SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ VOM Isl ell ||sl Mell सभिक्षुनाम llol पञ्चदशमध्ययनम् lll llen ||७|| उत्तराध्ययन ।। अथ सभिक्षुनामपञ्चदशमध्ययनम् ।। सूत्रम् ६४३ ।। अर्हम् ।। व्याख्यातं चतुर्दशमध्ययनं, सम्प्रति सभिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्निदानतागुण उक्तः, Moc स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम् मोणं चरिस्सामि समेञ्च धम्मं, सहिए उज्जुकडे निआणच्छिन्ने । lish isi संथवं जहिज्ज अकामकामे, अण्णाएसी परिव्वए स भिक्खू ।।१।। व्याख्या - मौनं श्रामण्यं चरिष्यामीत्यभिप्रायेणेति शेषः, समेत्य प्राप्य धर्मं श्रुतचारित्रभेदं, सहितो युक्तोऽन्यसाधुभिरिति गम्यं, न त्वेकाकी, Is एकाकिभावस्यागमे निषिद्धत्वात्, यदुक्तं – “इक्कस्स कओ धम्मो, सच्छंदगई मइप्पयारस्स । किं वा करेइ इक्को, परिहरउ कहमकजं वा ? ।।१।।" तथा ऋजुकृतोऽशठानुष्ठान:, 'निआणछिन्नेत्ति' छिन्नमपनीतं निदानं विषयाद्यभिष्वङ्गरूपं येन स छिन्ननिदानः, व्यत्ययस्त्विहोत्तरत्र च प्राकृतत्वात्, 6 संस्तवं मात्रादिभिः परिचयं जह्यात्त्यजेत्, अकामकाम: न कामाभिलाषी, अज्ञातस्तपस्वितादिगुणैरेषयते ग्रासादिकमित्येवंशीलोऽज्ञातैषी, ॥ परिव्रजेदनियतविहारेण विहरेत् ‘स भिक्खुत्ति' य एवंविधः स भिक्षुरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः ।।१।। सिंहतया विहारमेव विशेषत आह - ical ६४३ Wel 161 Isll Mall Isll all Retrimtiainelibrary.org Jain Education into Ish For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy