SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ 167 islil उत्तराध्ययनसव्वं जगं जइ तुहं, सव्वं वाऽवि धणं भवे । सव्वंपि ते अपज्जत्तं, नेव ताणाय तं तव ।।३९।। M इषुकारीयनाम सूत्रम् ६३७ व्याख्या - सर्वं जगद्यदि 'तुहंति' तव आयत्तमिति शेषः, सर्वं वापि धनं भवेत् सर्वमपि तत्ते तवापर्याप्तमशक्तमिच्छां पूरयितुमिति शेषः, HI चतुर्दशअपर्यवसितत्वात्तस्याः । तथा नैव त्राणाय जरामरणाद्यपनोदाय तदिति सर्वं जगद्धनं वा तवेति ।।३९।। किञ्च - मध्ययनम् मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय । इक्को हु धम्मो नरदेवताणं, न विजइ अन्नमिहेह किंची ।। ४०।। ___ व्याख्या - मरिष्यसि राजन् ! यदा तदा वा काले, जातस्य ध्रुवं मृत्युर्यदुक्तं - "क्वचित्सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽथवा । क्षिती || M वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ।।१।।" मनोरमान् कामभोगान् प्रजहाय त्यक्त्वा न तु किञ्चित्त्वया सहाऽऽयास्यतीति भावः । ततः ॥ Hel 'एगो हुत्ति' एक एव धर्मो नरदेवत्राणं शरणं, न विद्यते अन्यत् ‘इहेहत्ति' इहलोके इह च मरणे किञ्चित्त्राणमिति सम्बन्धः, ततो धर्म एव विधेयो | ॥ विद्वद्भिरिति भावः ।। ४०।। यतो धर्माद्विना न त्राणं ततः - नाऽहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ।। ४१।। व्याख्या - नाऽहं रमे रतिमवाप्नोति 'पक्खिणि पंजरे वत्ति' पक्षिणीव पञ्जरे, अयं भावः - यथाऽसौ दुःखदायिनि पञ्जरे रतिं न प्राप्नोति का ६३७ ISI ||sil llol JainEducation intellitelliral For Personal & Private Use Only Pornjaneibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy