SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ wom lol उत्तराध्ययन- ||l सूत्रम् २७३ llell leil is चतुरङ्गीयनाम तृतीय||७॥ Isll मध्ययनम् ||Gll Isil llell lell Jel liol Ioll |Tell पूर्वोदिताः प्रश्नगणास्त्विह ज्ञे- या बृहद्वृत्तिविलोकनेन । आसादितोऽप्येवमपैति बोधि-र्यत्नादयं तन्न नु रक्षणीयः ।। ९१।। इति षष्ठनिह्नवकथा ।।६।। "अथो चतुरशीत्याढ्य-वर्षाणां पञ्चभिः शतैः । श्रीवीरमुक्तेर्जातस्य, सप्तमस्योच्यते कथा ।।१।।" "तथा हि" - देवेन्द्रवन्दिता: पूर्वो-दिताः श्रीआर्यरक्षिताः । पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः ।।२।। तेषां शिष्यास्त्रयोऽभूवन, विशेषेण विचक्षणा: । तेषु दुर्बलिकापुष्प-मित्रनामादिमो मतः ।।३।। द्वैतीयिकस्तु सूरीणां, सोदरः फल्गुरक्षितः । तृतीयस्त्वभवद्गोष्ठा-माहिल: सूरिमातुलः ।। ४ ।। तदा च मथुरापुर्या-माययो कोऽपि नास्तिकः । नास्त्यात्मेत्यादिभिर्वाक्य-र्लोकान् व्युद्ग्राहयन बहून् ।।५।। तत्र चाऽभूत्साधुसङ्घो, न पुनः कोऽपि वादकृत् । नास्तिकस्तु स निग्राह्यः, कथञ्चिल्लोकवञ्चकः ।।६।। इति वादिनमानेतुं, सङ्घः स मथुरास्थितः । श्रमणान् प्राहिणोत् श्रीमदार्यरक्षितसन्निधौ ।। ७।। इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआर्यरक्षितान् । लोकान् व्युद्ग्राहयत्युञ्चै-मथुरापुरि नास्तिकः ।।८।। तत्तं जेतुं स्वयं पूज्या, नगरी पावयन्तु ताम् । प्रेषयन्त्वथवा कञ्चि-द्विनेयं वादिजित्वरम् ।।९।। ततस्ते सूरयस्तत्र, वृद्धत्वाद्गन्तुमक्षमाः । वादलब्धिधरं गोष्ठा-माहिलं प्रेषयंस्तदा ।।१०।। सोऽपि तत्रागमत्सत्रा-ऽऽह्वातुमागतसाधुभिः । वादे निरुत्तरीचक्रे, तञ्च चार्वाकमुग्रधीः ।।११।। lifell Hell alll sill Ioll 16ll llell lell leill Ill || leslil ||60 २७३ Nell Rell lall lie.ll in Education International 115 llol Ilroll For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy