________________
॥७॥ llol lol
Mail
Mon
उत्तराध्ययन
सूत्रम्
६८९
Wel
15 घनघातिक्षयं कृत्वा, भावचारित्रमाश्रितः । अज्ञानतिमिरादित्यं, केवलज्ञानमाप सः ।।२१।। (युग्मम्)
Insl संयतीयनाम कृत्वा लोचं शक्रदत्तं, मुनिवेशं दधत्ततः । निर्जगाम गृहाशक्रि-साधु नुरिवाम्बुदात् ।।२२।।
Mall अष्टादशतमुपात्तव्रतं वीक्ष्य, क्षामसंसारवासनाः । भूपा दश सहस्राणि, दीक्षामाददिरे मुदा ! ।।२३।।
मध्ययनम् ततः शक्रादयो देवा-स्तं नत्वा स्वाश्रयं ययुः । भुवि व्यहार्षीद्धगवा-नपि भव्यान् प्रबोधयन् ।। २४ ।। सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रभोः । कौमारे मण्डलित्वे तु, सहस्रं शरदामभूत् ।। २५ ।।
Isil चक्रित्वेऽष्टसहस्रोनाः, पूर्वलक्षा रसोन्मिताः । पूर्वाणां लक्षमेकं तु, केवलीत्वे व्रतेऽपि च ।।२६।। सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः । कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ।। २७ ।। इतिभरतचक्रिकथालेश: ।। ३४ ।। सगरोवि सागरंतं, भरहवासं नराहिवो । इस्सरिअं केवलं हिञ्चा, दयाए परिनिव्वुए ।। ३५।।
व्याख्या - सगरो पि द्वितीयचक्री सागरान्तं पूर्वादिदिकत्रये समुद्रपर्यन्तं, उत्तरस्यां तु हिमवदन्तं भरतवर्ष नराधिपः, ऐश्वर्यञ्च केवलं परिपूर्ण * हित्वा दयया संयमेन परिनिर्वृतो मुक्तः । तद्वृत्तलेशो यथा, तथाहि -
अयोध्यायां पुरि मापो, जितशत्रुरभूजयी । युवराजोऽनुजस्तस्य, सुमित्रविजयाह्वयः ।।१।।
ISI
NET War
६८९
||BI || 161 Ilal loll lol
lal min Education International
I
61
For Personal & Private Use Only
www.jainelibrary.org