________________
उत्तराध्ययन
सूत्रम् २५७
Isll
lel
||७|| ||७|| lish Nell
16ll Isll
Jell
Isil
Nell
Isil
Isl
मित्रश्रीस्तु तदा प्रोचे, बन्धूनेवं स्वयं नमन् । द्रुतं नमत भो ! यूयं, निर्ग्रन्थान् प्रतिलम्भितान् ! ।।३५ ।।
Mom चतुरङ्गीयनाम ततः सशिष्यः सोऽवादी-त्किं वयं धर्षिता इति ? । मित्रश्रीरब्रवीद्यूयं, मयका धर्षिताः कथम् ? ।।३६ ।।
is तृतीय
मध्ययनम् अन्त्या ह्यवयवा देय-वस्तूनामर्पिता मया । अन्त्यावयवमात्रश्च, मते वोऽवयवी भवेत् ! ।।३७।। तश्चेत्सत्यं तदा का हि, धर्षणा विहिता मया ? । एभिरेव हि पूर्णानां, कार्यं भावि भवन्मते ! ।।३८।। अथ चेदहतां वाणी, सूनृताभ्युपगम्यते । तदा तेषां मतेनाहं, भवन्तं प्रतिलम्भये ।। ३९।। तया गिरा तिष्यगुप्तः, सम्बुद्धः सपरिच्छदः । इत्यभ्यधान्महाश्राद्ध !, सत्येयं प्रेरणा कृता ! ।। ४०।। अथ वीरविभोर्वाक्यं, प्रमाणं मम सर्वदा । तदुत्थापनसञ्जातं, मिथ्यादुष्कृतमस्तु मे ।। ४१।। तत: प्रमुदितस्वान्तो, मित्रश्रीभक्तिपूर्वकम् । वस्त्राहारादिभिः सम्यक्, प्रतिलम्भयति स्म तम् ।। ४२।। आलोच्य तत्पापमवाप तिष्य-गुप्तोऽपि शुद्धि परिवारयुक्तः । गतोऽपि बोधिर्यदनेन लब्ध-स्तदस्य भाग्यं विषयो न वाचाम् ।। ४३।। इति द्वितीयनिह्नवकथा ।।२।। "चतुर्दशोत्तरे वीर-मोक्षाद्वर्षशतद्वये । जातस्याऽथ तृतीयस्य, निह्नवस्योच्यते कथा ।।१।।" "तद्यथा" -
||७||
lol पुर्यां श्वेताम्बिकानाम्नयां, वने पोलाशसझके । सगच्छाः समवासाघु-रार्याषाढाख्यसूरयः ।।२।।
||
||७|| आगाढयोगवहनं, प्रतिपन्नाः क्रियारताः । बभूवुर्बहवः शिष्या-स्तेषामागमपाठिनः ।।३।।
२५७
Well
||6||
Isl Iroll
Well Mall Isll
Mel
||७||
IIsl
ler
IIGI
Illl lain Edition intola
For Personal & Private Use Only
॥७॥ ..miww.jainelibrary.org