SearchBrowseAboutContactDonate
Page Preview
Page 1271
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १२२९ து 6 जीवाजीवविभक्तिनाम षटत्रिंशमध्ययनम् गुणगणसुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीर्थ्यश्च । श्रीविजयहर्षकृतिभिर्विदधे साहाय्यमिह सम्यक् ।।२१।। अनुसृत्य पूर्ववृत्तीलिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रैः प्रकृतिसरलैः ।।२२।। श्रीशङ्ग्रेश्वरपार्श्वप्रभुप्रभावात् प्रभूतशुभभावात् । आचन्द्रार्क नन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ।।२३।। शान्तिं तुष्टिं पुष्टिं श्रेयः सन्तानसौख्यकमलाश्च । व्याख्यातृश्रोतृणां वृत्तिरसौ दिशतु मङ्गलैकगृहम् ।। २४ ।। ससूत्रायामिह श्लोक-सङ्ख्या सङ्ख्याय निर्मिता । 'शते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ।।२५।। "सूत्रग्रन्थाग्रं (२०००) वृत्तिग्रन्थाग्रं (१४२५५) उभयं (१६२५५)" ।। इति सवृत्तिकं श्रीउत्तराध्ययनसूत्रम् ।।३६।। III 116 llol |lol Nell ||७|| Isll IGN liel Isll श्रीरोहिणीपुरि महर्दा ।। इति "घ" पुस्तके १२२९ 161 in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy