________________
NESH
उत्तराध्ययन
सूत्रम्
161
ॐ कुर्यादित्याह-कालेन प्रथमपौरुष्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठित्वा पृच्छाधुपलक्षणं चैतत्, ततोऽध्ययनाद्यनन्तरं ध्यायेचिन्तयेदेकको का विनयनाम का भावतो रागादिरहितो द्रव्यतो विविक्तवसत्यादौ स्थित इति सूत्रार्थः ।।१०।। इत्थमकार्यनिषेधः कार्यविधिश्चोक्तः, अथ कदाचिदेतव्यत्यये किं
प्रथम
मध्ययनम् l कार्यमित्याह - आहञ्च चंडालिअं कट्ट, न निण्हविज कयाइवि । कडं कडित्ति भासिज्जा, अकडं णो कडित्ति अ ।।११।।
||sil व्याख्या - 'आह' कदाचिण्डालीकं पूर्वोक्तं कृत्वा न निह्ववीत मया न कृतमिति नापलपेत्, कदाचिदपि यदा परैर्न । Ill ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह-कृतं विहितं चण्डालीकादि कृतमेव भाषेत, न तु भयलज्जादिभिरकृतमिति । तथा अकृतं || | चण्डालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेत्, मृषावादादिदोषसम्भवात् । अयं I MM चात्राऽभिप्राय:-कथञ्चिदतिचारोत्पत्तौ लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य - "जह बालो जप्पंतो, कजमकजं च उज्जु भणइ । तं तह आलोएजा, 8॥ Mell मायामयविप्पमुक्को उ ।।१।।" इत्याद्यागममनुसरन् यथावत् शल्यमालोचयेदिति सूत्रार्थः ।।११।। अथ यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती ॥ fell कर्तव्ये इत्याशङ्का निराकर्तुमाह -
||७|| मा गलिअस्सुव्व कसं, वयणमिच्छे पुणो पुणो । कसं व दट्ठमाइण्णे, पावगं परिवजए ।।१२।। व्याख्या - मा निषेधे गल्यश्व इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरूणामिच्छेदभिलषेत् पुनः पुनर्वारं 6
llol
Well
llol
Mel
ilell Isil
lish JainEducation intedleillonal
all || | ol Halwww.iainelibrary.org
For Personal & Private Use Only