________________
॥७॥
||७|| 11ell
||७||
||७||
|||७||
|||७||
उत्तराध्ययन- विषय
सूत्रम्
२९
श्रेणिकं प्रति सञ्जयमुनेरुपदेशः ।
॥ श्रामण्यमाश्रित्य नाथत्वनिरूपणम् । .........८४४ |||७|| ॥७॥ श्रामण्येऽपि वितथाऽऽचरणादनाथताप्ररूपणम् ।. ८४५ Hell कुशीलत्यागाद् मोक्षप्राप्तिनिरूपणम् ।
८५१ ॥ क्षमापनापूर्वकं श्रेणिकस्य मुनिस्तवना । ८५२ Hell श्रेणिकस्य स्वस्थानगमनम्, मुनेश्च विहरणम् ।८५३ ||७|| ॥ एकविंशं समुद्रपालीयाध्ययनम् .... ८५५-८६३ ||७|| चम्पानगरीवास्तव्यस्य भगवन्महावीरशिष्यस्य पालितनाम्रो वणिजो वाणिज्यार्थं
lell
||
المال
॥७॥ पिहुण्डनगरगमनम् ।.
॥७॥ पिण्डनगरवणिकपुत्रीपाणिग्रहणानन्तरे चम्पानगरीमागच्छतः पालितस्यापन्नसत्त्वायाः
॥६॥
पल्याः पुत्रप्रसवः, पुत्रस्य च समुद्रपाल इति
॥६॥
॥७॥
॥६॥ नामकरणम् ।
||७||
॥७॥
॥७॥
पृष्ठाङ्का:
८४४
Jell
॥७॥
Jain Education Intimational
.....
८५५
८५५
विषय
पृष्ठाङ्काः प्राप्तारूण्यरूप समुद्रपालस्य संसारसुखोपभोगः ॥८५६ वध्यदर्शनानन्तरोत्पन्नसंवेगस्य समुद्रपालस्य
८५६
*********
*****...
८६४-९२१
प्रव्रज्याग्रहणम् । समुद्रपालमुनेः प्रव्रज्यापालनविषयकं विस्तरतो वर्णनम्, कर्मक्षयानन्तरं च मोक्षगमनम् । .... ८५७ द्वाविंशं रथनेमीयाध्ययनम् . शौरीपुरनगर- वसुदेवनृप - रोहिणीराज्ञी-देवकीराज्ञी राम-केशव समुद्र विजयनृप-शिवाराज्ञीअरिष्टनेमिनिर्देशः । अरिष्टनेमिनिमित्तं केशवस्य राजीमतीयाचना १८८९ राजीमतीपरिणयनार्थं नेमिकुमारस्य महद्धया प्रस्थानम् । सारथिसकाशाद् भयत्रस्तपशुनिरोधकारणं ज्ञात्वा नेमेः प्रव्रज्याग्रहणम्, वासुदेवादिकृतं च
.८६४
For Personal & Private Use Only
८८९
विषय
मिस्तवनादि । राजीमत्याः प्रव्रज्याग्रहणम् । वर्षाप्लावितवस्त्राया राजीमतीनिर्ग्रन्थिन्या गुहावस्था नम्, गुहायां च पूर्वागतरथनेमिमुनेनिर्वस्त्रराजीमतीदर्शनानन्तरं राजीमतीं प्रति भोगप्रार्थना ।... ९०५ रथनेमिं प्रति राजीमत्याः संयमस्थैर्यनिमित्तं हृदयङ्गमाऽनुशिष्टिः । राजीमतीवचनप्रबुद्धस्य रथनेमेः स्थिरमनसा संयमाराधना । राजीमत्या रथनेमेचोग्रतपश्चरणेन मोक्षगमनम् । ९१० रथनेमिवृत्तेन भोगनिवर्तनाप्ररूपणम् ।. ९१० त्रयोविंशं केशि- गौतमीयाध्ययनम् ।९१२ - ९६१ पार्श्वजिनशिष्यकेशिगणधरस्य सशिष्यपरिवारस्य श्रावस्तीनगरीमण्डलगत तेन्दुकोद्यानेऽव
९०९
पृष्ठाङ्काः
८९६
९०२
९०७
॥६॥
||६||
॥६॥
||| उत्तराध्ययन
||६||
lell
सूत्रस्य
विशेष
||७||
विषयानुक्रम
॥६॥
||७||
11ell
॥७॥
॥७॥
loll
lell
||७||
॥७॥
ell
॥६॥
||७||
||||
॥६७॥
11ell
||७||
॥७॥
॥७॥
llell
||७||
||७||
||७||
Hell
॥७॥
||७|| llel
२९
www.jainelibrary.org