SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३३७ 6 प्रमादाप्रमादनाम चतुर्थ||oll मध्ययनम् IGl ||७|| loll lel llell llell ||6|| lell Nell Wol Wel Mool 16 ध्यातुं वक्तुं च यनैव, शक्यं धीधनवाग्मिभिः । नार्यो रक्ता विरक्ताश्च, विचेष्टन्ते तदप्यहो ! ।।३२१ ।। यः प्रेम्णा मन्यते वामाः, स्वप्राणेभ्योऽपि वल्लभाः । अध्यवस्यन्ति तमपि, हन्तुं हेतुं विनापि ताः ।। ३२२ ।। अपि वारानिधेरापो, गङ्गायाः सिकताकणाः । मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ।। ३२३ ।। ध्यायन्त्यन्यद्वदन्त्यन्य-त्राय: कुर्वन्ति चेतरत् । या मायाशाकिनीग्रस्ता-स्तासु रज्येत कः सुधी: ? ||३२४ ।। तन्मां धिगस्तु निर्लजं, येन तस्याः कृते मया । अहारि तद्यशो हारि, कुलञ्च मलिनीकृतम् ।। ३२५।। यद्वा विवेको वैराग्यं, पाण्डित्यं संयमो दमः । तावत्स्यात्प्राणिनां याव-त्र स्युस्ते रमणीवशाः ।। ३२६।। संसारे च सुखं स्त्रीभ्य-स्ताश्चैवंविधचेष्टिताः । तन्मे संसारवासेन, कृतं दुःखौघदायिना ! ।। ३२७।। ध्यात्वेत्यादि गुरूत्रत्वा, जगादेवं नृपाङ्गजः । स्वामिन्निदं चरित्रं मे, यत्पूज्यैः प्रतिपादितम् ।। ३२८ ।। अहं ह्येषां भ्रातृघाती, तस्या दुष्टस्त्रियाः पतिः । निविण्णोस्मि भवादस्मा-निशम्य चरितं निजम् ! ।।३२९।। सद्यः प्रसद्य तन्मह्यं, दीक्षां दत्त मुनीश्वराः ! । ऐहिकामुष्मिकानन्त-सुखाङ्करसुधापगाम् ! ।।३३०।। ततस्तैर्दीक्षितो दीक्षा-मत्युग्रां परिपाल्य सः । सुदुस्तपं तपस्तप्त्वा, क्रमानिर्वाणभागभूत् ।। ३३१।। यथा चायं सुधीर्द्रव्य-निद्रां परिहरन् पुरा । दस्युना तद्भगिन्या च, नावयत कथञ्चन ! ।। ३३२।। प्रान्ते च भावतो जाग्र-त्परत्राप्यभवत्सुखी । अन्योप्येवं द्विधा जाग्र-दुभयत्र सुखी भवेत् ।। ३३३ ।। Me 6 || || 161 lial llol ||6| 16 Ilel ३३७ || llel foll Jain Education intere For Personal & Private Use Only tellww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy