SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ll उत्तराध्ययन- सूत्रम् २५८ isi चतुरङ्गीयनाम तृतीयमध्ययनम् Jell - isll lol ||sl ler || iic अन्यदा निशि सूरीणां, तेषामासीद्विसूचिका । न त्वजागरयन् कञ्चि-द्विनेयं ते महाधियः ! ।।४।। तया रुजा विपन्नाश्च, कल्पे सोधर्मसझके । विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः ।।५।। सोऽथ देवोवधिज्ञानो-पयोगात्तं निजं वपुः । ददर्शागाढयोगान्तः-प्रविष्टांस्तांश्च संयतान् ।।६।। ततस्तत्कृपया स्वाङ्गे, प्रविश्य स सुरो मुनीन् । वैरात्रिकस्य वेलाऽभू-दित्युदित्वोदतिष्ठपत् ।।७।। प्राग्वद्योगक्रिया सर्वा, कारयंस्तांश्च पाठयन् । दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ।।८।। नियूंढयोगकार्यास्ता-नथेत्यूचे स निर्जरः । देवभूयं गतोऽभूव-ममुकस्मिन् दिने ह्यहम् ।।९।। स्वाङ्गे च प्राविशं भूयो, युष्मद्योगसमाप्तये । अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ।।१०।। तदसंयतभावेऽपि, युष्माभिः संयतैर्मया । कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ।।११।। क्षमयित्वेति तान् देवो, देहं हित्वाऽगमदिवम् । तदङ्गं तेऽपि मुनयः, परिष्ठाप्येत्यचिन्तयन् ।।१२।। अज्ञानाद्वन्दितोऽस्माभि-रियत्कालमसंयतः । तदन्योऽपि मुनिर्देवः, संयतो वेति वेत्ति कः ? ।।१३।। यथाऽहं नाऽपरं वेद्मि, तथा सोऽपि न मामिति । एवं सुरी वा साध्वी वे-त्यार्यिकामपि वेत्ति कः ? ।। १४ ।। ततः सकलमव्यक्तं, वक्तव्यं तत्त्ववेदिभिः । यथा न स्यान्मृषावादो, न चासंयतवन्दनम् ।।१५।। ध्यायन्त इति ते जाता:, शङ्कामिथ्यात्वमाश्रिताः । अव्यक्तभावस्वीकारा-त्रावन्दन्त परस्परम् ।।१६।। Meli lol leel Mear llsll likel llel Isl lisi lel lesh liol in Econ For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy