SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २१५ का चतुरङ्गीयनाम तृतीय||७| 16 मध्ययनम् Isl llol lol ||ol isi fol llol N ||6 lall || तत्राशेषगुणाढ्येऽपि, द्यूतव्यसनमुत्कटम् । अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ।।७।। पित्रादिभिनिषिद्धोऽपि, द्यूतासक्तिं स नामुचत् । व्यसनं हि विशां प्रायो, दुस्त्यजं स्यात्स्वभाववत् ! ।।८।। ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः । मानान्निजपुरं हित्वा, भ्रमन्नुजयनीं ययौ ।।९।। गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् । कलाभिर्बहुभिर्लोकान्, रञ्जयन् विश्रुतोऽभवत् ।।१०।। रूपलावण्यविज्ञान-कलाकौशलशालिनी । तत्रासीदेवदत्ताह्वा, वेश्या स्वर्ग इवोर्वशी ।।११।। तां सर्वोत्कृष्टसकल-कलाकौशलगर्विताम् । कलाभिविस्मयं नेतुं, न दक्षोऽपि क्षमोऽभवत् ।।१२।। लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् । दिदृक्षामास दक्षो हि, दक्षमन्यं दिदृक्षते ।।१३।। ततो निशान्ते गत्वा स, तनिशान्तस्य सनिधौ । वामनस्तन्मनो हर्तु, गीतं गातुं प्रचक्रमे ।।१४।। तद्गीतं स्फीतमाको -दञ्चद्रोमाञ्चकञ्चका । देवदत्ताऽभवद्भूरि-सुधापूरैरिवादिता ।। १५ ।। गीतेन तेन हल्लोहाकर्षायस्कान्तबन्धुना । कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ।।१६।। अहो ! अश्रुतपूर्वासी, गीतिरस्यातिबन्धुरा । तद्गतासौ न सामान्यो, नरः किन्तु नरोत्तमः ! ।।१७।। ध्यात्वेति चेटिकामेकां, सा प्रेषीत्तं समीक्षितुम् । साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ।।१८।। गन्धर्वो वामनाकारः, कोऽपि स्वामिनि ! गायति । कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ।।१९।। le Mel Ioll llell llell Isi 16 lloll २१५ JainEducationin For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy