SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३३१ Isil Neil 16|| प्रमादाप्रमादनाम llsil चतुर्थell 16 मध्ययनम् || ||all भुजङ्गाद्भीरु ! मा भैषी-रित्युक्त्वा भूपभूस्ततः । तन्नेत्रगतिवक्त्राणि, स्तम्भयामास विद्यया ।।२४४।। आहितुण्डिकवद्भरिः, क्रीडयित्वा मुमोच तम् । इत्थं कथञ्चिदुल्लया-उरण्यं शङ्खपुरे ययौ ।। २४५।। यञ्च तस्य बलं भिल्ल-बलानष्टमभूत्पुरा । तदप्यन्येन मार्गेणा-ऽऽययौ भूपभुवोन्तिके ।। २४६।। तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः । अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः ।। २४७।। अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः । गत्वा ननाम भूपीठ-न्यस्तशस्तस्वमस्तकः ।। २४८।। ततः प्रमोदाश्रुजल-क्लिन्ननेत्रो धराधवः । तमालिङ्ग्य निवेश्याङ्के, मूर्ध्नि जघ्रौ मुहुर्मुहुः ।। २४९।। उत्तम्भितध्वजे बद्ध-तोरणे स्वपुरे च तम् । प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नृपः ।। २५०।। ततो गतो गृहेऽनंसी-त्स सवित्री वधूयुतः । पुत्र ! त्वमक्षयो भूया, इति साप्याशिष ददौ ।। २५१।। भोजनानन्तरं पित्रा, पृष्टः पुत्रो यथातथम् । सर्वं स्ववृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ।। २५२।। ततो राज्ञा यौवराज्ये, स्थापितो मोदयन् जनान् । कुर्वाणो विविधाः क्रीडाः, स कालं कञ्चिदत्यगात् ।। २५३।। अन्यदानङ्गभूपाज्ञा-वत्तिनं जनयन् जनम् । द्रुमान् विभूषयन् सर्वान्, मानवानिव यौवनम् ।। २५४।। मानिनीमानकुट्टाक-कलकोकिलकूजितः । मत्तद्विरेफझङ्कार-मुखरीकृतदिग्मुखः ।। २५५।। विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः । मदमुत्पादयन् यूना, प्रावर्त्तत मधूत्सवः ।। २५६।। (त्रिभिर्विशेषकम्) fol leol ||७|| ३३१ ||Gl Wel Isl llellww.jainelibrary.org ins Jain Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy