SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ler lol sill उत्तराध्ययन-8 चरन्ति यागेप्रवर्तन्तेदान्ताः । यतश्चदान्ता एवंचरन्ति ततो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ।। ४१।। अनेन कथंचरामोयागायेति प्रश्नस्योत्तरमुक्तं, कि हरिकेशीयनाम सूत्रम् 1 अथ कथंयजाम इति द्वितीयप्रश्नस्योत्तरमाह द्वादश५६३ Isl सुसंवडा पंचहिं संवरेहिं, इह जीविअं अणवकंखमाणा । Is मध्ययनम् वोसट्टकाया सुइचत्तदेहा, महाजयं जयइ जण्णसिटुं ।। ४२।। व्याख्या - सुसंवृताः स्थगिताश्रवद्वाराः पञ्चभिः संवरैः प्राणातिपातविरमणादिव्रतैः, इहेत्यस्मिन्मनुष्यजन्मनि, उपलक्षणत्वात्परलोके च ॥ जीवितं प्रस्तावादसंयमजीवितमनवकाङ्क्षन्तोऽनिच्छन्तः, अत एव व्युत्सृष्टकायाः परीषहोपसर्गसहिष्णुतया त्यक्तकायाः, शुचयोऽकलुषव्रतास्ते च का ते त्यक्तदेहाश्चात्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान् जयः कर्मारिपराजयरूपो यत्र स महाजयस्तं 'जयइत्ति' वचनव्यत्ययाद्यजन्ति यतय इति il गम्यं । ततो भवन्तोप्येवं यजन्तां 'जण्णसिटुंति' प्राकृतत्वात् श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं स्विष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय Mon इति सूचितमिति सूत्रार्थः ।। ४२।। अथ यद्ययं यज्ञः श्रेष्ठस्तदामुं यजमानस्य कान्युपकरणानि ? को वा यजनविधिः ? इति ते प्रश्नयामासुः - के ते जोई किं व ते जोइठाणं, का ते सुआ किं व ते कारिसंगं । एहा य ते कयरा संति भिक्खू, कयरेण होमेण हुणासि जोई ।। ४३।। व्याख्या – 'के इति' किं ते तव ज्योतिरग्निः ? किं वा ते तव ज्योतिःस्थानं ? यत्राग्निनिधीयते, कास्ते स्रुचो घृतादिक्षेपिका दर्व्यः ? किं वा ते करीष एवाङ्गं अनलोद्दीपनहेतुः करीषाङ्गं ? येनाग्निः सन्धुक्ष्यते, एधाश्च समिधो याभिरग्निः प्रज्वाल्यते ते तव कतरा: का: ? ५६३ IST II JainEducation inlal. || Isl For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy