________________
||slil Mel
||
उत्तराध्ययन
सूत्रम्
दमपत्रकनाम
दशम
४९६
||61
MER
||
Isil
liel
llell
Dell
।। अथ द्रुमपत्रकनाम दशमाध्ययनम् ।। Isl अर्हम् ।। व्याख्यातं नवमाध्ययनं, सम्प्रति द्रुमपत्रकाख्यं दशममारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने धर्मम्प्रति निष्कम्पत्वमुक्तं,
मध्ययनम् तञ्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ गौतमं प्रति कि ill श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते । तथा हि -
Mel अत्राभूद्धरतक्षेत्रे, स्वर्लक्ष्मीनिर्जितालका । समग्रनगरीप्रष्ठा, पृष्ठचम्पाभिधा पुरी ।।१।। तस्यां सालमहासालनामानौ सोदरावुभौ । राजराजिगुणौ राज-युवराजौ बभूवतुः ।।२।। जामिर्यशोमती सज्ञा, पिठरो भगिनीपतिः । गागिलि गिनेयश्चा-मेयबुद्धिस्तयोरभूत् ।।३।। तस्याञ्च पुर्यामन्येद्यु-विहरन् जगदीश्वरः । श्रीवीरः समवासाषीं-द्रव्याम्भोजनभोमणिः ।।४।। ततः सालमहासालौ, सार्वं वन्दितुमुद्यतौ । महा जग्मतुः प्राज्य-प्रमोदभरमेदुरौ ।।५।। जिनं नत्वा च सद्भक्त्या, यथास्थानं न्यषीदताम् । सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ।।६।।
||६|| तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः । राज्यमेतद्गृहाणेति, साल: सोदरमब्रवीत् ।।७।।
||७|| सोवादीन्मम राज्येन, कृतं दुर्गतिदायिना । प्रव्रजिष्याम्यहमपि, भवोद्विग्नस्त्वया समम् ।।८।।
ill
Hell
lell llell
||6ll Mall
sil
Its!
NSH
16||
lil
||6
४९६
Malll
||si
Well
llol ||
in Education int
all
o nal
For Personal & Private Use Only