SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २७५ का चतुरङ्गीयनाम तृतीयमध्ययनम् Ioll lall Mail all ||७|| फल्गुरक्षितसञ्जस्य, श्रुताम्नायार्पणे तथा । जातोऽस्म्यहं तैलकुम्भ-सत्रिभो भो महर्षयः ! ।।२५।। अवाङ्मुखीकृतादाज्यकुम्भात्तु स्तोकमेव हि । घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ।। २६ ।। एवं जातोऽस्म्यहं गोष्ठा-माहिलाभिधसन्मुनेः । श्रीमत्सिद्धान्तसूत्रार्थ-दाने घृतघटोपमः ।। २७ ।। तदयं श्रुतपाथोधि-पारदृश्वा गुणोदधिः । अस्तु दुर्बलिकापुष्प-मित्रर्षिर्वो गणाधिपः ।। २८।। इयत्कालं मदादेशो, युष्माभिर्मानितो यथा । अतः परं तथा मान्यं, वचोऽमुष्य गणेशितुः ।। २९।। अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् । अयं तु स्तोकमप्यागो, न कस्यापि सहिष्यते ।। ३०।। इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा । ततो दुर्बलिकापुष्प-मित्रमित्थं जगी गुरुः ।।३१।। गुणित्वाद्वत्स ! गच्छोऽयं, त्वदङ्के स्थाप्यते मया । तदसौ भवता मद्व-त्पालनीयो महामते ! ।। ३२।। श्रीफल्गुरक्षिते गोष्ठा-माहिले च यथा मया । प्रवृत्तं भवताऽप्येवं, वर्तितव्यं, विशेषतः ।।३३।। इत्युक्त्वा स्थापयित्वा च, तं मुनीन्द्र निजे पदे । विहितानशनाः स्वर्ग, जग्मुः श्रीआरक्षिताः ।।३४ ।। श्रीआर्यरक्षिताचार्यान्, समाकर्ण्य दिवङ्गतान् । गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् ।। ३५।। न्यधीयत निजे पट्टे, शिष्यः को नाम सूरिभिः ? । इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् ।।३६ ।। ततोऽभ्युत्थाय ते कुम्भ-दृष्टान्तांस्तानुदीर्य च । श्रीमदुर्बलिकापुष्प-मित्राख्यं सूरिमूचिरे ।।३७।। cl sill lish lol २७५ II litell litel isi in Econo For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy