SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ||७|| ||७| foll llol Joll in नमिप्रव्रज्यानाम नवममध्ययनम् ४४१ ध्यात्वेति तस्यै ताम्बूल-पुष्पभूषांशुकादिकम् । प्रेषीदास्या समं काम-विवशानामहो ! कुधीः ।।११।। सा तु ज्येष्ठप्रसादोय-मिति ध्यात्वा तदाददे । अथान्यदा नृपोवादी-द्विजने तामिति स्वयम् ।।१२।। त्वद्रूपं प्रेक्ष्य रक्तं मां, पुमांसं स्वीकरोषि चेत् । सुन्दरि ! त्वां तदा कुर्वे, स्वामिनी राज्यसम्पदाम् ।।१३।। सा प्रोचे स्त्रीत्वषण्ढत्व-हीनस्य भवतः स्वतः । पुंस्त्वमस्त्येव तत्कस्मा-न्मया न प्रतिपद्यते ।।१४।। त्वद्भातुर्युवराजस्य, पत्न्या मे राज्यसम्पदः । स्वाधीना एव सन्तीति, शून्यमेतत्प्रलोभनम् ।।१५।। किञ्च स्वीकुर्वते मृत्यु-मपि सन्तो महाशयाः । लोकद्वयविरुद्धं तु, न चिकीर्षन्ति जातुचित् ! ।।१६।। अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् । नेच्छन्ति किं पुनः पुत्री-तुल्यां भ्रातुर्लघो: स्त्रियम् ।।१७।। परनारीरिरंसापि, रावणस्येव दुःखदा । महतामपि जायेत, तन्महाराज ! मुञ्च ताम् ।।१८।। तच्छ्रुत्वा दुष्टधीकूपो, भूपोन्तर्ध्यातवानिति । युगबाहुर्भवेद्याव-त्तावनेच्छति मामसी ।।१९।। तद्विस्रम्भेण तं हत्वा, ग्रहीष्येहं बलादमू । स भ्रातापि रिपुर्नून, योऽस्याः सङ्गेन्तरायकृत् ।।२०।। इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् । कामभूतातुराणां हि, सुत्यजं स्नेहचीवरम् ।। २१।। मदना तु न ता वार्ता, जगाद युगबाहवे । निवृत्तो मद्राि ज्येष्ठो, दुर्भावादिति जानती ।। २२।। सा चान्यदा विधुं स्वप्ने, दृष्ट्वा पत्ये न्यवेदयत् । सोप्यूचे चन्द्रवद्विश्वा-नन्दिनं लप्स्यसे सुतम् ।। २३ ।। ४४१ in Education For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy