SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५६२ Jell Jell llsil llll Mol वदेयुः ? आह च वाचकमुख्यः - "शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्ध्यात्मकं शुभम् । जलादिशौचं यत्रेदं, मूढविस्मापनं हि तत् ।।१।।" इति is हरिकेशीयनाम & सूत्रार्थः ।।३९ ।। इत्थं तद्वाचा जातसन्देहास्ते यागमाश्रित्यैवमप्राक्षुः द्वादशकहं चरे भिक्खु वयं जयामो, पावाई कम्माई पणोल्लयामो । मध्ययनम् अक्खाहि णो संजय जक्खपूइआ, कहं सुइट्ठ कुसला वयंति ।। ४०।। व्याख्या - कथं केन प्रकारेण 'चरेत्ति' सूत्रत्वाञ्चरामो यागार्थं प्रवद्महे वयं, हे भिक्षो ! तथा यजामो यागं कुर्मः ? कथमिति योगः, पापान्यशुभानि कर्माणि 'पणुल्लयामोत्ति' प्रणुदामः प्रेरयामो येनेति गम्यते, आख्याहि कथय नोऽस्माकं संयत यक्षपूजित ! । यो ह्यस्मद्विदितः ॥ Moll कर्मप्रणोदनोपायो यागः स तु युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्त्विति भावः । ततः कथं स्विष्टं शोभनयजनं कुशला वदन्तीति । M सूत्रार्थः ।। ४०।। मुनिराह - छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा ।। परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ।। ४१।। व्याख्या - षड्जीवकायान् पृथिव्यादीन् असमारभमाणा अनुपमर्दयन्तः, 'मोसंति' मृषां अलीक, अदत्तं च अदत्तादानमसेवमाना:, 'परिग्गहं' 6 मूर्छा, स्त्रियोमानं माया तत्सहचरात्कोपलोभौ च एतदनन्तरोक्तं परिज्ञाय ज्ञपरिज्ञया दुष्कर्मनिबन्धनमिति ज्ञात्वा प्रत्याख्यानपरिज्ञयाच प्रत्याख्याय ५६२ . . . . . . . . - - lish ||Gl Je lloll llel lol lio el llel 161 ॥ Ier ||sil Isil JoinEducation indemy For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy