________________
उत्तराध्ययन
सूत्रम्
Mail ॥ रथनेमीयनाम Iell is द्वाविंशToll मध्ययनम्
Isil
Noll isi
lish
अस्त्यङ्गदेशे चम्पायां, जितारिः पृथिवीपतिः । तस्य कीर्तिमतीराज्यां, जज्ञे पुत्री यशोमती ।। २५२।। कलाकलापकुशला, सा विभूषितयौवना । सानुरूपमपश्यन्ती, वरं न क्वाप्यरज्यत ।। २५३।। शङ्ख श्रीषेणपुत्रं सा-ऽन्यदा श्रुत्वा गुणाकरम् । पति, शङ्ख एवेति, प्रत्यश्रौषीद्यशोमती ।। २५४ ।। ततः स्थानेऽनुरक्तेय-मित्युञ्चैर्मुमुदे नृपः । अयाचताऽन्यदा तां च, मणिशेखरखेचरः ।। २५५।। तं जितारिर्जगो नैषा, शङ्खादन्यं वुवूर्षते । ततोऽकनीयःकामासौ, कनी ते दीयते कथम् ? ।। २५६।। सोऽन्यदा ततोऽहार्षी-त्सह पार्श्वस्थया मया । असाध्य: कुग्रह इवा-ऽऽग्रहः प्रायो हि रागिणाम् ! ।। २५७।। मां तु तद्धात्रिकामत्र, हित्वा तामनयत्क्वचित् । ततो रोदिमि वीराह, भविष्यति कथं हि सा ? ।। २५८।। धैर्यं स्वीकुरु तं जित्वा-ऽऽनेष्ये तां कन्यकामहम् । इत्युक्त्वा गहने भ्राम्यन्, प्रात: सोऽगाद्रौि क्वचित् ।। २५९।। शङ्ख एव विवोढा मे, मूढ ! किं क्लिश्यसे मुधा ? । इति खेचरमाख्यान्ती, सोऽपश्यत्तत्र तां कनीम् ।। २६०।। ताभ्यामदर्शि शङ्खोऽपि, स्मित्वा स्माहाथ खेचरः । मुमूर्षुः सोऽयमत्रागा-द्यं वुवूर्षसि रे जडे ! ।। २६१।। अमुं त्वदाशया साकं, हत्वा नेष्ये यमौकसि । त्वां च प्रसह्योदुह्याशु, मुदा सह निजौकसि ।। २६२।। तदाकर्ण्य तमूचेथ, शङ्खोप्युत्तिष्ठ पाप रे ! । परनारीरिएंसां ते, हरामि शिरसा समम् ।। २६३।। खड्गाखगि ततोऽकार्टी, चिरं तौ घातवञ्चिनौ । ज्ञात्वाथ दुर्जयं शङ्ख, विद्यास्त्रैः खेचरो न्यहन् ।।२६४।।
Isl
८८५
Nell
Isil
Isl llll Isl |७|| llollwww.jainelibrary.org
Hell Jain Education irletitional
For Personal & Private Use Only