SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ 16 ile उत्तराध्ययन सूत्रम् ६५३ Iol Ioll ।। अथ ब्रह्मचर्य समाधिस्थानानिनाम षोडशमध्ययनम् ।। ॥ ब्रह्मचर्यसमाधि il स्थानानिनाम ||l ।। ॐ ।। व्याख्यातं पञ्चदशमध्ययनमथषोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तत्वतो ॥ is षोडशकि ब्रह्मचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम् - Islil || मध्ययनम् Hal सुअं मे आउसंतेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता, जे भिक्खू सोचा है ॥ निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिंदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ।।१।। M व्याख्या - सुधर्मा स्वामी जम्बूनामानमाह-श्रुतं मया हे आयुष्मन् ! तेन भगवता ज्ञातकुलजलधिचन्द्रेण श्रीवर्द्धमानजिनेन्द्रेण एवमाख्यातं । is कथितं, कथमित्याह-सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो यथेह प्रवचने खलु निश्चये स्थविरैर्गणधरादिभिर्भगवद्भिर्दशा is ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, अयं भाव:-नैषां स्थविराणामियं स्वमनीषिका किन्तु भगवताप्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र - माऽनास्थां कृथाः । ब्रह्मचर्यसमाधिस्थानान्येवं विशिनष्टि, 'ये' इति यानि भिक्षुः श्रुत्वाऽऽकर्ण्य निशम्यार्थतोवधार्य 'संजमबहुलेत्ति' ॥ प्राकृतत्वाद्वहुल: प्रचुर उत्तरोत्तरस्थानावाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुल: संवर आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत Mal IN एव बहुलसमाधिः तत्र समाधिर्मन:स्वास्थ्यं, गुप्तो मनोवाक्कायैस्तत एव च गुप्तेन्द्रियः, तत एव च गुप्तं नवगुप्तिसेवनाद् ब्रह्मेति ब्रह्मचर्य चरितुं l I शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदिति सूत्रार्थः ।।१।। M६५३ For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy