________________
उत्तराध्ययन
सूत्रम्
||७|| ||७| foll llol Joll
in नमिप्रव्रज्यानाम
नवममध्ययनम्
४४१
ध्यात्वेति तस्यै ताम्बूल-पुष्पभूषांशुकादिकम् । प्रेषीदास्या समं काम-विवशानामहो ! कुधीः ।।११।। सा तु ज्येष्ठप्रसादोय-मिति ध्यात्वा तदाददे । अथान्यदा नृपोवादी-द्विजने तामिति स्वयम् ।।१२।। त्वद्रूपं प्रेक्ष्य रक्तं मां, पुमांसं स्वीकरोषि चेत् । सुन्दरि ! त्वां तदा कुर्वे, स्वामिनी राज्यसम्पदाम् ।।१३।। सा प्रोचे स्त्रीत्वषण्ढत्व-हीनस्य भवतः स्वतः । पुंस्त्वमस्त्येव तत्कस्मा-न्मया न प्रतिपद्यते ।।१४।। त्वद्भातुर्युवराजस्य, पत्न्या मे राज्यसम्पदः । स्वाधीना एव सन्तीति, शून्यमेतत्प्रलोभनम् ।।१५।। किञ्च स्वीकुर्वते मृत्यु-मपि सन्तो महाशयाः । लोकद्वयविरुद्धं तु, न चिकीर्षन्ति जातुचित् ! ।।१६।। अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् । नेच्छन्ति किं पुनः पुत्री-तुल्यां भ्रातुर्लघो: स्त्रियम् ।।१७।। परनारीरिरंसापि, रावणस्येव दुःखदा । महतामपि जायेत, तन्महाराज ! मुञ्च ताम् ।।१८।। तच्छ्रुत्वा दुष्टधीकूपो, भूपोन्तर्ध्यातवानिति । युगबाहुर्भवेद्याव-त्तावनेच्छति मामसी ।।१९।। तद्विस्रम्भेण तं हत्वा, ग्रहीष्येहं बलादमू । स भ्रातापि रिपुर्नून, योऽस्याः सङ्गेन्तरायकृत् ।।२०।। इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् । कामभूतातुराणां हि, सुत्यजं स्नेहचीवरम् ।। २१।। मदना तु न ता वार्ता, जगाद युगबाहवे । निवृत्तो मद्राि ज्येष्ठो, दुर्भावादिति जानती ।। २२।। सा चान्यदा विधुं स्वप्ने, दृष्ट्वा पत्ये न्यवेदयत् । सोप्यूचे चन्द्रवद्विश्वा-नन्दिनं लप्स्यसे सुतम् ।। २३ ।।
४४१
in Education
For Personal Private Use Only