SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ Desi lioil llol || उत्तराध्ययन||| वायणा १ पुच्छणा २ चेव, तहेव परिअट्टणा३ । अणुप्पेहा ४ धम्मकहा ५, सज्झाओ पंचहा भवे ।।३४।। तयोमार्गसूत्रम् ||Gll गतिनाम १०८० व्याख्या - वाचनादिभेदा: प्राग्व्याख्याताः ।।३४ ।। ध्यानमाह - त्रिंशत्तमअट्टरुद्दाणि वज्जित्ता, झाएजा सुसमाहिओ । धम्मसुक्काई झाणाई, झाणं तं तु बुहा वए ।।३५।। मध्ययनम् व्याख्या - ऋतं दुःखं तत्र भवमात, रुद्रस्य प्राणिवधादिपरिणतस्येदं कर्म रौद्रं आतं च रौद्रं च आर्त्तरौद्रे वर्जयित्वा ध्यायेत्सुसमाहितः । किमित्याह-धर्मात् क्षमादिदशभेदादनपेतं धर्म्य, शुचं शोकं लमयति निरस्यतीति शुक्लं, अनयोर्द्वन्द्वस्ततो धर्म्यशुक्ले ध्याने स्थिराध्यवसायरूपे, ध्यानं M ध्यानाख्यं तपः तत्तु तदेव बुधा वदन्ति ।।३५ ।। व्युत्सर्गमाह - सयणासण ठाणे वा, जे उ भिक्खू न वावरे । कायस्स विउस्सग्गो, छट्ठो सो परिकित्तिओ ।।३६।। व्याख्या- शयने त्वग्वर्त्तने, आसने उपवेशने, स्थाने वीरासनादौ, वा विकल्पे, प्रत्येकं योज्यः, स्वसामर्थ्यापेक्षया स्थित इति गम्यते, यस्तु भिक्षुर्न । 'वावरेत्ति' व्याप्रीयते न चलनादिक्रियां विधत्ते यत्तदोनित्याभिसम्बन्धात् तस्य भिक्षो: कायस्य देहस्य व्युत्सर्गश्चेष्टां प्रति त्यागरूपो यः षष्ठं 8 तत्प्रक्रमादभ्यन्तरतपः परिकीर्तितं । शेषव्युत्सर्गोपलक्षणं चैतदनेकविधत्वात्तस्य । यदुक्तं – “दब्बे भावे अतहा दुविहुस्सग्गो चउब्विहो दव्वे । । il गणदेहोवहिभत्ते, भावे कोहाइचाओत्ति ।।" इति सूत्रषट्कार्थः ।।३६।। अथाध्ययनार्थमुपसंहरंस्तपस एव फलमाह - || llol Wel १०८० ||slil llsil lloll ISI For Personal Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy