________________
Isl
का चतुरङ्गीयनाम ||sl
उत्तराध्ययन
सूत्रम् २६२
Isil doll
lish
तृतीय
Wood
ISI
मध्ययनम्
leel
Ish
"अन्यः करोति दुष्कर्म, नरके याति चापरः । चारित्रं पालयत्यन्यो, मुक्तिमन्योऽधिगच्छति ।।१४।।" इति सर्व वैपरीत्यं, भवेत्क्षणिकवादतः । न चैतदृष्टमिष्टं वा, केनापि क्वचिदप्यहो ! ।।१५।। तत्सर्वथा वस्तुनाशो-ऽनुक्षणं नैव यौक्तिकः । ज्ञेयोऽसौ किन्तु पर्याय-परावृत्त्या विचक्षणः ।।१६।। सूत्रेऽपि नारकादीना-मुच्छेदो यः प्रकीर्तितः । पर्यायान्तरसम्प्राप्ति-रूप: सोऽप्यवबुध्यताम् ।।१७।। जैनानां ह्यखिलं वस्तु, द्रव्यतः शाश्वतं भवेत् । अपरापरपर्याय-परावृत्तेस्त्वशाश्वतम् ।।१८।। इति सूरिभिरुक्तोपि, न मेने स मुनिर्यदा । बहिश्चक्रे तदोत्सर्ग-पूर्वं निह्नव इत्ययम् ।।१९।। ततो व्युद्ग्राहितैः सार्धं, साधुभिर्भूतलेऽभ्रमत् । स समुच्छेदवादोक्त्या, लोकान् व्युद्ग्राहयन् भृशम् ।।२०।। सोऽन्यदा पर्यटन राज-गृहेगात्सपरिच्छदः । शुल्काध्यक्षास्तत्र राज्ञो, बभूवुः श्रावकोत्तमाः ! ।।२१।। ते च तानागतान् ज्ञात्वा, सामुच्छेदिकनिह्नवान् । दध्युरेतान् बोधयामः, कर्कशेनापि कर्मणा ।। २२।। यत: - "य: कर्कशोप्युपाय: प्राग, विपाके सुन्दरो भवेत् । सोप्यङ्गिनां हितस्तीव्रः, प्रतिकार इवापटोः ।। २३ ।। ध्यात्वेत्यारेभिरे तेषां, ताडनं ते कशादिभिः । ततस्ते मुनयः प्रोचु-र्भयवेपितभूघनाः ।। २४ ।। अस्माभिः श्रावका यूयं, जनश्रुत्या श्रुताः पुरा । तत्किं विधत्त विध्वंस-मस्माकं व्रतिनामपि ? ।। २५ ।। श्राद्धाः प्रोचुरभूदात्तं, व्रतं यैस्ते भवन्मते । व्युच्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ! ।।२६।।
Ioli liall lifoll |loll llol llol
Jell
ller
२६२
lfoll lish file
For Personal Private Use Only