________________
उत्तराध्ययन
सूत्रम् १०७९
New
मध्ययनम्
का यद्वा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चिताभावात्, अपराधानां वा पारमञ्चतीति पाराञ्चितम् ।।१०।। इत्येतद्दशविधं यो भिक्षुर्वहत्यासेवते तयोमार्गHO सम्यगवेपरीत्येन प्रायश्चित्तं तदाख्यातम् ।।३१।। विनयमाह -
गतिनाम INE
त्रिंशत्तमअब्भुट्ठाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूआ विणओ एस विआहिओ ।।३२।।
व्याख्या - अभ्युत्थानमञ्जलिकरणं तथेति समुच्चये, एवः पूर्ती, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः अन्तःकरणं तेन शुश्रूषा ॥ तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना वा, भावशुश्रूषा । विनय एव व्याख्यातः ।।३२।। वैयावृत्त्यमाह -
आयरिअमाइअंमि, वेआवमंमि दसविहे । आसेवणं जहाथाम, वेआवचं तमाहिअं ।।३३।। Isl
व्याख्या - 'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादिविषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना MSI आहारादिसम्पादनं, उक्तं च - "वेआवझं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइआण विहिणा, संपाडणमेस भावत्थो ।।१।।"
तस्मिन्, दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं - "आयरिअ १ उवज्झाए २, थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिअ ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ।।१।।" आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ।।३३।। - स्वाध्यायमाह
७ १०७९
IIsll
Is
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org