________________
उत्तराध्ययन
सूत्रम् २७५
का चतुरङ्गीयनाम
तृतीयमध्ययनम्
Ioll lall Mail
all ||७||
फल्गुरक्षितसञ्जस्य, श्रुताम्नायार्पणे तथा । जातोऽस्म्यहं तैलकुम्भ-सत्रिभो भो महर्षयः ! ।।२५।। अवाङ्मुखीकृतादाज्यकुम्भात्तु स्तोकमेव हि । घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ।। २६ ।। एवं जातोऽस्म्यहं गोष्ठा-माहिलाभिधसन्मुनेः । श्रीमत्सिद्धान्तसूत्रार्थ-दाने घृतघटोपमः ।। २७ ।। तदयं श्रुतपाथोधि-पारदृश्वा गुणोदधिः । अस्तु दुर्बलिकापुष्प-मित्रर्षिर्वो गणाधिपः ।। २८।। इयत्कालं मदादेशो, युष्माभिर्मानितो यथा । अतः परं तथा मान्यं, वचोऽमुष्य गणेशितुः ।। २९।। अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् । अयं तु स्तोकमप्यागो, न कस्यापि सहिष्यते ।। ३०।। इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा । ततो दुर्बलिकापुष्प-मित्रमित्थं जगी गुरुः ।।३१।। गुणित्वाद्वत्स ! गच्छोऽयं, त्वदङ्के स्थाप्यते मया । तदसौ भवता मद्व-त्पालनीयो महामते ! ।। ३२।। श्रीफल्गुरक्षिते गोष्ठा-माहिले च यथा मया । प्रवृत्तं भवताऽप्येवं, वर्तितव्यं, विशेषतः ।।३३।। इत्युक्त्वा स्थापयित्वा च, तं मुनीन्द्र निजे पदे । विहितानशनाः स्वर्ग, जग्मुः श्रीआरक्षिताः ।।३४ ।। श्रीआर्यरक्षिताचार्यान्, समाकर्ण्य दिवङ्गतान् । गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् ।। ३५।। न्यधीयत निजे पट्टे, शिष्यः को नाम सूरिभिः ? । इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् ।।३६ ।। ततोऽभ्युत्थाय ते कुम्भ-दृष्टान्तांस्तानुदीर्य च । श्रीमदुर्बलिकापुष्प-मित्राख्यं सूरिमूचिरे ।।३७।।
cl
sill lish lol
२७५
II
litell litel
isi in Econo
For Personal Private Use Only