________________
॥७॥ sil
|lsil
6 चतुरङ्गीयनाम
उत्तराध्ययन
सूत्रम्
Isl
तृतीय
२१२
lloll ||sil
मध्ययनम्
||७| ||७||
lol
llol
lal 116 llol ||७||
उल्लङ्घयानुक्रमं राज्य-मभिकाङ्क्षति यः सुतः । जनको वा स्वयं यस्मै, राज्यं दातुं समीहते ।।१२।। स चेत्सुतो जयेत्तातं, छूते राज्यं तदाऽश्रुते । तत्र द्यूते या रीत्या, जेयं सा श्रूयतां त्वया ।।१३।। अस्यां सभायां स्तम्भाना, वर्त्ततेऽष्टोत्तरं शतम् । अश्रयोऽपि प्रतिस्तंभं, वर्तन्तेऽष्टोत्तरं शतम् ।।१४।। तत्रैकेनैव दायेन, दीव्यन् यदि निरन्तरम् । अष्टोत्तरशतं वारान्, द्यूते जयति मां भवान् ।। १५ ।। अश्रिरेका तदा स्तम्भ-स्यैकस्य विजिता भवेत् । एवं साष्टशताश्रीणां, जये स्तम्भो भवेज्जितः ।। १६ ।। इत्थमष्टोत्तरशत-स्तम्भानां विजये कृते । राज्यं तवार्पयिष्यामि, सत्वरं नात्र संशयः ।।१७।। किञ्चैकवारमप्यत्र, हारिते सकलं जितम् । यात्येव सकृदप्यन्य-स्त्रीसङ्गे ब्रह्मचर्यवत् ।।१८।। इत्याकर्ण्य पितुर्वाक्यं, भूपभूरित्यचिन्तयत् । द्यूताञ्चेल्लभ्यते राज्यं, को हन्याजनकं तदा ? ।।१९।। ध्यात्वेति स समं राज्ञा, द्यूतक्रीडां प्रचक्रमे । विजित्य निखिलान् स्तंभा-त्र तु राज्यमविन्दत ।।२०।। सुरानुभावादथवा स सर्वान्, स्तम्भान् विजित्यापि लभेत राज्यम् । प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्नरत्वम् ! ।।२१।। इति द्यूतदृष्टान्तश्चतुर्थः ।। ४।। अथ रत्नदृष्टान्तः, तथा हि - पुरे धनसमृद्धेऽभू-द्धनदाह्वो वणिग् जरी । प्रभूतरत्नकोटीनां, प्रभुः प्रभुरिवाम्भसाम् ।।१।। उदारं व्यवहारं च, कारं कारं सदापि सः । उपार्जितैरपि धन-यत्नाद्रनान्युपाददे ।।२।।
WM Woh
lell
||
२१२
lloll ||
Wel
Isil
Jan Ecation de la
For Personal & Private Use Only
uslww.jainelibrary.org