SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २०१ 11611 is चतुरङ्गीयनाम ल तृतीयIS मध्ययनम् तस्यऽपूर्ती च सा बाला, लतेव तनुतां दधौ । स्त्रीणां हि दोहदापूर्ति-रव्याधिमरणं स्मृतम् ! ।। ४१।। तदा च प्रेक्ष्य चाणक्यं, तस्याः पित्रादिबन्धवः । इत्यपृच्छंश्चन्द्रपान-दोहदः पूर्यते कथम् ? ।। ४२।। चाणक्योऽथ जगादेवं, तत्सुतं दत्त चेन्मम । तदाहं दोहदं तस्यास्त्वरितं पूरयाम्यमुम् ।। ४३।। अपूर्णदोहदा गर्भा-न्विता मा म्रियतामियम् । तैर्विमृश्येति चाणक्य-वचनं प्रतिपेदिरे ।। ४४।। सच्छिद्रमथ चाणक्यो-ऽचीकरत्पटमण्डपम् । तस्योर्द्धञ्चाऽमुचच्छन्नं, नरं छिद्रपिधायकम् ।। ४५।। छिद्रस्य तस्य चाऽधस्ता-त्र्यधात्स्थालं पयोभृतम् । निशीथे कार्तिकीचन्द्र-स्तत्र प्रतिमितिं दधौ ।। ४६ ।। प्रतिबिम्बं च तचान्द्र-मन्तवत्याः प्रदर्श्य सः । पिबेत्यूचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ।। ४७।। चन्द्रपानधिया स्थाल-पय: साऽपाद्यथा यथा । पिदधे मण्डपछिद्र-मुपरिस्थस्तथा तथा ।। ४८।। एवं दोहदमापूर्य, तस्याः पृथ्व्यां परिभ्रमन् । चाणक्यो धातुवादाद्यैः, प्रारेभे द्रविणार्जनम् ।। ४९।। सम्पूर्णदोहदा साऽपि, समये सुषुवे सुतम् । तं च पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ।।५०।। ववृधे चन्द्रगुप्तोऽपि, स्वजनान् मोदयन् क्रमात् । औदार्यधैर्यगाम्भीर्यसौन्दर्यादिगुणैः समम् ।। ५१।। स बालकेः सह क्रीडां, कुर्वत्रु:शवत्सदा । ददौ ग्रामादिकं तेषां, हयीकृत्यारुरोह तान् ।।५२।। तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ । अपश्यञ्चन्द्रगुप्तं च, क्रीडन्तं भूपलीलया ।।५३।। 16 Isl lalll foll Isll २०१ Wel liol For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy