SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ IN उत्तराध्ययन सूत्रम् १८३ all Isll sil परीषहनाम द्वितीयव मध्ययनम् lisl leel IIsl 100 ततोऽप्यग्रे व्रजस्तेज-स्कायिकाख्यं तृतीयकम् । वीक्ष्यार्भकमभूत्सूरि-स्तद्भूषाग्रहणोद्यतः ।। ४८।। ततः सोऽपि शिशुः प्राग्व-त्प्रादुष्कृत्य निजाभिधाम् । इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ।। ४९।। "क्वाप्याश्रमे तापसोऽभू-त्सर्वदा वह्निपूजकः । तस्योटजेऽनले नैवा-ऽन्यदा दग्धे स इत्यवक् ।। ५०।। यमहं मधुसर्पिा , तर्पयामि दिवानिशम् । दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ! ।।५१।। यद्वारण्यं गतः कश्चि-द्वहिं व्याघ्रभिया निशि । अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ।। ५२।। मया हि व्याघ्रभीतेन, पावकः शरणीकृतः । दग्धं तेन च गात्रं मे, जातं शरणतो भयम् ! ।।५३।।" इत्युक्त्वाख्यानकं तस्यो-पनयं च प्रकाश्य सः । तस्थौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ।। ५४ ।। ततोऽप्यऽग्रेर्भकं वायु-कायाख्यं वीक्ष्य पूर्ववत् । लातुं तस्याप्यलङ्कारान्, सूरिरुद्यमवानऽभूत् ।। ५५ ।। सोऽपि शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् । आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयन्त्रिजम् ।।५६।। "एकः कोऽपि युवा भूरि-बलोऽभूत्पीनभूघन: । वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ।।५७।। लङ्घनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् । याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् ? ।।५८।। सोऽवादीद्यो मरुज्येष्ठा-ऽऽषाढयो: सौख्यदो भवेत् । स एव बाधतेऽङ्गं मे, जातं हि शरणाद्भयम् ! ।। ५९।।" आख्यानमित्युदित्वा त-द्भावयित्वा च पूर्ववत् । शिशोः स्थितस्य तस्यापि, भूषणान्यग्रहीद्गुरुः ।।६०।। all ||ll ||७| ||slil Isl Mel Isl Mel Isl Isill Illl llell Jeel Isl llol lislil led ler Jel १८३ lish el Isll islil lell Isll For Personal Price Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy