________________
उत्तराध्ययन
सूत्रम् ५६४
द्वादश
सम्भवः । इति
16
Gl
for 'संतित्ति' चस्य गम्यत्वाच्छान्तिश्च दुरितोपशमहेतुरध्ययनपद्धति: ? कतरेति प्रक्रमः, हे भिक्षो ! कतरेण होमेन हवनविधिना जुहोषि ? हरिकेशीयनाम is आहुतिभिस्तर्पयसि ? ज्योतिरग्निं । षड्जीवकायारम्भनिषेधे ह्यस्मदिष्टो होमस्तदुपकरणानि च पूर्वं निषिद्धानि तत्कथं तव यज्ञसम्भवः ? इति सूत्रार्थः ।। ४३।। मुनिराह -
16 मध्ययनम् तवो जोई जीवो जोइठाणं, जोगा सुआ सरीरं कारिसंगं ।
कम्मे एहा संजमजोगसंती, होमं हुणामि इसिणं पसत्थं ।। ४४।। व्याख्या - तपो बाह्याभ्यन्तरभेदभिन्नं ज्योतिरग्निस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात्, जीवो ज्योतिःस्थानं तपोज्योतिषस्तदाश्रितत्वात्, योगा मनोवाक्कायाः स्रुचस्तैर्हि शुभव्यापारा; स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं ISI करीषाङ्गं तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः, कर्म एधास्तस्यैव तपसा भस्मीभवनात्, संयमयोगा: संयमव्यापाराः शान्तिः, डा
सर्वजीवोपद्रवापहारित्वात्तेषां, तथा 'होमंति' होमेन जुहोमि तपोज्योतिरिति शेषः, ऋषीणां मुनीनां सम्बन्धिना 'पसत्थंति' प्रशस्तेन का का जीवघातरहिततया विवेकिभिः श्लाघितेन सम्यक् चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः । ला ।। ४४ ।। इत्थं यज्ञस्वरूपं ज्ञात्वा स्नानस्वरूपं पृच्छन्तस्ते इदं स्माहुः -
llen
Isl
ler
Mal
Isl
llel
Nel
16 ५६४
llsil Isl lel
For Personal P
U
Only