SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ లౌ చాచాచాచా తాతా उत्तराध्ययन- ॥६॥ सूत्रम् ४२५ Jain Education International कृताभिवादनां ताञ्च पप्रच्छेति स तापसः । मातः ! कुत इहायासी स्त्वं देवीव मनोरमा ।। ३५ । अहं चेटकराट्पुत्री, दधिवाहनराड्वधूः । इहानीता द्विपेनेति, स्ववृत्तं साप्यवोचत ।। ३६ ।। अहं चेटक भूभर्त्तु-र्बान्धवोस्मि महाशये ! । तन्मा भैषीर्मा कृथाश्च, शोकं नीचजनोचितम् ।। ३७ ।। इत्युक्त्वा तापसश्रेष्ठ-स्तस्यै वनफलान्यदात् । आतिथ्यं ह्यतिथेः श्रीणामनुसारेण जायते ।। ३८ ।। पार्णवं पोत इव, नीत्वा पारेवनं च ताम् । दर्शयन् वसतो ग्रामानित्युवाच तपोनिधिः ।। ३९ ।। सीरकृष्टां भुवं नैवा-क्रामामो वयमित्यहम् । नायास्यामि पुरस्त्वं तु, निर्भयातः परं व्रजेः ।। ४० ।। देशो दन्तपुरस्यायं, दन्तवक्रोऽत्र भूपतिः । गत्वा पुरेत्र चम्पायां, गच्छेः सार्थेन संयुता ।। ४१ ।। इत्युदित्वा न्यवर्तिष्ट, शिष्टात्मा तापसाग्रणीः । सापि दन्तपुरे प्राप्ता, साध्वीनामन्तिके ययौ ।। ४२ ।। कृतप्रणामां विधिवत्ताञ्च पार्थिवकामिनीम् । श्राद्धे ! त्वं कुत आयासी-रित्यपृच्छत् प्रवर्त्तिनी ।। ४३॥ साप्युवाच निजां वार्ता, विना गर्भं यथास्थिताम् । स्मृतानुभूतदुःखा च, जज्ञेश्रुक्लिन्नलोचना ।। ४४ ।। ततः प्रवर्त्तिनी प्रोचे मा खिद्यस्व महाशये ! । कर्मणां हि परीणामो ऽप्रतिकार्यः सुरैरपि ।। ४५ ।। "किञ्च - " वातोद्धूतध्वजप्रान्त चञ्चलैश्वर्यशर्मणि । चलेष्टजनसङ्गेस्मिन् भवे सौख्यं न किञ्चन ।। ४६ ।। जन्मरोगजराशोक-मृत्युदौः स्थ्याद्युपद्रवैः । व्याकुलेत्र भवे दुःख-मेव प्रायो भवेद्विशाम् ।। ४७ ।। For Personal & Private Use Only LSSSSSSSSS नमिप्रव्रज्यानाम नवममध्ययनम् ४२५ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy