SearchBrowseAboutContactDonate
Page Preview
Page 1121
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०७९ New मध्ययनम् का यद्वा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चिताभावात्, अपराधानां वा पारमञ्चतीति पाराञ्चितम् ।।१०।। इत्येतद्दशविधं यो भिक्षुर्वहत्यासेवते तयोमार्गHO सम्यगवेपरीत्येन प्रायश्चित्तं तदाख्यातम् ।।३१।। विनयमाह - गतिनाम INE त्रिंशत्तमअब्भुट्ठाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूआ विणओ एस विआहिओ ।।३२।। व्याख्या - अभ्युत्थानमञ्जलिकरणं तथेति समुच्चये, एवः पूर्ती, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः अन्तःकरणं तेन शुश्रूषा ॥ तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना वा, भावशुश्रूषा । विनय एव व्याख्यातः ।।३२।। वैयावृत्त्यमाह - आयरिअमाइअंमि, वेआवमंमि दसविहे । आसेवणं जहाथाम, वेआवचं तमाहिअं ।।३३।। Isl व्याख्या - 'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादिविषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना MSI आहारादिसम्पादनं, उक्तं च - "वेआवझं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइआण विहिणा, संपाडणमेस भावत्थो ।।१।।" तस्मिन्, दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं - "आयरिअ १ उवज्झाए २, थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिअ ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ।।१।।" आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ।।३३।। - स्वाध्यायमाह ७ १०७९ IIsll Is Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy