________________
un
fel ||61 ॥ संयतीयनाम isll अष्टादश|| मध्ययनम्
उत्तराध्ययन
सूत्रम् ७९०
I6I
Mel
el
lloil
||sl llell 16ll Ill
Ill ||sll Ilol
उपस्थितेऽन्यदा नन्दी-श्वरयात्रामहोत्सवे । नश्यतोऽपि गले विद्यु-न्मालिनः पटहोऽपतत् ।। ४८।। अस्मत्कान्तेन वाद्योऽसौ, ध्रुवं तत्किं पलायसे ? । इति हासाप्रहासाभ्यां, प्रोचे स व्यन्तरस्तदा ।। ४९।। ततस्तं वादयन् शक्र-पुरो नन्दीश्वरे गतः । तत्रागतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा ।।५०।। ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा । तत्तेजोऽसहमानोऽसौ, पलायत तथा तथा ।। ५१।। स्वतेजः सोऽथ संहृत्य, मां जानासीति तं जगौ । सुरान् शक्रादिकान्को हि, न जानातीति सोप्यवक् ? ।।५२।। तत: प्राग्भवरूपं स्वं, प्रदयेत्यवदत्स तम् । सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ।। ५३।। मृतं कुमृत्युना प्रेक्ष्य, तदा त्वां भोगकाम्यया । विरक्तः प्राव्रजमहं, ततः प्रापमिमा रमाम् ।।५४।। निषिद्धोऽपि मया बाल-मृत्युना त्वं मृतोसि यत् । प्रापः कष्टेन तेनापि, तदेवं देवदुर्गतिम् ।।५५।। अथ धर्म जिनप्रोक्तं, तदा चेदकरिष्यथाः । मद्वत्तदा त्वमप्येवं, स्वर्लक्ष्मीमवरिष्यथाः ।।५६।। प्रबुद्धः स ततोऽवादी-त्किं गतस्यानुशोचनैः ? । अथ किञ्चित्तदाख्याहि, येनाऽमुत्र शुभं लभे ।। ५७।। ऊचे श्राद्धसुरो वीर-जिनस्य प्रतिमां कुरु । सुलभं बोधिरत्नं स्या-द्यथा तब भवान्तरे ।।५८।। दौःस्थ्यदुर्गतिदुःखादि, नाऽर्हद कृतं भवेत् । धर्मश्च जायते स्वर्गा-पवर्गसुखदायकः ! ।।५९।। ततः क्षत्रियकुण्डाख्य-ग्रामे गत्वा स निर्जरः । सालङ्कारं निर्विकारं, साराकारं गुणाकरम् ।। ६०।।
||Gl || Ilal
||७||
llll llell 116ll
Jell
Isl
७९०
llel Jer
llel
||s
Jell
in Education n
ational
For Personal & Private Use Only