________________
libil
उत्तराध्ययन
सत्रम
Isl
61 ||61 llel
19
गामाणुगामं रीअंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ।।१४।।
isi परिषहनाम व्याख्या - ग्रामश्च जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः 'रीअंतंति' रीयमाणं विहरन्तं अनगारं
द्वितीयis मुनिं अकिञ्चनं निष्परिग्रहं, अरतिः संयमविषया अधृतिः अनुप्रविशेन्मनसि लब्धास्पदा भवेत्, तं अरतिरूपं तितिक्षेत सहेत परीषहमिति |
मध्ययनम् ॥ सूत्रार्थः ।।१४।। तत्सहनोपायमाह -
अरइं पिट्ठओ किञ्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ।।१५।।
व्याख्या - अरतिं पृष्ठतः कृत्वा धर्मविघ्नहेतुरियमिति तिरस्कृत्य विरतो निवृत्तो हिंसादेः, आत्मा रक्षितो |16 in दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, धर्मे श्रुतधर्मादौ आरमते रतिमान् स्यादिति धर्मारामः, निरारम्भोऽसत् क्रियाभ्यो निवृत्तः, उपशान्त: MI is क्रोधाद्युपशमवान् मुनिश्चरेत्, संयम परिपालयेन पुनरुत्पन्नारतिरपि व्रतं त्यक्तुकामः स्यादिति सूत्रार्थः ।। १५ ।। कथानकञ्चात्र तथाहि -
जितशत्रुरभूद्भूपः, पुरेऽचलपुरे पुरा । तत्सुतो युवराड् दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ।।१।। विहरन्तोऽन्यदा तेन, युवराजर्षिणा समम् । पुण्यप्रथा रथाचार्या-स्तगरानगरी ययुः ।।२।। तेषां स्वाध्यायशिष्यास्तु, विश्वविख्यातकीर्तयः । आर्यराधाभिधाचार्या, उज्जयिन्यां तदाऽभवन् ।।३।। तच्छिष्याः केप्यवन्तीत-स्तगरानगरी गताः । रथाचार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ।।४।। आर्यराधा निराबाधा-स्सन्ति कञ्चित्तपस्विनः । कञ्चित्रिरुपसर्ग वा-ऽवन्त्यां तिष्ठन्ति साधवः ? ।।५।।
foll
Isl llsil
foll ||l
16
||
foll in Educational
For Personal & Private Use Only
Hiwww.jainelibrary.org