________________
ll
उत्तराध्ययन-
सूत्रम् २५८
isi चतुरङ्गीयनाम
तृतीयमध्ययनम्
Jell
-
isll lol ||sl
ler
||
iic
अन्यदा निशि सूरीणां, तेषामासीद्विसूचिका । न त्वजागरयन् कञ्चि-द्विनेयं ते महाधियः ! ।।४।। तया रुजा विपन्नाश्च, कल्पे सोधर्मसझके । विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः ।।५।। सोऽथ देवोवधिज्ञानो-पयोगात्तं निजं वपुः । ददर्शागाढयोगान्तः-प्रविष्टांस्तांश्च संयतान् ।।६।। ततस्तत्कृपया स्वाङ्गे, प्रविश्य स सुरो मुनीन् । वैरात्रिकस्य वेलाऽभू-दित्युदित्वोदतिष्ठपत् ।।७।। प्राग्वद्योगक्रिया सर्वा, कारयंस्तांश्च पाठयन् । दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ।।८।। नियूंढयोगकार्यास्ता-नथेत्यूचे स निर्जरः । देवभूयं गतोऽभूव-ममुकस्मिन् दिने ह्यहम् ।।९।। स्वाङ्गे च प्राविशं भूयो, युष्मद्योगसमाप्तये । अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ।।१०।। तदसंयतभावेऽपि, युष्माभिः संयतैर्मया । कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ।।११।। क्षमयित्वेति तान् देवो, देहं हित्वाऽगमदिवम् । तदङ्गं तेऽपि मुनयः, परिष्ठाप्येत्यचिन्तयन् ।।१२।। अज्ञानाद्वन्दितोऽस्माभि-रियत्कालमसंयतः । तदन्योऽपि मुनिर्देवः, संयतो वेति वेत्ति कः ? ।।१३।। यथाऽहं नाऽपरं वेद्मि, तथा सोऽपि न मामिति । एवं सुरी वा साध्वी वे-त्यार्यिकामपि वेत्ति कः ? ।। १४ ।। ततः सकलमव्यक्तं, वक्तव्यं तत्त्ववेदिभिः । यथा न स्यान्मृषावादो, न चासंयतवन्दनम् ।।१५।। ध्यायन्त इति ते जाता:, शङ्कामिथ्यात्वमाश्रिताः । अव्यक्तभावस्वीकारा-त्रावन्दन्त परस्परम् ।।१६।।
Meli
lol
leel
Mear
llsll likel llel Isl lisi
lel lesh
liol
in Econ
For Personal Private Use Only