________________
उत्तराध्ययन
सूत्रम् ७३९
is संयतीयनाम
अष्टादशमध्ययनम्
Ifoll Ifoll
el
sil
llell 16ll
llel
ततस्ताभ्यां सहारुह्य, विमानं साऽचलन्मुदा । प्रोवाचाऽनन्तवीर्योऽथ, वाक्यमित्युश्चकैस्तदा ।। २७०।। हराम्यनन्तवीर्योऽहं, दमितारिसुतामिमाम् । शूरंमन्यस्ततो यः स्या-त्स स्वौजो दर्शयत्वहो ! ।। २७१।। तन्निशम्य नृपः प्रेषी-द्भटांस्तं हन्तुमुद्भटान् । रत्नानि चक्रवर्जाणि, प्रादुरासंस्तदा तयोः ।। २७२।। दमितारिभटांस्तांचा-मर्षणान् शस्त्रवर्षिणः । सद्योऽनाशयतां सीरि-शाङ्गिणौ तौ महारथौ ।।२७३।। दमितारिस्ततोऽचाली-त्सैन्यैराच्छादयन्नभः । अनभ्रं विधुदुद्योतं, कुर्वत्रुत्तेजितायुधैः ।। २७४।। तमायान्तं वीक्ष्य भीता-माश्वास्य कनकश्रियम् । अवलिष्ट बलिष्टो द्राग्, योद्धं विष्णुर्बलान्वितः ।। २७५ ।। तत्सैन्यद्विगुणं सैन्यं, विद्यया विदधे च सः । योद्धं प्रववृते तञ्च, दमितारिभटैः समम् ।। २७६ ।। निजसैन्येन तत्सैन्या-नऽभग्नान् वीक्ष्य केशवः । पाञ्चजन्यं जन्यनाट्य-नान्दीनादमवादयत् ।। २७७।। ततो भीतेषु नष्टेषु, खेचरेष्वखिलेष्वपि । दमितारिः सहानन्त-वीर्येण युयुधे चिरम् ।। २७८।। दूर्जयं तं च विज्ञाया-ऽस्मरचक्रं स पार्थिवः । पाणौ तस्य तदप्यागात्तेजसाऽन्य इवाऽऽरुणः ।। २७९ ।। मुमोचानन्तवीर्याय, तचक्रं दमितारिराट् । सोऽपि तत्तुम्बघातेन, मूर्छितो न्यपतत्क्षणम् ।। २८०।। उत्थितस्तु क्षणाचक्रं, तदेवादाय केशवः । दमितारिं प्रत्यमुञ्च-त्तत्सङ्गात्सोऽपि जीवितम् ।। २८१।। तदा च भो ! विष्णुरयं, बलश्चायं निषेव्यताम् । वदन्त इति तन्मौली, पुष्पवृष्टिं व्यधुः सुराः ।। २८२।।
Meal
||5||
llell
liGll
Jell
116ll IIGl ill
||ol
७३९
liell
||sil
llol lol
llll in Education International
Nell
For Personal & Private Use Only
www.
by.org