SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ॥७॥ ||७|| 11ell ||७|| ||७|| |||७|| |||७|| उत्तराध्ययन- विषय सूत्रम् २९ श्रेणिकं प्रति सञ्जयमुनेरुपदेशः । ॥ श्रामण्यमाश्रित्य नाथत्वनिरूपणम् । .........८४४ |||७|| ॥७॥ श्रामण्येऽपि वितथाऽऽचरणादनाथताप्ररूपणम् ।. ८४५ Hell कुशीलत्यागाद् मोक्षप्राप्तिनिरूपणम् । ८५१ ॥ क्षमापनापूर्वकं श्रेणिकस्य मुनिस्तवना । ८५२ Hell श्रेणिकस्य स्वस्थानगमनम्, मुनेश्च विहरणम् ।८५३ ||७|| ॥ एकविंशं समुद्रपालीयाध्ययनम् .... ८५५-८६३ ||७|| चम्पानगरीवास्तव्यस्य भगवन्महावीरशिष्यस्य पालितनाम्रो वणिजो वाणिज्यार्थं lell || المال ॥७॥ पिहुण्डनगरगमनम् ।. ॥७॥ पिण्डनगरवणिकपुत्रीपाणिग्रहणानन्तरे चम्पानगरीमागच्छतः पालितस्यापन्नसत्त्वायाः ॥६॥ पल्याः पुत्रप्रसवः, पुत्रस्य च समुद्रपाल इति ॥६॥ ॥७॥ ॥६॥ नामकरणम् । ||७|| ॥७॥ ॥७॥ पृष्ठाङ्का: ८४४ Jell ॥७॥ Jain Education Intimational ..... ८५५ ८५५ विषय पृष्ठाङ्काः प्राप्तारूण्यरूप समुद्रपालस्य संसारसुखोपभोगः ॥८५६ वध्यदर्शनानन्तरोत्पन्नसंवेगस्य समुद्रपालस्य ८५६ ********* *****... ८६४-९२१ प्रव्रज्याग्रहणम् । समुद्रपालमुनेः प्रव्रज्यापालनविषयकं विस्तरतो वर्णनम्, कर्मक्षयानन्तरं च मोक्षगमनम् । .... ८५७ द्वाविंशं रथनेमीयाध्ययनम् . शौरीपुरनगर- वसुदेवनृप - रोहिणीराज्ञी-देवकीराज्ञी राम-केशव समुद्र विजयनृप-शिवाराज्ञीअरिष्टनेमिनिर्देशः । अरिष्टनेमिनिमित्तं केशवस्य राजीमतीयाचना १८८९ राजीमतीपरिणयनार्थं नेमिकुमारस्य महद्धया प्रस्थानम् । सारथिसकाशाद् भयत्रस्तपशुनिरोधकारणं ज्ञात्वा नेमेः प्रव्रज्याग्रहणम्, वासुदेवादिकृतं च .८६४ For Personal & Private Use Only ८८९ विषय मिस्तवनादि । राजीमत्याः प्रव्रज्याग्रहणम् । वर्षाप्लावितवस्त्राया राजीमतीनिर्ग्रन्थिन्या गुहावस्था नम्, गुहायां च पूर्वागतरथनेमिमुनेनिर्वस्त्रराजीमतीदर्शनानन्तरं राजीमतीं प्रति भोगप्रार्थना ।... ९०५ रथनेमिं प्रति राजीमत्याः संयमस्थैर्यनिमित्तं हृदयङ्गमाऽनुशिष्टिः । राजीमतीवचनप्रबुद्धस्य रथनेमेः स्थिरमनसा संयमाराधना । राजीमत्या रथनेमेचोग्रतपश्चरणेन मोक्षगमनम् । ९१० रथनेमिवृत्तेन भोगनिवर्तनाप्ररूपणम् ।. ९१० त्रयोविंशं केशि- गौतमीयाध्ययनम् ।९१२ - ९६१ पार्श्वजिनशिष्यकेशिगणधरस्य सशिष्यपरिवारस्य श्रावस्तीनगरीमण्डलगत तेन्दुकोद्यानेऽव ९०९ पृष्ठाङ्काः ८९६ ९०२ ९०७ ॥६॥ ||६|| ॥६॥ ||| उत्तराध्ययन ||६|| lell सूत्रस्य विशेष ||७|| विषयानुक्रम ॥६॥ ||७|| 11ell ॥७॥ ॥७॥ loll lell ||७|| ॥७॥ ell ॥६॥ ||७|| |||| ॥६७॥ 11ell ||७|| ॥७॥ ॥७॥ llell ||७|| ||७|| ||७|| Hell ॥७॥ ||७|| llel २९ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy