SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ ॥७॥ उत्तराध्ययन सूत्रम् ७२३ ||७|| is संयतीयनाम अष्टादशमध्ययनम् llel llol sil llel lifell Isll llell llel IIsil इतश्चात्रैव भरते-ऽभवद्वैताढ्यभूधरे । श्रीरथनूपुरचक्र-वालाह्र पुरमुत्तमम् ।।६५।। तत्रार्ककीर्ति मासीत्, खेचरेन्द्रो महाबलः । ज्योतिर्माला च तस्याऽभू-द्राज्ञीन्दोरिव रोहिणी ।।६६।। स्वसा स्वयम्प्रभा तस्या-ऽभवत्तां चादिमो हरिः । त्रिपृष्ठः पोतनाधीशः, परिणिन्येऽचलानुजः ।।६७।। श्रीषेणनृपजीवोऽथ, प्रथमस्वर्गतश्च्युतः । मुक्ता शुक्ताविव ज्योतिर्मालाकुक्षाववातरत् ।।६८।। स्वप्ने तदा च सादित्यं ददर्शामिततेजसम् । क्रमाञ्च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ।। ६९।। स्वप्नानुसारतस्तस्या-ऽमिततेजा इति स्फुटम् । नामधेयं व्यधाद्राजा, तरुणारुणतेजसः ।।७।। भामाजीवश्युतः स्वर्गा-दर्ककीर्तिमहीपतेः । सुताराह्वा सुता ज्योति-र्मालागर्भोद्भवाभवत् ।। ७१।। च्युत्वाभिनन्दिताजीव-स्त्रिपृष्ठस्य हरेरभूत् । स्वयम्प्रभाकुक्षिजन्मा, सुत श्रीविजयाह्वयः ।। ७२।। शिखिनन्दिताजीवस्तु, च्युत्वा ज्योतिःप्रभाभिधा । स्वयम्प्रभाकुक्षिभवा, त्रिपृष्ठस्य सुताऽभवत् ।।७३।। कपिलः स तु संसारे, भ्रान्त्वा विद्याधराधिपः । पुर्यां चरमचञ्चाया-मजन्यशनिघोषराट् ।। ७४ ।। सुतारामर्ककीर्तिःश्री-विजयेनोदवाहयत् । ज्योतिःप्रभां त्रिपृष्ठोऽपि, सानन्दोऽमिततेजसा ।।७५ ।। अथान्यदाभिनन्दन-जगन्नन्दनसञ्जयोः । चारणव्रतिनोः श्रुत्वा, सुधाभां धर्मदेशनाम् ।। ७६।। अर्ककीतिः निजे राज्ये, निधायामिततेजसम् । मुक्तेः सरलमध्वानं, प्रव्रज्यामाददे मुदा ।। ७७।। (युग्मम्) lish Jell Isll Noll Hell 116 lroll Isi Isll lish lol Gll Nell foll Isil le Isil ७२३ Ioll lls lol Ill Jan Education international For Personal & Private Use Only www.nebeny a
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy