Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020852/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // anaMtalabdhinidhAna zrI gautamasvAmine namaH / / // yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH // // kobAtIrthamaMDana zrI mahAvIrasvAmine namaH // AcArya zrI kailAsasAgarasUri jJAnamaMdira Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. zrI jaina mudrita graMtha skeniMga prakalpa graMthAMka : 1 mahAvIra zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara - zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa: 23276249 jaina / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / // cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / amRtaM ArAdhanA tu kendra kobA vidyA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Wan zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079) 26582355 Page #2 -------------------------------------------------------------------------- ________________ www.kobairthorg Acharya Shri Kailassagarsur Granmandir For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 00000 10999000900239) // zrIjinAya namaH // // zrImaduttarAdhyayanasUtram // (mUlakartA sudharmAsvAmI, TIkAkAra - lakSmIvallabhagaNi) (ti) munizrI nItividha jJAna bhaMDAra chapAvI prasiddha karanAra - paMDita zrAvaka hIrAlAla haMsarAja (jAmanagaravALA ) sane 1929 kiMmata ru. 25-0-0 saMvat 1985 000 acce For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir sunizrI nItivija" jJAna bhaDAra) 100 Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1 // 9000 www.kobatirth.org // zrI jinAya namaH // // atha zrI uttarAdhyayanasUtra saTIkaM prArabhyate // (mUlakartA -- zrIsudharmAsvAmI, TIkAkAra -- zrIlakSmIvallabhasUriH ) ( dvitIyAvRttiH ) chapAvI prasiddha karanAra paNDita zrAvaka hIrAlAla haMsarAja - (jAmanagaravALA.) arhato jJAnabhAjaH suravaramahitAH siddhisaudhastha siddhAH / paMcAcArapravINAH praguNaguNa| dharAH pAThakAzcAgamAnAM // loke lokezavaMyAH sakalayativarAH sAdhudharmAbhilInAH / paMcApyete sadAtA vidadhatu kuzalaM vighnanAzaM vidhAya // 1 // zrIvIraM kSIrasiMdhUdakavimalaguNaM manmathAripraghAtaM / zrIpArzva vighnavallIvanadalanavidhau visphuratkAMtidhAraM // sAnaMdaM caMdrabhUtyA hatavacanarasaM dattavarNabodhaM / vaMde'haM bhUribhaktyA tribhuvanamahitaM vAGmanaH kAyayogeH // 2 // uttarAdhyayanasUtravRttayaH / saMti yadyapi jagatyanekazaH // mugdhahRtsadanavoghadIpikAM / dIpikAmiva tanomyahaM punaH For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 5000000359090 saTIkaM // 1 // Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka 000000000000000000000 ||3||praaptcaaruvibhvo girAM giraH / zrIgurozca vizadaprabhAvataH // vakti lakSamyupapadastu vallabhaH / sajjanA mayi bhavaMtu saadraaH||4|| yugmaM // zreyase stAdguNabhRtAM / caturdazazatIzatAM // zrIpuMDarIkamukhyAnAM / yA dvipaMcAzaduttarA // 5 // // mUlam // saMjogA vippmukkss| aNagArassa bhikkhuNo // viNayaM pAukaristAmi / A| NuputviM suNeha me // 1 // vyAkhyA-zrIsudharmasvAmI jaMbUsvAminaM vakti, jaMbUsvAminamuddizya anyAnapi ziSyAn vadati, bhoH ziSyAH! ahaM AnupUrvyA anukrameNa bhikSobhikSayA madhukaravRttyAhAraM gRhItvA zarIradhArakasya sAdhovinayaM prAduHkariSyAmi, prakaTIkariSyAmiH me mama vinayaM prakaTIkariSyato yUyaM vAkyaM zruNuta? yato jinazAsanasya mUlaM vinayadharma eva, uktaM ca zrIdazakAlike-viNayAo | nANaM, nANAo desaNamityAdi. kathaMbhUtasya bhikSoH? saMyogAt bAhyAbhyaMtarabhedena dvividhAt vipramuktasya vizeSeNa rahitasya, tatra bAhyasaMyogau dhanadhAnyaputramitrakalatrAdi, acittasacittAdirUpaH. abhyaMtarasaMyogo mithyAtvavedatrikahAsyAdiSaTkakrodhAdicatuSkarUpaH. evaMvidhadvividhasaMyogAdviratasya. punaH 100000000000000000000 For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 3 // 1400999999999999999I www.kobatirth.org kIdRzasya bhikSoH ? anagArasya, na vidyate agAraM gRhaM yasya so'nagAro'gRhaH, tasya niyatavA| sarahitasya // 1 // // mUlam // ANAnidesakare / guruNamuvavAyakArae || iMgiyAkArasaMpanne / se viNIyati - ccai // 2 // vyAkhyA--sa ziSyo vinIta ityucyate sa iti kaH ? yaH ziSya AjJAyAstIrthaMkarapragItasiddhAMtavANyA nirdeza utsargApavAdakathanaM tasya kArako bhavati, athavAjJAyA guruvAkyasya nirdezaH prAmANyamAjJAnirdezastaM karotItyAjJAnirdezakaraH punaryaH ziSyo guruNAM samIpe pAtaH sthitistatkAraka upapAtakArakaH, gurUNAM dRggocare tiSThatItyarthaH punaryaH ziSya iGgitAkArasaMpanno bhavati, guruNAmiGgitaM mAnasikaM ceSTitaM jAnAti, punarguruNAmAkAraM vAhyaM zarIraceSTitaM ca jAnAti, iGgitaM nipuNamatigamyaM, pravRttinivRttijJApakaM ISadbhUziraH kaMpanAdikaM, AkAraH sthUlamatigamyazcalanAdidizAvalokanAdi sUcakaH. yaduktaM - avalokanaM dizAnAM / vijRMbhaNaM zATakasya saMvaraNaM // AsanazithilIkaraNaM / prAsthitaliGgAni caitAni // 1 // tasmAthaH ziSyo guroriGgitAkArau samyak prakarSeNa jAnAtItI For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 000000060963 saTIkaM // 3 // Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi uttarA saTIkaM // 4 // Du09090090969 tAkArasaMpannaH. etAdRzaH ziSyo vinayavAna ucyate // 2 // athAvinItasya lakSaNamAha ||muulm ||-aannaagiskre / guruNamuvavAyakArae // paDiNIe asaMbuddhe / aviNoetti vucci||3|| vyAkhyAsa ziSyo'vinIta ityucyate, ya AjJAyAstIrthakaravAkyasya gurorvAkyasya cAnirdezakaro'pramANakartA jJAnavirAdhakaH, punayoM gurUNAmanupapAtakArako mavati, gurUNAM dRgviSaye sthitiM na karoti, AdezabhayAdraM tiSTatItyarthaH. punaryaH ziSyo gurUNAM pratyanIko gurUNAM chalAnveSI, punayoM'saMbuddhastatvasyAvettA, etAdRzalakSaNo'vinIto bhavati. // 3 // atra kUlavAlakasya dRSTAMtaH-yathA ekasya AcAryasya kSullako'vinItaH, tamAcAryaH zikSArtha vAcA tADayati, sa kSullako roSaM vahati. anyadA AcAryastena kSullakena samaM siddhazailaM vaMdituM gataH, tata uttarata AcAryasya vadhAya tena pRSTasthitena kSullakena zilA muktA, AyAMtyAcAryeNa dRSTA, svapAdau prasArito, anyathA sa AcAryoM mRto'bhaviSyat. AcAryeNa zApo'smai kSullakAya dattaH, he durAsman ! tvaM strIto vinaMkSyasi, atha sa kSullaka AcAryo'yaM mithyAvAdI bhavatviti viciMtya pRthagbhU COUGGOOGs jaa||4|| For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 5 // 00000099999999999996 www.kobatirth.org vastu tastApasAzrame gatvA tiSThati, tatrAsannanadIkUle AtApanAM kurute. mArgasamIpe sArthaM vilokayati, yadi zuddhaM prApnoti tadAhAraM gRhNAti, no cettadA tapaH karoti, tasyAtApanAprabhAveNa nadyanyatra vyUDhA, tato lokairasya kUlavAlaka iti nAma kRtaM. itazca zreNikaputraH kUNiko rAjA svapatnIpadmAvatIpreritaH svabhrAtRhavihalapArzve janakazreNikArpitadivyakuMDalASTAdazasa rikahArasecana kahastyAdikaM mArgitavAn tau ca sarvaM lAvA mAtAmahaceTakamahArAjapA rzve vaizAlInagaryAM gatau. kUNikena mAtAmahaceTaka mahArAjapArzvAt sarvavastusahitau tau bhrAtarau mArgito, zaraNAgatavajrapaMjarabirudaM vahatA tena ceTakamahArAjena na preSitau, tato ruSTaH kUNikaH samArAdhitazakracamaraprabhAveNa svajIvitaM rakSannamoghavANena ceTakamahArAjaM saMgrAme nirjitya vaizAlInagarImadhye kSiptavAn sajjitavAM ca vaizAlI nagarI kUNiko rodhayatisma nagarImadhyasthitazrImunisuvratasvAmistUpaprabhAvAttAM nagarI grahItuM na zaknoti, tato bahunA kAlena devatayaivamAkAze bhaNitaM - samaNe jahakUlavAlae / mAgahiaM gaNiaM ramissae | rAyA ya asogacaMdae / vesAliM nayarIMga For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900009999999009066600 saTIkaM // 5 // Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie saTIkaM uttarA 000000000000000000000 hissae // 1 // kUNikenemAM vANI zrutvA sa kUlavAlakazramaNo vilokyamAnastatra sthito jJAtaH, rAjagRhAdAkAritA mAgadhikA gaNikA, tasyAH sarva kathitaM, tayApi pratipannaM taM kUlavAlakazramaNamahamatrAneSyAmIti. sA kapaTazrAvikA jAtA, sArthena tatrAgatA, taM kUlavAlakaM vaMditvA bhaNati sthAne sthAne caityAni sAdhUMzca vaMditvAhaM bhojanaM kurve, yUyamatra zrutAH, tato vaMdanArthamAgatA, anugrahaM kuruta? prAsukameSaNIyaM bhaktaM gRhNIta ? iti zrutvA kUlavAlakazramaNastasyA uttArake gataH, tayA ca nepAlagoTakacUrNasaMyojitA modakA dattAH, tadbhakSaNAnaMtaraM tasyAtIsAro jAtaH, tayA auSa| dhaprayogeNa nivartitaH, prakSAlanodartanAdibhistayA tasya cittaM bheditaM, sa kUlavAlakazramaNastasyAmAsakto'bhUt, tayApi svazIbhUtaH sa sAdhuH kUNikasamIpamAnItaH, kUNikenoktaM bhoH kUlavAlakazramaNa! yatheyaM vaizAlInagarI gRhyate tathA kriyatAM? kUlavAlakenApi tadvacaH pratipadya naimittikaveSeNa vaizAlInagaryabhyaMtare gatvA munisuvratasvAmistUpaprabhAvo nagarIrakSako jJAtaH, naimittiko'yaM nagarIlokaiH pRSTaH kadA nagarIrodho'pagamiSyati? sa prAha yadainaM stUpaM yUyamapanayata tadA JOGGGG6666666666G6096 For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA // 7 // *- g@ nagarIrodhApagamo bhavatIti zrutvA tailokaistathA kRtaM. kUlavAlazramaNema bahirgatvA sajjitaH kUNikastena tadaiva stUpaprabhAvarahitA sA nagarI bhagnA, evaM patitaH kUlavAlakazramaNo'vinItatvAt. iti kUlavAlakakathA. athAvinItasya doSapUrva dRSTAMtamAha // mUlam ||-jhaa sUNI puuiknnii| nikasijjhai savvaso // evaM dussIsapahiNIe / muharI nikkasijjhai // 4 // vyAkhyA-evamamunA prakAreNAnena dRSTAMtena duHzIlo duSTAcAraHpratyanIko gurUNAM dveSI, punarmukharI vAcAlaH, etAdRzaH kuziSyo durvinIto niSkAsyate gaNAt saMghATakAt bahiH kiyate, athavA muharI mukhaM ariryasya sa mukhArirasaMbaddhabhASI, prAkRtatvAt muharItizabdaH, kena dRSTAMtena niSkAsyate? yathA pUtikarNI saTitakarNI zunI kukurI sarvataH sarvasthAnakAdgRhAditaH savArniSkAsyate, atra zunInirdezo'dhikaniMdAsUcakaH, saTitakarNItivizeSaNena sarvAMgakRmikalAkulaM sUcitaM, ityanena durvinItatvaM tyAjyaM // 4 // atha punastadeva dRDhayati. ||muulm ||-knnkuNddgN caitANaM / viThaM bhuMjai suuyro|| evaM sIlaM caitANaM / dussIle ramaha thmiiptiimtthlaithlaipcM @@@@@@@ // 7 // For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 8 // 000000000000000000000 mie // 5 // vyAkhyA-evamamunA prakAreNAnena dRSTAMtena mie iti mRgo mUkho'vivekI zIlaM samyagAcAraM tyaktvA duHzIle duSTAcAre ramate, atra zolazabdo vinayAcArasUcakaH, kena dRSTAMtena tadAha-yathA zUkaraH kaNakuMDakaM taMDulabhakSyabhRtaM bhAjanaM tyaktvA viSTAM bhuMkte tathA zIlaM tyaktvA mUrkhaH kuzIlamAdatte, duHzIlasya viSTopamA, mUrkhasya zUkaropamA, zIlasya taMDulabhRtabhAjanopamA. // 5 // // mUlam ||-sunniyaa bhAvaM saannss| sUyarasta narassa ya // viNae Thavija appANaM / icchaMto hiyamappaNo // 6 // vyAkhyA-Atmano hitamicchan puruSa AtmAnaM vinaye sthApayet, kiM kRtvA ? zunaH kurkurasya, ca punaH zUkarasyA narasyAbhAvamazubhaM bhAvaM dRSTAMtaM niMdyamupamAnaM, 'suNiyA' iti zrutvA pUrvagAthAyAM zunI pUtikarNIti strIliMganirdezaH kRtaH, idAnIM zuna iti liMgavyatyayaHprAkRtatvAt. // 6 // ||muulm // tamhA viNayamesijA / sIlaM paDilabhejae // buddhapute niyAgaDhI / na nikkasijai kaNhui // 7 // vyakhyA-tasmAtkAraNAt buddhaputro buddhAnAmAcAryANAM putra iva putro buddhaputraH, AcAryANAM ziSyaH punarniyogo mokSastamarthayatIti niyogArthI. etAdRzaH sAdharvinayame 000000000000000000 For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 9 // 1899990 www.kobatirth.org payedvinayaM kuryAt yato vinayAcchIlaM samyagAcAraM pratilabheta sa vinayavAn, zIlavAn kaNhui iti kasmAdapi sthAnAnna niSkAsyate sarvatrApyAdriyate, ayaM paramArthaH - vinayavAn sarvatra sAdaro bhavati. // 7 // // mUlam // - nisaMte siyA muharI / buddhANaM aMtie sayA // aTTajuttANi sikkhijA | nirahANi u vajae // 8 // vyAkhyA - atha vinayaparipATI darzayati-nitarAmatizayena zAMto niHzAMtaH krodharahitaH sAdhuH, siyAzabdena syAt bhavet sAdhunA kSamAvatA bhAvyaM, punaH suziSyo'mukharI avAcAlaH syAt, punarbuddhAnAmAcAryANAM jJAtatatvAnAmaMtike samIpe arthayuktAni heyopAdeyasUcakAni siddhAMtavAkyAni zikSeta tu punarnirarthakAni niHprayojanAni dharmarahitAni strIlakSaNAdisUcakAni kokavAtsyAyanAdIni varjayet // 8 // // mUlam // - aNusAsio na kupijjA / khaMtiM sevijja paMDiye // khuddehiM saha saMsagiMga / hA kIDaM ca vajjae // 9 // vyAkhyA - punarvinayI sAdhuranuzAsito gurubhiH kaThoravacanai starjito'pi | hitaM manyamAnaH sanna kupyet kopaM na kuryAt, paMDitastatyajJaH kSAMtiM sevyeta kSamAM kurvIta. punaH su For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9999999656909630 1600006 saTIkaM // 9 // Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 10 // 00000000000 pU. sAdhuH kSudrailaiiH sahAthavA kSudraiH pArzvasthAdibhirbhagnadharmeH saha saMsarga saMgatiM varjayet, punarhAsyaM ||3|| saTIkaM 7 punaH krIDAM ca varjayet. // 9 // ||muulm ||-maa ya caMDAliyaM kaasii| bahuyaM mA ya Alave // kAleNa ya ahijittA / tao jhAija eggo|| 10 // vyAkhyA-bhoH ziSya ! tvaM caMDAlIkaM mAkArSIH, caMDaH krodhastenAlokaM, evaM lobhAyalIka, kaSAyavazAnmithyAbhASaNaM mAkArSIH, punarbahakaM baha eva bahaka, Ala-15 jAlarUpaM tvaM na AlapermA bayA, bahubhASaNAt bahavo doSA bhavaMti, ca punaH kAle prathamapauruSIsamaye adhItyAdhyayanaM kRtvA, tata ekaka ekAkI san dhyAyedadhItamadhyayanaM bhavAn ciMtayet, eko bhAvato dravyatazca, bhAvato rAgadveSarahitaH, dravyataH pazupaMDakAdirahito'pAzraye sthitaH // 10 // // mUlam ||-aahcc caMDAliyaM kaTu / na ninhuvija kayAivi // kaDaMkaDiti bhAsijjA / akaDaMto kaDiti ya // 11 // vyAkhyA-Ahatya kadAcitkrodhAdikaSAyavazAdalIkaM duHkRtaM kRtvA vinItaH sAdhugurUNAmayato na nihavIta, kRtasya duHkRtasyApalapanagopanaM na vidheyaM, kRtaM kArya kRta PROOGGESTEGOGS // 10 For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 11 // www.kobatirth.org meva bhASeta, akRtaM kRtaM kAryaM na bhASeta, ayaM paramArthaH - gurUNAM purataH suziSyeNa satyavAdinA bhAvyaM. 11 // mUlam ||-maa galiyasseva kasaM / vayaNamicce puNo puNo // kasaM va dahumAine | pAvagaM paDi vaja // 12 // vyAkhyA - atha vinatAvinItayordRSTAMtamAha - vinItaH sAdhurAkIrNa iva suvinItAzva iva gurorvacanaM zikSArUpaM karaNayogyasya kAryasya pravRttisUcakaM karaNAyogyasvakarmasya nivRttisUcakaM ca mA icchet, punaH punarna icchet, kiMtu ekavAraM jJApitaM satsarvaM svakAryaM gurozcittaM ca jAnIte, kiM kRtveva kathaM prAjanakaM dRSTvA ? iva yathA galyazvo durvinItaturago'zvavArasya trAjanakamicchet, tathA vinIto vacanatarjanaM necchettathA suvinItaziSya AcAryasyAkAramiMgitaM jJAtvA pApAnuSThAnaM varjayedityarthaH // 12 // // mUlam // aNAsavA thUlavayA kusIlA / miuMpi caMDaM pakareMti sIsA // cittANuyA lahu dakkhovaveyA / pasAyaya te hu durAsayapi // 13 // vyAkhyA - atha punarvinItAvinItayorAcAramAha| pUrvArdhena durvinItaziSyANAmAcAraM vadati, etAdRzAH ziSyA mRdumapyAcArya saralamapi guruM caMDaM kopasahitaM kurvati, etAdRzAH kIdRzAH ? anAzravA guruvacane'sthitAH, Azravo vacane sthita iti For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3000009999999900999000 saTIkaM // 11 Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA // 12 // 0000000000000000000 haimaH, na AzravA anAzravAH, punarye sthUlavacasaH sthUlamanipuNaM vaco yeSAM testhUlavacaso'vicAryabhASiNaH. punaH kuzIlAH. athottarArddhana vinItasyAcAraM vadati-cittAnugA AcAryacittAnugAminaH, punalaghu zIdhaM dAkSyaM cAturya tenopapetA laghudAkSyopapetAH, tvaritaM cAturyasahitA etAdRzAH ziSyA | durAzrayaM karamapi sakrodhamapi guruM prasAdayeyuH prasannaM kuryuH. // 13 // atra caMDarudrAcAryakathA ujanyiyAM caMDarudrasUriH samAyAtaH, sa roSaNaprakRtiH sAdhubhyaH pRthagekAMtasthAne AsAMcake, mAbhRtkopotpattiriti citte vicArayati. itazcebhyasutaH ko'pi navapariNItaH suhRtparivRtastatrAgatya sAdhUna vaMdate, kaizcittanmitrairhAsyena proktamamuM pravAjayata? sAdhubhirvaramityabhidhAya gurudarzitaH, te'pi gurusamIpe gatAH, tathaiva tairuktaM, gurubhi timAnayeti prokte tena navapariNItena hAsyAdeva svayaM bhRtirAnItA, gurubhirbalAdeva gRhItvA tallocaH kRtaH, suhRdaH khinnAstadA naSTAH, tasya tu kRtalocasya laghukarmatayA'taHparaM mama pravrajyavAstviti pariNAmaH saMpannaH, tatastenoktaM keliH satyIbhUto'thAnyatra gamyate, gururAha aho ziSya ! sAMprataM rAtrirjAtA, ahaM rAtrau na.pazyAmi, tena ziSyeNa svaskaMdhe 000000000000000000 // 12 // For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA 00 saTIka // 13 // 5000000000000000000004 gururAropitaH, uccanIcapradeze mAgeM vahatA tena guruH kheda utpAditaH, khinneva tena guruNA'syai zirasi daMDaprahArA dattAH, asau manasyevaM vicArayatyaho mahAtmAyaM mayedRzIvasthA prApita iti samyagbhAvayatastasya kevalajJAnamutpannaM, kevalajJAnabalena samapradeza eva vahan gurubhireSa uktaH, mAriH sAra iti kIHzaH samo vahannasi? tenoktaM yuSmatprasAdAnme samaM vahanaM, gurubhiruktaM kiMre jJAnaM samutpannaM tava? tenoktaM jJAnameva, gurubhiruktaM pratiprAtyapratipAti? tenoktamapratipAti, guravastu hA mayA kevalI AzAtitaH, ityuktvA tacchirasi daMDaprahArobhRtaM rudhirapravAhaM pazyaMtaH punaH punastat kSAmaNaM kurvataH kevalajJAnamApuriti vinItaziSyairIzairbhAvyaM. // 13 // ||muulm ||-naaputtttho vAgare kiMci / puTTho vA naliyaM vae // kohaM AsaccaM kuvijjA / dhArijA piyamappiyaM // 14 // vyAkhyA-suvinItaziSyo'pRSTaH sanna kiMcidvyAkuryAt vyAgRhNIyAt, na kiMcidapRSTo vadet, athavA'pRSTo'lpaM pRSTo'pRSTaH san vinItaH kimapi na vyAgRNIyAt, apRSTo'lpamapi na brUyAditi bhAvaH, athavA pRSTaH sannalIkaM na vadet. punaH krodhamasatyaM kuryAt, gurubhirnirbhasitaH kadAcitsa 0066000000000000000 For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie uttarA saTIkaM // 14 // De@@@ thmiicMngthmiimpiipngkhMooy krodhaH syAttadApi krodhaM viphalaM kuryAta, apriyamapi guruvacanaM priyamivAtmano hitamiva svamanasi dhArayet // 14 // atha krodhasyAsatyakaraNe udAharaNaM-yathA kasyacitkulaputrasya bhrAtA vairiNA vyApAditaH, anyadA kulaputro jananyA bhaNitaH, he putra! tvajrAghAtakaM vairiNaM ghAtaya? tataH sa vairI tena kulaputreNa zIvaM nijabalAjIvagrAhaM gRhItvA jananIsamIpe AnIto bhaNitazcAre bhrAtRghAtaka! anena khaDgaM dRSTvA bhayabhItena bhaNitaM, kiM zaraNAgatA hanyate? etadvacaH zrutvA kulaputreNa jananImukhamavalokitaM, jananyA ca satvamavalaMbyotpannakaruNayA bhaNitaM, he putra zaraNAgatA na hanyate, yataH-saraNAgayANa vi. s-bhiyANa paNayANa vasaNapattANaM ||roggiy ajugamANaM / sappurisA neva paharaMti // tena kalaputreNa bhaNitaM kathaM roSaM saphalIkaromi? jananyoktaM vatsa! sarvatra na roSaH saphalIkriyate, jananIvacanAt sa tena | | muktaH, tayozcaraNeSu patitvA kSAmayitvA cAparAdhaM sa gataH. evaM krodhamasatyaM kuryAt. 'dhArijA piyamappiyaM' etatpadakathA yathA-votabhayapattane ekadA mahadazivamutpannaM, tannizamya trayo mAMtrikAstatrAyAtAH. rAjJaH purastaiH kathitaM vayamazivamupazamayiSyAmaH, rAjJA bhaNitaM kena prakAreNa? teSAM madhye ekenoktaM @@@@00000 For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 15 // maMtrasiddhaM mamekaM bhUtamasti, tadatyaMtaM rUpavadgopurarathyAdiSu bhramadyaH pazyati sa triyate, yastadRSTvA'dhomukhaH syAtsa sarvarogairmucyate, rAjJA bhaNitamalamanenAtiroSaNena bhUtena ! atha dvitIyamAMtrikeNoktaM mama bhRtaM mahAkAyaM laMbodaraM vistIrNakukSipaMcazIrSamekapAdaM vikRtarUpamaTTahAsaM kurvadRSTvA yo hasati tasya | ziraH saptadhA sphuTati, yastu tadbhutaM dhUpapuSpastutyAdibhiH pUjayati sa sarvarogamucyate, rAzoktamanenApi mRtena sRtaM! atha tRtIyena mAMtrikeNoktaM mamApyevaMvidhabhUtamasti, paraM priyApriyakAriNaM janaM darzanAdeva rogebhyo mocayati, rAjJoktamevaM bhavatu. tathA kRte tannagarAzivamupazAMtaM. tato nRpAdijanaiH sa tRtIyamAMtrikaH pUjitaH. evaM sAdhurapi pUjAM niMdAM priyApriyaM saheta. uktaM ca-lAbhAlAbhe sukhe 5 duHkhe / jIvite maraNe tathA // stutiniMdAvidhAne ca / sAdhavaH samacetasaH // 1 // stutiniMdAdAvana- | gAro'dveSavAn sAdhurbhavatIti. // 14 // krodhAdyasatyatAkaraNaM cAtmadamane evaM syAdatastadupadezaM tatphalaM cAha // mUlam ||-appaa ceva dameyatro / appA hu khalu duddamo // appA daMto suhI hoi / assiM 00000000000000000000 // 15 // For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 16 // 0000000000000000000 loe parattha ya // 15 // vyAkhyA-AtmA eva damitavyo vazIkartavyaH, ha iti nizcayena khalu yasmAkAraNAdAtmA durdamo vartate AtmAnaM daman jIvaH sukhIbhavati. asmin loke ca punaH paratra parabhave ca sukhIbhavati. // 15 // Atmadamane dRSTAMtaH-yathaikasyAM pallyAM dvau bhrAtaro taskaranAyako staH. sArthena saha gacchatAM sAdhUnAM varSARtuH prAptA, na ca tatra ko'pi sAdhubhakto'sti, tena sAdhavastaskaranAyakayoH samIpe gatAH, tAn praNamya kathayataH kiM prayojanaM bhavatAM? sAdhubhirbhaNitamasmAkaM varSAsu vihA~ na kalpate, tato varSAvAsaprAyogyamupAzrayaM prArthayAmaH, tAbhyAM ca saharSa sAdhUnAmupAzrayo dattastatra vizvastAstidaMti sAdhavaH, cauranAyakAbhyAM bhaNitamasmAkaM gRheSu saMpUrNa bhaktAdi gRhItavyaM, sAdhubhirbhaNitaM na kalpate ekasmin gRhe piMDagrahaNaM sAdhUnAM, tataH sarveSUcitagRheSu vihariSyAmaH, upAzrayadAnenaiva 18 bhavatAM mahApuNyasaMbaMdho jAtaH, uktaM ca-jo dei uvassayaM / munivarANa tavaniyamajogajuttANaM / teNaM dinnA vatthanna-pANasayaNAsaNavigappA // 1 // tvsNjmsjjhaao| nANajjhApto jaNovayAro y||jo sAhaNamavagAha-kArI sijjhAyaro tassa // 2 // pAvai suranarariddhi-sukuluppattI ya bhogsaamiddhi|| For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM 10000000000000000000 nittharai bhavamagArI / sijAdANeNa sAhaNaM // 3 // idaM sAdhuvacaH zrutvA tAvatyaMtaM parituSTau, teSAM sAdhUnAmupadravaM rakSato vizrAmaNAdibhaktiM ca kurutaH, sukhena sAdhUnAM varSAkAlo'tikrAMtaH, gacchadbhiH sAdhubhistayozcauranAyakayoranyatratagrahaNA'samarthayornizAbhojananiyamo dattastoyarevamupadiSTaH-mAliMti mahIyalaM jA-miNIsu rayaNIarA samaM teNa // te vitthalaMti ya kuDaM / rAie bhuMjamANAo // 1 // mehaM ptriiliaao| haNaMti vamaNaM ca matthiyA kuNai // jUA jalAyaraM taha / kolio kuTTharogaM ca // 2 // vAlo sarassa bhaMgaM / kaMTo lagai galaMmi dAruM ca // tAlumi viMdhai alI / vaMjaNamajhaMmi bhujato // 3 // jIvANa kaMthumAiNa / ghAyaNaM bhAyaNadhoaNAIsa // emAi rayaNibhoaNa / dose ko sAhiuM tarai // 4 // ulUkakAkamArjAra-gRdhrasaMvarazUkarAH // ahivRzcikagodhAzca / jAyaMte rAtribhojanAt // 5 // ato'smin vrate dRDhaprayatnairbhavitavyamiti bhaNitvA gatAH sAdhavaH, tAvapi cauranAyako saparivArau kiyanmArgamanugamya nivRttI, munisevayA kRtArthatvaM manyamAno tiSTataH. anyadA tAbhyAM dhATIgatAbhyAM bahagomahiSamAnItaM, aMtarAlamAgeM tatparivArapuruSaiH kaizcinmahiSo vyApAditastadbhojanAya saparivArau to FOOF0000000000000000 For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM 18 // @@@@@@0000000000 tatra sthito, kecitparivArapuruSA madyAnayanArthaM grAmamadhye gatAH, mahiSavyApAdakaiH parasparamiti vimRSTaM, mAMsAr3he vivaM prakSipya madhye gatebhyo dIyate tadA bahugomahiSaM bhAge Agacchati AtmanAmiti vimRzya taistathaiva kRtaM, bhavitavyatAvazena grAmamadhye gatairapi tathaiva saMciMtya madyArddha viSaM prakSiptaM, tatrAgatAH parasparaM militAH kUTacittAH sarve'pi, cauranAyako tu niHkUTI staH, tAvatA sUryo'staM gataH, to bhrAtaro ihaloke ca sukhinI jAto rAtribhojanavratagrahaNena jiDeMdriyadamanAt, iti caurnaaykdRssttaaNtH|| | ||mulm ||-vrN me appaadto| saMjameNa taveNa ya // mAhaM parehi dammaMtA / baMdhaNehiM vahehi ya // 16 // vyAkhyA-atha kiM ciMtayannAtmAnaM damayedityAha-ca punastapasA mayA khAtmA dAMto vazIkRto varaM bhavyaH, atrAtmAzabdena deha Atmana AdhArabhUtatvAt, dAMto'saMyamamArgAnniSiddho bhavyaH saMyamena saptadazavidhena, tathA tapasA dvAdazavidhenAtmA paMceMdriyarUpaH sAdhumArge netavyaH, yathA durvinIto'zvo vRSabho vonmArgAt trAjanakena nodanakASTena mArge nIyate, tathAyamAtmApItyarthaH. punarmanasyevaM ciMtayedahaM parairanyalokaibaMdhanaiH zrRMkhalAdibhizca punabaMdhairlakuTathaMkuzacapeTAtrAjanakAdibhirdamitomA bhaveyaM 100000000000000000000 // 18 // For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM 900005@ // 19 // 000000000000000000000 yadAnye mama tADanAtarjanAdibhirdamanaM kariSyati tadA mama zreyo nAsti, yaduktaM-sahakalevara khedadamaciMtayan / svavazatA hi punastava durlabhA // bahutaraM ca sahiSyasi jIva re / paravazo na ca tatra guNo'sti te // 1 // ityAdi zikSayAtmA vazokartavyaH // 16 // atra secanakadRSTAMtaH-ekasyAmaTavyAM mahattaraM gajathaM vasati, yathAdhipatirjAtaM jAtaM kalabhakaM vinAzayati. anyadA tatraikA kariNI sagarbhiNI jAtA evaM ciMtayati, yadA kathamapi me gajabAlako jAyate tadAnena vinAzyate, tataH sA kariNI yUthAdapasarati, yAvatA yUthAdhipatinA yUthamavalokyate tAvatA dvitIye divase sA yUthamadhye gatvA milati, evaM kurvatyA tayA'nyadA RSyAzramapadaM dRSTaM, sA tatrAlInA guptasthAne prasUtA, gajakalabho jAtaH, sa gajaH kumAraiH sahArAmAna siMcati, tatastApasaistasya secanaka iti nAma kRtaM, sa vayasyo jAtaH, bhramaMtaM yathAdhipatiM dRSTvA navoditabalaH sa mAritavAn, svayaM yUthAdhipatirjAtaH, tApasAzramamapi samUlaM vinAzitavAn, manmAtevAnyAyakAriNyatra pracchannaM pratiSTatviti vicAritavAMzca. tataste ruSTA RSayaH puSpaphalapUrNahastAH zreNikasya rAjJaH pAveM gatAH, kathitaM ca taiH sarvalakSaNasaMpUrNo hastI secana @@@@000004 For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaM uttarA- kanAmA vane tiSTati, tataH zreNikena svayaM tadvane gatvA mahatA balena gRhItvAnIya sa AlAnastaMbhe | // 20 // baddhaH, RSibhistitrAgatyeti nirbharsitaH, he gajarAja! ka te zauMDIyaM gataM? prAptaM tvayA'smadavinayaphalamiti zrutvA sa gajaH prakAmaM ruSTaH staMbhaM bhaktvA teSAM pRSTe dhAvitaH, te sarve hataprahatAH kRtAH, prApto'TavyAM, bhagnAH punarapi teSAmAzrayAH, punaH zreNikaH tadgajagrahaNAya gataH, pUrvabhavasaMgatadevena gajasyoktaM, he vatsa! parebhyo damanAtsvayaM damanaM varamiti tadvacaH zrutvA svayamAgatyAlAnastaMbhamAzritaH, yathA hyasya svayaM damanAdguNo jAtastathA'nyeSAmiti. // // mUlam ||-pnninniiyN ca buddhANaM / vAyA aduvakammuNA // AvI vA jaivA rahasse / neva kujjA kayAivi // 17 // vyAkhyA-atha punarvinayaziSyamAha-ca punarbuddhAnAmAcAryANAM pratyanIkaM zatrubhAvaM vAcA vacanena kRtvA na kuryAt, tvaM kiM jAnAsItyAdirUpeNa nirbhartsanAM na kuryAdathavA karmaNA kriyayA saMstarakollaMghanena caraNAdinA saMghaTanenAvinayaM na kuryAttadapi AvI iti lokasamakSaM yadi vA raha18 syekAMte kadApi suziSyo gurubhiH saha zatrubhAvaM na kuryAdityarthaH. zatrorapi guNA grAhyA / doSA vAcyA 3000000000000000000 00000000000000000000 For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 21 // aNtNttku aavlNtNloo gurorapi // iti kumatinirAsArtha kadApi naiva zabdasya grahaNaM. // 17 // ||muulm ||-n pakkhao na puro| neva kiccANa piThThao // na juMje aruNA UrUM / sayaNe no | paDissuNe // 18 // vyAkhvA-athAsanasya vidhimAha-vinItaH sAdhuH pakSato na niSIdetpaMktisamAvezAt, guruNA saha samAnatvaM syAt. tasmAdgurorbAhunA saha bAhuM kRtvA na tiSTet. punargurUNAM purato'grato'pi na 2|| niSIdeta, vaMdanAM kurvataH puruSasya gurUNAM mukhAlokanaM na syAt, kRtyAnAmAcAryANAM pRSTato'pi na sthA- 1 tavyaM, guruziSyayorubhayorapi mukhAdarzane tathAvidharasavatvAbhAvaH syAt, na ca punargurUNAmuruNA jaMghayA sahoraM jaMghAM yujet saMghaTTayedatyAsaMgAdavinayaH syAt. punaH ziSyo gurUNAM vacanaM zayane zayyAyAM zayAnaH sannAsIno vA na pratizRNuyAt, gurubhirukte sati zayyAyAM sthitenaiva ziSyeNaivaM kurma iti na vaktavyaM, kiMtu gurUNAM samIpe Agatya vacanaM zrotavyamityarthaH // 18 // // mUlam ||-nev pallatthiyaM kujjA / pakkhapiMDaM ca saMjae // pAe pasArie vAvi / na ciTTe guruNaMtie // 19 // punarAsanavidhimAha-vyAkhyA-ziSyo guroH samIpe paryastikAM naiva kuryAta, 000000000000000000000 // 21 // For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 22 // 30000000000000000076 jaMghopari pAdamocanaM na vidadhIta, ca punaH pakSaDiM jAnujaMghopari vastraveSTanAtmikAM yogapaTTAzrayikAmathavA bAhudvayenaiva kAyabaMdhAtmikAM gurUNAM pAzve na kuryAt, cazabdaH punararthe, punargurUNAmaMtike sanmukha vA pAdau prasArya na tiSTeta. // 19 // ||muulm ||-aayriehiN vAhitto / tusiNIo na kyaaivi|| pasAyapehI niyaagtttthii| uvaciTTe guruNaM sayA // 20 // vyAkhyA-punaH suziSya AcAryairgurubhirvyAhRta AhUtaH san kadAcidapi tUSNIko na bhavet, atra kadApi zabdAt glAnAdyavasthAyAmapi gurubhirAmaMtritaH zaktI satyAM monaM kRtvA zrutamazrutaM na kuryAdityarthaH. kathaMbhUtaH suziSyaH? prasAdaprekSI, prasAda gurUNAM snehaM prekSituM zIlaM yasya saH prasAdaprekSI, yataH-anyeSu ziSyeSu satsu guravo mAM zabdayaMti, tato mama mahadbhAgyamiti manasi ciMtayati, punaH kathaMbhUtaH suziSyaH? niyAgaTTI, mokSArthI vinayasya mokSakAraNatvAt. suziSyo'nena vidhinA guruM sadopatiSTetsevata. // 20 // punarvinayazikSAM vadati // mUlam ||-aalvNte lavaMte vA / na nisIija kayAivi // caiuNa AsaNaM dhiiro| jao 90000000000000000 KIL // 22 // For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM jha00 De0@777ma juttaM paDissuNe // 21 // vyAkhyA-dhIro buddhimAn yato yatnavAn san ziSyo yadvidheyaM kArya gurubhirupadiSTaM tatkArya pratizRNuyAdaMgIkuryAt. pUrva gurAvAlapati satIpadvadati satyathavA guro lapati sati vAraMvAraM kathayati sati suziSyo na niSIdeta, guruNA kAyeM ukta satyAsanaM svasthAnaM tyktv| dhIro dhairyavAn yatnenaikAgracittena yad guruNA kAryamuktaM bhavettatkAryamaMgIkuryAdityarthaH // 21 // // mUlam ||-aasnngon pucchijjA / neva sijjAgao kayA // AgammukkuDao sNto| pucchijjA paMjaliuDo // 22 // vyAkhyA-Asane sthita eva suziSyo guruMprati sUtrArthAdikaM na pRcchetathA punaH zayyAM gato rogAyupadravaM vinA kadApi zayAnaH sUtrAdikaM na pRcchettarhi kiM kuryAdityAhaguroH samIpamAgatyotkuTuko muktAsanaH kAraNataH pAdapuMchanAdisthaH san zAMto vA prAMjalibaddhAMjaliH sUtrArthAdikaM pRcchet. // 22 // // mUlam ||-evN viNayajuttassa / suttaM atthaM ca tadubhayaM // pucchamANassa sIsassa / vAgarija jahA suyaM // 23 // vyAkhyA-AcArya evamamunAprakAreNa vinayayuktasya ziSyasya sUtramarthaM ca tad nongseobsec99904 For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 24 // 000000000000000000000 bhayaM sUtrArthaM pRcchamAnasyobhayaM pUrvoktaM sUtrArthaM vyAkuryAdvadedvinayavataH ziSyasyAgre. yathA zrutaM guruparaMparAto yathA jJAtaM sUtrArtha guruH kathayedityarthaH. // 23 // ||mlm ||-musN parihare bhikkhU / na ya ohAriNiM vae // bhAsAdosaM parihare / mAyaM ca vajae sayA // 24 // vyAkhyA-bhikSuH sAdhurmuSAM bhASAM pariharet, ca punaH 'ohAriNiM' avadhAriNI nizcayAtmikAmevamevetirupAM bhASAM na bravIta, bhASAdoSa sAvadhAnumodanAdikaM pariharet, ca punarmAyAM varjayeta, mAyAyA grahaNenAnyeSAmapi krodhamAnalobhAdInAM grahaNaM sarvAn kaSAyAn parivarjayeta, kaSAyANAM varjanAnmRSAbhASAyA varjanaM syAdeva, kAraNAbhAve kAryAbhAvaH // 24 // ||muulm // na lavija puTTo sAvaja / na nariTaM na mammayaM // appaNaTThA paraTTA vA / ubhayassaMtareNa vA // 25 // vyAkhyA-punaH sAdhuH pRSTaH san sAvA sapApavacanaM na lapenna bhASeta, nirarthakaM vacanaM ca nAlapeta, na ca marmaka marmarUpaM vAkyaM sAdhurbayAt, mriyate'neneti marma lokarAjaviruddhAdikaM. athavA marmaNi gacchatIti marmagaM, yasmin karmaNi prakaTIbhUte sati manuSyasya maraNameva syAttadapi vAkya 00000000000000069000 // 24 // For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 25 // 000000000000000000000 mAramArtha vAthavA parArtha vAthavobhayArthamaMtareNa prayojanaM vinApi ca na vadedityarthaH // 25 // svagatadopatyAgamuktvApAdhikRtadoSatyAgamAha // mUlam ||-smresu agAresu / saMdhIsu ya mahApahe // ego egatthie saddhiM / neva ciThe na saMlave // 26 // vyAkhyA-eteSu sthAneSveka ekAkI san sAdhurekAkinyA striyA sAdhaM na tiSTet, na caikAkI sAdhurekayA kAminyA saha saMlapet. tAni kAni sthAnAni? samareSu gardabhakuTIreSu lohakArazAlAsu vA, tathA'gAreSu, zUnyagRheSu, tathA saMdhiSu gRhadvayAMtarAleSu, tathA mahApathe rAjamArga, atraikasyAyagrahaNamatyaMtaduSTatvapratipAdanArtha. // 26 // atha gurubhiH zikSArthaM zikSamANaH ziSyaH kiM kuryAdityAha // mUlam ||-jN me buddhANusAsaMti / sIeNa paruseNa vA // mama lAbhuttipehAe / payao taM paDi| ssuNe // 27 // vyAkhyA-buddhA guravo yanme mama zItena zItalavacanena vAthavA paruSeNa kaThoravacanenA'nuzAsati zikSA prayacchati tanmama 'lAbhutti' mama lAbhAyAprAptavastuprAptaye bhaviSyatIti prekSayeti 1000000000000000000000 // 25 // For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 26 // 000000000000000000 buTyA prayataH prayatnavAn san ziSyo guruvacanaM pratizRNuyAdagIkuryAt, na ca gurUNA kaThoravAkyAt krodhaM kuryAt. // 27 // // mUlam ||-annusaasnnmovaayN / dukkaDassa ya coyaNaM / hiyaM taM mannai panno / vesaM hoi asAhaNo // 28 // vyAkhyA-'pannatti' prajJAvAn prAjJaH ziSya upAye mRduparuSabhASaNAdo bhavamapAyaM guruzikSAvAkyaM, tathA ca punarduHkRtasya preraNaM hA kimidaM duSTaM karma kRtamityAdirUpaM tadvacanaM hitamihalokapara lokasukhadaM manute, ' asAhuNo' asAdhoH kuziSyasya tadgurUNAM paruSavAkyaM DepyaM dveSotpAdakaM bhavati. R // 28 // imamevA) punadRDhIkaroti // mUlam ||-hiyN vigayabhayA buddhA / pharasaMpi aNusAsaNaM // vesaMtaM hoi mUDhANaM / khaMtI sohikaraM payaM // 29 // vyAkhyA-vigatabhayAH saptabharayahitA buddhA jJAtatatvAH, etAdRzAH ziSyA AcAryakRtamanuzAsanaM paruSamapi kaThoramapi hitaM manvate, mUDhAnAM mUrkhANAM kuziSyANAM kSAMti kSamAkaraM zodhikaramAtmazuddhirutpAdakaM, punaH padaM jJAnAdisthAnametAdRzaM gurUNAM zikSAvacanaM dveSyaM dveSahetukaM bhvti.||29|| 000000000000000000000 | // 26 // For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka traaN tNdirNdduul tilkNtik ||muulm // AsaNe uvaciTThijjA / aNucce akkue thire // appoTTAI niruttaaii| nisIijappakukkae // 30 // vyAkhyA-suziSya etAdRze Asane upatiSTeta, kIdRze Asane tadAha-anucce dravyeNa bhAvenAnucce gurorAsanAddhIne, punarakace cItkArAdizabdarahite, tAzasyAsanasya zRgArAMgatvAt, punaH sthire Asane samapAde tiSTet. atha sa sAdhurIdRze Asane kIdRzaH san tiSTettadAha-alpotthAyI, kArye satyapyalpamuttiSTatItyevaMzolo'lpotthAyI, muharmuhurAsanAnnottiSTet, punaH kIdRzaH? nirutthAyI nimittaMvinA nottiSTeta, sthiraM tiSTedityarthaH, punaH punarutthAnazIlasya sAdhutvaM na bhavet, punaH sa sAdhuH kIdRzo bhavet ? alpakukkuco bhaveta, hastapAdaziraHpramukhazarIrAvayavAnadhunvAno nizcalastiSTedityarthaH // 30 // caraNe vinayarUpAmeSaNAmAha mUlam ||-kaalenn Nikkhame bhikkhU / kAleNa ya paDikkame // akAlaM ca vivijittaa| kAle kAlaM samAyare // 31 // vyAkhyA-kAle prastAve bhikSuH sAdhuniHkamedbhikSArtha nirgacchet, ca punaH kAle eva pratikramedAhAraM gRhItvA svasthAnAya pazcAdAgacchet, akAlamaprastAvaM vizeSeNa varjayitvA kriyAyA 000000000000000000000 // 27 // For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 28 // 9000000000000000000001 asamayaM tyaktvA kAle kriyAyogyaprastAve eva kAlaM tatsamayayogyakriyAsamUhaM samAcaretkuryAt. // 31 // saTIka // mUlam ||-privaaddiie na citttthijo| bhikkhU dattesaNaM care // paDirUveNa esittA / miyaM kAleNa bhakkhae // 32 // vyAkhyA-bhikSuH sAdhuH paripATyAM gRhasthagRhe jImanavArAdo bhojanasthitapuruSANAM paMkto na tiSTet, tatra bhikSoraprItizaMkAdidoSasaMbhavAt. punarbhikSuH sAdhurdatte dAne gRhasthena dIyamAne AhAradAne eSaNAM caredAhAradoSavilokanaM kuryAt, na tu jihvAlolyena sadoSAhAraM gRhNIyAt. tacchuddhamAhAraM pratirUpeNa suvihitaprAcInamunInAM rUpeNa, yathA pUrvAcAryasthavirakalpaiH sAdhubhiH pAtre | AhAraM nidoSaM gRhItaM, tathA gRhItvA tadapyAhAraM mitaM stokaM svakukSipUrtimAnaM gRhotavyaM, amitabhojane vahudoSasaMbhavAt. evaMvidhinAhAramAnIya kAlena namaskArapUrvakapratyAkhyAnapAraNasamayena siddhAM-18 toktavidhinA bhakSayedAhAraM kuryAdityarthaH // 32 // punagRhasthagRhe AhAragrahaNavidhimAha ||muulm ||-naaiduurmnnaasnne / nannetiM ckkhuphaaso|| ego cihija bhattahA / laMghittA taM nai-19 | kame // 33 // vyAkhyA-sAdhuhasthagRhe nAtidUraM tiSTet, pUrvasamAgatAparabhikSunirgamananirodhasaMbhavAt || 00000000000000000 For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 29 // ETTia Trang AhAradUSaNasyAdarzanAcca, punastathA nAsannastiSTet, Asanne na tiSTedaparabhikSuNAmaprItisaMbhavAt, punaranyeSAM bhikSukApekSayA gRhasthAnAM cakSuHsparzatazcakSuHsparza na tiSTet, yathA'nye bhikSavo gRhasthasya cakSuHsparza tiSTaMti tathA na tiSTedityarthaH. kathaM tiSTettadAha-ekAMtadeze yathA gRhastha evaM na jAnAti, ayaM sAdhuranyabhikSunirgamanamicchati, evamekaH purAjagatabhikSukopari dveSarahito bhaktArthamAhArArthaM sAdhuH pUrvamAgataM taM bhiDaM laMghayitvA nAtikramedullaMghya na pravizedityarthaH // 33 // punarAhAragrahaNavidhimAha // mUlam ||-naai ucce va NIe vA / nAsanne nAi dUrao // phAsuaM parakaDaM piMDaM / paDigAhija saMjae // 34 // vyAkhyA-uccaiH sthAne mAlAdAvAhAraM na gRhNIyAt, AhArasyAhAradAturvA patanasaMbhavAt, ca punarnIcaiH sthAne'pi bhUmigRhAdAvAhAraM na gRhNIyAttatra caiSaNAyAsaMbhavAt, dAyakasya kaSTAdisaMbhavAvA, athavAtyuccaiH sarasAhAralabdherahaM labdhimAnityabhimAnarahitaH, AhAre'labdherahaM dIno'smi mahyaM ko'pi na dadAtIti dInabuddhirahita iti bhAvaH. uccatvanIcatvarahito nAsanno nAtinikaTavartI, nAtidUravartI, yathAyogyasthAne sthitaHprAsukaM nirdaSaNaM navakoTivizuddhaM parakRtaM gRhasthenAtmArtha kRtaM piMDamAhAraM 3000000000000000000 // 29 // PHIEU For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 30 // 000000000000000000000 saMyato jiteMdriyaH sAdhuH pratigRhNIyAt. // 34 // athAhArakaraNasthAnamAha // mUlam ||-apppaannppviiyNmi / paDicchinnaMmi saMvuDe // samayaM saMjae bhuMje / jayaM apparisADiyaM // 35 // vyAkhyA-saMyataH sAghuretAze sthAne samakaM sAdhubhiH samaM jyaM yatamAnaH san surasura vacavakasakasakuraDakuraDAdizabdamakurvANaH. aparisATitaM sikthupAtanena rahitamAhAraM bhuMjIta, kIdRze sthAne ? alpabIje bIjagrahaNopalakSaNena sarvekeMdriyarahite, punaH kIdRze? praticchanne saMpAtitajIvarakSAya saMvRte pArzvataH kaTakuTyAdyAcchAdite, anyathA raMkAdidInayAcakAdInAM yAcane dAnAbhAve niMdAyA utpatteH pradezasaMbhavAt, dAne sati puNyabaMdhasadbhAvAt, tasmAnniravadyasthAne AhAraM kuryAt. // 35 // athAhArakaraNaprastAve vAgyatanAmAha // mUlam ||-sukdditti supakkitti / succhinne suhaDe maDe // suniTTie sulahiti / sAvajjaM vajae muNI // 36 // vyAkhyA-muniretAdRzaM sAvayaM sapApaM vacanaM varjayenna bravIdaitAdRzaM, kIdRzaM tadA| ha-sukRtamidamannAdi, punaH supakvaM ghRtapUrAdi, succhinnamidaM zAkAdi suhRtaM kArellakAdisthaM kaTuka 00000000000000000 For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 31 // 9000 96090900 www.kobatirth.org tvaM samyakvacanaM, athavA vaTakAdinA magadasIrakakaMsArAdinA, ghRtaM suSTu hUtaM tathA punarmRtaM mudrAdike suSThu ghRtaM mRtametadAhAraM samyagniSTAM prAptaM sarasatvaM prAptaM punaridamAhAraM sulaSTamakhaMDolataMDulahAnitamudgAdiniSpannametat pradhAnaM bhojanamityAdikaM vacanaM varjayet, niravadyaM tu bhASeta, yathA kramAt sukRtaM dharmadhyAnAdi supakyaM vacanavijJAnAdi, suSTu chinnaM snehapAzAdi, suSTu hRtaM mithyAtvAdi, suSTu mRtaM paMDitamaraNena suniSTitaM sAdhvAcAre sulaSTaM vratagrahaNamityAdi niravadyaM vacanaM brUyAdityarthaH // 36 // // mUlam // - ramae paMDie sAsaM / hayaM bhadaMva vAhae // bAlaM sammai sAsaMto / galiyassaMva vAhae // 37 // vyAkhyA - atra gururiti kartRpadamanuktamapyagrahItavyaM guruH paMDitAn vinItaziSyAn zAsayan, ziSyAM dadan pAThayan ramate ratimAn syAt prayatno bhavedityarthaH, ka iva ? vAhaka itra, azvavAro iva, yathAzvavAro bhadraM suzikSitaM hayaM vAhayan khelayan ramate harSito bhavet, bAlaM mUrkha ziSyaM zAsadAcAryaH zrAmyati zramaM prApnoti, kamiva ? galyazvaM durvInItaturagaM vAhaka ivAzvavAra iva, yathAzva For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 303556990000000000000 saTIkaM // 31 // Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagersuri Gyarmandie uttarA saTIka 000000000000000006006 vAro durvinItaturagaM vAhayana khedaM prApnoti, tathA kuziSyaM pAThayan gururduHkhito bhavedityarthaH. // mUlam ||-khdddduyaa me caveDA me| akkosAya vahAya me // kllaannmnnusaasNto| pAvadihitti || mannai // 38 // vyAkhyA-durvinItaziSyaH kalyANamihalokaparalokahitamanuzAsataM zikSayaMtamAcArya pApAdRSTi rasyeti pApadRSTerayamAcAryaH pApadRSTirasti, pApakArI vartate, memahyaM capeTA dadAti, me mahyamAkrozAn durvacanAni zrAvayati, punameM mahyaM baMdhAna kaMbAdighAtAn dadAti, aparaM samIhitaM kimapi na dRzyate, AcAryaH kevalaM mahyaM TakkarAdIneva dadAtIti manyate. na tu hitakArakamAcArya manute. // 38 // atha punarvinItadurvinItayorvarNanamAha // mUlam ||-putto me bhAyaNAitti / sAhU kallANamannai // pAvadiTThIu appANaM / sAsaM dAsitti mannai // 39 // vyAkhyA-sAdhuH suziSyaH kallANaM hitakArakaM guruM guruvacanaM vA kalyANakArakaM manute, ayamabhiprAyaH-yadA suziSyaMpratyAcAryoM gururanuzAsti tadA suziSyo manasyevaM jAnAti, AcAryoM me mama putrasyeva bhrAturiva jJAteH svajanasya svasyevAnuzAsti, svakIyasya buddhayA me mahyaM pAThayati, pApa 3000000000000000000006 // 32 // For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 33 // 900000999960 www.kobatirth.org dRSTiH kuziSyo guruNA zAsyamAnamAtmAnaM dAsamiva manute, ayaM mAM dAsamiva tarjayatIti manasi duHkhito bhavatyAcAryaM niMdatItyarthaH // 39 // // mUlam // na kovae AyariaM / appAnaMpi na kovae / buddhovaghAi na siyA / na siyA nuttagavesa ||40|| vyAkhyA - vinItaziSya AcAryaM na kopayettathAparamapi na kopayettathAtmAnamapi na kopayet, punaH ziSyo buddhopaghAtyAcAryasyopaghAtakArI na syAt yugapradhAnAcAryopaghAtikuziSyavanna syAt, punastotra gaveSako'pi na syAt, yathA durvinItaturagaH prAjanakagaveSako bhavettathA suziSyo dravyato | bhAvatazca stotrasya prAjanakasya gaveSako na bhavet. dravyato'traM capeTAdi, bhAvato'traM vyathAkArivacanaM jJeyaM. atra dRSTAMtaH ko'pyAcAryo'STavidhagaNisaMpatsamanvito bahuzrutaH prakRtyApi zAMtaH kSINajaMdhAbalaH kApa grAme sthitaH tatra kuziSyAH satataM vaiyAvRtyavidhividhAnabhagnapariNAmairgurumAraNArthaM sadauSadhAdiciMtAkArakANAmapi zrAvakANAM pura iti pravadaMti guravo nAzanaM cikIrSavaH kimapyauSadhAdikaM na gRhNanti, ityuktvAMta prAMtamAhAramAnIya gurave prayacchaMti, vadaMti nityAvasthAyitvenAtmanAM gRhasthA ativiziSTaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1999039999999996566 saTIkaM // 33 // Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 34 // 000000000000000000000 na kiMcidyacchaMti. tataH zrAddhaiH saMlekhanAsvarUpaM guravaH pRSTAH, ziSyANAM kUTamaprItiM ca jJAtvA kRtamevAnazanaM tairityevamAcAryopaghAtI na syAt. // 40 // muulm||-aayriyN kuviyaM nccaa| patieNa psaaye||vijjhjjh pNjliuddo| vaija na puNattiya // 41 // vyAkhyA-suziSya AcArya guruM pattieNa prItisamutpAdakena vacanena prasAdayetprasannaM kuryAta, kiM kRtvA ? kupitaM jJAtvA guruM sakrodhaM jJAtvA vinItaziSyaH prAMjalipuTaH san kruddhamAcArya vidhyApayecchAMtaM kuryAt, kruddhasya guroragre suziSyeNaivaM vaktavyaM, he svAmin punarevaM na kuyA~ mamAparAdho'yaM kssNtvyH||41|| ||muulm ||-dhmmjjhiyN ca vavahAraM / buddhehAyariyaM sayA // samAyaraMto vavahAraM / garahaM nAbhigacchai // 42 // vyAkhyA-sAdhustaM vyavahAraM sAdhvAcAramAcaran gahA~ nAbhigacchati, vyavahriyate aMgIkriyate dhamArthimiriti vyavahArastamaMgIkurvan muniniMdAM na prApnoti, taM kaM ? vyavahAraM, yo vyavahAraH sadA sarvadA buddhaititatvairAcaritaH, punaryazca vvavahAro dharmArjito dharmeNa sAdhudharmeNotpAditaH, kathaMbhUtaM vyavahAraM? vyapahAraM vizeSeNApaharati pApamiti vyapahArastaM vyapahAramanena prANAtipAtAdyAzravanivA O@@bj@ooyp3thmiicthmii2016 // 34 // For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 35 // PS2006 www.kobatirth.org |rakaH sAdhvAcAro darzitaH // 42 // // mUlam ||-mnnogyN vakkagayaM / jANittAyariyassa u // taM parigijjha vAyAe / kammuNA uvavAyae // 43 // vyAkhyA - suziSyarAcAryasya manogataM manasi sthitaM kAryaM punarvAkyagataM kAryaM pUrvaM jJAtvA pazcAttatkAryaM vAcA parigRhyAMgIkRtyAhametatkAryaM karomItyuktvA karmaNA kriyayA tatkAryamutpAdayet, gurormanasi sthitaM gurUktaM guruNA kriyamANaM kAryaM suziSyeNa tvaritaM vidheyamityarthaH // 43 // // mUlam // - vitte a coie niccaM / khippaM havai sucoie || jahovaiDaM sukayaM / kiccAI kuas |sayA // 44 // vyAkhyA - vitto vinayAdiguNena prasiddho vinItaziSyo'nodito'prerito'pi sarveSu kAryeSu nityaM pravartate, kadAcitsvayaM kAryaM kurvANa AcAryeNa preritazcettadA kSipraM bhavati zIghraM kAryakRdbhavati, kAryaM kurvannAcAryapreritaH ziSya evaM na brUyAdahaM tu kArya karomyeva, kiM bhavadbhirvRthaiva pralapyate ? yathopadiSTaM sukRtaM kAryaM sadA kurvIta, ekaM kAryaM vAthavA kRtyAni bahUni kAryANi kurvIta, gurvAdezeSvAlasyaM na vidheyaM, prasannatayA tadeva kArya tvaritaM vidheyamityarthaH // 44 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00000000000 399990000 | suTIkaM // 35 // Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA kA saTIkaM // 36 // 000000000000000000000 // mUlam ||-nccaa namai mehaavii| loe kittI ya jAyae // havai kiccANa saraNaM / bhUyANaM jagaI jahA // 45 // vyAkhyA-medhAvI buddhimAn sAdhunamati vinayaM karoti, kiM kRtveti vinayaziSyAM jJAtvA tasya namrasya loke kIrtirjAyate, punaH sa vinayavAn sAdhuH kRtyAnAmucitakAryANAM zaraNaM bhavatyAzravo bhavati, keSAM kA? yathA bhUtAnAM tarUNAM jagati pRthvI yathA AzrayabhUtA tathA sarveSAM sAdhukAryANAM vinayI sAdhurAzrayo bhavatItyarthaH. // 45 // ||muulm||-pujjaa jassa pasIyaMti / saMbuddhA puvasaMthuyA // pasannA lAbhaissaMti / viulaM adviyaM suyaM // 46 // vyAkhyA-pUjyA AcAryA guravo yasya ziSyasya prasIdaMti prasannAM bhavaMti, te guravaH prasannAH saMtastaM ziSyaMprati vipulamArthanaM vistIrNaM vAMchitaM zrutaM zrutajJAnaM lAbhayiSyati, kathaMbhUtAH? pUjyAH saMbuddhAH samyagjJAtatatvAH, punaH kathaMbhUtAH? pUrvasaMstustAH pUrva samyakprakAreNa stutAH paThanakAlAtpUrvameva saMstutA vinayena paricitA raMjitAstarakAlavinayasya kRtipratikriyArUpatvena tathAvidhaprasAdAjanakatvAt, tena sarvadA saMstutAH.athavA kathaMbhUtaM zrutamArthakamoM mokSaH prayojanamasyeti, Arthika 0000000@ @@@@@ // 3 For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA @@@g saTIkaM e9@@@@ 00000000000000000000 marthAnmokSotpAdakaM zrutadharma prApayiSyati. // 46 // | // mUlam ||-s pujasatthe suviNIyasaMsae / maNoruI vikRi kammasaMpayA // tavo samAyArisamAhisaMvuDe / mahajjui paMcavayANi pAliyA // 47 // vyAkhyA-sa suziSya AcAryebhyo labdhazrutadharme manorucistiSTati, manaso ruci rmalyaM yasya sa manorucirnirmalacittaH, athavA manaso gurozcittasya ruciryasya sa manoruciH, gurucittastha buddhiyukta ityaryaH. punaH kIdRzaH? suziSyaH karmasaMpadA dazadhA samAcArI karaNasaMpadopalakSitaH, punaH kIdRzaH? pUjyazAstraH, pUjyaM sarvajanazlAghya zAstraM yasya sa pUjyazAstraH, gurumukhAdadhItaM zAstraM vinayapUrvakamadhItaM ca pUjyazAstraM bhavatyeva. yaduktaM na hi bhavati nirvigopaka-manupAsitagurukulasya vijJAnaM ||prkttitpshcimbhaagN / pazyata nRtyaM mayUrasya // 1 // punaH kIdRzaH? suziSyaH suvinItasaMzayaH sutarAmatizayena vinIto dUrIkRtaH saMzayo yasya sa suvinItasaMzayopagatasaMzayo labdharahasya ityarthaH. punaH kIdRzaH? sa suziSyastapaHsamAcArI samAdhisaMvRtastapasaH samAcArItapaHsamA H caraNaM samAdhizcittasya svAsthya, tapaH samAcArI ca samAdhizca tapaHsamAcArIsamAdhI, tAbhyAM saMvRto @@ @ @ @@@@ // 37 // For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 38 // 989066666666666666600 www.kobatirth.org niruddhAzravaH, punaH kIdRzaH suziSyaH ? mahAdyutirmahatI dyutiryasya sa mahAdyutiH, mahAtapAstejolezyApulAkalabdhyAdisahito bhavati, tAdRzaH san paMcamahAtratAni pAlayitvA kIdRzo bhavati ? // 47 // tdaah|| mUlam // sa devagaMdhavamaNussa pUIe / caintu dehaM malapaMkapuvayaM // siddhe vA havai sAsae / | deve vA appara mahaTTiettivemi // 48 // vyAkhyA-sa pUrvoktalakSaNasahito munirvinayI ziSyo devairdvAdazakalpavAsibhirgaMdharvairdevagAyanaistathA manuSyaiH pUjito bhavati, tatazcAyuHkSaye dehaM tyaktvA siddho bhavati, kathaMbhUtaH siddhaH ? zAzvato janmamaraNarahitaH, kathaMbhRtaM dehaM ? malapaMkapUrvakaM manuSyazarIraM hi audArikaM zukaraktajanitaM bhavati, tAdRzaM tyaktvA siddhibhAk syAt, athavA devo bhavati, devaH kIdRzaH ? alparato'lpamavidyamAnaM rataM krIDitaM mohanIyajanitaM karma yasya so'lparataH, athavAlparajA rajorahitaH, punaH kathaMmRto devaH ? maharddhiko mahatI Rddhiryasya sa maharddhikaH, RddhivikurvaNA tayA sahita iti parisamAptau evamamunA prakAreNa vA etadvinayazrutAdhyavanaM bravImi gaNadharAdyupadezena, na tu khabuddhayA bravImi // 48 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 19909999999999999999 saTIkaM // 38 // Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM prathamAdhyayanArthaH sNpuurnnH||1|| saTIkaM // 39 // krutukroontkttu // atha dvitIyaM parISahAdhyayanaM prArabhyate // ayaM ca vinayaH pariSahajetRbhiH sAdhubhiH kartavyastaramA sudharmAsvAmI jaMbUsvAminaM pratyAha // mUlam ||-suaN me AusaMteNaM bhagavayA evamakkhAyaM, iha khalu bAvIsaM parIsahA samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiA, je bhikkhU succA naccA jiccA abhibhUya bhikkhAyariyAe parivayaMto puTTo no vihannijA // ityAdyAlApakaM, asyArthaH- AusaM' iti ziSyasyAmaMtraNaM, he AyuSman ! he ziSya ! me mayA zrutaM, teNaM' iti tena sadguruNA prasiddhena bhagavatA jJAnavataivamAkhyAtamevaM samaMtAt kathitaM. ihAsmin jinazAsane he ziSya ! he jaMbU! zramaNena bhagavatA mahAvIreNa D002090209080500 // 39 // For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka 40 // (r)0000000000@@@@@@@ kAzyapagotreNa khalu nizcayena dvAviMzatiparISahAH praveditAH prakarSeNa svayaM sAkSAdajJAtAH. tIrthaMkarANAM svayaM saMbuddhatvAdAtmAgamaH, gagadharANAmanaMtarAgamaH, tIrthaMkarebhyo yAdRzamarthaM gaNadharAH zRNvaMti, | tAdRzamanaMtaraM dhArayati, tasmAdgadharANamanaMtarAgamo gaNadharaziSyANAM hi paraMparAgamaH, tasmAt zrIma| hAvIrasvAminA svayameva jJAtAH, pari samaMtAt sote sAdhubhiriti parISahA dvAviMzatiryAn dvAviMzatiparoSahAn bhikSuH sAdhuH zrutvA gurumukhAt kareM dhRtvA jJAtvA yathAvarUpeNAvabuddhaya yAn parISahAna jitvA punaH punarabhyAsena paricitAn kRtvA, punaryAn parISahAnabhibhUya dhairyeNa tiraskRtya bhikSAcaryAyAM parivrajan sAdhustaibhaviMzatiparoSahaiH spRSTa AzliSTaH sanna vihanyeta saMyamarUpazarIrapAtena na mriyeta iti sudharmavAminA prokte sati jaMbUskhAmI guruprati pRcchati-kayare khalu bAvIsaM parIsahA sa maNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA? je bhikkhU succA naccA jiccA abhibhUya bhikkhAyariyAe parivayaMto puTTho no vihannijjA // he svAmin ! katare ke te kiM nAmAnaH, khalu nizcayena, khalu zabdo vAkyAlaMkAre, vA dvAviMzatiparISahA yAn zrutvA jJAtvA jitvA'bhibhUya bhikSAcaryAyAM parivra Do200809000000000 // 40 // For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 41 // 900000000000000000000 jan sAdhuyAviMzatiparISahaiH spRSTaH sanna vihanyeta. tadA zrIsudharmAsvAmI jaMbUsvAminaMprati vadatiime khalu te bAvIsaM parIsahA samajeNaM bhagavayA mahAvIreNaM kAsaveNaM paveivA, je bhikkhU succA naccA jiccA abhibhUya bhikkhAyariyAe pariccayaMto puTTho no vihannijjA // he jaMbU ! ime vakSyamANA hRdi vartamAnatvAt pratyakSA ye tvayA soDhAste dvAviMzatiparISahAH zramaNena bhagavatA mahAvIreNa kAzyapena praveditA, yAn parISahAn zrutvA jJAtvA jitvAbhibhUya bhikSAcaryAyAM parivrajan sAdhuH paroSahaiH spRSTaH sanna vihanyeta, taM jahA-teSAM parISahANAM nAmAnyucyate, digaMchAparIsahe 1 pivAsApa0 2 sIyapa0 3 usaNapa0 4 daMsamasapa0 5 acelapa0 6 aratipa0 7 itthIpa0 8 cariyApa0 9 nisIhiyApa0 10 sijApa0 11 akkosapa0 12 vahapa0 13 jAyANapa0 14 alAbhapa0 15 rogapa0 16 taNaphAsapa0 17 jallapa0 18 sakArapa0 19 pannApa0 20 annANapa0 21 daMsaNapa0 22 nAmAni sugamAnyeva. navaraM digaMchAzabdena dezIbhASayA kSudhocyate, sA kSudhaiva SaTkAyamardanapAtakabhayenAhArapAkAdi nivartate, na | zuddhAhArAlAbhena vA, pari samaMtAt sahyate iti parISaho digaMchAparISahaH, evamapareSvapi vyutpattiH 3000000000000000000 // 41 // For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalassagersai Gyanmandie uttarA saTIkaM // 42 // 0000000000000000000 kAryA. parISahANAM nAmAnyuktvA svarUpeNa vaktukAnaH saMbaMdhArthamAha // mUlam ||-priishaannN pvibhttii| kAsaveNaM paveiyA // taM bhe udAharissAmi / ANaviM suNeha me // 1 // vyAkhyA-he ziSyAH parISahANAM pravibhaktiH prakarSeNa vibhajanaM pravibhaktiH, pRthakpRthagvibhAgaH pravibhaktiH, kAzyapena kAzyapagotrIyeNa zrImahAvIradevena praveditA vid jJAne prakarSaNa | jJAtA ityarthaH. tAM parISahANAM pravibhaktimahamAnupUrvyAmanukrameNa bhe bhavatAmudAhariSyAmi, me mama 2 kathayiSyatastAM parIvahapravibhakti yUyaM zRNuta ? // 1 // atra sarveSu parISaheSu pUrva kSudhAyA nirdezaH, sarveSu parISaheSu kSudhAyA dussahatvAt, yaduktaM-'khuhAsamA veyaNA natthi' iti. atha dvAbhyAM gAthAbhyAM kSadhAOM parISahajayaM vadati // mUlam ||-digNchaaprige dehe| tavastI bhikkhu thAmavaM // na chiMde na chiMdAvae / na pae na payAvae // 2 // kAlIpavvaMgasaMkAse / kise dhamaNisaMtae // mAyanne asaNapANassa / adINamaNaso care // 3 // vyAkhyA-tapasvo sAdhurdigaMchA kSudhA, tayA parigate vyAte dehe sati na chiMdyAt, 0000003086699@000064 // 42 // For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandi uttarA saTIkaM // 4 // 0000000000000000000004 tarUNAM phalAdikaM svayaM na troTayet, na cApareNa chedayet, na ca svayamannAdikaM zAkAdikaM ca pacet, na ca pareNa pAcayet, navakoTizuddhibAdhAM na kuryAt, kathaMbhUtastapasvI sthAmavAn manobalayuktaH, punaH kIdRzaH? kAlIparvAMgasaMkAzaH, kAlI kAkajaMghA, tasyAH parvANi madhye tanUni bhavaMti, aMtye sthalAni bhavaMti, tadAkArANi bAhujaMghAdyaMgAni bhavaMti yasya tapakhino jAnukUrparAdayo'vayavAH kAkajaMghAsadRzA dRzyate ityarthaH. kAlIparvasaMkAzAMga iti pATho yujyate kAlIparvAMgasaMkAzaH, iti pAThastvApatvAt, prAkRtatvAt saMkAzazabdasya paranipAtaH, aMgazabdasya pUrvanipAtaH, punaH kathaMbhUtastapasvI ? kRzaH, punaH kathaMbhUtastapasvI? dhamanIsaM tataH dhamanIbhirnADIbhiHsaMtato vyApto yasya zarIraM nasAbhirvyApta dRzyate ityarthaH. punaH kIdRzastapasvI? azanapAnasya mAyannatti mAtrajJo mAtramannapAnena svasyodarapUrtimapramANaM jAnAti, yAvatAAhAreNa svakIyodarapUrtiH syAttAvatpramANamevAhAraM gRhNIyAt, nanu yastapasvI rasAdilolyAdadhikaM gRhNAtItyarthaH, iti mAtrajJaH punaryastapasvI adInamanAH, adInaM mano yasya so'dInamanAH, tapasaH pAraNAdAvAhArasyAprAptAvapyadInacittaHsan caret, saMyamamArge pravarteta, alabdhe 5000000000000000000000 // 43 // For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 44 // tN tlku bhaart prlaapurN tNtNt 0 00-00 tapaso vRddhilabdhe dehadhAraNA iti buddhiM citte dadhAnastiSTedityarthaH // 3 // tatra dRSTAMto yathA ujjayinyAM hastimitrazreSTI vartate, tasya hastibhUtanAma bAlako'sti, anydaahstimitrshressttinH| priyA mRtA, duHkhagarbha vairAgyeNa hastimitrazreSTI hastibhUtadArakeNa samaM pravajitaH, anyadA durbhikSe sAdhubhiH samaM viharannasI hastimitrasAdhubhojakaTanagaramArgATavyAM kaMTakena viddhapAdo'gre vihartamakSamo'TavyAmeva sthitaH, tamakSamaM dRSTvAsAdhubhirbhaNitaM vArakeNa tvAM mArge vahiSyAmaH, mA viSAdaM kRthAH, tena bhaNitaM madAyuH stokamevAsti, ato'hamatraiva bhaktaM pratyAkhyAmi, yUyaM yAta ? madarthamatra sthitasyAnyasya kasyApi sAdhobhRidvinAza ityuktavaMtaM kSamayitvA bhaktapAnapratyAkhyAnaM kArayitvA tatraiva muktvA cAnicchaMtamapi alakaM gRhItvA te sAdhavazcelaH. kSullako'rdhamArgAttAn vipratArya pitRmohena tatrAyAtaH, tAvatA gRhItA'nazanaHsa mRto devo'bhUta, kSullako mogdhyA mRtaM na jAnAti, sutasya tatkalevarasya pArzva eva bhramati, kSudhAtto'pi phalAdikaM na gRhNAti, tataH sa devaH kSullakamohena nijadehamadhiSTAyAvadadvatsa! gaccha bhikSAyAM ? kSullakena bhaNitaM kutra bajAmi ? tena bhaNitameSu dhavanikuMjeSu tvaM fo@@@@@90 // 44 // For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 45 // 500003 www.kobatirth.org ja? tannivAsino janA bhikSAM dAsyaMti. tatastatheti bhaNitvA kSullakastatra gato dharmalAbhamuccacAra, sadevo naranArIrUpaM vidhAya karaM prasArya divyazaktyA tasmai bhaktapAnAdi dadau tAvadyAvad durbhikSe nivRtte bhojakaTanagarAt pazcAdvalitAH sAdhavastenaiva mArgeNa tatrAgatAH, jIrNazavaM dRSTvA jJAtadivyaprayogAstaM kSullakaM gRhItvA vijahuH yathA tAbhyAM pitRputrAbhyAM kSutparISahaH soDhastathA sAMpratikamunibhirapi soDhavyaH. // atha bhikSAmaTatastRSAyA udayaH syAttadA tatparISaho'pi soDhavyaH, imamevArthaM gAthAdvayenAha // mUlam // - tao puTTo pivAsAe / dugaMcchIlajja saMjae // sIodagaM na sevijjA / viyaDasse saNaM care // 4 // chinnAvAsu paMthesu / Aure supivAsie | parisukkamuhe dINe / taM titikkhe parI - sahaM // 5 // vyAkhyA - grAmanagarAdau bhikSArthaM bhraman dugaMchI anAcArAdbhItaH, etAdRzo lajjasaMyato lajjAyAM saM samyak yatate yatnaM kurute iti lajjasaMyato lajjAvAn sAdhurna hi nirlajjo dharmArhaH, tasmAlajjasaMyatastapasvI, tataH kSudhAparISahAnaMtara eva pipAsayA tRpayA spRSTaH san zItodakamaprAsukajalaM na seveta na pibedityarthaH, ' viyaDassa ' prAsukajalasya zastrapariNitasya rasAMtaraM varNAMtaraM ca prAptasya For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9999999999999999999996 saTIkaM // 45 // Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir saTIkaM uttarA- vayAdinA zuddhasyaiSaNAya grahaNAya caret, prAsukapAnIyagrahaNAya gRhasthagRhe brajedityarthaH, // 4 // atha grAmanagarAdibhyo bahirvanATavyAdimArge vrajan sAdhuzcettRpayA pIDitaH syAttadApi tRSAparISahaM sahenna // 46 // tu tatra sAdhunaivaM jJAtavyamatra ko'pi gRhasthodAtA na dRzyate'haM svayameva jalaM gRhItvA pibAmi. tadeva | mArgavaiSamyamAha- chinneti' etAdRzeSu pathiSu mArgeSu pUrvoktastapasvI pipAsAparISahaM titikSeta saheta, kIdRzeSu? pathiSu chinno gata ApAto lokAnAM gamanAgamanaM yebhyasta chinnApAtAsteSu, kIdRzaH? 2 svayaM tapasvyAturastRSAyA AkulatanuH, punaH kIdRzaH? supipAsitaH, sutarAmatizayena pipAsito'tyaMtaM tRSitaH, punaH kIdRzaH? parizuSkamukho gataniSTIvanatvena zuSkatAllujihvoSTaH. punaH kIdRzaH? hA etAdRzo'pyadInaH // 5 // atra dhanamitrakathA ujayinyAM dhanamitro vaNik, dhanazarmanAmnA svasutena samaM prabajitaH. anyadA mAgeM kSullakastRTo pIDitA nadI dRSTvA pitrAvAdi vatsa! piba jalaM pazcAdAlocanayA doSazuddhirbhAvinI, ityukte kSullo | necchati, tataH pitA sAdhuH svazaMkAnirAsArtha zIghra nadImuttIryAgre gataH, kSullo nadyAM praviSTo jalAMja 3000000000000000000000 1000000000000000000000 198 For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 47 // 000000000000000000000 limutkSipya ciMtitavAn, kathaM jalaM pibAmi? yataH-egami udagabiMdumi / je jIvA jiNavarehiM pannattA // te pArevayamittA / jaMbuddIve na mAyati ||1||jtth jalaM tattha vaNaM / jattha vaNaM tattha niccio aggI // teuvaaushgyaa| na sA ya paccakkhayA ceva // 2 // haMtUNa parappANe / appANaM je kuNaMti sappANaM // appANaM divasANaM / kae ya nAsei appANaM // 3 // iti saMvegena jalamaMjalitaH pazcAdyatnena muktaM, tatastRSayA mRtvA sa devo jAtaH, avadhijJAnAvagatapUrvabhavavRttAMtena tena sAdhunAmanukaMpayA pathi gokulaM kRtaM, tatra takrAdi zuddhamiti gRhItvA sAdhavaH sukhino jAtAH, agre calitAH, tena devena svasvarUpajJApanArthamekasya sAdhoviTikA gokule sthApitA. viMTigrahaNArtha pazcATyAvRttamunivacasA sarvairapi sAdhubhitigokulAbhAvaistatra divyamAyA jJAtA, tapiMDabhojanaviSayaM mithyAduHkRtaM dattaM. tatastatrAyAtena devena pitaraM muktvA sarve sAdhavo vaMditAH, pitrA'vaMdanakAraNaM pRSTaH sarvaM sva-16 vRttAMtaM piturjalayAnAnumatiM ca procya gato devaH svasthAnaM, evaM kSullakakRttRTparISahaH soDhavyaH, // 2 // atha kSudhApipAsApIDitasya kRSasya zItamapi zarIre lagati, tadapi soDhavyaM, tadapigAthAdvayenAha 0000.000000000000000 // 7 For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA ucAmAtA AllsaTIka 000000000000000000000 ||muulm||-crNtN virayaM haMti / sIya kusai egyaa|| nAivelaM 1 muNI gcche| succANaM jiNasA- IRI saNaM ||6||n me nivAraNaM asthi / chavittANaM na viyase // ahaM tu aggiM sevAmi / ii bhikkha na . sevae // 7 // vyAkhyA-ekadA mahAzItakAlAdau pratimAvahanAdau kAyotsarga sthitaM tapasvinaM zItaM spRzeccharIre lagattadA sa munistapasvyativelaM svAbhyAyakaraNaprastAvamatikramya zItabhItaH san sthAnAMtaraM na gaccheta, kiM kRtvA ? jinazAsanaM zrutvA, jinazAsane hi jIvo'nyo dehazcAnyaH, kIdRzaM muniM? grAmAnugrAmaM viharaMtaM caraMtaM, athavA muktinagarAnukUle sAdhumArge vicaraMtaM; punaH kIdRzaM? lUhaM rukSaM snigdha- | bhojanatailAbhyaMgAdityAgena rukSAMgaM, punaH kIdRzaM? viratamagniprajjvAlanAdvirataM, tadA punaH zItapIDito bhikSuriti na ciMtayediti na vicArayet, itIti kiM? me mama 'chavittANaM' dehacarmAcchAdanaM zItanivAraNaM kimapi na vidyate nAsti, tenAhamagniM sevAmIti ciMtitamapi na kuryAt, tadAgnisevanaM dUrameva tyaktaM. atra bhadrabAhuziSyANAM kathA | // 48 // rAjagRhe catvAro vayasyA vaNijaH zrIbhadrabAhaguvatike pravrajya zrutaM cAdhItyaikAkipratimayA viharaM 000000000000000000000EUR For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 49 // 3000 3090 www.kobatirth.org tastatrAveyuH, tadA hemaMta AsIt, te ca bhikSAbhojanamAdAya tRtIyapauruSyAM nyavartata, rAtrau pRthak pRthagavasan teSAmekasya caramaporuSI vaibhArAdriguhAdvAre'vagADhA, tatraiva so'sthAt, dvitIyaH purodhAne tRtIyastudyAnasamIpe caturthastu purAbhyarNe. tatra yo vaibhArAdriguhAsannaH sa mahAzItavyathito rajanyAdyayAme mRtaH, udyAnastho dvitIyayAme mRtaH, udyAnAsannastRtIye yAme mRtaH purAsannastu puroSmaNAlpazItatvena caturthe prahare mRtaH sarve'pyete sAdhavo divaM jagmuH, evaM zItaparISahaH soDhavyaH // 7 // zItakAlAnaMtaraM grISmakAlasyAgamanaM syAt, tatparISaho'pi soDhavyaH. // mUlam // - usiNappariyAveNaM / paridAheNa tajie | thiMsu vA paritAveNaM / sAyaM no paridevae // 8 // uNhAhi tattamehAvI / siNANaM no vipacchae / gAyaM no parisiMcijA / na vIijA ya appayaM // 9 // vyAkhyA - medhAvI sthirabuddhimAn sAdhugraSme uSNakAle vA zabdAccharadi RtAvapi sAtaM sukhahetuM na parideveta, kaMdA mama zarIre zItalatvaM syAditi na pralApaM kurvIta kIdRzaH sAdhuH ? uSNaparitApena yaH paridAghastena tarjitaH, grISmakAle sUryasyAtapena bhUmizilAdayaH paritaptAH saMti, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 49 // Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka 00000000 uttarA- tatra sAdhurAtApanAM kurvastaptabhUmeH zilAto lohakArazAlAsamIpatvAdvA paridAghena bahiHprasvedamalAbhyAM vahinA vA, aMtazca tRSNArUpeNa tarjito'tipIDitaH, punarapyuktamarthameva dRDhayati-medhAvI saadhurussnnaa||50|| bhitaptaH snAnaM naiva prArthayet nAbhilekhet, punargAtraM zarIraM no parisiMcet, naca prasvedAdisadbhAve AtmAnaM khadehaM vIjayet ; vIjanena zarIrasya na vA na prakSepaM kuryAdityarthaH. atrArahannakakathA yathA tagarAnagaryAmahanmitrAcAryapAve dattanAmA vaNigbhadrAbhAryArahannakaputreNa samaM pravajitaH, pitrA 1 sarvavaiyAvRttyakaraNenetastataH paribhramya bhavyabhikSAbhojanasaMpAdanena sa bAlo'tyaMtaM sukhI kRtaH, upaviSTa eva bhuMkte, kadApi bhikSAyai na bhramati, tadbhikSArtha khabhikSArthaM ca pitureva bhramaNAt. anyadA pitari mRte sAdhubhiH preritaH sa bAlo grISme mAse bhikSArthaM gataH, tApAbhibhUtaHprottuMgagRhacchAyAyAmupavizati, punastata uttiSTati, zanaiH zanairyAti. evaM kurvatamatisukumAraM tamarahannakakumAraM rUpeNa kaMdarpAvatAraM dRSTvA kAcitproSitavaNigbhAryAkArya gRhe sthApitavatI, tayA saha sa viSayAsakto'bhUt. atha tanmAtA sAdhvI putramohena grathilIbhUyAre arahannaka! are arahannaka! iti nirghoSayaMtI catuSpathAdiSu bhramati. ekadA tattamtra 100000000 // 50 // For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA | saTIka 000000000000000000000 gavAkSasthenArahannakena tAdRzAvasthA mAtA dRSTA, saMjAtAtyaMtasaMvegaH sa gavAkSAduttIrya pAdayoH patitvA mAtaramevAha he mAtaH! so'hamarahannakaH, iti tadvacaHzravaNAtsvasthacittA mAtA tamevamAha vatsa! bhavyakulajAtasya tava keyamavasthA? sa prAha mAtazcAritraM pAlayitumahaM na zaknomi, sA prAha tInazanaM kuru? mAtRvacasA sa taptazilAyAM suptvA pAdapopagamanaM cakAra. samyaguSNaparISahaM visahya samAdhibhAgdevatvaM prAptavAn. evamanyairapi sAdhubhiruSNaparISahaH soDhavyaH. // 4 // tato grISmakAlAdanaMtaraM varSAkAlaH samAgacchati, varSAkAle dezamazakAdaya utpadyate taizca pIDitena satA tatparISahaH soddhvyH.||8||9|| // mUlam // - puTTho ya daMsamasaehiM / samareva mahAguNI // nAgo saMgAmasIse vaa|suuro abhihaNe paraM // 10 // na saMtase na vArijjA / maNaMpi na paosae // uvehatahaNe pANe / bhuMjate maMsasoNiyaM // 11 // vyAkhyA-mahAmunirmahAtapasvI daMzamazakaijaMtubhiH spRSTo bhakSitaH sanna saMtraseta, trAsaM na prApnuyAt, punastAn daMzAdIn na nivArayet. teSAM vAraNe hyAhArAMtarAyaH syAta, mano'pi na pradUSayeta, mano'pi kaluSaM na kuryAt, nivAraNaM tu dUre eva vyaktaM, teSu manasyapi krodhaM na kuryAta, 00000000000000000000 For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 52 // 0000000000000000000906 kiMtu teSu dezamazakAdiSu duSTajIveSu mAMsazoNitaM palalarudhiraM bhuMjAneSUpekSeta. udAsInabhAve varteta, rAgadveSarahito bhavet,prANAMstAna daMzamazakAdIn mAMsarudhiraM bhuMjAnAnna hanyAt. atra zramaNabhadra kathA yathA-caMpAyAM jitazatrunRpasya putraH zramaNabhadro yuvarAjA zrIdharmaghoSAMte pravajyaikAkitvavihAreNa viharannanyadA zaradi RtAvaTavyAM pratimAsthito daMzamazakaiH pIDyamAno'pi nizcalaH svayamanaMtazo bhukta| narakavedanAkharUpaM ciMtayan samAdhinA mRtvA divaM gataH, evaM daMzamazakaparISahaH soDhavyaH // 5 // atha ca daMzamazakAdibhiH pIDyamAno vastrAzAsyAkAro na syAdato'celaparISahamAha ||muulm||-prijunnehiN vtthehi| dukkhAmitti acele|aduvaalcele dukkha // ii bhikkhU na ciMtae // 12 // egayA acelae hoi|scele avi egyaa|eyN dhammaM hiyaM naccA / nANI noprideve||13|| vyAkhyA-bhikSuHsAdhurvastreSu parijINeSviti naciMtayeta,manasi na vicArayeta. itIti kiM ? ahaM vastrA-12 bhAve'celako nirvastro bhaviSyAmi, na vidyate celaM vastraM yasya so'celaka iti dainyaM na kuryAt. atha oll // 52 // vaitAdRzaM jIrNa sphuTitavastraM mAM dRSTvA kazciddharmAtmA dAtA mahyaM vastraM dAsyati tadAhaM sacelako vastra 180000000000000000000 For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 uttarA saTIkaM // 53 // 4 that gang sahito bhaviSyAmIti pramodabhAgapi na syAt, etAvatA vastrasyAprAptau vastrasya prAptau vA viSAdo vA | haSoM vA sAdhunA na vidheyaH, prAptyaprAptyoH sadRze na bhAvyamityarthaH // 12 // punaH sAdhurevaM ciMtayetekadA jinakalpAvasthAyAM sAdhuracelakaH syAt, iyamapi sAdhorevAvasthA, sthavirakalpe'pi durlabhavastratvena pUrvavastrasya jIrNatvAnnAze jAte satyaparavastraprAptyabhAvena nimittaM vinApi nirvastraH syAt, tadA | manasi sAdhuneti ciMtanIyaM.idAnImahaM jinakalpAvasthAM bhajAmi, jinakalpImuniracelaka eva tiSTati. punarekadA sthavirakalpAvasthAciMtanenobhayaM dharma jJAtvA jJAnI sAdhunoM parideveta, no vilApaM kurvIta, kIdRzaM dharma? hitaM hitakArakaM. // 13 // atra dRSTAMto yathA dazapure nagare somadevo dvijo'sti, tasya bhAryA rudrasomA nAmnI vartate, tayoH putrAvAryarakSitaphalgurakSitau staH, AryarakSitena piturvidyA pUrNA gRhItA, pazcAtpATaliputre nagare'dhikavidyApaThanAya | kasyacidupAdhyAyapAdyaM gataH, tatra tena sAMgopAMgAzcatvAro vedAH paThitAzcaturdaza vidyAsthAnAni gRhI| tAni. tato dazapuraM nagaraM prAtaH, nRpAdisakalalokaiH pravezotsavaM kRtvA pUjitazca svagRhe gatvA pitarau -000000000000000000 // 53 // For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA // 54 // DGOO6 @GOGOGGO00029066 praNataH pitAtIvaharSavAn jAtaH, mAtA tu naiva harSa manAgdarzayati. AryarakSitaH prAha he mAtastvaM saTIka madadhyayanena kiM na hRSTA?sA prAha kimanena jIvaghAtAdinimittena bahuzAstrAdhyayanena ! kiM tvayA dRSTivAdo'dhItaH? yena mama harSaH syAt. tatastena pRSTaM dRSTivAdaH kvAsti? mAtroktaM IkSavATake sthitAnAM tosaliputrAcAryANAM samIpe'sti. tatastena bhaNitaM he mAtaH! kalye tatra yAsyAmidRSTivAdabhaNanArtha, rAtrau suptaH sannevaM ciMtayati dRSTinAM vAdo dRSTivAda uti nAmApyasya zAstrasya suMdaramiti. prabhato | tadbhaNanArthaM tatra calitaH, mAgeM prathamata eva dazapuranagarapratyAsannagrAmavAsI pitRmitraM sArdhanavekSuyaSTi-18 | hasto brAhmaNo militaH, kathitaM ca tenAhaM tava milanArthamAgato'smi, tataHsvAgataM parasparaM pRSTaM, pazcA| dAryarakSitenoktamahaM kvacitkAryAya gacchannasmi, idaM sArdhanavekSuyaSTiprAbhRtaM mAturhaste'rpaNIyaM, kathanoyaM | cAhaMpUrvamAryarakSitAya militaH. atha tena tathaiva kRtaM.tatomAtAtuSTA satI ciMtayati mama putreNa suMdaraM maMgalaM dRSTaM, sArdhanavapUrvANyadhyeSyati putraH, AryarakSito'pi zubhaM zAkunaM ciMtayan gata IkSuvATake. | // 54 // tatraikasmin pAzve sthitvA DhaDhDarazrAddhavaMdanavidhi dRSTvopAzrayamadhye praviSTaH, vaMditA stosaliputrAcAryAH, 000000000000000000000 For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 55 // 00000000000000000000@ hAtaiH pRSTaM svarUpaM prayojanaM ca sarvamapyuktvA mama dRSTivAdamadhyApayaMtviti vadaMtaM taM sUrayaHprocuryadyasmadaMtike saTIkaM pravajyA gRhNAsi tadA tamadhyApayAmaH, tenoktamevamapyastu. tataH sa prabajitaHkathayati bhagavannatra saka-18 | lalokavyAkSiptasya mama vidyAgrahaNaM svalpameva bhAvi, tena kvApyanyatra gamyate, gurubhistathA kRtaM. bhA-19 Nito'so sopAMgAnyekAdazAMgAni. atha pUrvapaThanArtha tosaliputrAcAryairasAvAryarakSitaH zrIvajrasvAmyaMtike preSitaH, pathi gacchannavaMtyAM zrIbhadraguptasUrINAM niryApanAMkRtavAn, taizcAMtyasamaye proktaM paThatA tvayA vajrasvAmimaMDalyAM na stheyaM, yatastanmaMDalI sthito tenaiva saha mriyate. evaM tacchikSAM zrutvA tato gataH / zrIvatrasvAmipArzve, taizca rAtrau kSIrabhRtaM pAtramAgaMtukena ziSyeNa kiMcidUnaM pItamiti svapno dRSTaH. tatastena pRthagmaMDalI kRtvA'dhItAni zrIvajasvAmipAve nava pUrvANi. vajasvAmI tu pRthagmaMDalIkAraNaM jJAtvA na kiMcittasyoktavAn. dazamapUrvAdhikArAH kecana yAvattena paThitAstAvaddazapurAccirakAlavirahArditamAtR| pitRpramukhakuTuMbapreritaH phalgurakSito bhrAtA tasyAkAraNAya samAyAtaH, AryarakSitena tatraiva pratibodhya 8 // 55 // pratrAjitaH. ekadA AryarakSitaH zrIvanasvAminaM pRcchati bhagavannataH'paraM pUrvapAThaH kiyAnavaziSTo'sti? @98000000000000 For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 56 // 0000000000000000000004 vajakhAmyAha vatsa! tvayA biMdumAtraM paThitaM, samudropamaM dazamaM pUrvamasti, tato'sau thakkapariNAmaH prAha nAhamataHparaM pUrvapAThaM kartuM zaknomi, guravastu dazamapUrvArdhasya svasminneva vyucchedaM jJAtvA maunena sthitAH. asau gurUnanujJApya vasaMsArikavaMdApanArthaM dazapuranagare prAptaH, gacchatastasya guruNA sUripadaM dattaM. athAryarakSitasUristatra svamAtRbhaginIprabhukhasarvasAMsArikavoM dIkSAM grAhitaH, pitA tupratibodhito'pi sAdhuliMgaM na gRhNAti, svajJAtIyajanAnAM lajAM ca vahati. AcAryA dIkSAgrahaNAya tasya bahu kathayati. tataH sa kathayati pRthulavastrayugala 1 yajJopavIta 2 kamaMDalu 3 chatrikA 4 upAnadbhiH samaM cedIkSAM dadAsi tadA lAmi. tato lAbhaM dRSTvA tAdRzameva taM guruH pravAjitavAn, grAhitazcaraNakaraNakhAdhyAyaM. anyadA caityavaMdanArthaM gatA AcAryAH, tatra sAdhuzikSitA gRhasthaDiMbhakA vadaMti enaM chAtriNaM muktvA sarvAn sAdhUna vaMdAmahe, tataH sa vRddho vakti mama putrA naptrAdaya ete vaMditAH, ahaM kasmAnna vaMditaH? kiM mayA dIkSA na gRhItA? te AhuH kiM dIkSitasya chatramaMDalAdIni syuH? tato guruSvAgateSu sa vRddho vakti putra! mama DiMbhakA api hasaMti. tato na kArya chatreNa. evaM prayogeNa 3000000000000000000000 // 56 // For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 57 // 00000000000000000000 kramatA dhautikavastraM muktvA sarva tyAjitaH, bahuzastathA prayogakaraNepi dhautikaM namuMcati. anyadekaH | sAdhugRhItAnazanaH svarga gata. tata AcAryavRddhasya dhautikatyAjanAya sAdhUnpratyevamuktaM ya enaM vRddhasAdhuM vyatssRSTaM skaMdhena vahati tasya mahatpuNyaM. tataHsa sthaviro vakti putrAtra kiM bahu nirjarA? AcAryA AhurbAdaM. tataHsa vaktyahaM vahAmi, AcAryA vadaMtyatropasargA jAyaMte, ceTakarUpANi lagyaMte, yadi zakyate'dhisoDhuM tadA varaM, yadi kSobho bhaviSyati tadAzubhamasmAkaM bhaviSyati. evaM sthirIkRtya sa tatra niyujitaH, sAdhusAdhvIsamudAyaH pRSTau sthitaH, yAvattena sAdhuzabaM skaMdhe samAropya voDhumArabdhaM tAva-11 ttasya dhautikaM guruzikSitaDiMbhakairAkarSitaM, sa lajjayA yAvattatsAdhuzabaM skaMdhAnmuMcati tAvadanyairuktaM mA | muMca? mAmuMca? ekena colapaTTako davarakeNa kRtvA kaTaubaddhaH,sa tulajayA tatsAdhuzabaM dvArabhRmiyAvadu| dUhya tatra vyutsRjya pazcAdAgato vakti he putrAya mahAnupasargoM jAtaH, AhurAcAryA AnIyatAM | dhautika paridhApyatAM ? tataH sa vaktyathAlaM dhotikena, yad dRSTavyaM dRSTameva, atha colapaTTa evAstu, // 57 // pUrva tenAcelaparISaho na soDhaH, pazcAtsoDhaH // 6 // athAcelakasya zItAdibhiraratiH syAt, ata 300000000000000000000 For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | saTIkaM uttarA 090099999990000000000 statparISahamAha ||muulm ||-gaamaannugaamN riiaNtN|anngaarN akiMcaNaM ||ariiannuppese| taM titikkhe parIsahaM // 14 // araI viThThao kiccaa| virae aayrkkhie|| dhammArAme nirAraMbhe / uvasaMte muNIvare // 15 // vyAkhyAaratiH saMyame'dhairya yadA'nagAramanupravizedaratiparISaho muniM spRzettadA sAdhustaM parISahaM titikSaNa saheta. kiM kurvatamanagAraM ? grAmAnugrAmaM rIyaMtaM, grAmaM grAmamanvityanugrAma, ekaM grAmaM brajato muneraMtarAle AgataM grAmamanugrAma, tatra vicaraMtaM, kIdRzaM? akiMcanaM, na vidyate kiMcanaM yasya so'kiMcanastaM, parigraharahitaM, punaruktamartha dRDhayati-muniraratiparISahe utpanne satyaratiM pRSTataH kRtvA dUre kRtvA dharmArAmaH san saMyamamArge caredvicaret. dhameM Aramate ratiM karotIti dharmArAmaH, punaH kIdRzaH sAdhuH? virata AzravAdahitaH, punaH kIdRzaH? nirAraMbha AraMbharahitaH, punaH kIdRzaH ? upazAMto niHkaSAyaH. // 15 // atra purohitaputrarAjaputrayoH kathA yathA acalapure jitazatrunRpaputro'parAjitanAma rohAcAryapAdhai dIkSitaH, anyadA viharaMstagarAM 000000000000000 For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 59 // 0000000000000000000 nagarI gataH, tAvatojjayinyA AryarohAcAryAstatrAgatAH, pRSTaM sAdhunA tenojayinyAH svarUpaM, tairuktaM sarva tatra varaM, paraM nRpaputrAmAtyaputrau sAdhUnudvejayataH. tato gurUnApRcchaya svabhrAtRvyabodhArtha zIghramujayinyAM gataH. tatra bhikSAvelAyAM lokairvAryamANo'pi bADhasvareNadharmalAbha iti paThan rAjakule praviSTaH, rAjaputrAmAtyaputrAbhyAM sopahAsamAkArito'trAgacchata? vaMdyate, tataH sa tatra gataH, tAbhyAmuktaM vetsi nartituM? tenoktaM bADhaM, paraM yuvAM vAdayatAM? to tAdRzaM vAdayituM na jAnItaH, tatastena tathA to kuhito pRthakkRtahastapAdAdisaMdhibaMdhinI yathAtyaMtamArATiM kurutaH, tau tAdRzAveva muktvA sAdhurupAzraye samAyAtaH. tato rAjA sarvabalena tatrAyAtastamupalakSya prasAdanAya tasya pAdayoH patitaH, uvAca ca svAmin ! sAparAdhAvapImo sajIkAryoM, ataHparamaparAdhaM na kariSyataH, sAdhunoktaM yadImA pravrajatastadA muMcAmi, rAjJoktamevamapyastu. tatastau prathamaM locaM kRtvA pratrAjito, tatra rAjaputro niHzaMkito dharma | karoti, itarastvama vahati, ahaM balena parAjita ityudvegaM cetasi vahati, paraM pAlayato dvAvapi cAritraM zuddhaM mRtvA to divaM gato. asminnavasare kauzAMbyAM tApasazreSTI mRtvA svagRhe zUkaro jAtastatra jAti 0000000000000000000000 // 59 // For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saTIkaM uttarA // 6 // 000000000000000000000 smaraNaM prAptavAn, sarva svasutAdikuTuMbaM pratyabhijAnAti, paraM vaktuM na kiMcicchakkoti. anyadA sutai| reSa zUkaro mAritaH svagRhe eva soM jAtaH, tatrApi jAtismaraNavAMstaireva mAritaH, putraputro jAtaH, tatrApi jAtismaraNamApa, sa evaM ciMtayati kathametAM pUrvabhavavadhUM mAtaramahamullapAmi? kathaM cemA pUrvabhavaputraM pitaramahamullapAmoti vicArya maunamAzritaH, mUkavatabhAgjAtaH. anyadA kenaciccatu ninA taddodhaM jJAtvA svaziSyayormukhe gAthA preSitA, yathA-tAvasa kimiNA mUa-vaeNa paDivaja jANiaM dhammaM ||mriunn suuarorg| jAo puttassa putttti||1|| etAM gAthAM zrutvA pratibuddho gurUNAMsuzrAvako 'bhUt. etasminnavasare so'mAtyaputrajIvadevo mahAvidehe tIrthaMkarasamIpe pRcchati kimahaM sulabhabodhiRI durlabhabodhirvA ? iti prazne proktaM tIrthakareNa tvaM durlabhabodhiH kauzAMbyAM mUkabhrAtA bhAvIti labdhottaraH sa suro gato mUkapAzve, tasya bahu dravyaM datvA proktavAn yadAhaM tvanmAturudare utpatsye tadA tasyA Amradohado bhaviSyati, sa dohadaH sAMprataM madArzatasadAphalAmraphalaistvayA tadAnIM tasyAH pUrNIkAryaH, punastvayA tathA vidheyaM yathA tadAnIM mama dharmaprAptiH syAt. evamuktvA gato devaH, anyadA devalo 00000000000003933 For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 61 // 99999990090 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAccyutvA sa devastayA garbhe samutpannastasyAzcAmrohadaH samutpannaH, mUkena pUrvoktarItyA pUritaH, putro jAtaH, mUkastu taM bAlaM laghumapi kare kRtvA devAn sArdhaMzca vaMdApayati, paraM sa durlabhabodhitvena | tAn dRSTvAraTati evamAbAlakAlAdapi bhRzaM pratibodhito'pi sa na budhdhyati tato mUkaH pravrajitaH, gataH svarga. atha devIbhUtena mUkajIvena sa durlabhabodhirbAlaH pratibodhakRte jalodaravyathAvAn kRtaH, | vaidyarUpaM kRtvA devenoktamahaM sarvarogopazamaM karomi, jalodarI vakti mama jalodaropazAMtiM kuru ? vaidyenoktaM tavAsAdhyo'yaM rogaH, tathApyahaM pratIkAraM karomi yadi mama pRSTAvaiauSadhakotthalakaM samutpATya mayaiva shaagmissysi| tenoktamevaM bhavatu tato vaidyena sa jalodarI sajjIkRtaH samAdhibhAgjAtaH, tasyotpATanAyauSadhakotthalakastena dattaH, sa tatpRSTau bhramaMstaM kotthalakamutpATayati, devamAyayA sa kotthalako'tIva bhAravAn jAtaH, tamatibhAraM vahan sa khidyati, paraM tamutsRjya pazcAtuM na zaknoti. mAbhUtpazvAdgatasya me punarjalodaravyatheti vimarzaM kurvan vaidyasyaiva pRSTau kotthalakaM vahan bhramati. ekadaikadeze svAdhyAyaM kurvataH sAdhavo dRSTAstatra tau gatau. vaidyenoktaM tvaM dIkSAM grahISyasi yathA For Private And Personal Use Only 350090000 saTIkaM // 61 // Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 62 // www.kobatirth.org tvAM mucAmi, sa! bhArabhano vakti gRhISyAmyevaM, tato vaidyenApyasya dIkSA dApitA deve ca svasthAnaM gate tena dIkSA parityaktA, devena punarapi tathaiva jalodaraM kRtvA vaidyarUpadhareNa punarasoM dIkSAM grAhitaH, punargate ca deve tena dIkSA tyaktA, tRtIyavAraM dIkSAM dApayitvA vaidyarUpo devaH sArdhaM tiSTati sthirIkaraNAya. ekadA tRNabhAraM gRhItvA sa devaH prajjvaladgrAme pravizati tatastena sAdhunoktaM jvalati grAme kathaM pravizasi ? devenoktaM tvamapi krodhamAnamAyAlo bhaiH prajjvalite gRhavAse vAraMvAraM vAryamANo'pi punaH kathaM pravizasi ? vaidyarUpeNa devenaivamukto'pi sa na budhdhyate. anyadA tAvaTavyAM gatau, devaH kaMTakAkule mArge carati, sa prAha kasmAdunmArgeNa yAsi ? devenoktaM tvamapi vizuddhaM saMyamamArga parityajyAdhi| vAdhirUpe kaMTakAkIrNe saMsAramArge kasmAdyAsi ? evaM devenokte'pi sa na budhdhyate. punarekasmin devakule prAMto, tatra yakSa Ipsita pUjA pUjyamAno'pi punaH punaradhomukhaH patati, sa kathayatyaho yakSasyAdhamatvaM! yatpUyamAno'pyayamadhomukhaH patati, devenoktaM tvamapyetAdRzo'dhamaH, yadvaMdyamAnaH pUjyamAno'pi tvaM punaH punaH prasi, taptaH sa sAdhurvakti kastvaM ? devena mUkarUpaM darzitaM pUrvabhavasaMbaMdhazca kathitaH, sa vaktyatra kaH For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9009935000996 saTIkaM z // 62 // Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 3 // pratyayAH? tato vaitADhaye caityavaMdApanArthaM devenAso prApitaH. tatraikasmin siddhAyatanakoNe durlabhabodhi- saTIkaM devena svabodhAya mUkaviditaM svakuMDalayugalaM sthApitamamRt, tattadAnIM darzitaM, tatastasya jAtismaraNaM jAtaM, tenAsya cAritradRDhatAbhUt, asya pUrvamaratiH, pazcAdatiH. // 7 // atha saMyameratisadbhAve sati || strISvIhA syAt, sa ca parISaho'pi soDhavyaH. atastatparISahamAha // mUlam ||-sNgo esa maNussAgaM / jAo logaMmi itthIo // jassa eA prinnyaa| HI sakaDaMtassa sAmannaM // 16 // eyamAdAya mehAvI / paMkaY=yAu itthiio|| na tAhi vihannijjA / cari jattaggavasae ||17||vyaakhyaa-loke'smin saMsAre manuSyANAmetAH striyaH saMgo jAto'sti, narANAM striyo baMdhanaM vartate, yathA mRgANAM baMdhanaM vAgurAdi vidyate, saMgatthati vazIbhavatIti. jIvo yasyAtsa saMgo baMdhanamityarthaH, atra manuSyagrahaNaM teSAmeva maithunasaMjJAyA AdhikyAt, yathA makSikANAM zleSmasaMgo baMdhanaM, tathA puruSANAM striyo baMdhanamityarthaH, yasya sAdhoretAH striyaH pari samaMtAda jJapa // 3 // rijJayA jJAtAH pratyAkhyAnaparijJayA pratyAkhyAtAH parityaktAH, anarthaheturUpA jJAtAH, atra prAkRtatvA 3000@@@@@@@000000000 For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 64 // tRtIyAsthAne SaSTI, yena sAdhunA striya etAdRzo jJAtAstasya sAdhoH zrAmaNyaM sukRtaM sAdhvAcAraH saphalaH // 16 // medhAvI dharmamaryAdAvAMstAbhiH strIbhirna vihanyAt, saMyamajIvitaghAtenAtmAnaM na vinAzayet, kiMtvAtmagaveSakaH san caret, AtmAnaM gaveSayatItyAtmagaveSakaH, kiM kRtvA ? evamAdAyaitad jJAtvA, etaditi kiM? striyaH paMkabhUtAH, muktimArge kardamabhRtAH, muktipathapravRttAnAM baMdhakatvena mAlinyakAraNaM striyaH saMtIti jJAtvA, tasmAt strINAM saMgaM vihAya mayA saMsArAdAtmA nistAraNIyaH, iti buddhimAn. atra sthUli bhadra kathA yathA-pATaliputranagare navamo naMdarAjA, tasya rAjyaciMtAkArakaH zakaDAlanAmA maMtrI 18 vartate, tena svavRddhaputraH sthUlabhadranAmA lIlAvilAsArthaM tannagarAdhivAsinyAH kozAvezyAyA gRhe muktastatra tasyA mArgitaMsuvarNAdi yatheSTaM preSayati, dvitIyaputraH zrIyakanAmA rAjAMgapArzvavartI vihitaH.asminnavasare tannagaravAstavyo vararucinAmA bhaTTo navInakRteraSTottarazatakAvya dabhUpAlaM pratyahaM stauti, rAjA ca tasmai dravyaditsuH zakaDAlamaMtrimukhaM vilokate, zakaDAlamaMtrI tu mithyAtvavRddhibhIruna tatkAvyAni stauti, maMtriprazaMsAM vinA rAjA tasmai na kiMciddatte, vararucinAtu maMtribhAryA svavacanAmRtena toSitA 000000000000000000 PTIT GTTTT trong tiet // 6 // For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhara Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 65 // 000000000000000000000EUR 0 svabhartAraM zakaDAlamaMtriNaM pratyAha vararuceH kAvyAni tvayA nRpaparSadi vyAkhyeyAni, yathAsthitavastupra- rUpaNe samyaktvasya bhUSaNaM na tu dUSaNamityAdi svavanitAvacoyuktyA tatkAvyaprazaMsanaM pratipannaM, prabhAte parSadi bhUpateH puro vararuciproktAni kAvyAni maMtriNA prazaMsitAni, tatprazaMsAnaMtarameva rAjJA vararuci| bhaTTAya dInArANAmaSTottarazataM dattaM. tataHpratidinaM vipro bhUpateH puro'STottarazatakAvyAni navInAni vakti, stutiprAMte bhUpapradattaM dInArASTazataM gRhNAti, tato vRddhimAn vararucinAmA bhaTTaH zatasahasravittavyayena yAgahomAdi karAti. maMtrI tu tathA vardhamAnaM mithyAtvaM dRSTvA tadAnaniSedhAya rAjJaH pura evamuvAca he rAjannasya brAhmaNasyaitAvaddhanaM datvA kathaM kozakSayo vidhIyate? ayaM tu parakAvyaharaNAtkavitaskarA'sti, rAjJoktaM kimasau purAtanakavitAni kAvyAni matpuro vakti? maMtriNAktametaduktAni kAvyAni saptApi matputryaH paThati, rAjJoktaM prAtaretaduktAni kAvyAni tava saptaputrIpArzve pAThanIyAni. tato maMtriNA sarva zikSayitvA saptAni putryaH prabhAte bhUpaparSadi yavanyaMtaritAH sthApitAH, tAzca kramAprathamA putryekavArazrutasarvagraMthadhArikA, dvitIyA tu dviArazrutasarvagraMthadhArikA, evaM sarvA api yAva 000000000000000000000 // 65 // For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 66 // @@@@-00806@0000000@@@ saptamI putrI saptavArazrutagraMthadhArikA, etAdRzadhAraNAnvitAH saMti. atha tatra samAyAto vararuciH svakRtakAvyAni nRpateH puro vaktumArebhe, stutyaMte bhUpatinoktamaho bhaTTaitAni kAvyAni tvatkRtAni parakRtAni vA? so'vagmatkRtAnyeva. rAjJoktametAni kAvyAni maMtriNaH saptaputrINAM mukhe samAyAMti,sa vakti yadi tA vakSyati tadAhamasatyaH, evaM tenokte yavanyaMtarAdyakSAnAmnI prathamA putrI bhUpateH puraH samAgatya sarvANi tAni kAvyAni papATha. evaM kramAtsarvA api tAni kAvyAni peTaH, tathA prajJAsadbhAvAttato niSkAsito rAjakulAdvararucirbhapena, sabhAjanena ca tiraskRtaH sarvatrApamAnaM prAptaH. atha tenetthaM kapaTaM prArabdhaM, saMdhyAyAM gaMgAjalAMtayaMtraM kRtvA dInArapaMcazatI muktvA prabhAte tatra gatvA | gaMgAM stauti, stutyaMte lokasamakSaM jalayaMtragraMthipAdenAkramya haste gRhItvA janebhyo darzayati matstutiraMjitA gaMgA mahyamevaM datte, rAjJA tu kArpaNyAnmamAsatkalaMkamAropya tiraskAraH kRta iti ca vadati, tadvArtAzravaNAllajito rAjA tavRttAMtaM zakaDAlamaMtriNo'ye kathayAmAsa, maMtriNA tatra carapreSaNena tajjAlayaMtraM jJAtvA dInArapaMcazatagraMthimAnAyya svakare dhRtaH, prabhAte tatra bhUpatiH sanagaraloka 00000000000000000 // 66 For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA-1 // 68 // 0000000000000000000000 ruSTaH, prabhAte apAmArtha gatena maMtriNA krodhavahijvAlAmAlAkulo dRSTaH, jJAtaM ca svakIyasakalakuTuMbakSa-15 saTIka yakArirAjakopasvarUpaM, tvaritameva pazcAtsvagRhe gataH, zrIyakasyAgre rAjakopasvarUpamuvAca, evaM ca sacivena tasya zikSA dattA. he vatsa! kalye yadAhaM nRpasya praNAmaM karomi tadA svayA khaDgena macchirazchedaH kAryaH, anyathA sarvakuTuMbakSayamaso kariSyati,mukhakSiptatAlapuTaviSasya mama zirazchede tava na | | ko'pi doSa iti paitravacastena mahatA kaSTena pratipannaM. prabhAte rAjJo'ye tathaiva kRtaM, rAjaparSadi hAhAkAro jAtaH, rAjJoktaM he zrIyaka! kimidaM tvayA kRtaM?zrIyakaH prAha he rAjan ! mama pitrA na prayojanaM kiMtu tavAjJAyAM prayojanaM yattavAniSTaM tanmamApyaniSTamevetyaso mayA hataH, tuSTo bhUpatiH zrIyakasya | kathayati tvaM maMtrimudrAM gRhANa? tenoktaM mama vRddhabhrAtA sthUlamadraH kozAgRhe tiSTati: tataHsthUlabhadro nRpeNAkAritastatrAyAtaH, nRpeNoktaM maMtrimudrAM gRhANa? tenoktamAlocya gRhISye. tato'zokavATikAyAM | gatvAlAcayati saMsArasyAnityatAM, pitRvinAzakAriNyA mudrAyAH zAkinyA iva tyAgArhatAmAlocya Oil // 68 // loco'nena kRtaH, gRhItA svayaM tapasyA, rAjasabhAyAM samAyAtasyAsya nRpeNoktaM bhoH sthUlabhadrAlocitaM? 000000000000000000 For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTIkaM 167 // 0000000000000000000006 statrAyAtaH, vararucirapi gaMgA stoti, stutvaMte pAdAkrameNa hastAbhyAM ca jalamAloDayannapi na graMthimApnoti, vikhinno vararuciH, maMtriNavamuktaM bho vararuce! tava kalye kiM graMthikSepo vismRtaH? kiM vA 18 kSipto'pi dInAragraMthiranyenApahRtaH? yadvA naMdarAjye paradravyApahArI ko'pi nAstItyuktvA sa graMthiH sarvajanAnAM bhUpatervararucezca darzitaH, caraNapreSaNavRttAMtazca prakaTitaH. tato lokaidhikRtaH khinno vara rucirmakhamAcchAdya maMtridattaM ca graMthi lAtvA khagRhe gataH, tataHparaM maMtricchidrANi vilokyate, paraM na kA pazyati, tato maMtrigRhadAsyA saha sa snehaM cakAra, tadgRhavAtA ca pRcchati, sApi tatsnehalubdhA sarva kathayati. anyadA tasyAgre tayA proktamadhunA zrIyakavivAH samAyAto'sti.rAjA gRhe AkArayiSyati, tatsatkArAya navInacchatracAmarasiMhAsanazastrAdisAmagrI. jAyamAnAsti. tato vararucizchidraM manasi kRtvA nAgarikaDibhAn modakadAnenedaM pAThayati-naMdarAya navi jaannii| jaM sagaDAla karesi // naMdaThA rAya mArI u krii| siriya u rAja Thavesi ||1||ptthNti te tathaiva mArge mAgeM, tadrAjavATikAM gacchatA rAjJA zrutaM, maMtrigRhe carAH preSitAH, taistatra chatrAdisAmagrI jAyamAnA dRSTA, rAjJo'gre kathitA, rAjA 0 000000 // 67 // For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utsarA // 69 // DUGG000000000000000 | sthUlabhadraH prAha, lotritaM ziro mayetyuktvA gataHsthUlabhadraH kvacinnagare saMbhRtivijayasUreH ziSyo jAtaH. saTIka atha bhrAtRmohena zrIyakaH kozAgRhe AlApanAya gacchati vadati ca he koze! tvatpatirmabhrAtA sthUlabhadro yatirjAtaH, tvatpatipitA zakaDAlazca kSayaM gatastatkAraNamasau vararucirbhaTTo jJeyaH, saca tvadbhaginyAmupakozAyAM rakto'sti, yatheyamamuM madyapAnarataM karoti tathA vidhIyatAmityuktvA zrIyakaH | svagRhe gataH atha kozAvacanAdupakozA taM vararuciM madyapAnarataMcakAra. jJAtatavRttAMtA ca kozA madyapAnamasI kurvannastIti zrIyakAyAcakhyau. anyadA rAjJA zakaDAlaH smArito'ho guNavAn zakto bhakto mahAmaMtrI mamAbhUta, IdRzo'pyasau yaditthaM mRtastanme manasi dUyate, iti rAjJoktamAkarNya zrIyakaH prAha yanme pitetthaM mRtastatra madyapAnakAryayaM vararucireva kAraNaM, zlokazikSaNaM DibhAnAM tenaiva kRtamityAdi vAtA cakAra. rAjA papraccha vararuciH kiM madyapAnaM karoti ? zrIyakaH prAha zvo darzayiSyAmItyuktvA khgrhe| zrIyakaH gataH. atha prabhAte nRpaparSadyupaviSTAnAM sarveSAM narANAM kareSu saMketitapuruSeNa kamalAni 9000000000000000000000 // 69 // For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA sadIkaM // 7 // 0000000000000000000000 zrIyako dApitavAna, madanaphalacUrNamizritaM kamalaM ca vararucaye dApitavAn. tadnaMdhamAtrAdvararucinA pItaM mayaM tatraiva vAMtaM, rAjJA tasya dhikkArapUrva nAgarikavipravRdavacasA taptatrapupAnaM kAritaM, sa mRtaH. atha kramAdviharaMtaH sthalibhadrAdiziSyasahitAH zrIsaMbhUtivijayAcAryAH pATalipure caturmAsakasthityai samAyAto. tatraikaH ziSyaH kRtacaturmAsakopavAsaHsiMhaguhAyAM gurvAjJayA sthitaH. ekazca dRSTiviSasarpavile sthitaH, ekaH punaH kUpadAruNi tathaiva sthitaH. sthUlabhadrastu nityAhArakArI kozAvezyAgRhe gurvAjJayA sthitaH. kozayA tvasya purastAdRzA hAvabhAvA vihitA yathA paramayogIzvaro'pi dravati, parametasya mano na manAgapi kSubhitaM, pratyuta sA suzIlA zrAvikA vihitA, zeSaM caritraM tu prasiddhameva. evaM yathA sthalibhadreNa strIparISahaH soDhastathAparairapi sAdhubhiH soDhavyaH. athaikatra sthitasya muneHstrIprasaMgaH syAta. atazcaryA kAyeMti hetozcaryAparISahaH soDhavyaH, atastamAha // mUlam ||-eg eva care lADhe / abhibhUya parIsahe // gAme vA nagare vAvi / nigame rAyahANie // 18 // asamANo care bhikkhU / neya kujjA pariggahaM // asaMtatto gihatthehiM / aNikera 0000000000000000000000 For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 71 // 0000000000000000000006 paridae // 19 // vyAkhyA-lADhaH sAdhureka eva caret , lADhayati yApayati AtmAnameSaNIyAhAreNa nirvAhayatIti lADhaH, kutra kutra vicaret ? grAme vAthavA nagare'pi, athavA rAjadhAnyAmapi dravyeNa bhAvena caikAkyeva vicaret, tatra grAmaH kaMTakAdiveSTitaH, nagaraM prAkArAdiyuktaM, nigamo vaNigjanasthAnaM, rAjadhAnI rAjasthAnameteSu vihAraM kuryAt, paraM kIdRzaH san bhikSurvicaret ? asamAnaH san na vidyate samAno yasya so'samAnaH, gRhastho'nyatIrthilokebhyo'dhikaH sarvotkRSTaH, punaH kIdRzaH? gRhasthairasaMsakto gRhasthaiH sahAsaM militaH, punaH kIdRzaH? aniketaH, na vidyate niketo gRhaM yasya so'niketo'nagAraH, etAdRzaH san parivrajet. sarvato viharet. // 19 // atra saMgamasthaviradRSTAMtaH kollAgapure saMgamasthavirA bahuzrutA yathAsthitopasargApavAdanipuNA durbhikSe gaNaM dezAMtare preSya svayaM nagaraM navabhAgIkRtya vyavasthitAH, nagaradevatA ca teSAM guNai raMjitA. anyadA tatra guruvaMdanAtha dattanAmA ziSyaH samAyAtaH, tadbhaktyartha guravaH sapAtraM taM sAdhaM lAtvA bhikSAyAM gatAH, ekasyebhyasya bhadrakaprakRtehe bAlo vyaMtareNa gRhItaH sadA rodati, upAyazatasahasrakaraNe'pi vyaMtaradoSopazAMtirna 100000000000000000 // 7 // For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 72 // 0000000000000000000006 jAtA, guravastadgRhe gatAH, cappuTikAkaraNapUrva mA ruda bAletyuktaM, AcAyatapastejasA vyaMtaro naSTaH, / tuSTAstanmAtRpitRprabhRtisvajanAstebhyo modakAdikamAhAraMgADhAgraheNa dattavaMtaH,te modakAstasyaiva ziSyasya gurubhirdattA, svayaM tvaMtaprAMtamAhAraM vihRtya bhuktavaMtaH, pratikramaNAvasare tasya ziSyasya piMDadoSamAlocayeti gurubhiruktaM, ziSyazciMtayatyaso dhAtrIpiMDaM sadA bhuMkte, mama tvevaM kathayatIti ciMtanasamaya eva tadbhApanArtha devatayAMdhakAraM vikurvitaM, sa bhRzaM bibheti, guruM prati ca vakti ahamatra dUrastho vibhemi. kA guravaH prAhurehi matsamIpe? sa vaktyasmin ghorAMdhakAre nAhamAgaMtuM zaknomi, gurubhisthUtkRtakRtalipsA svAMgalI darzitA, taddyotena so'trAyAtaH, paraM ciMtayati guravo dIpakaM rakSayaMti. evaM ciMtayannevAsau devatayA capeTAbhistarjitaH, jJAtasvarUpairgurubhistasya navabhAgIkaraNAdikaM svarUpaM prakAzitaM, yathA saMgamasthavirairvahArakramAparaparyAyazcaryAparIpaho'dhyAsitastathA glAnatvAvasthAyAmapi kSetranavabhAgIkaraNenApi caryAparISaho'nyairadhyAsitavyaH. atha yathA grAmAdiSvapratibaddhena caryA sahyate, tathA zarIrAdiSvapyapratibaddhena naiSedhakIparISaho'pi sahanIyaH, atastaM parISahamAha 900900900000000000000 bhaa||72|| For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 73 // 0000 300000 www.kobatirth.org // mUlam // - susANe sunnagAre vA / rukkhamUle va egao // akukkuo nisIijjA / na ya vittA|sae paraM // 20 // tattha se atthamANassa / uvasaggAbhidhArae // saMkAbhIo na gacchinA / uDittA annamAsanaM // 21 // vyAkhyA - sAdhurekaka ekAkI san zmazAne'thavA zUnyAgAre zUnyagRhe'thavA vRkSamUle niSIdedupavizet paraM tatra kIdRzaH san ? akokucyaH, nAsti kaukucyaM yasya so'kaukucyaH, kokucyaM hi bhaMDaviTceSTocyate, tathA rahitaH samyak sAdhumudrAyukta ityarthaH punaH sAdhustatra niSaNNaH san paramanyaM jIvaM na vitrAsayet, tatrasthaM jIvaM sthAnabhraSTaM na kuryAdityarthaH // 20 // punastadeva dRDhayati ' tattheti ' punastatra zmazAnAdAvAsthIyamAnasya bhikSoryadopasargA bhaveyustadA tAnupasargAn sAdhurabhi - dhArayet. kimete upasargA varAkA mama kariSyati ? svayamevopazAmya yAsyatIti matiH kartavyetyarthaH. paraM zaMkAbhItaH san tata AsanAdAtApanA sthAnAdutthAyAnyadAsanaM na gacchet, Asyate upavizyate'smi - nnityAsanaM, AtApanA sthAnamucyate // 21 // atra kurudattasAdhukathA - hastinAgapure ibhyaputraH kurudattanAmA pratrajito viharan kramAtsAketapuradUrapradeze pratimAyAM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 10395 99098 saTIkaM // 73 // Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA- sthitaH, tatra caramapauruSyAM godhanApahAriNazcaurAH samAyAtAH, tatpRSTo tvaritaM gatAH, pazcAdgovAminaH lesaTAkaM samAyAtAstaizcauramArgasvarUpe pRSTe sa yatina kiMcid brUte. tataH saMjAtakopestaiH zirasi mRtpAliM // 74 // kRtvAMgArAH kSiptAH, sa yatirmanAnApamRtaH, tAM vedanAmadhisahamAnaH siddhiM gataH. evaM naiSedhikIpazarISahaH soDhavyaH. atha naiSedhikyAmAtApanAdisthAne svAdhyAyAdikaM kRtvA zayyAyAmupAzraye Aga| cchet, atastatparISahamAha // mUlam ||-uccaavyaahi sijAhiM / tavastI bhikkhu thAmavaM // nAivelaM vihnnejaa| pAvadiTThI | vihannai ||22||pirikkuvssyN labdhaM / kallANaM aduvapAvagaM // kimegarAiM karissaI / evaM tattha hiyAsae // 23 // vyAkhyA-tapasvI bhikSuruccAvacAbhiH zayyAbhirupAyaiH kRtvA sthAmavAn bhavet, dhairyayukto bhavet, kIdRzIbhiH zayyAbhiH? uccAzca avacAzca uccAvacAstAbhiruccAvacAbhiH,uccAHzItAdirakSaNaguNairyuktAH, | avacAstadviparItAH, tAzIbhiH, zayyate yAsu tAH zayyA upAzrayA ucyate. tatropAzrayeSu sthitaH sAdhura // 74 // tivelAM sAdhurmayAdAMna vihanyAt, harSaviSAdAbhyAM sAdhurmaryAdAyAMtiSTet, sadguNayuktAMzayyAM labdhvA harSa 0000000000000000000000 000000000000000000000 For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 75 // 999999999999900999000 www.kobatirth.org bhAgna bhavet, guNahInAM zayyAM labdhvA vivAdabhAg na syAt. pApadRSTirAcArahInaH, uccAvacAbhiH zayyAbhirativelAM sAdhurmaryAdAM vihanyAt, harSaviSAdayuktaH syAt. // 22 // sAdhuH pratiriktaM pazupaMDakastryAdirahitamupAzrayaM labdhvA tatraivamadhyAsItaivaM vicArayet kIdRzamupAzrayaM? kalyANaM zubhaM sukhadAyakaM, athavA pApakaM duHkhadAyaka metAmupAzrayaM prApyaivaM ciMtayet evamiti kiM ? me mamAnayai karAtristhitiyogyayA sthityA kiM kArya ? ekarAtraM mamAtra nivAsaH karaNIyaH, kiM kariSyati kalyANamupAzrayaM prApyeti ciMtayet, puNyavaMto janA etAdRzeSu sthAneSu tiSThati, anye pAmarAstRNamayamRttikAmayeSu nityaM vasaMti, mama tvatyAM sthito na mamatvaM vidheyaM, sukhaduHkhaM vA saheta, jinakalpApekSayaikarAtraM, ekarAtriryatra tadekarAtraM, upAzrayaM vaset, jinakalpo karAtramupAzrayaM zubhaM vA'zubhaM vA seveta. sthavirakalpo muniH katipayAhorAtrivAsIbhavet, sthavirakalpaH paMcarAtraM nagare vasati // 23 // atra yajJadattaputrayoH kathA yathA - kauzAMvyAM yajJadattadvijaputrau somadattasomadeva nAmAnau pravajito gItArthau jAtau anyadA tatpitarAvujayinyAM gatau tAvapi sAdhU viharaMtau tatra gato. tatra tadAdezarItyA svagRhe kriyamANaM vividhau For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 39999009555555533004 saTIkaM // 75 // Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 76 // 9000000000000000000000 SadhimizraM mayAparaparyAyaM vikaTaM (uSNajalaM) svajanairdattaM, to tatsvarUpamajAnaMto jalavizeSabuSTyA pItavaMtI, pariNate ca tasmin jJAtamadyasvarUpo to kRtapazcAttApo tadvairAgyAdevAnazanaM pAdapopagamanAmakaM nadItaTasthakASTopari prapanno. tato'kAlavRSTyA nadIpUreNa plAvitau samudrAMtaH praviSTo, tatra jalacaropasarga viSaya divaM gato. imo hi nIrapUrAgame'pi zayyAto na pRthagbhUto. evaM zayyAparISahaH. atha zayyAsthitasya tatropadrave jAte sati rAgadveSarahitasya sAdhoryadA kazcicchayyAtaro vA zayyAtarAdanyo vA vacanairAkrozediti hetorAkrozaparISaho'pi soDhavyaH, atastatparISahamAha-- ||muulm ||-akosij paro bhikkhuM / na tesiM paDisaMjale // sarisA hoi bAlANaM / tamhA bhikkhU na saMjale // 24 // succAgaM parulAbhAsA ! dArugA gaamkNttyaa| tusiNIo uvehijA na tAo maNasI kare // 25 // vyAkhyA-paro'nyaH kazcidyadi bhikhaM sAdhumAkozeta durvacanaistarjayet tadA tasmai na pratisaMjvaleta, tasyopari krodhaMna kuryAdityarthaH, yadi tasyopari sAdhurapi krodhaM kuryAttadA so'pi bAlAnAM mUrkhANAM sadRzo bhavet, tasmAdbhikSurna saMjvaledgAlA zrutvA pratigAlIM na dadyAt, tadA kiM kuryAdityAha 000000000000000000000 // 76 // For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 77 // 999965656699006 www.kobatirth.org 8 succA' sAdhustUSNIko maunI sannupekSeta, audAsInyena tiSTet, rAgadveSarahito bhavet, tA bhASA manasi na kuryAt, kiM kRtvA ? paruSAH kaThorA bhASAH zrutvA kIdRzIH bhASAH ? dAruNAH, dArayaMti saMyamadhairyaM vidArayaMtIti dAruNAH, punaH kIdRzIH ? grAmakaMTakAH, grAma iMdriyagaNastasya kaMTakA iva kaMTakA grAmakaMTakA duHkhotpAdakAH, yaduktaM - cAMDAlaH kimayaM dvijAtirathavA zUdro'thavA tApasaH / kiM vA tatvanivezapezalamatiyoMgIzvaraH ko'pi vA // ityasvalpavikalpa jalpamukharaiH saMbhASyamANA janai-na rupo na hi caiva hRSTahRdayo yogIzvaro gacchati // 1 // punargAlIM zrutveti ciMtayet - dadatu dadatu gAlIlimaMto bhavato / vayamapi tadabhAvAdgAlidAne'pyazaktAH // jagati viditametaddIyate vidyamAnaM / dadatu zazaviSANaM ye mahAtyAgino'pi // 1 // iti vicArya zamatvena tiSThetH atrArjunamAlAkAra rSikathA yathAatha rAjagRhe nagare'rjunanAmA mAliko'sti, tasya priyA skaMda zrInAmnI vartate, sa svavATikAmArgasthaM purAddahirmudrapANiyakSaM niraMtaraM svagotradevatvenArcati anyadA vATikAgatasyArjunamAlikasya samIpe sA bhojyaM gRhItvA vATikAyAM yAMti yakSabhavanasthaiH SaTpuruSairdRSTA, bhogArthaM yakSabhavanAMtaH pravezitA, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 30306 3900000 saTAkaM // 77 // Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 78 // Saee000000 tadAnIleva tatra yakSapUjArthaM mAlikaH samAyAtaH, taM badhdhvA SaDapi puruSAstasyA bhoge pravRttAH, sa pazyatvaM ca ciMtayati mayaiSa yakSo mudhaivArcitaH, yadetasya pura itthaM parAbhUyate. tato yakSastaccharIramanu-15 pravizya tAn SaDapi puruSAn strIsatamAn mArayatisma. evaM pratyahaM mArayati. tato loko'pi tasmin / mArge rAjagRhapurAttAvanna nirgacchati yAvatsapta mAritA na syuH, anyadA zrIvIrastatra samavastRtaH, na kA'pi tadbhayena vaMdanArthaM gacchati, sudarzanazreSTI tu yadbhavati tadbhavatu, mayA tvavazyaM zrIvIrastatra gatvA vaMdanIya eveti viciMtya tanmArge calitaH, taM dRSTvA mAlikazarIrapraviSTo mudgarapANiryakSo dhAvitaH. tataH sudarzanazreSTinArhatsiddhasAdhuzuddhadharmazaraNaM prapannaM, sAgArikamanazanamapi gRhItaM, kAyotsargeNa sthitaM, tato dharmaprabhAvAtsa yakSastamAkramituM na zaknoti, pazcAdyakSo mAlikazarIraM muktvA gataH, svasthobhUto mAlikaH zreSTimukhAdvIrAgamanaM zrutvA zreSTinA saha vaMdanAthaM gataH. voravacasA pratibuddho'sau dIkSA gRhItavAn, rAjagRhanagaramadhya eva gRhe gRhe bhikSArthaM bhramati, lokAstu svajanamArako'yamityAkrozAn dadati, sa manovacanakAyazudhdhyA tAnAkozAn viSahyotpannakevalajJAnaH zivamagAt. evamanyairapyAkro 000000002-1-490000000 // 78 // For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA- zaparISahaH soDhavyaH. atha kazcidAkozako durvacanavAdA sAdhodhamapi kuryAt, tadA tamapi saheta, 8 saTIka // 79 // atastatparISahamAha malam ||-ho na saMjale bhikkhU / maNaMpi na paosae // titikkhaM paramaM naccA / bhikkha || viciMtae // 26 // samaNaM saMjayaM daMtaM / haNijjA koi kcchii| nasthi jIvassa nAsatti / kA evaM pehija saMjae // 27 // vyAkhyA-bhikSuH sAdhurhato yaSTyAdibhistADito na saMjjvalenna krodhAbhmAtaH | sAta mano'pi na pradveSayet, cittaM saMdveSaM na kuryAdityarthaH kiM kRtvA? titikSAM kSamA paramAmatkRSTAM jJAtvA dazavidhasAdhudharme kSAMtimutkRSTAM vicArya bhikSurdhama viciMtayet. mama dharma eva rakSaNIya iti viciMtayedityarthaH // 26 // kazcid duSTaH kutracidanAryadeze zramaNaM sAdhuM hanyAt, prANApahAramapi kuryAkAnadA saMyataH sAdhurevaM saMprekSeta vicArayet, evamiti kiM? jIvasya nAzo nAsti, zarIrasya nAzo miTAnena ca zarIranAze jIvanAzaH, kIdRzaM sAdhuM? saMyataM jiteMdriyaM, punaH kIdRzaM ? dAMtaM krodhAdi // 79 // samAdhanA manasyevaM ciMtanIyaM kadAcidahamasmin zarIranAzAvasare krodhaM kariSyAmi tadA mama 0000000000000000000001 For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandie uttarA saTIkaM GOEFOGG;GREFGGOOG dharmarUpajIvitavyanAzo bhaviSyati, na cAsminnanityadehe naSTe mamAtmano dharmasya ca nAzo bhAvIti. | yaduktaM-doSo me'stIti yuktaM zapati zapati vA taM vinAjJaH parokSe / dRSTyAH sAkSAnna sAkSAditi zapati na mAM tADayettADayedvA // nAsUna muSNAti tAn vA harati sugatidaM naiSa dharma mmaaho| ithaM | yaH ko'pi heto sati vizadayati syAddhi tasyeSTasiddhiH // 1 // atra skaMdakaziSyANAM kathA yathA zrAvastyAM jitazatrunRpaH, dhAriNI priyA, tayoH putraH skaMdakaH, puraMdarayazA putrI kuMbhakArakaTake pure daMDakinRpasya dattA, tasya purohitaH pAlako mithyAhak. anyadA zrAvastyAM munisuvratasvAmI samavamRtaH, tasya dezanAM zrutvA skaMdakaHzrAvako jAtaH, ekadA pAlakapurohitA dUtatvena zrAvastyAM prAptaH, rAjasabhAyAM jainasAdhunAmavarNavAdaM vadan skaMdakena niruttarIkRtya nirdhATitaH sa skaMdakakumArasya chidrANi pazyati. anyadA skaMdakakumAraH zrImunisuvratasvAmipAzve paMcazatakumAraiH saha prabajito gItArtho jAtaH, svAminA te kumAraziSyAstasyaiva dattA. anyadA sa svAminaM pRcchati bhagavan! bhaginIM vaMdApanArthaM 000000000000000000000 // 80 // For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 8 // TT - TTTTTTTTTTTTTTTTTT gacchAmi? svAminA bhaNitaM tatra maraNAMtikopaso'sti, skaMdakenoktaM bhagavan ! vayamArAdhakA virAdhakA vA? svAminA bhaNitaM tvAM muktvA sarve'pyArAdhakAH, svAminaivamukte'pi bhavitavyatAvazena paMcazataziSyaparivRtaH sa kuMbhakArakaTakapure gataH, pAlakena tathAgacchataM zrutvA pUrvavairaM smaratA sAdhusthitiyogyodyAne patriMzadAyudhAni bhUmau sthApitAni, skaMdakAcAryastu tatraiva samavasmRtaH. tataH pAlakena nRpasyAgre kathitaM mahArAjAyaM skaMdakaH paMcazatasAdhavo'pi ca sahasrayodhinaH parISahabhagnAstava rAjyaM gRhItukAmAHsamAyAtAstvAM haniSyaMti,rAjyaM ca gRhISyaMti, yadi na pratyayastadodyAnaM vilokaya? | ebhirAyudhAni bhUmau gopitAni saMti. nRpeNodyAnaM vilokitaM, AyudhAni dRSTAni krodhAtena te sAdha| vastasyaiva dattAH, tena sarve'pi te yaMtreNa pIlitAH, vadhaparISahasya samyagadhisahanAdutpannakevalajJA nAste siddhAH, skaMdakAcAryastu sarveSAM ziSyANAM tathAvidhamaraNaM dRSTvotpannakrodhaH sarvasyApyasya dAhako'haM syAmiti kRtanidAno'gnikumArepUtpannaH. athAcAryasya rajoharaNaM rudhiraliptaM gRdhaiH puruSahastaM jJAtvA caMcupuTenotpAvya puraMdarayazApuraH pAtitaM, sApi mahatImadhRtiM cakAra, sAdhavo gaveSitAH, kiMtu 00000000000000000000 // 8 // For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka 182 // 000000000000000000000 na dRSTAH, pratyabhijJAtAni kaMbalAdyupakaraNAni, jJAtaM ca tayA sAdhavo mAritA iti. tato dhikkRtastayA nRpatiH, ahaM tava mukhaM na pazyAmi, pravrajiSyAmyeveti vadaMtI tAM skaMdakabhaginI devAH zrImunisuvratasvAmisamIpe muktavaMtaH, svAminA sA dIkSitA. tato'gnikumAradevena tena sanagaro dezo dagdhaH. tato daMDakAraNyaM jAtaM, adyApi tathaiva tajanairbhaNyate. ebhiAdhubhirvadhaparISahaH soDhastathAparairapi soDhavyaH. na tu skaMdakAcAryavatkartavyaM. atha parairabhihatasyauSadhAdikayAcA syAttasmAdyAzcAparISaho'pi soDhavyaH, atastatparISahamAha // mUlam ||--dukkrN khalla bho niccaM / aNagArarasa bhikkhunno|| savvaM se jAiyaM hoDa / natthi kiMvi ajAiyaM // 28 ||goyrgaapvitthtthrs / pANI no suppasArae // seo aMgAravAsutti / ii bhikkhu na ciMtae // 29 // vyAkhyA-khalviti nizcayena bhoH svAminnanagArasya bhikSornityaM kaSTaM. aparasya ca kadAcitkaSTamutpadyate. bhikSostu nityameva kaTa, yaduktaM-gAtrabhaMgaHkhare dainyaM / prasvedo vepathustathA // maraNe yAni cihnAni / tAna cihAni yAcane // 1 // ityuktatvAdbhikSornityaM mahatkaSTaM, tatkiM 0000000000000000000 // 82 // For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 83 // 00000000000000000000 kaSTamityAha-se iti tasya bhikSoH sarva vastu yAcitaM sadbhavati, ayAcitaM gRhasthAdamArgitaM kiMcidapi nAsti, tasmAddhikaSTaM bhikSujIvitamiti. punastadeva dRDhayati-goyareti' gocarAgrapraviSTasya bhikSArthaM praviSTasya sAdhoH pANirhastaH piMDagrahaNArthaM na suprasAryaH, gauriva carati yasmin sa gocaraH, gocare'yaM pradhAnapiMDagrahaNaM gocarAgraM, tannimittaM praviSTasya gRhasthagRhe prasthitasya bhikSAyAM karaprasAraNaM duHkaraM bhikSAmArgaNaM duSkaraM, ko nityaM samyagvapuSmAnnaraH bhikSA mArgayati ? tasmAdAgAravAso gRhavAsaH zreyAniti bhikSurmanasi na ciMtayet, yathAraNye yAzcAparISaho dussaho na tathA zrImadgRhAkINe pure, ataH strINAM nijarUpakRtamanartha dRSTvA baladevarSiH purapraveza niSebhya yata eva yAzcAparISahaM soDhavAna. tatkathA yathA dvArikAnagaryAmekadA zrInemiH samavasRtaH, kRSNena dvArikAkSayasvamaraNakAraNaM pRSTaM, neminA madya| pAnavikalIbhUtatvatkumAropasargasamudbhUtakrodhAdvIpAyanAd dvArikAkSayastvanmaraNaM ca tvadbhAtRvyajarAkumArAdeveti proktaM, vAsudevena dvArikAyAM niSiddhamapi madyapAnaM bhavitavyatAvazena kRSNapatraH 4600 RT TEN NGANH // 83 // For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 84 // 000000000000000000000 lA kRtaM, vikalIbhUtaizca taiH krIDAtha nagarabahirgataistatrAtApanAM kurvan dvIpAyanarSidRSTaH, are! tvaM dvArikA kSayakArI bhaviSyasItyuktvA yaSTimuSTyAdibhirupasargitaH kopAd dvArikAkSayanidAnaM cakAra, sa tanmAraNenaiva mRto'gnikumAreSUtpannaH, tena ca dvArikAkSayaH kRtaH, kRSNabaladevAveva nirgato, aTavyAM tRSAkrAMtena vAsudevenoktaM nAhamataHparaM calituM zaknomi, pAnIyamAnIya me dehi? tato baladevena pAnIyArtha dUre gate pAdopari pAdaM kRtvA kRSNaH suptaH. atha prAgeva zrIneminAthavacanazravaNasaMjAtabhayena jarAkumAreNa vanavAsaM prapannena tadAnImitastato | bhramatA tatraivAyAtena mRgabhrAMtyA muktabANena viddhapAdaH kRSNaH paMcatvamApa. tatrApi tatrAyAtena bala| devena na me bhrAtA mRtaH, kiMtu madvilaMbAgamanottharoSAdeSa maunamAzrito'stIti budhyA tacchavaM svaskaMdhe samutpATitaM, pUrvasaMgatikadevena pratibodhe kRte baladevena dIkSA gRhItA. ekadA kasmiMzcid grAme bhikSArthamAyAtasya baladevasya rUpaM dRSTvA vyAmohagatayA kUpakaMThasthayA kayAcinnAryA ghaTabhrAtyAM svabAlakaMTha eva pAzitastato baladevamuninA pratibodhitA sA bAlagalAtpAzaM dUrIcakAra. tato aNtNt kutNtNtNgaa // 8 // For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 85 // 10000000000000000000 bhikSArthaM grAmapravezaniyamo gRhItaH, vana eva tRNakASTahArakebhyo bhikSAM gRhNAti, yadi tebhyo na prApnoti tadA tapa eva karotIti. yathA baladevena tucchalokebhyo'pi bhikSA mAgitA, tato yAzcAparISahaH soDhastathAparairapi soDhavyaH. evaM yAzcAparoSahe baladevakathA. // 29 // atha yAJcAyAM na labheta tadA'lAbhaparISahamAha ||muulm||-presu vA samesijjA / bhoyaNe pariniTTie // laddhevi aladdhe vaa| nANutapija paMDie | // 30 // ajevAhaM na labhAmi / avi lAbho suesiyA // jo evaM paDisaMcikkhe / alAbho taM na tajae // 31 // vyAkhyA-sAdhuH pareSu gRhastheSu grAsaM kavalameSayet, tatra ca bhojane odanAdau pariniSTite saMpUrNe siddhe vA labdhe prApte sati vAthavA'labdhe'lpe labdhe'niSTe labdhe vA paMDito munirnAnutRpyeta, labdhimAnahaM yato mayA saMpUrNa miSTe vAhAraM labdhaM, aniSTa'lpe labdhe tathA na yetetyanukto'pyoM gRhyate. // 30 // tadA kiM kuryAdityAha-adyaivAhamAhAraM na labhAmi, api saMbhAvanAyAM saMbhAvayAmi, athaivAhAraM na prApta, paraM' sue' iti zvaH prabhAte AgAmidine lAbhaH syAdAhArasya DO99-200000000000000000 For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA saTIkaM // 86 // 90000000000000000000 prAptirbhavet. upalakSaNatvAdanyeArapareyuranyatareyurvA mA vAbhUt, yaH sAdhurevaM pratisamIkSate iti ciMtayati, taM sAdhumalAbhaparISaho na tarjayet, nAbhibhavet. // 31 // atra DhaMDhaNakumArakathA kasmiMzcid grAme ko'pi kRzazarIrI kuTuMbI vasati, anye'pi bahavastatra kuTuMbino vasaMti, vArakeNa te rAjaveSTiM kurvati, rAjasatkapaMcazatavAhanAni vAhayaMti. ekadA tasya kRzazaroriNaH paMcazatahalavAhanavArakaH samAyAtaH, tena ca vAhitA vRSabhAH, bhaktapAnavelAyAmapyeko'dhikazcASo dApitastadAMtarAyaM karma baddhaM. tato mRtvAsau bahukAlamitastataH saMsAre paribhramya kasmiMzcidbhave kRtasukRtavazena dvArikAyAM kRSNavAsudevasya putratvena samutpannaH, DhaMDhaNeti tasya nAma pratiSTitaM. sa ddhNddhnnkumaarH| zrInemipAve'nyadA prabajitaH, lAbhAMtarAyavazAnmahatyAmapi dvArikAyAM hiMDamAno na kiMcidannAdi labhate, yadi kadAcillabhate tadA sarvathAsArameva. tatastena svAmI pRSTaH, svAminA tu sakalaH pUrvabhavavRttAMtastasya kathitaH, tena cAyamabhigraho gRhItaH paralAbho mayA na grAhyaH, anyadA vAsudevena svAminaH pRSTaM bhagavannetAvatsu zramaNasahasreSu ko duSkarakArakaH? svAminA DhaMDhaNarSireva duSkarakAraka ityuktaM, 1000000000000000000000 // 86 // For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA kRSNenoktaM sa idAnI kvAsti? svAmI prAha tvaM nagaraM pravizaMstaM drakSyasi, tataH kRSNaH zrInemijinaM // 87 // | praNamyotthitaH, puradvAre pravizan sAdhuM dRSTavAn, hastiskaMdhAduttIrya kRSNastaM vavaMde, tena vaMdyamAno'yaM sAdhurekenebhyena dRSTaH, ciMtitaM ca tenAho eSa mahAtmA kRSNena vaMdyate. evaM ciMtayata tava tasya gRhe | DhaMDhaNarSiH praviSTastena modakaiH pratilAbhitaH. tataHsa svAmisamIpe gatvA pRcchati mama lAbhAMtarAyaH kSINaH kiM ? svAminoktameSa vAsudevalAbhaH, mama paralAbho na kalpate ityuktvA nagarAihirgatvocitasthaMDile modakAn vidhinA pariSTApayan zubhadhyAnAroheNa kevalo jAtaH. evamanyairapi parISahaH soDhavyaH. alA bhAdaniSTAhAralAbhAdaMtyAhAraprAMtyAhArabhojanAccharIre rogA utpadyate, ato rogaparISaho'pi soDhavyaH. 8 tato rogaparISahamAha // mUlam ||-nccaa uppaiyaM dukkhaM / veyaNAe duhahie // adINo pAvae pannaM / puTTho tattha | hiyAsae // 32 // negatthaM nAbhinaMdijA / saMcikkhatta gavesae // rAyaM khu tasta sAmannaM / jaM na kujA na kArae // 33 // vyAkhyA-vedanayA duHkhArtito muniradInaH san prajJAM sthApayet , buddhiM sthirAM 0000000000000000000 000000000000000000000 // 87 // For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 88 // 00000000000000000000 kuryAt , kiM kRtvA ? duHkhamutpatitamudbhUtaM jJAtvA, tatra vedanAyAM duHkhe vA rogaparISahamadhyAseta saheta, kIdRzo muniH? 'puTTho' spRSTo rogaiAptaH, duHkhayatIti duHkhaM rogastenAtaH pIDitaH kriyate iti duHkhAhArtitaH, tAdRzo'pi prajJAM sthApayet, rogArtasya hi prajJA caMcalA syAt , sAdhustu rogasadbhAve'pi prajJA sthirAmeva vidadhItetyarthaH, tadA rogAtaH kiM kuryAdityAha-'negatthamiti' sAdhuH rogAtazcikitsA rogapratIkAraM rogaM nAbhiniMdet , nAnumanyeta, tadA cikitsAyAH kAraNaM karaNaM dUrata eva tyaktaM. yadA manasyapi cikitsAciMtanaM sAdhuna kuryAt , kIdRzaH sAdhuH? AtmagaveSakaH, AtmAnaM saMyamajIvaM gaveSayatItyAtmagaveSakaH, etAdRzaH san 'saMcikkhe' samAdhinA tiSTet, pIDayA pIDito na dedityarthaH, khu yasmAtkAraNAcchrAmaNyaM sAdhutvaM, eyaM etadeva, 'jaM iti' yasmAtkAraNAdroge samutpanne svayaM cikitsAM na kuryAt, anyenApina kArayet , jinakalpikApekSayAyamAcAraH, sthavirakalpikAH punaH kArayaMtyapIti vRddhasaMpradAyaH. atra kAlavaizikakathA yathA mathurAyAM jitazatrunRpo'tisurUpAM kAlAkhyAM vezyAmaMtaHpure'kSipat, tasyAH putraH kAlavaizyaka 000000000000000000000 // 88 For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA-10 stasya bhaginI mudgazailanagarasvAminA pariNItA. anyadA sa kumAraH zRgAlazabdaM zrutvA svbhRtyaanpRcch||89|| skasyAyaM svaraH? tairUce pherukasvaro'yaM, kumAreNoktaM pheruko'trAnIyatAM? tairAnItaH zRgAlaH kumAreNa hanyamAnaH khIkhIti kRtvA mRtaH, akAmanirjarayA vyaMtaro jAtaH. anyadA kumAraH sthavirAMtike pratrajitaH, gItArtho jAtaH, ekAkivihArapratimAM pratipannaH, tasyAzoM rogo babhUva, na cikitsAM kArayati, | nApyauSadhaM karoti tathAvipratyAkhyAnAt. anyadA viharannaso mudgazailapure gataH, tatra tannagarasvAmipariNItayA tadbhaginyArthInoSadhamizrA bhikSA dattA, tena cAjAnatAzonnauSadhimizra AhAro gRhItaH, auSadhaprayoge ca jJAte bhagnaM me pratyAkhyAnamityadhikaraNadoSazaMkayA bhaktaM pratyAkhyAtaM purAihiH, tatra ca tena zRgAlajIvena vyaMtarIbhRtenopayogadAnenAsAvupalakSitaH, samutpannavareNa ca navaprasUtazivArUpeNa hai khokhokurvatA khAyamAnaH zivopasargamarzorogaM ca soDhavAn . evamanyairapi rogaH soDhavyaH. atha rogAdiyuktasya zayanAdo dussahatRNasparzaH syAt , atastatparISahamAha // mUlam ||-acelgss lUhassa / saMjayassa tavassiNo // taNesu suyamANassa / hujA gAya games se bot Poe000000000000eeeeeee Mai De For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir EUR EUR saTIkaM EUR EUR EUR uttarA- virAhaNA // 34 // Ayavassa nivAegaM / aulA havai veyaNA // evaM naccA na sevaMti / taMtujaM taNa | tajiyA // 35 // vyAkhyA-tapasvinaH saMyatasya tRNeSu zayamAnasya, tRNairgAtravirAdhanA bhavet, kITa- 10 zasya saMyatasya ? acelakasya vastrarahitasya, punaH kIdRzasya ? rukSasya tailAbhyaMgAdirahitasya, yadA zarIre tRNaiH kRtvA pIDA syAttadA kiM kuryAdityAha-Ayavasseti' tRNatarjitAstRNasparzapIDitAH sAdhavaH, taMtujaM vastraM sUtravastraM kaMbalAdivastraM vA na sevaMti nAcaraMti, kiM kRtvA ? evaM jJAtvA, evamiti kiM? Atapasya nipAtena dharmasya saMyogenAtulA vedanA bhavati, tApazItavarSAvAtAdipIDAsmAbhiH ki soDhuM na zakyate. athavA tapyate pIDyate zarIramanenetyAtapaH, tRNapASANAdirapyucyate, tasya saMgenA smaccharIre mahatI vedanA bhavati, yadi vastrAdInAM prastaraNaM syAttadAsmaccharore tRNAdibhiH pIDA na syAditi viciMtya vastrakaMbalAdikaM na parigRhaMti, iti jinakalpApekSayedamuktaM vartate. atra bhadrarSikathA yathA zrAvastyAM jitazatruputro bhadraH prabajitaH, viruddharAjye viharan herako'yamiti bhrAMtyA nRpana 00000000000000000 EUR EUR EUR EUR EUR For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 91 // 00000000000000000000 pRSTo'pyabruvan krudvaistaiH kSureNa takSito darbhezca veSTayitvA muktaH. tataH sa tadvedanAmadhisehe. evaM tRNa|| sparzaparISahaHsAdhubhirapyadhisahyaH. atha tRNAdisparzAccharIre prasvedAdrajaHsparzAnmalopacayaH syAt. tadA | malaparISaho'pi soDhavyaH, atastamAha // mUlam ||-kilinngaaymehaavii / paMkeNa ya rayeNa vA // thiMsu vA pariyAveNaM / sAyaM no paridevae // 36 // veija nijraapehii| AriyaM dhammaNuttaraM // jAva sarIrabheutti / jallaM kAraNa dhArae // 37 // vyAkhyA-medhAvI sAdhuphi~su grISmakAle vA zabdAccharadyapi paritApena gADhoSmaNA paMkena prasvedAdAIbhRtamalena athavA rajasAImalena parizuSya kAThinyaM prAptena dhUlyA vA klinnagAtraH san bAdhitazarIraH san sAtaM sukhaM na parideveta, malApahArAtsukhaM na vAMchet, sAtArtha vilApaM na kuryAdityarthaH // 36 // tadA kiM kuryAdityAha-veyajeti' nirjarApekSI karmakSayamIpsuHsAdhustAvatkAyena jallaM dhArayet, dehena malaM dhArayeta, punarveijja malaparISahaM vedayeta saheta, tAvatkathaM ? yAvaccharIrasya bhedaH zarIrasya pAtaH syAt, sAdhuH kIdRzaH san ? AyaM zrutacAritrarUpaM dharma prapannaHsannitya 00997000000000000000 // 91 // For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 92 // .00000000000000000 dhyAhAraH, kIdRzaM dharma ? anuttaraM sarvotkRSTaM. // 30 // shraaddhsunNdh| bheSajArthI sAdhustatkathA yathA caMpAyAM sunaMdo vaNigdAnavAn. anyadA malAvilasAdhuM dRSTvA maladhAriNaM zeSaM sarvasAdhUnAM bhavyamiti jugupsAM kRtavAn, mRtvAsau kauzAMbyAmibhyaputro'bhUt, sa prastAve dIkSAM gRhItavAn. tadAnIM tatkamodayena dehe durgaMdho'bhUt, sa yatiryatra yatra prayAti tatra tatroDDAho bhavati. tato gurubhistasya | bhramaNaM niSiddhaM, tena rAtrI jinadevatArAdhanArtha kAyotsargaH kRtaH,tuSTadevatayA sugaMdhIkRtaH, tathApyuDDAhabhavane punarapyArAdhitayA devatayA sarvasamAnagaMdhaH kRtaH. anena hi sAdhunA jallaparoSaho devatArAdhanena na soDhaH. evamanyaiH sAdhubhirna kArya. atha samalaH sAdhuH zucIn sakriyamANAn dRSTvA satkArAdi / na spRhayet, atastatparISahamAha // mulam ||-abhivaaynnmpbhuttaannN / sAmI kujjA nimaMtaNaM // je nAiM pddisevNti| na | te saMpehae munnii||38|| aNukkasAI appitthe|annaaesii alollue ||rsesunaanngijjhijaa| nANutappija | paNNavaM ||39||vyaakhyaa-muniste iti tebhyona spRhayet, yata ete dhanyA iti naciMtayedityarthaH, tebhyaH 1000000000000000000000 // 92 // For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie uttarA saTIka // 93 // 60000000000000000000 kebhyaH? ye tAni pratisevaMte, tAni kAni? svAmI rAjAdiH, abhivAdanaM namaskAramasmabhyaM kuryAt, athavA svAmyabhyutthAnamasmabhyaM kuryAdazanAdisanmAnaM kuryAt, punarasmAkaM nimaMtraNaM kuryAt, etAvatA rAjJA nimaMtritAnAhArAdibhyaH prArthitAn dravyaliMginaH sAdhUna na kIrtayedityarthaH, punaH sAdhuH kIdRzo bhavettadAha-anutkazAyI satkArAdinA harSarahitastAdRzo bhavet, notko'nutkaH zete ityevaMzIlo'nutkazAyoti zabdArthaH, yatra kazcidAsanadAnAbhyutthAnanimaMtraNAdikaM karoti tatra gamanAyotko na bhavati, utkaMThito na bhavati. athavANukaSAyI, satkArAdikaM yo na karoti tasmai krodhamakarvANo'krodhaH punaH kIdRzaH? alpeccho dharmopakaraNamAtradhArI, anena nirlobhatvamuktaM. punaH kIdRzaH? 'annAesI' ajJAnaiSI jAtikulasadravyanidravyAdinA'parIkSito'jJAtastAdRzaM gRhasthamAhArAdyarthamevayatItyevaMzIlamajJAnaiSI, punaH kIdRzo bhavet ? alolupaH sarasAhArai lopaTyarahitaH, punaH sAdhuranyAn sarasAhArabhakSaNAsatkAn vIkSya raseSu nAnugRdhyet, sarasAhArabhikSAM nAbhikAMkSedityarthaH. punaH pannavaM iti'prajJAvAn sAdhu nutapyeta, anyeSAM satkAraM dRSTvA hA mama ko'pi satkAraM na karoti kimarthamahaM pravajita 00000000000000000000 For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka 94 // 100000000000000000000 | iti ciMtAparo na bhavet. // 39 // atra zrAddhazramaNayoH kathA yathA-- mathurAyAmiMdradattaH purohito'sti, sa jinazAsanapratyanIkaH svagavAkSasthaH sannadho nirgato jainayatermastakopari nijacaraNaM vitataM karoti. evaM niraMtaraM kurvANaM taM dRSTvA sAdhuna ko'pi kupyati, paramekaH zrAvakaH kupitastatpAdacchedapratijJAmakarot, anyAni tacchidrANyalabhamAnena tena zrAvakeNa tatsva| rUpaM guroH puraH kathitaM, guruNokaM sahyate satkArapuraskAraparoSahaH sAdhuneti. tena svapratijJA kathitA, gurubhiruktamasya gRhe kiM jAyamAnamasti? tenoktaM navInaprAsAde rAjA nimaMtryamANo'sti purohitena, gurubhiruktaM tarhi tvaM tasmin prAsAde pravizaMtaM rAjAnaM kare dhRtvA prAsAdo'yaM patiSyatIti kathayeH, ahaM ca prAsAdaM vidyayA pAtayiSyAmi. tatastena tathA kRte prAsAdaH patitaH. rAjJoktaM kimidaM jAtaM ? zreSTinoktaM he mahArAjAnena tava mAraNAya kapaTaM maMDitamabhUt . tato ruSTena rAjJA sa purohitastasya zreSTino'rpitaH, tena zreSTineMdrakIlake tasya pAdaM kSiptvA pratijJApUraNArtha ca piSTamayaM pAdaM kRtvA chinnavAnuktavAMzca sarva tatsvarUpaM, purohitenoktamataHparaM naivedRzaM kariSyAmIti. jAtAnukaMpena zrAvakeNa sa 0000000000000000000000 For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 95 // 19999699696896530300306 www.kobatirth.org muktaH atra satkArapuraskAraparISahaH soDhavyaH sAdhubhiH, zrAghakeNa tu na soDhavya iti atha satkAre sati prajJAprakarSApakarSavihvalatvaM na vidheyaM, ataH prajJAparISaho'pi soDhavyaH. // mUlam // se nUNaM mae puviM / kammA nANaphalA kaDA // jeNAhaM nAbhijANAmi / puTTo keNa ya kahuI // 40 // aha patthA uiti / kammANANaphalA kaDA // evamassAsi appANaM / naccA kamma vivAgayaM // 41 // vyAkhyA - prajJAparISaho'pi dvidhA soDhavyaH, prajJAprakarSe satyevaM ciMtanIyaM, yena kAraNena kenApi puruSeNa ' kahuI' kutracitprazne pRSTaH sannAhaM puruSapraznottaraM jAnAmi, tatpraznasyottaraM dadAmi athedAnIM jJAnaphalAni karmANi kRtAni pazcAdudeSyaMti pazcAdudayaM prApsyati, karmaNAM vipAkaM jJAtvaivamAtmAnaM tvamAzvAsaya ? bhoH ziSya ! na tu prajJAprakarSe garvaM kuryA ityarthaH, prajJAprakarSe'yamarthaH kAryaH atha prajJAprakarSapakSe prajJAhInatve'thaM vadati, yena kenacitpuruSeNa kasmiMzcitsugame'pi jIvAdiprazne pRSTaH sannAhaM nAbhijAnAmi, tannUnaM mayA pUrva pUrvabhave'jJAnaphalAni dharmAcAryaguruzrutaniMdArUpANi kRtAni tato'haM prajJAhInaH saMjAto'smi athAjJAnaphalAni kRtAni karmANyapi pazcAdagretanajanmAni For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 30000 986880039990000 saTIkaM // 95 // Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM 000000000000000000 |' uiti' udeSyaMtyudayaM prApsyaMtIti karmavipAkaM jJAtvaivamAtmAnamAzvAsaya? udayaprAptAnAM jJAnAvara NakarmaNAM vighAtAya yatnaH kArya ityAtmAnamanuzAsayetyarthaH. ato hi prajJodaye hoM na vidheyaH, prajJA| bhAve viSAde kRte hyArtadhyAnaparatvaM syAt, prajJAprakarSopari kAlikAcAryasAgaracaMdrayoH kathA yathA ujjayinItaH kAlikAcAryAH pramAdinaH skhaziSyAn muktvA suvarNakule svaziSyasAgaracaMdrasya samIpe prAptAH. sAgaracaMdrastu tAnekAkinaH samAyAtAn nopalakSayati, kAlikAcAryA api na kiMci| tsvasvarUpopalakSaNaM darzayaMti. anyadA sAgaracaMdreNa parSadi siddhAMtavyAkhyAnaM prArabdhaM, camatkRtA lokAH | siddhAMtavyAkhyAnaM prazaMsaMti, kAlikAcAryANAM sAgaracaMdreNa pRSTaM maDhyAkhyAnaM kIdRzaM ? tairuktaM bhavyaM, tena cAcAyaH samaM tarkavAdaH prArabdhaH, paraM tulyatayA vaktuM na zaknoti, bhRzaM sa camatkRtaH. atha ziSyAstataHzayyAtareNa tiraskRtAstrapAM prAptAH khaguruM gaveSayaMtazcalitAH, kAlikAcAryAH | samAyAMtIti prasiddhiM kurvANAH suvarNabhUmau prAptAH, sAgaracaMdraH kAlikAcAryAH samAyAMtIti vRddhasya puraH proktavAn, vRddhaH prAha mayApi zrutamasti, sAgaracaMdrasteSAM sanmukhamAyAtaH, tasya taiH pRSTaM kimatra 009380090007999000000 // 96 // For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 97 // 10000000000290090 kAlikAcAryAH samAyAtAH saMtina vA ? tenoktameko vRddhaH samAyAto'sti, nAparaH ko'pIti. te'pyupAzrayAMtaH samAyAtAH, upalakSitAH kAlikAcAryAH, praNatAstaiH, sAgaracaMdreNa pazcAdupalakSya teSAM mithyAduHkRtaM dattaM, hA mayA zrutalavagarvAdhmAtena zrutanidhayo yUyamAzAtitA iti ca kathitaM. kAli| kAcAryairuktaM he vatsa ! zrutagaryo na kAryaH. yathA sAgaracaMdreNa zrutamadaH kRtastathAparairna zrutamadaH kAryaH / atha prajJAprakarSe garvaH, prajJAbhAve dainyaciMtanaM, ityubhayathA'jJAnaM, atastatparISaho'pi soDhavyaH, iti kAraNAdajJAnaparISahamAha // mUlam ||-nirhgNmi viro| mehuNAo susaMbuDo // jo sakkha nAbhijANAmi / dhamma kallANapAvagaM // 42 // tavovahANamAdAya / paDimaM pddivjo|| evaMpi niharao me / chaumaM na niaTTaI // 43 // vyAkhyA-ahaM nirarthake'rthAbhAve sati maithunAtkAmasukhAdvirakto nivRttaH, maithunagrahaNaM dastyajatvAta, yato'haM duHkara kArya kRtavAn, yo'haM susaMvRto jiteMdriyo'pi sAkSAtsphuTaM dharma vastukhabhAvaM kalyANaM zubhaM pApakamazubhamabhijAnAmi, yadi maithunAnnivRttojiteMdriyatve'pi kAcidartha 100000000000000000 For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie // 98 // uttarA- siddhirjJAnasiddhirbhavettadA mama jJAnamutpadyeta, mama tu jJAnaM notpannaM tadA vRthAhaM maithunamatyajaM, vRthaiva saTIka ceMdriyajayamakaravaM, punaritthamapi na ciMtayeta.tapobhadramahAbhadrasarvatobhadrAyupadhAnaM siddhAMtapaThanopacArarUpaM, ekabhuktanirvikRtyAcAmlopavAsAdikamAdAyAMgIkRtya punaH pratimAM bhikSorabhigrahavizeSakriyAM dvAdazavidhAM pratipadyamAnasya mamaivaM viharataH sAdhumArge vihAraM kurvato'pi chadmasthajJAnAvaraNAdikarma na nivartate, ahaM tapaH karomyupadhAnaM vahAmi pratimAM ca dharAmi sAdhumArge viharAmi tathApi kevalI na bhavAmIti 18na vicAraNIyaM, ayamajJAnaparISahaH. atrAjJAnaparISahe kathA2 gaMgAtIre dvau bhrAtarau vairAgyAdIkSAM gRhotavaMtI, tatraiko vidvAn jAtaH, dvitIyastu mUrkhaH, yo vidvAn so'nekaziSyAdhyApanAdinA khinna evaM ciMtayatyaho dhanyo'yaM me bhrAtA yaH sukhena tiSTati, nidrAdikakamavasare kurvannasti, ahaM tu ziSyAdhyApanAdikaSTe patito'smIti ciMtayan kAvyamidaM cakAra-mUrkhatvaM hi sakhe mamApi rucitaM yasmina yadaSTau guNA / nizcito bahubhojano'trapamanA naktaM divA zAyakaH 10 // 98 // ||kaaryaakaaryvicaarnnaaNdhbdhiro mAnApamAne smH| prAyeNAmayavarjito dRDhavapurkhaH sukhaM jIvati // 1 // D006, standee Code 000000000000000000000 For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka uttarA- paraM naivaM ciMtayati-nAnAzAstrasubhASitAmRtarasaiH zrotrotsavaM kurvatAM / yeSAM yAMti dinAni paMDitaja navyAyAmakhinnAtmanAM // teSAM janma ca jIvitaM ca saphalaM taireva bhuurbhssitaa| zeSaiH kiM pazuvadvivekarahita bhArabhUtainaraiH // 2 // evaM paMDitaguNAnaciMtayan murkhaguNAMzcAsato'pi ciMtayan jJAnAvaraNIyaM karma vadhvA divaM gataH, tatazcyuto bharatakSetre AbhIraputro jAtaH, krameNa pariNItaH; tasya putrikA jAtA, sA rUpavatI. anyadAnekAbhIrA ghRtabhRtazakaTAH kiMcinnagaraMprati gacchaMti, asAvapi tatsArthe vRtabhRtaM zakaTaM gRhItvA calitaH, mAgeM sA putrI zakaTakheTanaM karoti. tatastadrUpavyAmohitairAbhIraputrairapathe kheTitAni zakaTAni, tAni sarvANi bhagnAni, tAdRzaM saMsArakharUpaM dRSTvA saMjAtavairAgyaH sa AbhIrastAM putrImudvAhya dIkSAMjagrAha. uttarAdhyayanayogodvahanAvasare'saMkhyAdhyayanoddeze kRte tasyAbhIrabhikSorzAnAvakaraNodayo jAtaH, na tadadhyayanamAyAti, AcAmlAnyeva karoti, uccaiHsvareNa tadadhyayananighoMSaM karoti. evaM ca kurvatastasya dvAdazavarSaprAMte'jJAnaparISahaM samyagadhisahamAnasya kevalajJAnaM samutpannaM. evamajJAnaparISahe AbhIrasAdhukathA. yasya ca jJAnAjINaM syAttenApi jJAnaparISaho na soDhastatrArthe sthUlabhadrakathA yathA De@ORCE0000000000000 300000000000000000000 For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 10 // 000000000000000000000 sthUlabhadrasvAmI viharan bAlamitradvijagRhe gataH, tatra tamadRSTvA tadbhAya pRSTavAn ka te patirgataH? sA prAha paradeze dhanArjanArthaM gato'sti. tataH svAmI tadgRhastaMbhamUlasthitaM nidhiM pazyan staMbhAbhimukhaM hastaM kRtvA 'idamIdRzaM sa ca tAdRzaH' iti bhaNitvA gataH. tataH kAlAMtare gRhAgatasya viprasya tadbhAryayA sthUlabhadrasvAmivaco jJApitaM, tena paMDitena jJAtamatrAvazyaM kiMcidasti. tataH khAnitaH staMbhaH, labdho nidhiH. evaM sthUlabhadreNa jJAnaparoSaho na soDhaH, zeSasAdhubhirapIdRzaM na kArya. athAjJAnadarzo'pi kazcitsaMzayaH syAdatastatparISahaH kathyate // mUlam ||-nsthi nUNaM pare loe / iThI vAvi tavassiNI // aduvA vaMcio mitto|iiii bhikkhU na ciMtae // 44 // abhU jiNA asthi jiNA / aduvAvi bhavissaI // musaMte evamAhaMsu / II bhikkhU na ciMtae // 45 vyAkhyA-nUnamiti saMbhAvanAyAM praloke nAsti, paraloke gataH ko'pi nAtrAgatya vadati, tasmAtpratyakSasthAbhAvAnnAsti paralokaH, vA'thavA tapasvino'pi sAdhorapi kAcid, RddhirAmarSAMSadhivapuSauSadhikhelauSadhipramukhA kAcinnAstinadRzyate,athavA kiMbahunA ? ahaM vaMcito'smi, 300000000000000000000 // 10 // For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTIkaM // 101 // 0000000000000 RSibhiSTagito'smIti bhikSurna ciMtayenna vicArayet. te jinAH kevalina evamAhuH kathayatisma tanmRSA | tadasatyaM, evaM tat kiM ? janAstIrthakarAH kevalino vA'bhUvan, punarjinAHsaMti, sAMprataM vartamAnakAle | mahAvidehakSetrAdo saMti, athavA'gre bhaviSyaMtIti yadRcustadasatyaM, pratyakSamadRzyamAnatvAt. iti vicAre kriyamANe samyaktvasaMgaH syAta, tasmAditi na vicAraNIyaM, samyaktvaparISahaH soDhavyaH. atrAryA| SADhasUrikathA vatsAbhUmyAmASADhamRtisUrayastatra gacche yo yaH kAlaM karoti taM taM nirjarayAmAsuH, aMtyasamaye teSAmevaM kathayati yuSmAbhiH svarge surIbhya mama darzanaM deyaM, te ca svarge gacchaMti, paramAcAryANAM darzanaM na dadati. tathA ca sUrINAM paralokazaMkA jAyate. ekadaiko vineyaH prakAmaM svabhaktaH samAdhi| maraNasamaye sUribhirevamuktastvayA svarge devIbhRyAvazyaM mama darzanaM deyaM, na pramAdyaM, so'pi mRtvA devo| jAtaH, paraM vicitraracanAnAdhyAdidarzanena vyagratvAnnAtrAyAtaH, tAvatA sUribhirevaM ciMtitaM nAstyeva | paralokastataH ko'pi nAtrAgacchati, yadi paralokaH syAttadA macchiSyAH kRtapratijJA api kathaM na D90000396996806080 // 10 // For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sri Kalassagersai Gyanmandie uttarA saTIka // 102 // 000000000000000000000 darzanaM dadyuH? tato mayAdyayAvad vratAni pAlitAni, tapAMsi taptAni, kaSTAni kRtAni, sarvANyapyanunAni mudhA jAtAni, mudhA mayA bhogAstyaktAH, vaMcito'hamiti mithyAtvaM pratipannAH, gacchaM muktvaikAkina eva liMgamAtradharA nirgatAH. atrAMtare tena bhaktaziSyeNa devIbhatena kiyadinAni yAvanATyAdi vilokya gurupremNA'trAyAtaM mithyAtvaM gatA guravo dRSTAH, tatpratibodhArthaM kasyacigrAmasya sInni nATayaM vicake, tatrAcAryAH SaNmAsAn yAvannATayaM pazyataH kSudhAdikaM nAnubhUtavaMtaH, nATayaM devena vidRSTaM, AcAryA agratazcalitAH. tatastenaiva sureNa teSAmAcAryANAM saMyamaparIkSArtha SaTkAyanAmAnaH par3adArakAH | sarvAlaMkAravibhUSitAMgA vikurvitAH, prathamaM pRthvIkAyikaH kumArasteSAmAcAryANAM dRSTo patitaH, AcAryA AhuH, bho bAla! bhUSaNAni mamArpaya ? sa nArpayati, tadanu sUribhiraso gale gRhItaH, tatazca bhayabhrAMto bAlaH prAha prabho'haM pRthivIkAyikaH kumAraH, asyAM saiMdrATavyAM tvAM zaraNaM zritaH, bhavAdRzAnAmevaM kartuM na yuktaM, he svAmin maduktakA kathA zrUyatAM, tathAhi-ekaH kulAlaH khAnI mRdaM khanan mRdAkrAMtaH evaM bhaNati-jeNa bhikkhaM baliM demi| jeNa posemi jAio // sA me mahI aaNti koosN paattil tNtu. 102 // For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie 2000 saTIkaM uttarA- 1 // 103 // 0 1.0000000006 akkamai / jAyaM saraNao bhayaM // 1 // etanyAyena zaraNAgatasyApa kathamevaM parAbhavaM karoSi ? sUribhi- rukamatipaMDito'si bAletyuktvA tadaMgAbharaNAni gRhItAni, pAtrekSitAni, gataH pRthivIkAyikaH. stokAMtare gacchadbhirAcAyaIitIyo'pkAyikanAmA bAlako dRSTaH, so'pi tathaivovAca, tatkathitA kathA ceyaM ekaH pATalanAmA tAlacaraH prakAmaM vAgmI, so'nyadA gaMgAzrotasi praviSTaH, tena ca dviymaa| No'sA taTasthajanenAbhASi he pATala ! prAjJa ! kiMcitsUktaM paTha? so'vAdIt-jeNa rohaMti bIANi / jeNa jIvaMti kAsavA // tassa majjhe marissAmi / jAyaM saraNao bhayaM // 1 // evamapkAyikakumAraNa kathoktA, tathApi tasyAbharaNAni tenAcAryeNAtipaMDito'si he kumAretyuktvA gRhItAni, so'pi tathaiva gataH. agre'gnikAyikaH kumArastasyApi tathaivoktipratyuktI, tatkathitA kathA caiSA ekasya tApasasyAgninoTajo dagdhaH, sa vakti-jamahaM divA ya rAo ya / tappemi mahusappiNA // teNa me uDao dhro| jAyaM saraNao bhayaM // 1 // asminnevArthe dvitIyA kathA-kazcitpathikaH pathi vyAghrabhItyAgnizaraNaM zritaH, tenaiva tasyAMgaM dagdhaM, saprAha-mae vagyasta bhIeNaM / pAvao saraNIkao 103 // For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 104 // 169960955006 00000000 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 1000303001 saTIkaM // teNa dahuM mama aMgaM / jAyaM saraNao bhayaM // 2 // evaM kathAdvayaM kathayatastasya kumArasya tenAcAryeNa tathaivoktvAbharaNAni gRhotAni, agre vAyukumAro militastasya tathaivoktiH, tatkathitA kathA ceyaMeko ghananicitazarIro vAyujAtiH, sa cAnyadA vAyubhanAMgo daMDadhArI mArge gacchan kenApyukto haMhA dRDhAMga ! tvaM kathamIdRgjAtaH ? sa Aha - jiThThA sADhesu mAsesu / jo suho hoi mAruo // teNa me bhajae aMgaM / jAyaM saraNao bhayaM // // 1 // evaM kathAM kathayato'pi tasya kumArasyAbharaNAni tenAcAryeNa gRhItAni agre ca vanaspatikAyikaH kumAraH, so'pi tathaivAkhyat, taduktA kathA ceyaM - ekasmin vRkSe keSAMcitpakSiNAmAvAso'sti tatra bahUni teSAmapatyAni jAtAni anyadA vRkSamUlAdutthitA | samaMtAdveSTayaMtI vRkSazikharamArUDhA. ekadA tAmAruhya sarpastatsImAM prApto nIDasthAnyapatyAni bhakSitavAn, mAtRpitRpakSibhiruktaM - jAva bucchaM suhaM vucchaM / pAyave niruvadave || mUlAo uThThIA vallI / jAyaM saraNao bhayaM // 1 // evamukte'pi vanaspatikAyikasyAbharaNAni tenAcAryeNa gRhItAni. atha 7 // 104 // / sakAyikaH kumAraH kathAmAha - ekasminnagare paracakrAgame puraM pravizatazcAMDAlAnazaucabhItyA janai Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka 105 // 00000000000000000000 niSkAsyamAnAn dRSTvA madhyasthajanAH kecidAhaH-abhiMtariA bhiiaa| pillaMtI bAhire jnne|| disaM bhayahamAyaMgA / jAyaM saraNao bhayaM // 1 // trasakAyiko dvitIyAM kathAmAha-ekasminnagare rAjA syayaM cauraH, purohito bhAMDIvahaH, tayoranyAyaM dRSTvA lokAH parasparaM vadaMti-jattha rAyA sayaM coro| bhaMDio ya purohio|| disaM bhayaha naagrgaa| jAyaM saraNao bhayaM // 1 // athA'sA tRtIyAM kathAmAha ekasmin grAme ekasya brAhmaNasya putrI yauvanasthAtIvadarzanIyAsti, tasyA piturbhogecchAbhUt, paraM lajjAtaH kasyApyagre na kathayati, durbalo jAtaH, palyA durbalatvakAraNaM pRSTaM, sa vasutAbhogecchAM prAha, tayA proktaM mA viSIda ! tavecchAmahaM pUrayiSyAmItyuktvA mAtekAMte putrIM prAha he vatse'smAkaM | pUrvaM putrIM yakSA bhuMjaMti, pazcAdvarasya dIyate. tato yakSaH kRSNacaturdazyAM tvadAvAse samAyAsyati, tvayA tasyApamAnaM na kArya, rAtrau tvayodyoto na kAryaH. evaM mAtrokte sA putrI rAtriprastAve svagRhe suptA, yakSaM sAkSAtpazyAmoti kautukena dIpakaH kRtaH, paraM zarAvasaMpuTe rakSitastena tadgRhAMtarudyoto na dRzyate, rAtrI tatra pitA yakSarUpaH praviSTaH, teneyaM bhuktA. ratalAMtazca tatraiva supto nidrANazca, anayA 000000000000000000000 // 10 // For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie 106 // uttarA- ca kotukena zarAvasaMpuTaM dUrIkRtya dopodyote dRSTo janakaH, jJAtaM mAtRkapaTaM, tayA ciMtitaM yadbhavati saTIka tadbhavatu, mayAnenaiva saha vilAsaH kAryaH, iti ciMtayitvA jAgaritena tena samaM punarbhogAn bhuktvA sA suptA, so'pi suptaH; dvAvapi nidrANo, prabhAte'pi na jAgrataH, prAtAhmaNI tatrAgatya to tathA supto dRSTvemAM mAgadhikAM paThati-airuggaevi sUrie / ceie a thUbhagaevi vAyase // bhittIigaevi Ayave sahi / suhie hu jaNe na bujjhai // 1 // asyA vyAkhyA-acirodgatake'pi ca sUrye 2 ko'rthaH ? prathamodite ravI caityastUpagate ca vAyase anenoccavivasvatItyAha, bhittigate cAtape, aneno5ccatara ityarthaH, he sakhi ! sukhino harvAkyAlaMkAre, janona budhyate, na nidrAM jahAti, anenAtmano duHkhitvaM || prakaTayati, sA hi bhartavirahaduHkhitA na rAtrau nidrAM labdhavatIti mAgadhikArthaH. jananIproktAmimA mAgadhikAM zrutvA putrI vinidrA prAha-tumevaha aMba maalve| ma hu vimANe ya jakkhamAgayaM // jakkho ana hu eha tAyae / annaM mAya gavesa tAtayaM // 1 // asyA vyAkhyA-tvamevAMba mAtaH! // 106 // ha ityAmaMtraNe alApyuktavatI zikSAsamaye, ya yathA 'mAhutti ' maiva -- vimANayatti' yakSamAgataM 09000000000000000000 00000000000000000000 For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 107 // 0 00000000 vimukhaM mA kRthAH 'jakkhoyatti' ayaM ayakSaH, na svayaM tAtakaH pitA, hemAtaranyaM tAtaM gaveSayeti mAgadhikArthaH // 1 // punarmAtA bhaNati-nava mAsaha kucchi dhAriyA / jassAsapassapurIsamadiyaM / dhuyAe temigehio| hario saraNAsaraNayaM // 1 // asyA vyAkhyA-navamAsAn yAvatkukSI dhAritA, yasyAH prazravaNaM purISaM ca marditaM, 'dhuyAe taetti' tayA duhitrA * metti' mama gohiko bhartA hRtazcauritastato hetoH zaraNamazaraNaM mama jAtamiti gamyaM, hitaM kurvatyA mamAhitaM jAtamiti | mAgadhikArthaH. // 1 // yathA tasyAH putryA mAtRpitrAbhyAM vinAzaH kRtastathA mAtRpitRtulyena bhavatA advinAzaH kriyamANo'sti. evaM trasakAyikenoktAe sa AcAryoM na nivartate. atha trasakAyikazcaturthI kthaamaah| ekasmi grAme ekena brAhmaNena yajJArtha saro'kAri, saraHsamIpevanamapi ca kAritaM, tatrAnekAn pazUna juhana dvijo mRtastatraiva grAme'jani,sacaraNArthabahiryAti,sarovanaM ca pazyati, tatojAtismaraNavAn jAtaH. "talA jAtasmaraNavAn jAtA anyadA tatsutena yajJaH kartumArebhe, tadarthamasAvevAjastena sutena tatraiva nIyamAno gADhavareNa pUtkAraM 00000000000000000 000000 // 107 // For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 108 // 000000000000000 kurvan kenacinmuninA sAtizayajJAnena dRSTo bhaNitazca-viaDa khaNAvI taiM chagala / taiAroviarukkha // jannapavattaNa taiM koyo| kAI bUbU murakkha // 1||'viyddtti' dezIvacanastaTAkiketyarthaH. yatipraNItAmimAM mAgadhikAM zrutvA'jA jAtismaraNadharo maunavAn jAtaH, tatputreNa sAdhuH pRSTaH kathamaso maunI jAtaH? sAdhuH prAhAyaM tava pitAjayAgakaraNAdaja eva jAtaH, tatputreNoktamatrArthe'bhijJAnaM kiM? sAdhuH prAha tava gRhAMgaNabhUnihitanidhimasau pAdAgreNa darzayiSyati. tatastathaiva tenAjena kRtaM, putrasyAjasya ca dharmaprAptiyorapi devalokagatirjAtA. evaM tena brAhmaNena zaraNaM me bhaviSyatIti kRtvA taTAkasamIpe yajJArAmo vihitaH, sa evAsya vadhasthAnatayA bhavanena zaraNA dyamutthitamiti zabdapadaM jAtaM. evaM bhavaMto'pi zaraNAgatAnAmasmAkamanarthakAriNo jAtAH. evamukto'pi trasakAyikakumArasyAbharaNAni gRhItAni. evaM SaNNAmapi kumArakANAM paMDitavAdino yUyamityuktvAbharaNAnyAdAyAgre calitaH sUriH. punastena devena samyaktvaparIkSArthaM hArakaMkaNAdyalaMkRtA sAdhvyekA darzitA, tAM dRSTvA sUrirevamAkhyat, he pravacanoDDAhakArike ! dUrato braja ? mukhaM mA darzaya ? ruSTayA 0000000000000000000 // 108 // For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 109 // DC000036 96990000@@ tyoktN-raaisrisvmittaaii| paracchiddAiM pAsasi // appaNo billmittaaii| api chidAiM na pAsasi // 1 // tava patagRhe kimastIti tayA pratyutopAlabdhastathApyaso na pratibuddhaH. agre calatA tenAcAryeNa 3 skaMdhavAragato rAjA dRSTaH, tena rAjJAcAryo vaMditaH, proktaM ca he prabho ! pAtrakaM dhara? prAsukamodakAn gRhANa ? tataH sa pAtrakSiptAbharaNadarzanabhItyAvadadahamadyAhAraM na kariSye,rAjJA ca haThAujholikAtaH pAtraM karSitaM, AbharaNAni dRSTAni, rAjJoktaM he anArya ! kiM tvayA matputrA vyApAditAH ? ityAdivacanaistarjitaH sa sUrirbhayabhrAMtona kiMcidakti, pazcAnmAyAjAlaM saMhRtya sa ziSyadevaH prakaTIbhUtaH, svavRttAMtaM cAkathayata, evaM copadiSTavAn he prabho ! yathA nATayaM pazyatA SaNmAsAn yAvatkSuttaSA na jJAtA, evaM devA api divyanATayaM pazyaMto na kiMcitsmaraMti, nApyatrAgamanotsAhaM kurvati, yataH siddhaaNte'pyuktNsNkNtdivpemaa| visayapasattA sammatakattavA // aNahINamaNuakajA / narabhavamasuhaM na iMti surA // 1 // ityAdi ziSyadevavAkyaH sa pratibuddhaH, siddhAMtavacanAsthAM kRtvA punaH saMyame lInaH, pUrva tena darzanaparISaho na soDhaH, pazcAtsoDhaH. atha kasya karmaNa udaye kaH parISahodayaH syAdityAha-darzana 00000000000000000 For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka uttarA- 8 mohanIyodayAdarzanaparISahaH syAt. jJAnAvaraNIyodaye prajJAparISahaH syAt, tasyaivodaye'jJAnaparISaho'pi syAt, aMtarAyakarmodaye'lAbhaparISahaH syAt, cAritramohanIyakarmodaye Akroza 1 arati 2 strI naipe||110|| dhikI 4 acela 5yAcanA 6 satkarAH 7. ete saptaparISahA utpadyate, zeSA ekAdaza vedanIyakamodaye utpayaMte. // 45 // atha sarvopasaMhAragAthAmAha muulm||--ee parIsahA savve / kAsaveNaM paveIyA // je bhikkhU na vihnnijaa| puTTo keNai kahA bemi // 46 // vyAkhyA-ete dvAviMzatiH sarve parISahAH kAzyapena zrImahAvIreNa praveditAH, prakagANa jJAtAH, yAn jJAtvA bhikSuH sAdhuH kenApi parISaheNa spRSTaH san kutracitkasmiMzcitpradeze kasmiMizcitkAle vA na vihanyeta saMyamAnna pAtyeta. // 46 // idaM hi karmapravAdanAmASTamo hi pUrvastasya saptadazaM prAbhRtaM, tasyoddhAralezaM dvitiiymdhyynputtraadhyynsy.|| iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyazrIlakSmIvallabhagaNiviracitAyAM dvitIyamadhyayanaM sNpuurnnm.|| 900900904.0000000 98 666666666666666604 0 // 110 // For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttara saTIka ||ath tRtIyamadhyayanaM prArabhyate // + 300000000000000000006 atha dvitIyAdhyayanena saha tRtIyAdhyayanasya saMbaMdhamAha-kimAlaMbanaM kRtvaite parISahAH soDhavyAH | iti prazna uttaraM caturaMgadurlabhatvAlaMbanena saMbaMdhamAha // mUlam ||-cttaari paramaMgANi / dullahANIha jaMtuNo // mANusattaM suI sddhaa| saMyamaMmi | ya vIriyaM // 1 // vyAkhyA-etAni catvAri paramAMgAni, paramANyutkRSTAni, aMgAni mokSasAdhanopAyAni, paramatvaM hyeteSAM prAptiM vinA muktiprApterabhAvAt , kathaMbhUtAni paramAMgAni ? jaMtorjIvasya durlabhAni, etAni kAni ? manuSyatvaM manuSyajanma, punaH zrutidharmasya zravaNaM, punaH zraddhA dharme ruciH, punaH 'saMjamaMmi' saMyame sAdhvAcArapAlane vIrya sAmarthya balasya sphoraNaM, atra-cullagapAsakadhanne / jae 1000000000000000000000 // 111 For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 112 // 000000000000000000000 jA rayaNe ya sumiNacakke a|| cammayuge paramANU / dasa dilutA maNualaMbhe // 1 // dazadRSTAMtavanmanuSyatvaM 18 durlabhamuktaM tatra collagadRSTAMto yathA collagaM paripATIbhojanaM, tadarthaM kathA-kAMpilyavagare brahmarAjA, culanI bhAryA, tayoH putro brahmadattaH. ekadA mRtaH pitA, brahmaputro bAla iti kRtvA mitradvayaprahito dIrghapRSTanAmA rAjA tadrAjya rakSati,saculanyAmAsakto jAtaH, brahmadattena tayoranAcAro jJAtaH, zUlAprotapiSTamayakurkuTakurkuTyAdisaMbaMdhaphaladarzanena tAbhyAM svAnAcArabhItAbhyAM kanyA brahmadattasya pariNAyitA, jatugRhaM ca kAritaM, tAvatA dhanumaMtriNA tayoH kapaTaM jJAtaM, jatugRhAtsuraMgA khAnitA, suraMgAdvAre'zvadvayaM sthApitaM, svaputrasya varadhanunAnnastatsvarUpaM jJApitaM, suraMgAmArgazca darzitaH. brahmadattasya varadhanuranucaraH kRtaH. anyadA mAtRprerito brahmadattaH kanyAsahitojatugRhe suptaH, varadhanuHpratyAsanna eva suptaH, madhyarAtrI mAtrA jvAlitaM gRhaM, utthito brahmadattastasya ca varadhanunAsuraMgAmAgoMdarzitaH.tato nirgatya varadhanumitreNa saha brahmadatto'zvadvayamadhiruhya dUradezegataH, atyaMtapathazramAdazvadvayaM mRtaM pAdacAreNa mitreNa saha brahmadattaH pRthivyAM bhramati. ekadAdIrgha DGO000000GGO000000000EUR // 112 // For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 113 // 000000000000000000000 pRSTapreSitaMsubhaTavRMdaM dRSTvA varadhanuH pRthaggataH, kumArastveka eva bhraman kenacidvipreNa dRSTaH, tena sahATavImuttIrNaH, pRthagvajaMtaM vipraMprAha kumAraH,bho! yadAmama rAjyaprAptiH syAttadA tvayAgaMtavyamiti.atha kumAro mahArAjA jAtaH, cakravartipadavoM prAptaH, tadAnomAgataHsa brAhmaNaH, upAnadhvajaprayogeNa militaH, cakravatinopalakSitaH,kuzalaM pRSThaM,proktaM ca mano'bhISTaM mArgaya ? sa prAha brAhmaNI pRSTvA mArgayiSyAmi, gatastasyAH samIpaM,kathitavAnevaM cakravartI mama tuSTo'sti, kiMmArgayAmi ? tayA vimRSTaM-pravardhamAnaH puruSastrayANAmupaghAtakaH ||puurvopaarjitmitraannaaN / dAraNAmatha vezmanAM ||1||iti vimRzyoktaM kiM saMtApakAriNA bahuparigraheNa ! prArthaya ? bharatakSetra pratigRhaM bhojanaM dInArayugalaM ca ? tato vipra Agatya tathaiva cakriNaM prArthayAmAsa. cakrI hasitvovAca bho kimanayA viDaMbanayA ? dezagrAmabhAMDArAdi prArthaya ? | sa tadeva prArthayati, nAnyatkimapIti. cakriNA vicAritaM-jo jattiassa atyss|bhaaynnN tassa tattIaM hoi // vuThevi doNamehe / na DuMgare pANiyaM ThAi // 1 // iti viciMtya pratipannaM taccakriNA, prathamadine svagRhe sakuTuMbasya tasya bhojanaM kAritaM dInArayugalaM ca datta. evaM sa brAhmaNo bharatakSetrasaM 100000000000000000 For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 114 // DE METE it stt baMdhisamastagRheSu bhojanaM gRhItvA punazcakriNo gRhe bhojanaM kartumAyAti kiM ? kadAcidivyAnubhAvAdAyAtyapi, paraM manuSyAvatArAddhRSTaH punarmanuSyAvatAre nAyAtuM zakotIti. manuSyabhavadurlabhatAyAM collagadRSTAMtaH prathamaH. pAzakadRSTAMto yathA golladeze caNakagrAmo'sti, tatra caNakabrAhmaNaH zrAddhaH, ekadA tasya gRhe sAdhavaH sthitAH, tadAnIM sadaMSTrastasya putro jAtaH, dArzatA sAdhUnAM,sAdhubhiruktaM sadaMSTratvenAsau rAjA bhaviSyati. pitrA vimRSTamasau rAjA bhUtvA narakaM gamiSyatIti bhItyA tasya daMSTrA gharSitA, punastAdRzo guruNAM darzitaH, 6 tairuktamekapuruSAMtarito rAjA bhaviSyatIti. tasya bAlasya cANikya iti nAma dattaM. athAto vardhamAnazcaturdaza vidyAsthAnAni paThitvA kAlAMtareNa pariNItaH. anyadA cANikyabhAryA bhrAtRvivAhe gatA, tatrAnyA api sadravyapatikAstadbhaginyo bahvayaH samAyAtAH, tAzca mAtRpitRbhrAtRbhirbahumAnitAH, iyaM ca pekSitaprAyA khinnaivamaciMtayanmama patyunirdhanatvenaite pitrAdayo'pi mAM na manyaMte, khinnA satI sA pazcAdAyAtA, cANikyena tasyAH khedasvarUpaM pRSTaM, pitRgRhe sarvAsAM bhaginInAM mAnaM svApamAnaM 10000000000000000000 // 114 // For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIphaM // 115 // 10000000000000000000 coktaM, cANikyazcitayati-aliyaMpi jaNo dhaNa-itthayassa layaNattaNaM payAsei // paramatthabaMdhaveNavi / lajijai hINavihaveNa // 1 // tathA-kajavihaNANa neho / atthavihaNANa gauravaM loe // paDivanne nivvahaNaM / kuNaMti je te jae viralA // 2 // iti ciMtayitvA dravyopArjanArthaM naMdarAjAdhiSTite pATalIpure gataH, tatsabhAyAM pUrvadigna ste Asane niSaNNaH, tatra naMdena samaM kazcinnaimittikastatrAyAtaH, tenoktameSa brAhmaNo naMdavaMzasya chAyAmatikramya sthito'stIti; tadvAkyazravaNAd bhRtyai| rutthApito dvitIye Asane upaviSTaH, prathame karavarti sthApayati, tRtIye daMDakaM, caturthe japamAlA, paMcame yajJopavItamevaM ceSTAM kurvannasau naMdabhRtyaiH zaTha iti kRtvA yaSTyAdibhirAcchoTito dveSamApannastadAnImevamuvAca-kozena bhRtyaizca nibaddhamUlaM / putraizca mitraizca vivRddhazAkhaM // utpATya naMdaM parivatayAmi / mahAdrumaM vAyurivogravegaH // 1 // tato biMbAMtarito rAjA bhaviSyAmIti sa sAdhuvacaH smaran bhAgyavaMtaM puruSaM vilokayan medinyAM bhramati. anyadA naMdasya mayUrapAlakANAM grAme gataH parivrAjakaveSeNa cANikyaH, tatra mayUrapAlakavRddhasya gArbhaNyAH striyazcaMdrapAnadohado jAtaH, tayA pitrAdInAmuktaM, 300000000000000000000 // 115 // For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka site chia se voi cac pitrAdibhihAgatasya cANikyasyoktaM, cANikyenoktamahaM budhdhyA dohadamasyAH pUrayiSyAmi, yadyasyAH putramaSTavArSikaM me dadata? taistatheti pratipannaM, cANikyena sAsacchidramaMDapezAyitA, tanmukhAbhimukhoccaistarapradeze zarkarAmizradugdhabhRtasthAlaprayogo vihitaH, tahiMdavastasyA mukhe patitAH, tatastaddohadapUrtirjAtA, kAlakrameNa putro jAtastasya caMdragupta iti nAma dattaM, yAvaccaMdraguptastatra vardhate, tAvaccANikyo'pi dezAMtare dhAturvAdAdikaM zikSayitvA punastatrAgataH, sa caMdragupto dArakaiH samaM rAjanItyA krIDAM kurvan / dRSTaH, tatra samAgatya sa bAlazcANikyena yAcitaH, bAlakenoktaM mAM gRhANa ? cANikyenoktaM gosvAmI tvAM tADayiSyati, tenoktaM vIrabhogyA vasuMdharA, cANikyena jJAtamayaM mahAnudAracarita iti jJAtvA R| kasyacitpratyAsannapuruSasya pRSTamayaM kasya sutaH? tena mAturdohadapUrakaM cANikyamupalakSya tava putro'ya| mityuktaM, cANikya uvAca he bAla! tvaM cala mayA samaM? tvAmahaM rAjAnaM karomi, calitazcANikyena samaM bAlaH, paradezazikSitadhAturvAdadravyabalena loko ghano melitaH, gatvA pATalIpuraM ruddhaM, naMdo bahinirgatya tena samaM yuddhaM cakAra, bhagnazcANikyaH, melito lokaH sarvo'pItastato jagAma, caMdraguptaM 900000000000000000000 H // 116 // For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA-1 saTIka // 117 // 000000000000000000000 lAtvA cANikyo naSTaH, naMdapuruSA azvArUDhAstaM vilokayati. ete tvAgatAH, ahaM tu sabAlaH pAdacArI, azvArUDhANAmeteSAM puraH kva yAsyAmIti dhyAtvA sarastIrasthitaM rajakaM dRSTvA cANikyaH prAha bho rajaka ! mAraNAya naMdabhavAH samAyAMti, tadvacaH zrutvA rajako naSTaH, cANikyaH svayaM rajako jAtaH. caMdraguptastu sarasi pravezitaH, eko naMdAzvavArastatrAyAtaH, tena pRSTaM bho rajaka! caMdraguptaH kva gataH? | rajakaH prAha asmin sarasi praviSTaH, azvavAreNa khaghoTakastasyArpitaH, khaDgamapi tasyArpitaM. svayaM || tu saraHpravezAya yAvatsajo bhavati, tAvatA tenaiva khaDgena sa cANikyena dvidhA kRtaH, pazcAtsaraso niSkAsitazcANikyena caMdraguptaH, azvamadhirohitaH, pathi gacchatA cANikyena caMdraguptaH pRSTo bho | yasyAM velAyAM tvaM mayA zvavArasya darzitastadA tava manasi kimabhUt? caMdraguptenoktaM mayaivaM jJAtaM mama hitAyaivaM bhavatAhaM darzitaH. cANikyena jJAtaM yogyo'yameva, pazcAccaMdraguptaH kSudhAtoM jAtaH, tatazcANikyena kvApi sthAne sadyo bhuktasya baTukasya jaTharaM dvidhAkRtya dadhikUraM gRhItaM, bhojitazcaMdraguptaH. tato grAme grAme bhikSAM kurvazcANikyo bhramati. ekadA kasmiMzcid grAme cANikya ekasyA vRddhAyA gRhe 000000000000000000000 For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 118 // 00000000000000000000 | bhikSArtha gataH. tatra tayA bAlakAnAM bhojanAya bhAjane kSaireyI kSiptA, ekena bAlena madhye hastaH kSiptaH, dagdhaH sa roditi tayoktaM re mUDha ! tvamapi cANikyavanna jAnAsi, cANikyenoktaM he mAtazcANikyaH kasmAnmRDhaH? tayoktaM pUrva pArthAni gRhyate, tato madhye hastaH pAtyate bhojane rAjyagrahaNe ca. tat zrutvA gatazcANikyo himavatpAve, tatra parvatanAmA parivrAjako rAjA, tena saha maitrIkRtAcANi| kyena, tasya prastAve uktaM naMdarAjyaM lAtvArdhamadhaM tvayA caMdraguptena ca bhujyate, pratipannaM parivrAjakarA | jena. tataH sainyena saha dvAvapi calito, mArgasthagrAmanagarANi svAyattIkurutaH. ekadA mAgeM mahadekaM Tra nagaramAgataM, tad gRhItuM na zakyate, parivrAjakaveSeNa cANikyo nagaramadhye praviSTaH, tadaMtardevadevImUrtayaH saprabhAvA dRSTAH, vicitrayA mAyayA paurAn vipratArya tAH sarvA dUrIkRtAH, tato nagaraM gRhItaM. krameNa sasainyau tau pATalIputraparisare gato, ruddhaM tannagaraM, naMdo dharmadvAreNa nirgamamamArgayat, tAbhyAmuktamekarathe yAvanmAti tAvatpramANaM vittadArAsutAdikaM lAtvA nirgaccha ? naMdena tathaiva kRtaM. ekA naMdaputrI rathasthitA nirgacchaMtI punaH punazcaMdraguptaM pazyati, naMdena bhaNitaM yAhi ? sA rathA 000000000000000000000 // 118 // For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 119 // 3000000000000000000000 kA duttIrya caMdraguptarathe gatvA yAvadAruhati tAvattadrathe navArakA bhagnAH, amaMgalamiti jJAtvA caMdraguptena sA | 8 niSiddhA, cANikyenoktamimAM mA nivAraya ? navapuruSayugAni yAvattava vaMzo bhAvIti, pratipannaM tena. atha parivrAjakarAjacaMdraguptacANikyAH pATalipuramadhye praviSTAH, gatA rAjagRhe rAjyaM dvidhA vibhajya gRhItaM, tatraikA viSakanyAsti, tAM dRSTvA parivrAjakarAjaH kAmavihvalo jAtaH, cANikyena sA tasyaiva dattA, tasyAH prathamasaMgenaiva sa viSAtoM jAtaH, yAvatA caMdragupto viSapratIkAraM karoti tAvatA cANi. kyena bhRkuTiH kRtA, karNe cemaM zlokaM paThitavAn-tulyArthaM tulyasAmarthya / marmajJaM vyavasAyinaM // ardharAjyaharaM mitraM / yo na hanyAtsa hnyte||1|| tatazcaMdraguptastatpratIkArAd dUrIbhRtaH, parivrAjakarAjastu mRtaH. tatazcaMdraguptaH saMpUrNa rAjyaM karoti, paraM naMdamanuSyAzcauryeNa dezopadravaM kurvati. ekadA cANikyazcauradamanopAyaM ciMtiyannagarAbahirgataH, tatra naladAmakuviMdaHsvaputraM matkoTakairuccATitaM dRSTvA kopAtteSAM bilaM khanitvA prajjvAlayan dRSTaH, cANikyena ciMtitaM yogyo'yamiti tasyaiva talAratvaM dattaM, pazcAtsa cauranigrahaM karoti, pratyuta kiMcidupakArAdi na karoti, tena sarve'pi caurAH prakaTitA vyApAditAzca, 000000000000000000 jiyanagarAbahirgataH, tatra yogyo'yamiti tasya 119 // vyApAditAzca, oil For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie uttarA saTIkaM // 120 // 1000000000000000000000 jAtaM niSkaMTakaM rAjyaM. atha kozArthaM cANikya upAyaM karoti, ekadA pATaliputrasaMbaMdhino vyavahAriNo bhojanArthamAkAritAH, bhojanAMte teSAM caMdrahAsamadirA dattA, te vihvalIbhUtAstAvatA cANikyaH samutthAya nRtyannevaM paThati-do majjha dhaaurttaaii| kaMcaNakuMDiAni daMDaM ca // rAyAvi a me satthI / ittha vinA me holaM vAehi // 1 // idaM zrutvAparaH kazcitsamutthAyAjanmato'pi yanna prakaTitaM tadvadati, itaH sahasrayojane hastipadadeze TaMkakAnAM lakSamasti, atrArthe mamApi holaM vAdaya ? aparaH paThati mayA tilADhaka upto'sti, tato mama te tilA bahulakSANAM niSpatsyaMte, atrArthe mamApi holaM vAdaya ? anyaH paThati tAvatyo me gAvaH saMti, yAsAM navanItena mahAgirinadIpravAho rudhyate. aparaH prAha tAvatyo me vaDavAH saMti yAsAmekadinajAtaiH kizorapucchakezaiH pATalipuranabhomaMDalaM chAdayAmi. anyaH prAha tAdRzA me zAlayaH saMti, yaddIjaiH pratyahaM zAlayo navInA bhavaMti, atrArthe mamApi holaM vAdaya ? evaM sarveSAM vittamaryAdAM zrutvA cANikyena yathAyogyaM vittaM gRhItaM. atha cANikyaH suvarNopArjanopAyaM ciMtayan devamArarAdha, tuSTena devena tasya jayinaH pAzakA dattAH, cANikyena taiH pAzakaiH kazcinnaraH DO09090099000000000 0 // 120 // For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 121 // 000000000000000000000 zikSito yatArtha preritaH, sa gRhItasuvarNaTaMkakasthAlaH purAbhyaMtare bhramannevaM vakti, ahaM yadi jayAmi tadA suvarNaTaMkakamekaM gRhNAmi, mAM yadyanyo jayati tadA tasya suvarNaTaMkasthAlamidaM dadAmIti zrutvA bahavo janAstena samaM yUtakrIDAM kurvati, paraM hAriteva janA ApnuvaMti, sa tu sarvatra jayati. evaM pAzakayuktasya tatpuSarusya parAjayo durlabhastathA manuSyatvaprAptirdurlabheti pAzakadRSTAMtaH. (2) ___ 'dhannetti' bharatasatkAni sarvANyapi dhAnyAnyekatra saMmIlya madhye sarSapaprasthaprakSepaH kenaciddevenAbhidhIyate, tatsarvamekIkRtya kasyAzcidativRddhAyA dIyate, tasyA yathA sarvadhAnyAnAM pratyekaM pRthakkaraNaM duSkaraM, tathA manuSyatvamapi durlabhaM. (3) 'jUetti' ekorAjA tasyASTottarazatastaMbhAlaMkRtA sabhAsti, staMbhe | staMbhe ca 108 koNAH saMti. ekadA tasya rAjJaH putro rAjAnaM mArayitvA svayaM bhoktumIhate, tasyAdhyavasAyo maMtriNA jJAtaH, kathitazca rAjJe, rAjJApi putrAyoktaM he putra yo'smAkamanukramaM na sahate, sa yUtaM khelayati, yadi jayati tadA tasya rAjyaM dIyate, yUtakrIDanavidhirayaM vartate, kumArasyaikavAraM dAyo bhavati, rAjJo yathecchayA bhavaMti. evamaSTottarazatastaMbhAnAmekaikaM koNamaSTottarazatavAraM jayati, 0000000008680986600 For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 122 // 3000000000000000000000 | tadA tasya rAjyaM dIyate, tvamapyevaM kurviti rAjJoktaM kumArasya, yathAsya kumArasyaitatkaraNaM duSkaraM, tathA manuSyatvamapi durlabhaM. (4) 'rayaNatti' ekasminnagare kasyacidvyavahAriNo nAnAratnAni, sa lobhAnna | vyApArayati. anyadA pitari dezAMtaragate putraiH koTidhvajatvArthaM dUradezAMtarIyapuruSANAM haste tAni dattAni, jAtAH putrAH koTidhvajAH, kiyatA kAlena pitA gRhamAgataH, jJAtavAn ratnavikrINanaM, roSa vidhAya putrAnevamUce mama ratnAni pazcAdApayaMtu, yathA tatpazcAdvAlanaM duSkaraM, tathA manuSyatvamapi durlabhaM. (5) ' suviNetti ' pATalipurAtkalAkuzalo mUladevo rAjaputro dyUtavyasanAtpitrA parAbhUto nirgato guTikAkRtavAmanarUpa ujjayinIM gataH, tatra tAdRzA rUpeNaiva tena vINAkalA janAnAM darzitA, vismitA 2 janAH, vINAkalAvArtA sarvatra pratA, zrutA ca devadattayA vezyayA. tatastayA tasyAkAraNAya ceTI prahitA, tayA cAgatyaivamuktaM bho vAmana ! tvAM matsvAminyAkArayati, tenoktaM-yA vicitraviTakoTinighRSTA / madyamAMsaniratAtinikRSTA // komalA vacasi cetasi dussttaa| tAM bhajati gaNikAM na viziSTAH // 1 // vAmanenaivamukte'pi tayA ceTyA vicitraiH sAmavacanaihamAnItaH, devadattayA ca tena samaM vINA 1000000000000000000 // 122 // For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 123 // 399999009539999999999 www.kobatirth.org vAdo vihitaH, vAmanena vINAkalAdibhirdevadattA jitA, pAdayornipatyaivamUce bho puruSa ! svarUpaM prakaTaya ? anayA kalayA jJAyate tvamIdRzo vAmanarUpavAnnAsi, mUlarUpaM te pRthagbhaviSyatIti tava rUpaM prakaTaya ? vAmanena vezyAvacanaraMjitena svarUpaM prakaTitaM, sApi bhRzaM tadrUpacamatkRtA prakAmamAgRhya svagRhe taM svabhogAsaktaM cakAra, atIvatatprItipAtraM babhUva anyadA pUrvaM tasyA AsaktavAn vyavahAriputro'calanAmA gRhe samAyAtaH, akkayoktaM vatse ! ibhyaputraM bhaja ? muMcainaM niHsvaM mUladevaM ? tayoktaM | mUladevo guNavAnayamacalo nirguNaH, akkayoktamubhayoH parIkSA kriyate, tAbhyAmubhayoH pArzve IkSatra AnAyitAH, mUladevena nistvacaH karpUravAsitAH susaMskRtA AnItAH, acalena zakaTaM bhRtvekSava AnItAH, tathApyakkAvacasebhyaputreNa parAbhUto mUladevo vennAtaTaM prasthitaH, aTavyAM gacchato mUladevasyopavAsatrayaM jAtaM, caturthadivase kApi grAme bhikSAyAM rAddhA mASA labdhAH, mUladevena tadbhakSaNArthaM sarasi gacchatA kazcinmahAtapasvo dRSTaH, tadabhimukhaM gatvA nistAraya mAM ? vistAraya pAtraM ? dravyAdizuddhAnimAn mASAn gRhANetyuktvA te mASAstasmai dattAH, tadA tatsAhasasaMtuSTA devI gaganamArge'vadadbhoH For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 99900309999098 saTIkaM // 123 // Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassarsuri Gyarmandie uttarA saTokaM 124 // 0000000000000000000004 | pathika! mArgaya yathecchaM padadvayena ? tato mUladevo'vadat-dhannANaM khu narANaM / kummAsA huMti sAhupA| raNae ||gnniaNc devadataM / rajasahassaM ca hatthINaM // 1 // tayA coktaM dvayamapi tesadyaH saMbhaviSyati, tasyAmeva rAtrau dezyakuTyAM mUladevena suptena svavadanapraviSTazcaMdraH svapne dRSTaH, tadAnImeva tatraiva suptenaikena kArpaTikena tAdRza eva svapno dRSTaH, mUladevaH srastarAdutthito yAvatsvapnaM vicArayati, tAvatso'pi svasrastarAdutthAya svaguroH purastaM svapnamAcakhyo, gururapi tvamadya ghRtaguDasahitamaMDakaM prApsyasIti babhASe, mUladevastata utthAya nagarAMtaH svapnapAThakagRhe gatvA ghanaM vinaya kRtvA svapnapAThakAya svapnamAcalyo, tenoktaM saptamadivase tava rAjyaM bhaviSyatItyuktvA svaputrI tena muladevAya pariNAyitA. aputrastannagarasvAmI mRtaH, paMcadivyairmUladevasya rAjyaM dattaM, devadattAM ca gaNikAM tatrAnAyya mUladevarAjA svarAjJI cakAra. anyadA tatra vyApArArthamAgato'calavyavahArI, rAjJA mUladevenopalakSitaH, zulkamiSeNa bhRzaM parAbhUtaH, svatejo mUladevena darzitaM, acalaH svAparAdha kSamayAmAsa, rAjJIvacasA mUladevena muktaH. atha sa kArpaTikaH svasvapnAnusArisvapnadarzinaM mUladevakumAraM rAjAnaM jAtaM zrutvA 0000000000000000000000 // 124 // For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTIkaM // 125 // aNtNtNt ttNtNt punastAdRzasvapnArthI tasyAmeva devakuTyAM suptaH, paraM tAdRzaM svapnaM na prApa. evaM yathAsya kArpaTikasya tAdRzasvapnaprAptirduHprApyA, tathA manuSyatvAbhraSTasya jIvasya manuSyatvaprAptirduHprApeti. (6) 'baketti' iMdrapure iMdradattarAjA, tasya 22 putrAH. anyadA tena rAjakA maMtriputryUDhA, sA vaNikputrIti | pariNIyopekSitA, kadApi na bhuktA. ekadA sA RtusnAnaM kurvatI rAjJA dRSTA, pRSTaM ca sevakAnAM kasyeyaM patnI, tairuktaM yuSmAkaM patnI maMtriputrI, rAjJA tadAvAse gatvA sA bhuktA; tasyAH putro jAtaH, sa rAjasadRza eva, yata uktaM-RtusnAnasamaye yaM pazyati nArI tatsadRzaM janayati garbhamiti. tayA svapiturmatriNo rAjabhogasaMbhavagarbhaprastAvaH proktaH, maMtriNA tu tadinaM rAjJollApAbhijJAnAdikaM svavahikAyAM likhitaM, kramAd vRddhiM gataH, sa maMtrizaiva pAlitaH, kadApi rAjJo naiva darzitaH, maMtriNA kalAcAryapAve 72 kalAH pAThitAH, 22 putrAstvavinitA na paThaMti. atha mathurAyAM puri jitazatruputrInivRttinAmnI kRtarAdhAvedhavarapratijJA svayaMvaraNamaMDape tiSTati, tatra 22 putraparikarita iMdradattarAjA gataH, maMtryapi vaputrIputraM sAdhaM lAtvA tenaiva saha tatra gataH, anekadezAyAtarAjaputreSUpaviSTeSu satsviMdradattarAjJA 22 000000000000000000000 // 125 // For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 126 // 000000000000000000000 svaputrA rAdhAvedhasAdhanAyotthApitAstairyathAkramaM bANAvalI muktA, paraM naikenApi rAdhAvedhaH sAdhitaH, bANapAta itastato babhUva, sarve'pyanye rAjaputrAH parasparaM dattatAlA hasitAH, iMdradattasya rAjJo mahAn khedo jAtaH, maMtriNoktaM rAjan ! kathaM khedo vidhIyate ? matputrIjAtastvatputro vartate, so'vazyaM rAdhAvedhaM sAdhayiSyatIti procya rAjJaH puraH sa putra AnItaH, vahikAlikhitaM sAbhijJAnaM; tadinavarNA darzitAH, tena putreNa svapitaraM rAjAnaM praNamya rAdhAvedhasthAne'dhastailabhRtakaTAhikAsaMkrAMto_bhramaccakAraputrikAmadhyasthitakanyAdAtiputrikAnivezitadRSTiradhovadanenova'bAhunovasthA puttalikaikenaiva bANena viddhA, sAdhito rAdhAvedhaH, kanyA ca pariNItA, pituH paramo harSoM babhUva. 22 putrANAM mahAviSAdaH samabhUt. atha yathA rAdhAvedhacakraM durbhadya, tathA manuSyatvamapi duHprApyamiti. (7) 'cammetti' kacchapastadudAharaNaM yathA-eko drahaH sahasrayojanapramANaH sarvatra zaivAlavyAptaH, kvApi sthAne ekaM chidraM kacchapagrIvApramANaM,ekena kacchapena grIvA prasAritA,dRSTaM sacaMdranakSatracakra, dRSTvA sasva kuTuMbAkAraNAya madhye praviSTaH, svakuTaMbasahitamitastato tacchidraM gaveSayati,paraM na pazyati,yathA tasya tacchidraMduHprApyaM, tathA @ 29999900 // 126 // For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIkaM // 127 // 0000000000000000000 manuSyatvamapi duHprApamiti. (8) jugetti' yugasamilAdRSTAMtastathAhi-kenaciddevena yugaM samudrasya pUrvAMte muktaM, tacchidrAnniSkAsya samilA samudrasya pazcimAte muktA, sA samilA sAgarasalilenetastataH preryamANA kadAcidaivayogena punastacchidraM pravizenna punarmanuSyajanma labheteti. (9) 'para mANutti' kenaciddevena kazcitstaMbhazzUrNIkRtaH, tasya paramANavo nalikAyAM bhRtAH, sA nalikA tenaiva Mdevena merumAruhya phUtkRtA, uDDItAzcetastatastatparamANavaH, tAnekatra saMmIlya punastatstaMbhasya karaNaM yathA duSkaraM, tathedaM manuSyatvaM bhraSTaM satpunarapi prAptuM duSkaramiti daza dRSTAMtAH. // mUlam ||-smaavnnaa Na saMsAre / nANAgottAsu jAisu // kammA NANAvihA kaTu / hA puDho visaMbhayA payA // 2 // vyAkhyA-saMsAre samApannAH, atra NaM zabdAlaMkAre, prAptAH prajA jaMtu samUhA vizvabhRto bhavaMti, jagatpUrakA bhavaMti, kiMkRtvA ? nAnAvidhAsu pRthagjAtiSvekeMdriyAdiSu nAnAvidhAni karmANi kRtvA, kIdRzISu jAtiSu ? nAnAgotrAsu nAnA bahuprakAreNa gotraM nAma yAsAM tA nAnAgotrAstAsu nAnAgotrAsu, bahabhidhAnAsu. // 2 // Best PEG466668 66 // 127 // For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA- ||muulm||-egyaa devaloesu / naraesuvi egayA ||egyaa AsuraM kaayN| ahAkamme hi gcchi||3|| // 128 // vyAkhyA-ekadaikasmin kAle devalokeSu deva utpadyate, punaH sa eva jIva ekadA narakeSu nAraka utpadyate, ekadA AsuraM kAyaM, asurakumArabhAvaM prApnoti. evaM jIvo yathA karmabhirgacchati, yasmin samaye jIvo yAdRzAni karmANi badhnAti tAdRzIM gatiM jIvo vrajatItyarthaH // 3 // ||muulm||-egyaa khittio hoi| tao cNddaalbokso|| tao koddpyNgoy| tao kuMtha pipIliA ||vyaakhyaa-jiiv ekadAkSatriyobhavati. tato'naMtaraMsa jIvazcaMDAlo bhavati, tatazca bokaso'pijIvo bhavati, yasya zUdraH pitA bhavati mAtA ca brAhmaNI bhavati, tatputro bokasa ucyate, tatastatra jAto dharmasya | durlabhatvAtkITo bhavati, ca punaH pataMgo bhavati, tatazca kuMthurbhavati, pipIlikA koTikA bhavati, graMthA re ete'pi jAtikulabhedA uktAH saMti, yasya brAhmaNaH pitA zUdrI mAtA bhavati sa niSIda ucyate, yasya brAhmaNaH pitA vaizyA mAtA bhavati sa cAMbuSTa ucyate, yasya ca niSAdaH pitAMbuSTA ca mAtA 18 bhavati sa voksa ityucyate. // 4 // 300000000000000000000 19006360660EUREUREUR42900 all // 128 // For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM 000000000000000000004 // mUlam // evamAvaDajoNIsu / pANiNo kammakivisA ||n nivijaMti saMsAre / sabaDhesu va khattiyA // 5 // vyAkhyA-prANino jIvAH saMsAre, evamamunA prakAreNAvartayoniSu na nirvijaMte nodvijaMte nodvignA bhavaMti, Avartena punaH punaH paribhramaNena spRSTA yonaya AvartayonayasteSu caturazItilakSaprakAreSu, kIdRzAH prANinaH? karmakilviSAH, karmabhiH kilvaSA malinA adhamA vA, keSu ke iva nodvijaMte? sarvArtheSu kSatriyA iva, sarve ca te'rthAzca sarvArthAsteSu dhanakanakabhUmivanitAgajAzvAdi| padArtheSu kSatriyA rAjAna iva, tathA prANino'pItyarthaH. ||muulm ||-kmmsNge hi saMmUDhA / dukkhiyA bahuveyaNA // amANusAsu joNIsu / viNihai hammati pANiNo // 6 // vyAkhyA-prANino jIvA amAnuSISu yoniSu manuSyavarjitayoniSu * viNa hammaMti' vizeSeNa nihanyate vizeSeNa nipAtyaMte, arthAdekeMdriyadvIMdriyatrIMdriyacaturindriyeSu vAraMvAramutpadyata ityarthaH, kI zAHprANinaH ? karmasaMgaiH karmasaMyogaHsaMmUDhAH saMvyAptAH, punaH kIdRzAH? duHkhitAH, punaH kIdRzAH ? bahuvedanAH. // 6 // 860000000000000000000 // 129 // For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 130 // 30869686e 980606006001 www.kobatirth.org // mUlam // kammANaM tu pahANAe / ANupuvIkayAio // jIvA sohimaNupannA | AyayaMti | maNussuyaM // 7 // vyAkhyA - tu punarjIvAH zodhiM duSTakarmanAzasvarUpAM laghukarmaNAmanuprAptAH saMto manuSyatvamAdadate nRjanma prApnuvaMtItyarthaH, kayAnupUrvyA ? anukrameNa zanaiH zanaiH kadAcitkarmaNAM | manuSyagativighnakarANAM prakarSeNa hAniH prahAnistayA prahANyA prakarSeNa hInatayA. // mUlam // - mANusa viggahaM laddhA / suIdhammassa dulahA // jaM succA paDivajaMti / tava khaMtimahaMsayaM // 8 // vyAkhyA -- mAnuSyaM vigrahaM labdhvA mAnuSyaM zarIraM prApya tasya dharmasya zrutirdurlabhA, dharmazravaNaM duHprApyamityarthaH, yaM dharmaM zrutvA jIvAstapa upavAsAdikaM kSAMtiM kSamAmahiMsratAM sadayatvaM pratipadyateMgIkurvati, yasya dharmasya zravaNAjIvAstapasvino bhavaMti, kSamAvaMto bhavaMti, dayAlavazca bhavaMtItyuktena bauddhAdInAM dharmaniSedhaH kRtaH // 8 // // mUlam // - Ahacca savaNaM laddhaM / saddhA paramadulahA // succA neyAuamaggaM / bahave paribhassaI // 9 // vyAkhyA -' AhaJceti' kadAcit zravaNaM dharmazravaNaM labdhaM prAptaM, tadA dharmazravaNaM labdhvApi For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 999999999999999999990 saTIkaM // 130 // Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaM uttarA pratyakSamidaM dRzyate, kriyamANe'pi saMstArake kAstnA'niSpattyA kRtatvAbhAvAt. evaM khamanasi vicArya // 132 // al sarvAn svaziSyAnAkAryevamAcaSTe bho ziSyA! yadbhagavAnevamAcaSTe kijamANe kaDe, calamANe calie, udIrija udIrie' ityAdi. tatsarva mithyA, kriyamANe'pi saMstArake zayanarUpArthasAdhakatvAbhAvena kRtasvAbhAvAditi jamAlinA prokte sati kecinnigraMthA enamarthaM zraddadhati, kecinna zraddadhate, ye ca zraddadhati te jamAlimevopasaMpadya vicaraMti, ye ca na zraddadhati ta evamAhuheM jamAle !zrImanmahAvIrasyAyamAzayaHyakriyamANaM syAttadeva kRtaM bhavati, kriyamANatvaparyAyaviziSTakRtatvaM, kriyamANatvAkRtatvaparyAyAbhyAM pUrvottarAvasthAbhyAmekasminnevArthe saMbhavati, na tu tayoH pRthakpadArthAMtarasaMkramo bhavatIti vIravAkyasatyatAstIti pratipadyasva ? 'kaDemANe kaDe, calijjamANe calie 'ItyAdi. evaM taiH ziSyairukto'pi tanna pratipadyate, svavAkadAgrahaM na muMcati jamAliH, tadA te muktvA jamAliM zrImahAvIraM pratipannAH, zanaiH kA zanairapare'pi mahAvIraM pratipannAH, sahasrasAdhvIparivRtA priyadarzanA jamAlivAkyaM satyaM manyamAnA pRthivyAM vicarati. ekadA sA DhaMkakuMbhakArazAlayAmuttorNA, DhaMkena tasyAH pratibodhanAya vastrAMteMgAraH 0000000000000000000 B008000000080608686OE // 132 // For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir @@@ saTIka uttarA- kSiptastayA ca dahyamAnaM vavastraM dRSTvA dagdhaM mama vastramiti proktaM, kuMbhakAreNoktaM he sAdhvi ! bhavanmate // 133 // PL DajjhamANaM DajhaM' iti nocyate, tatkathamidaM proktaM bhavatyA ? ityAdi kuMbhakArayuktibhiH sA pratibu ddhA jamAliMprati vIravAkyasatyatAyuktIrAkhyat , jamAlistu naiva pratipadyate, tayA sahasrasAdhvIparivRtayA jamAlirmuktaH, zrIvIraH pratipannaH. ekadA zrIvIrazcaMpAnagaryAM samavamRtaH, jamAlistatsamavasaraNe samAgataH zrImahAvIraMpratyAha he bhagavaMstava ziSyAzchadmasthA eva vipatsyaMte, ahaM tu kevalI jAtaH. atha taM gautamaH prAha he jamAle ! yadi tvaM kevalyasi tadA tvaM matpraznadvayavyAkhyAnaM kuru ? kevalinAM hi jJAnadarzane na kvacitskhalataH, praznadvayaM cedaM-lokaH zAzvato vA'zAzvato vA ? jIvaH zAzvato | vA'zAzvato vA ? iti gautamena pRSTe jamAlirmonabhAgeva sthitaH. tadAnIM zrImahAvIraH prAha he jamAle! saMti mama ziSyA eke keciye praznadvayamidaM vyAkhyAMti, tathAhi he jamAle'yaM lokaH pUrvaM nAbhUt , agre na bhaviSyati, sAMprataM nAstIti vaktuM na zakyate, tasmAdayaM lokastrikAlasthAyitvena zAzvataH, 18 utsarpiNIviSayo bhRtvAvasarpiNIviSayo bhavati, ityAdiparyAyairazAzvata iti, jIvo'pi trikAlaviSayi DOO96ce6 36G6EUR6O90066EUR DooGeone0084586@@@ // 133 // For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaM uttarA- tvena zAzvataH, devatvamanuSyatvaparyAyairazAzvata iti. evamAkhyAtaM bhagavato vAkyaM jamAlina zraddadhe. // 134 // tato niSkrAMtaH, sa AtmAnaM parAMzca vyubhrAmayan bahUn varSAn yAvat zrAmaNyaparyAyaM pAlayitvA bahubhiH SaSTASTamAdibhirAtmAnaM bhAvayitvArdhamAsikyA saMlekhanayA'nazanamArAdhya ' kaDemANe kaDetti' utsUtramanAlocya kAlamAse kAlaM kRtvA lAMtakakalpe trayodazasAgaropamasthityA kilviSadevatvenotpannaH, tadutsUtranarUpaNena ca bahusaMsAraM samupArjitavAn . yaduktaM bhagavatyAM-paMcediyatirikkhajoNiyadevamaNussabhavagAhaNAiM saMsAramaNupariyahittA, tao pacchA sijjhissai, bujjhissai, savadukkhANamaMtaM carissai iti prathamanivajamAlyudAharaNaM. (1) atha dvitIyanihnavodAharaNaM kathyate rAjagRhe nagare guNazilake caitye caturdazapUrvapAThI vasunAmAcAryaH samavasRtaH, tacchiSyastijayagupto'sti. so'nyadA sarvAtmapravAdapUrvasyedamAlApakaM paThati, yathA-ege bhaMte jIvappaese jIvetti vittavaM siyA, No iNaDhe samaDhe, evaM do jIvapaese tinni saMkhijjA, asaMkhijjA vA, jAva egapaeseNa vi aNaMto jIvatti vattavvaM siyA, No iNaDhe samahe, evaM do jIvapaese tinni saMkhijjA asaMkhijjA vA, atiitNgaa jrugutuNdi 100000000000000000000 // 134 // For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 135 // 00000000000000000 tamhA kisaNe paDipunne logAgApaese tullapaese jIvetti vattavaM siA,ityAdi. atra sa vipratipannaH, yadi | sarve jIvapradezA ekapradezahInA jIvanyapadezaM na labhaMte, sa caikaikaH sarvAMtimo jIva iti vaktavyaH syAttadbhAvanAbhAvitatvAt , iti tasyAMtapradeze jIvabhrAMtiH. tataH sa ziSya AmalakappAnagayAM gataH, tatra mitrazrInAmnA zrAvakeNa svagRhe nimaMtritaH, laDDukAMtimapradeza ekaH, sevanikAkhAdyAMtimapradeza eka eva, bhRtahiMDikAmadhyAdeka eva, kUrAdikaraNaM, bhRtaghRtapAtramadhyAdeka eva biMduH, evaM sarvasaMbaMdhyekaikapradezo dattaH, punaH zrAddhenoktaM bhagavan yUyaM pratilAbhitAH,vayaM kRtArthAH kRtAH, tenoktaM bhoH zrAddha ! kiM tvayA dattaM ? zrAvakeNoktaM tava siddhAMtAnusAreNa mayA pUrNa dattaM, aMtime'vayave datte pUrNo'vayavI dattaH, aMtime pradeze yathA jIvastathA sarvo'pyavayavI aMtyAvAse vaktavya iti vIrasiddhAMtAnusAreNa na kiMciMnmayA dattamastItyAdiyuktibhirbhitrazrIzrAddhena sa pribodhitaH, iti zrodvitIyanihavatiSyaguptodAharaNaM. (2) etau dvau nihnavo zrIvIre jIvatyevAbhUtAM. atha tRtIyanihnavodAharaNaM kathyate zrIvIranirvANAt 214 varSeSu gateSu zvetAMbikayAM polAsodyAne ASADhAcAryAH svaziSyAnAgADha 3000000000000000000000 // 135 // For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 136 // 0000000000000000000006 yogAnudvAhayaMto hRdayazRlena rAtrAvakasmAnmRtAH, svarga jagmuH. tatropayoge datte snehAtsvadehamadhiSTAya | ziSyANAmAgADhayogakriyAH pUrNAzcakruH, anyaM ca navInamAcArya saMsthApya sarveSAM svavRttAMtaM nivedya svasthAnaM yayuH, tacchiSyAstatsvarUpaM dRSTvA'vyaktamataM pratipannAH, na jJAyate ko devaH kaH zramaNa iti ciMtayaMti vadaMti ca, na ko'pi kaMcidvaMdate, sarvo'pi vyavahArastailRptaH. ekadA te sarve'pi rAjagRhaM gtaaH,| tatra paramazrAvakeNa mauryavaMzotpannena balabhadranRpeNa tatpratibodhAya caurA ete iti kRtvA dhRtAH, yaSTimuSTyAdibhirmAritAH, te kathayati bho mahArAja ! tvaM zramaNopAsakaH, vayaM zramaNAH, kasmAdasmAkamana) kArayasi ? rAjJoktameva mA vadaMtu, yuSmAkamavyaktaM mataM, tadanusAreNa na vidmo vayaM yadbhavaMtaH zramaNA bhavanmatApekSayA vayaM na zramaNopAsakAH, ityAdi vAgyuktibhiH te pratibuddhAH. iti tRtIyanihavAvyaktamatasAdhUdAharaNaM. (3). atha caturthanihavodAharaNaM yathA vIrAt 220 varSeSu gateSu mithilAyAM lakSmIgRhodyAne mahAgiriziSyaH koDinyanAmAsti, tasyApi ziSyo'zvamitraH, anyadAnupravAdapUrvasya naipuNikanAmakaM vastu paThannimamAlApakaM paThitavAn, yathA-savve 3000000000000000000000 // 136 For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 137 // POON kNgNnnNtl paDupannaneraiyA bujjhIjissaMti, evaM jAva vemANiyaMti. etadAlApakArthamasAvitthaM vicAritavAn, sarve nairayikA devAzca yadi vyucchedaM prApsyatItyatra rahasyamuktaM, tadAvazyaM sarvanairayikAdayaH kSaNavinazvarAH saMtIti kSaNakSayavAdaM prarUpayannasAvekadA rAjagRhe gataH, tatra zaulkikaiH zrAvakaiH taM kuTTayi| tumArebhe. sa prAha yUyaM zrAddhAH, vayaM sAdhavaH, kathaM kuTyatezrAvakA Ucubhavanmatena vayaM zrAddhA bhavadbhidRSTAste vinaSTAH, vayaM tu navInA evotpannAH, ye bhavaMto yatayaH pUrvamasmAbhidRSTAste vinaSTAH, yUyaM tu navInA eva kSaNakSayavAditvAdbhavanmatasyeti zrAvakaiH sa zikSitaH pratibuddhaH iti caturthanihnavodA haraNaM. (4) atha paMcamanihavodAharaNaM| vIrAda dvizatASTAviMzativarSeSu gateSu ullakAnadItIre ekasmin kheTavanapure ullakAtItAbhidhAnaM vanamasti, tatra mahAgiriziSyo dhanagupta ullakAtItaparatratIre tiSTati, tasya ziSyo gaMgAcAryaH pUrvatIre tiSTati, sa svaguruvaMdanArthaM paratra tIre jigamiSunadyAmuttaran khalvATamastakatvenAdhaH zItamupari 10 // 137 // cAtapa iti kriyAdvayaM yugapadevAnubhavan ' jugavaM do natthi uvaogA' iti bhagavadvacanamanyathA For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 138 // 30666066500 395960059696 www.kobatirth.org manyamAno nihnavo jAtaH, AcAryairbahuyuktibhirbodhito'pi na manyate. ekadA sa rAjagRhe vIraprabhodyAne maNinAyakayakSabhavane uttIrNaH, tatra vyAkhyAnAgatalokAnAM puraH kriyAdvayasya yugapadanubhavo bhavatIti svamataM prarUpayan yakSeNa mudgaramutpATya kopaM ca darzayitvA tarjito're mayAtraiva samasta vIramukhAt zrutaM, yatkriyAdvayasyAnubhavo yugapanna bhavati, samaya sUkSmatvena yugapadanubhavAbhimAno bhrama eveti tvaM kiM vIrAdayadhika eveti yakSeNaiva sa pratibodhitaH iti paMcamanihnavakathA. (5) atha SaSTanivodAharaNaM kathyate vIrAtpaMcazatacatuzcatvAriMzadvarSeSu gateSvaMta raMjikApuryAM bhUtagRhaM caityaM, tatra zrIguptanAmAcAryAH samavasRtAH, tadanArthaM pratyAsannAd grAmAdrohaguptaH ziSyaH samAyAtaH sa ekamudarabaddhalohapaTTa jaMbUvRkSazAkhAkaraM ca parivrAjakaM dRSTvA papraccha kimidamiti, sa prAha jJAnena mamodaraM sphuTati, tenAtra lohapaTTo baddho'sti, jaMbUdvIpe ca matulyaH ko'pi nAstIti jaMbUzAkhA kare baddhAstIti parivrAjakena tadAnImeva paTaho vAdito nAsti vizve kazcidyo mayA saha vAdaM karoti, rohaguptenAhaM vAdaM kariSyA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 999999999999999900900 saTIkaM | 138 // Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 139 // 0000000000@ED0000000 moti vadatA paTaho vAritaH, sa parivrAjakastato rAjadvAre gataH, rohaguptastu gurusamIpe samAyAtaH, paTahakSobhakaraNavRttAMtaH kathitaH, gurava UcurvaraM na kRtaM, sa vividhavidyAbalavAn, yadi tvaM syAdvAdayuktibhistaM vAde parAjeSyasi, tadAsau kuvidyAbhistavopadravaM kariSyati. rohaguptaH prAha gurubhistathA mama prasAdaH kAryoM yathA mama vAde jayaH syAdupadravazca yaH na kazcit syAt . gurubhistasya mayUrInakulIpramukhA vidyA dattAH, rajoharaNaM cAbhimaMtrya dattaM, yademAbhirvidyAbhistava tasya parAbhavo na tiSTati, tadA tatku vidyAbhimukhamidaM rajoharaNaM bhrAmaNIyaM, guruM vaMditvA sa rAjasabhAyAM gataH, tatra milito vAdiprativAdinI, rohaguptenoktaM varAko'yaM parivrAjakaH kiM jAnAti? pUrvapakSo mayAsyaiva dattaH, yatheSTamaso me praznayatu? parivrAjakena ciMtitamasau pUrNavidyAvAn mayA kenApi prakAreNa jetumazakyastato'syaiva siddhAMtapakSamahaM gRhNAmi, na hyaso svasiddhAMtapakSamutthApayiSyati. mamaiva jayo bhaviSyatIti viciMtya paribAjakenoktamahaM | rAzidvayamaMgIkurve, jIvarAzirajIvarAzizca, puNyarAziH pAparAzizcetyAdi. buddhimatA rohaguptena tadAnIM jIvo'jIvono jIvazceti rAzitrayamuktaM, jIvAstrasAdayaH, ajIvA ghaTAdayaH, nojIvA gRhakokilA chinna 9999990DC000000000 // 139 // For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 140 // 0000000000000005000 | pucchAsti, yathA hyekasya daMDasyAdimadhyamaMtyaM ceti prakAratrayaM. evaM sarvatretyAdivacobhiH sa parivrAjako | niloMThito rohaguptasyAbhimukhaM vRzcikAn mumoca, rohaguptastu mayUrAnamucat, mayUraistu te sarve bhakSitAH. tataH parivrAjakaH sarpAnamucat, rohaguptastu nakulAn mumoca, nakulaistu ni zitAH sarpAH, tataH sa parivrAjaka uMdarAna mumoca, rohaguptastu mArjArAn mumoca, mArjArestu te bhakSitAH. tataH parivrAjakena mRgA muktAH, rohaguptena vyAdhA muktAH, vyAghermugA bhakSitAH. tataH parivrAjakena zUkarAmuktAH, rohaguptena tu siMhA muktAH, siMhaiH zUkarA bhakSitAH. evaM parivrAjakena ye ye jIvA muktAstatpratipakSA rohaguptena muktAstaizca te vinAzitAH. athAtyaMtakhinnena parivrAjakena gardabhI muktA, rohaguptena sA rajoharaNenAhatAparibrAjakasyaivopari viSTAM kRtvA gatA. tataH sa parivrAjako rAjAdibhihIlito rAjadvArAgale gRhItvA bahiH kRtaH. atha rohaguptaH parivrAjakaM jitvA gurusamIpe samAgataH, sarva vAdasvarUpaM jagau, guruNoktaM varaM kRtaM, paraM tvayA rAjasabhAyAM gatvA rAzitrayasthApanAviSayaM mithyAduHkRtaM deyaM, jinazAsane rAzidvayasyaivavyavasthApanAt, rohagupto'vadanmayA tAdRzAyAM rAjasabhAyAM gatvA mithyAduHkRtaM datvA svavacanamapramANI 300000000000000000000 O // 140 // For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 141 // 000000000000000000000 kartumazakyaM. guruNoktaM nAtra trapA kAryA, avazyaM tatra gatvA mithyAduHkRtaM dehi ? evaM vAraMvAraM guruNoktaM khinnaH prakAmaM ghRSTo bhUtvAvadadrAzitrayamevAsti, nAtra kazciddoSaH, tato guruziSyayoreva vAdo lagnaH, | AcAryA rAjadvAraM gatAH, ziSyeNa samaM vAdaM kartumArebhire, vAdaM kurvatostayoH SaNmAsA gatAH, rAjJoktaM mama rAjakArya sIdati, bhavatAM vAdasamAptina jotA, tato yAMtu svasthAne bhavaMtaH, gurubhiruktaM kalyadivase vAdanirNayaM kariSyAmi. tataH prabhAte rAjAdijanaparivRtA guravaH kutrikApaNe samAgatAH, taddhanikaM jagurdehi jIvAniti gurubhirukte tena kumArakumArIhastyazvAdyaneke jIvA darzitAH, dehyajIvAni| ti gurubhirukte tena ghaTapaTTAdayo'rthA darzitAH, dehi nojIvAniti gurubhirukte kutrikApaNadhanikaH prAha | na saMti lokatraye nojIvAH, yallokatraye bhavati tadeva kutrikApaNe bhavati nAnyat. evaM catvAriMzacchata praznakaraNena niloMThito rohagupto nirviSayIkRtaH, sa gaNAnniva iti kRtvA niSkAsitaH, tena vaize| SikamataM prakaTIkRtaM, SaT padArthAstenaiva prarUpitAH, iti chalUo sa paThyate. iti SaSTanihavakathA. (6) atha saptamanihnavakathA yathA 000000000000000000000 // 141 // For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie saTIka // 142 // vIrAtpaMcazatacaturazItivarSeSu gateSu dazapure IkSugRhodyAne AryarakSitasUriH samAyAtaH, tasya 18 goSTazamAhilaH 1, phalgurukSitaH 2, durbalikApuSpazceti 3 ziSyatrayaM vartate, itazca mathurAyAmakriyAvA dutthitaH, tatra prativAdI ko'pi nAstIti tatratyasaMghenAryarakSitasUreApitaM, taizca tatra goSTAmAhilo vAdalabdhimAniti preSitaH, tena tatra gatvA rAjasabhAyAM sa parAjitaH, mathurAzrAddhaizca goSTAmAhilo varSAcaturmAsakaM sthApitaH, tAvatA dazapure zrIAryarakSitasUriH svamaraNamAsannaM jJAtvA svapaTTasthApanAyAmevaM ciMtayati-vuDho gaNaharasaho / goamAIhiM dhIrapurisehiM // jo taM Thavei apacche / jAgaMto so mahApAvo ||1||evN ciMtayitvA sarvo'pi saMgha AkAritaH, tasyAgre sUriNoktamahaM goSTAmAhilaMprati ghRtaghaTasadRzo jAtaH, yathA ghRtaghaTAd ghRtamapanIyate, tadAbahavo ghRtabiMdavastallagnAstiSTaMti, tathA mayA yadA goSTAmAhilaH pAThitastadA mayA svakoSTe bahavo vidyAMzA rakSitAH, phalgurakSitaMpratyahaM tailaghaTasadRzo jAtaH, yathA tailaghaTAttailamapanIyate, tadA tatra tailaviMdavaH stokA eva tiSTaMti, tathA mayA yadA phalgurakSitaH pAThitastadAsya koSTe mayA ghanA vidyAH kSiptAH, stokA eva rakSitAH, durbalikApuSpaMpra 298beeg00000000000 yathA ghRtaghaTAd vidyAMzA rakSitA, ti, tathA mayA // 142 // For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 143 // 998601 900000000091 www.kobatirth.org tyahaM niSpApaghaTasadRzo jAtaH, yathA niSpApaghaTAnniSpApA apanIyaMte, tadA naiko'pi tatra tiSTati, tathA yadA mayA durbalikApuSpaH pAThitastadAsya koSThe sarvA vidyAH kSiptAH, naikApi vidyA rakSitAstItyAryarakSikasUriNokte saMghaH prAha bhagavan ! durbalikApuSpa evAcAryaH kriyatAM ? tasyaiva sarvavidyAspadatvena yogyatvAt tadA saMghavacaH zrutvAryarakSitasUribhiH svapaTTe durbalikApuSpasUriH kRtaH, uktaM ca durbalikApuSpasya he vatsa ! yathAhaM phalgurakSita goSTAmAhilAdInAM lAlanapAlanavidhau pravRttastathA tvayApi pravartitavyaM, phalgurakSitAdInAmapi guruNoktaM yathA bhavaMto matsevAvidhI pravRttAstathA durbalikApuSpasyApi pravartitavyaM, api cAhaM sevAvidhau kRte'pi na roSaM gataH, asau tu na kSamiSyatIti samyak pravartitavyaM, | dvayorapi pakSayorevamuktvAnazanaM kRtvA zrIAryarakSitasUrirdevalokaM gataH goSTAmAhillena zrutaM gurordevalokagamanaM, tvaritaM tatra samAyAto janAn pRcchati ko gaNadharaH sthApitaH ? janaistu dhRtaghaTAdidRSTAMtapratipAdanapUrvaM durbalikApuSpo gaNadharaH kRta iti proktaM. goSTAmAhila: pRthagupAzraye kiyatkAlaM sthitvA vastrAdi muktvA durbalikApuSpopAzraye samAgataH sarvairapi sAdhubhirabhyutthAnaM kRtaM, AcAryeNAlA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 6666009999996903990008 saTIkaM // 143 // Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 144 // 000000000000000000000 pitAH kathaM pRthagupAzraye sthitAH ? atraiva tiSThaMtu, kiMtu sa necchati, AcAryopAzrayAnnirgatya svopAzraye gataH. atha goSTAmAhillo pRthak sthito janAn vyugrAhayati, paraM na ko'pi tadvacaH pratipadyate. anyadA durbalikApuSpasUrayo'rdhapauruSI kurvati, sarve sAdhavaH zRNvaMti,sAdhubhirAkArito'pi goSTAmAhilla-10 statra nAyAti, na zRNoti ca, yUyameva niSpApaghaTasamope'rdhapauruSIM kuruta ? ardhapauruSIM kRtvAcAryeSatthiteSu vijjhanAmaziSyo'nubhASate, aSTamekarmapravAde pUrve karma prarUpyate, tatra jIvasya karmaNaH kathaM baMdhaH? AcAryA bhaNaMti baddha 1 spRSTa 2 nikAcita 3 bhedairAtmakarmaNobaMdhaH, tatrAtmapradezaiH sahAmataMtubaddhasUcikalApavahaddhaM karma bhavati, nikAcitaM tu nApitakuhitasUcIkalApavadbhavati, prathamaM hi jIvo rAgadveSapariNAmaiH karma badhnAti, pazcAtpariNAmamamuMcaMstatkarma spRSTaM karoti, tenaivAtyaMtasaMkliSTapariNAmena nikAcitaM nirupakramaM karoti taddhi udayagatameva vedyate, iti vijjhaNanAmaziSyakRtapraznasyottaraM durbalikA puSpAcAryaiH kRtaM, AsannopAzrayasthena goSTAmAhillena zrutaM, tatraiva sthitena tenoktamIhakSamasmAbhirguroH samIpe na zrutaM, yadyevaM karma baddhaM spRSTaM nikAcitaM syAttadA mokSo na syAt . tadA vijjhanAmaziSyo vakti 0999990000000000000 // 12 // For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie uttarA saTIka // 145 // 000000003800900900000 kathaM tarhi karma baddhaM spRSTa nikAcitaM bhavati? sa Aha yathA kaMcukaH kaMcukizarIraM spRzati, tathA karmAtmapradezAn spRzati, na punaH kSIranIranyAyena tatkarmAtmapradezaiH saha baddhaspR nikAcitatvabhAvena kSIranIravadekIbhAvamApadyate, tathAtve hi karmavyuccheda eva na syAditi goSTAmAhillavacaH zrutvA vijjhaziSyaH prAha bho goSTAmAhilla ! durbalikApuSpAcAryAH pUrvoktamevAdizaMti, goSTamAhillaH prAhemaM tena jAnaMti, punarvijjhaziSyaH sUrIn praznayati, sUribhiruktaM goSTAmAhillavacanamasatyameva, yathAsmAbhiruktaM tathaiva zrIgurubhiruktaM, tatra dRSTAMtaH yathA yaH piMDe vahniH sarvAtmanA saMbadhyate viyujyate ca, tathAtmapradezaiH saha karma saMbadhyate viyu8 jyate cetyAdi dRSTAMtayuktyAdibhirbaddhaspRSTanikAcitakarmasthApanA kRtA, paraM goSTAmAhillo na manyate. anyadA navame pUrve pratyAkhyAnAdhikAraM guravaH sAdhUnAmevaM pAThayaMti-sAhaNaM jAvajjIvAe tivihaM tiviheNa pANAivAyaM paccakkhAmi, eyaM paccakkhANaM vannijjai, ityAdyAcAryeNokte goSTAmAhillaH prAha 'jAvajIvAetti' na vaktavyaM, evamukte pratyAkhyAnasya sAvadhikatvena paralokAzaMsAbhavanena bhaMga 3OG9000000000000000000 For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 146 // Dossssssssssssseo saMbhavAta, pratyAkhyAnaM niravadhika kArya, tathAhi-savvaM pANAivAyaM paJcakkhAmi, aparimANae tivihaM tiviheNaM, evaM pratyAkhyAnaM kArya, goSTAmAhillenaivamukta vijjhAdiziSyAH sUrIn praznayaMti, sUrayaH prAhuH pratyAkhyAnasya kAlAvadhikatvamavazyaM kArya, anyathA maryAdApattyA'kAryatvameva syAt, | paralokAzaMsAsaMbhavena bhaMgo naiva syAt, jIvannahaM sAvadyaM na seviSye, mRtasya vavazyaM bhAvinyarati| riti yathoktanirvAhitvena na pratyAkhyAnabhaMgaH. evaM zrIdurbalikApuSpoktaM sarvairapyaMgIkRtaM, anye phalgurakSitAdayaH sthavirA evameva bhaNaMti, goSTAmAhillastu sarve'pyete na kiMcijjAnaMtIti vadati, khoktameva tIrthaMkaroktamiti sthApayati, AcAryoktaM sthaviroktaM ca na manyate, tadA samastasaMghena zAsanadevyAH | kAyotsargaH kRtaH, sA samAgatA bhaNati kiM dezayati saMghaH ? saMghenoktaM braja zrIsImaMdharatIrthakarapAve ? evaM ca pRccha yadgoSTAmAhillo bhaNati tatsatyamuta yadurbalikApuSpAdayo bhaNaMti tatsatyaM ? mama punaH kAyotsargabalaM dadata ? saMghena punaH kAyotsargaH kRtaH, sA gatA bhagavatsamIpe, bhagavan pRSTaH saMghoktaM, bhagavAn prAha durbalikApuSpAdayaH samyagvAdinaH, goSTAmAhillastu mithyAvAdI nihavaH saptama iti 3000000000000000000000 // 146 // For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 147 // 100005000000000000000 bhagavaduktamAkAgatA zAsanadevatA, bhagavaduktamAcakhyo, goSTAmAhillaH prAheSAlpardhikA tatra gaMtumeva || na zaknoti, tadA goSTAmAhillasyakAMte durbalikApuSpAcAyarevamuktaM he Arya ! pratipadyasva bhagavaduktaM anyathA saMghena tvaM bahiH kariSyase, sa na pratipadyate, tadA saMghena saptamo'yaM niva iti kRtvA bAdazavidhasaMbhogAihiH kRtaH, dvAdazavidhasaMbhogazcAyaM paMcakalpe-uvahi 1 sua 2 bhattapANe 3 / aMja-| | lipagAhe 4 vAyaNA 5 ya NikAe 6 // apbhuTANe 7 kiikamma-karaNe 8 veyAvaccakaraNe ya 9 // 1 // samosaraNe sannisejA 10 / kahAe a 11 nimaMtaNe 12 ||iti saptamanihnavakathA pratipAditA. (7) sApyete dezavisaMvAdino nihavAH, saMprati prasaMgata eva bahutaravisaMvAdiboTika ucyatechavAsaehiM navvu-ttarehiM taiyA siddhiM gayassa vIrassa // to boDiANa dittttii| rahavIrapure samuppannA | // 1 // vIrAt SaTzatanavavarSeSu gateSu rathavIrapure dApakodyAne samavamRtA AryakRSNAcAryAH, tatra nagare ekaH zivabhUtinAmA sahasramallo rAjJaH samIpe samAgatya vakti tava sevAM karomi, rAjJoktaM parIkSAM kRtvA tava sevAvasaro dAsyate. anyadA kRSNacaturdazyAM rAjJAsAvAkAritaH, uktaM ca gacchAsyAM 30000000000000000000 // 147 // For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM 148 // 5000000000000000000000 rAtro zmazAne, idaM madyamayaM pazuH svabalideMyaH, tad dvayaM gRhItvA sa tatra gataH, anye puruSAstadbhApanArtha pracchannavRtyA pazcAt preSitAH, sahasramallena kSudhAtena pazuM nihatya tanmAMsaM bhakSitaM, madyaM ca pItaM, taiH puruSaiH zivAphetkArazabdai pito na bibheti, pazcAdAgatya sahasramallena rAjJa uktaM, mayA balidattaH, sevakairapi tadvIratvamuktaM, rAjJA svasevAyAM rakSitaH. va anyadA rAjJA mathurAgrahaNArtha svasevakAH preSitAH, taiH samaM sahasramallo'pi preSitaH. mArge gacchadbhistaiH parasparamuktaM bho AtmabhiH samyag rAjJo na pRSTaM, kA mathurA grAhyeti. sahasramallenoktaM dve api mathure grAhye, yatra duSkaraM tatrAhaM yAsyAmi, evamuktvA sa gataH pAMDumathurAyAM, gRhItA ca sA balena, uktaM ca-sUre tyAgini viduSi ca / vasati janaH sa ca janAdguNI bhavati // guNavati dhanaM dhanAcchroH / zrImatyA jAyate rAjyaM // 1 // nagarI gRhItvA sa pazcAdAyAtaH, rAjJA tuSTena bhaNitaM hA bho tuSTo'haM mArgaya mano'bhISTaM ? tatastenoktaM mama dehi sarvatra svecchAbhramaNaM? dattaM rAjJA. athAsau | niraMtaraM svecchayA sarvatra bhraman rAtrau madhyAhne'tyaprahare vA samAyAti, kadAcinnAyAtyapi svagRhe, divase D80000000069800609000EUR For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 149 // 50000000000000000000 yAvad gRhe nAyAti tAvattasya bhAryA na bhuMkte, rAtrau yAvannAyAti tAvanna svapiti. anyadA sA prakAmaM khinnA zvazrUHpratyAha he mAtastvatputro'rdharAtre kadAcidAyAti, kadAcidaMtyaprahare samAyAti, kadAcinnAyAtyApi, divase'pi rAtrAvapi cAyamakAla eva samAyAti, ahaM nidrArtA kSudhArtA ca tiSTAmi, tadA zvazvA bhaNitamadya tvayA dvAraM datvA zayanIyaM, ahaM jAmatI sthAsyAmi, taddivase rAtrau tathaiva kRtaM, sa madhyarAtrau samAyAtaH, dvAramudghATayetyuktavAn. mAtrA bhaNitaM yatrAsyAM velAyAM dvArANyudghaTAni bhavaMti tatra vraja ? sa roSAnnirgataH, kRSNAcAryopAzraya evodghATito dRSTaH, madhye praviSTaH, vaMditvA bhaNati mAM pravrAjayata? AcAryA necchaMti, tena svayameva locaH kRtaH. tatastasyAcAryeliMgaM dattaM, AcAryAstamAdAya tato vihRtAH, kAlAMtareNa tatraiva punarAyAtAH, rAjA tadvaMdanArthamAyAtaH, gurUnanujJApya sahasramallaH svagRhe AkAritaH, tasya svagRhAgatasya ratnakaMbalaM rAjJA dattaM, so'pi gurusamIpe samAyAtaH, gurubhistadratnakaMbalamanApacchya gRhItaM jJAtvA sahasramalle upAzrayAbahirnirgate sati ratnakaMbalaM khaMDazaH kRtvA yatInAM pAdapoMchanAni kRtvA dattAni, sa AgataH, tatsvarUpaM jJAtaM; sakaSAya eva sthitaH. Docebs000000000000000 For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailasagarsuri Gyarmandie uttarA saTIkaM // 150 // 900000000000000000 anyadA gurubhirvyAkhyAyAM jinakalpikA vayaMte, jinakalpikA dvividhAH pANipAtrAH patagrahadharAzca, saprAvaraNA aprAvaraNAzcetyAdijinakalpikamAgoM varNitaH, sahasramallena pRSTaM kimasau mArgaH sAMprataM na kriyate ? gurubhiruktaM sa mArgaH sAMprataM vyucchinnA'sti, tenoktaM yatheSa mAgo'nuSTIyate, tadA nAstyasya 8 vyucchedaH, paralokArthinaiSa eva mArgo'nuSTeyaH, sarvathA niHparigRhatvameva zreyaH, sUribhiruktaM dharmopakaraNameveti na tu parigrahaH, tathAhi-jaMtavo bahavaH sNti| durdazyA mAMsacakSuSAM // tebhyaH smRtaM dayArtha tu| rajoharaNadhAraNaM // 1 // Asane zayane sthAne / nikSepe grahaNe tathA // gAtrasaMkucane ceSTaM / tena pUrva pramArjanaM // 2 // tathA saMpAtimAH satvAH / sUkSmAzca vyApino'pare // teSAM rakSAnimittaM ca / vijJeyA mukhavastrikA // 3 // bhavaMti jaMtavo yasmA-dannapAneSu kutracit // tasmAtteSAM parIkSArthaM / pAtragrahaNamiSyate // 4 // aparaM ca-samyaktvajJAnazIlAni / tapazcetIha siddhaye // tessaamupgrhaarthaay| smRtaM cIvaradhAraNaM // 5 // zItavAtAtapairdazai-mazakaizcApi kheditAH // mA samyaktvAdiSu dhyAnaM / na samyaka saMvidhAsyati // 6 // tasya tvagrahaNe yasmA-zudraprANivinAzanaM // jJAnadhyAnopayAno SO900000000000004 // 15 // For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 151 // 90968000 166660030006 www.kobatirth.org vA / mahAn doSastadaiva tu // 7 // ya etAn varjayeddoSAn / dharmopakaraNAdRte // tasya tvagrahaNaM yuktaM / yaH syAjjina iva prabhuH // 8 // jinakalpikastu prathamasaMhanana eva bhavati, idAnIM prathamasaMhananAbhAvAjinakalpikamArge nAnuSThIyate, ityAdiyuktibhirguruNA pratibodhito'pi nAsau pratibuddhaH pratyutA|marSAt svaprAvaraNaM tyaktvaikAkyeva vane gataH, tasyodyAne sthitasyottarA nAma bhaginI vaMdanArthamAgatA, taM tathAvidhaM dRSTvA tayApi cIvarANi tyaktAni anyadA bhrAtrA samaM sA nagaryAM bhikSArthaM praviSTA, AvAsa paristhayaikayA gaNikayA dRSTvAsmajjAteloM ko mA virakto bhavatviti matvAsyA urasi zATikA vyusRSTA, sA necchati, eSA devatayA dateti bhrAtRvacasA tayA zATikA paridhRtA. atha zivabhUtinA koDinnaH koTTavIrazceti ziSyadvayaM pratibodhya dIkSitaM, tato boTikamataM mithyAdarzanaM pravRttaM. ' succA AuyaM | maggaM / bahave paribhassai // ' etatpadadvayopari saptanihnavodAharaNAni // 9 // // mUlam // - suiM ca labdhuM saddhaM ca / vIriyaM puNa dulahaM // bahave royamANAvi / no aNaM paDi| vajjae // 10 // vyAkhyA - ca punaH zrutiM labdhvA ca punaH zraddhAM labdhvA vIryaM punardurlabhaM, cAritra For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 19999009999999993330300 saTIkaM // 151 // Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie uttarA // 152 // 100000000000000000000 pAlane balasphoraNaM durlabhaM, balasphoraNadurlabhatve hetumAha, yato bahavo janA rocamAnA api dhameM ruciM saTokaM kurvANA apyetadvoryaprati no pratipayaMte, vIryaM no aMgIkurvate, zreNikAdivat . // 10 // // mUlam ||-maannusttNmi AyAo / jo dhammaM succa saddahe // tavassI bIriyaM labdhaM / saMvuDe | niTTaNe rayaM // 11 // vyAkhyA-manuSyatve AgataHsan yo dharmaM zrutvA zraddhate sa tapasvI vIrya labdhvA | saMvRtaH san niruddhAzravaH rajaH karmamalaM nirdhanoti, nizcayena dhunoti dUrIkaroti. muktiM prApnotItyarthaH. // 11 // caturaMgyAsan iva phalamAha // mUlam ||-sohii ujjUya bhUyassa / dhammo suddhassa ciTThaI // nivANaM paramaM jAyai / ghayasittiva pAvae // 12 // vyAkhyA-RjubhUtasya caturaMgI prApya mokSagamanAtha saralIbhUtasya zuddhirbhavati, 2 kaSAyakAluSyarahitaH syAt , zuddhasya kaSAyakAluSyarahitasya dharmastiSTati, kSamAdidazavidhadharmaH sthiro bhavati, dharmayuktasya paramamutkRSTaM nirvANaM mokSo jAyate, sa jIvanmukto bhavatItyarthaH, tapastejasA jAjva 7 // 152 // lyamAno bhavati, ka iva ? ghRtasiktaH pAvaka iva, ghRtena huto'gniriva. // 12 // DeC6000ce604-0000000000 For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 153 // 00000000000000000000 // mUlam ||-vigiNc kammuNA heuM / jasaM saMciNu khaMtie // sarIraM pADhavaM hiccA / u8 pakkamaI disN||13|| vyAkhyA-ziSyaMprati gururvadati-he sAdho ! tvaM karmaNo hetuM mithyAtvAviratikaSAyayogAdikaM vigiMca' vivekaM kuru ? pRthakkuru ? punaH kSAtyA kSamayA kRtvA yazaH saMyama vinayaM vA saMcinu ? saMcayaH punarevaM kurvan pArthiva zarIraM hitvovA dizaM mokSaprati prakAmati, avAn brajati, tvaM prayAsItyarthaH, pRthivyA bhavaM pArthivaM pRthvIvikAraM. // 13 // // mUlam ||-visaalsehiN sIlehiM / jakkhA uttarauttarA // mahAsukkAva dippNtaa| mannaMtA a-10 puNaccayaM // 14 // vyAkhyA-sAdhavo visadRzairatyutkRSTaiH zIlaiH sAdhuvratairyakSA devA uttarottarAH saudharmAdiSvacyutAMteSu tiSTaMtIti kriyAsaMbaMdhaH. kIdRzAste devAH? mahAzuklA iva caMdrAdityAdaya iva dedIpyamAnAH, punaste kiM kurvANAH? apunazcyavaM manyamAnA attisaukhyabhAktayA'punarmaraNaM manyamAnAH.14 // mUlam ||-appiyaa devakAmANaM / kAmarUvaviuviNo // urlDa kappesu ciTThati / puvAvAsasayA baha // 15 // vyAkhyA-punaH kIdRzAste yakSAH? devakAmAn prati pUrvabhavAcIgairRtairdevakAmAna deva 000000000000000000000 // 153 // For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 154 // 1000000000000000000000 saukhyAni pratyarpitAH, punaH kIdRzAH? kAmarUpavikurviNaH, kAmarUpaM svecchayA rUpaM vikurvati viracayaMtI8| tyevaMzIlAH kAmarUpavikurviNaH. atha tatra devalokeSu kathaM yAvattiSTati ? bahUni pUrvavarSazatAni yAvattiSTaMti, bahunitizabdenAsaMkhyeyAni varSazatAni yAvaddevasukhAni bhuMjaMti, pUrvavarSazatAyuSAmeva caraNa yogyatvena vizeSato dezanaucityajJApanArthamitthamupanyAsaH-bahubhiH pUrverjaghanyenaikaM palyopamaM bhavati, - bahubhirvarSazataiH pUrvaH, bahubhiH pUrvazataiH sAgaropamaM bhavati. // mUlam ||-ttth ThiccA jahAThANaM / jakkhA Aukkhaye cuA // urvati mANusaM joNi / 4 sadasaMgebhijAyae // 16 // vyAkhyA-tatra devalokeSu yathAsthAnaM sthitvA yakSA devA AyuHkSaye cyutAH saMto mAnuSIM yonimutpadyate prApnuvaMti, tatra dazAMgA abhijAyaMte, atra prAkRtatvAde kavacanaM, dazabhiraMgaiH saha vartata iti sadazAMgAH, athavA sa iti te ityarthaH, daza aMgAni yeSAM te dazAMgA iti pRthak padaM, ekavacanena kazcinnavAMgAderapIti jJApanArtha. // 16 // kAni dshaaNgaani?|| mUlam ||-khitN vatthu hiraNaM ca / pasavo dAsaporusaM ||cttaari kAmakhaMdhANi / tattha se uvavajai 600000000000000000000 // 154 // For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA saTIkaM // 155 // 100000000000000000000 // 17 // vyAkhyA-te devAstatrotpadyate, tatra kutra ? yatra catvAra ete kAryaskaMdhA bhavaMti, tatra kutra ? | yatra kSetraM samyagbhavati grAmArAmAdikaM, athavA setuketubhayAtmakaM 1, yatra vAstugRhaM samyagbhavati 2, | yatra hiraNyaM suvarNa rupyaM vA 3, yatra pazavo ghoTakahastyAdayaH * dAsaporusaM' ceTakaceTIpattipramukhAdikaM 4, catvAra ete skaMdhA vartate. kAmamanojJazabdAdayasteSAM hetavaH skaMdhAstatpudgalasamUhAH, anenaikamaMgamuktaM. // 17 // // mUlam ||-mittN va jAivaM hoi / uccAgoe a vaNNavaM // appAyaMke mahApanne / abhijAe jaso bale // 18 // vyAkhyA-mitrANi vidyate yasya sa mitravAn 1, jJAtirvidyate yasya sa jJAtivAn khajanavAn 2, punaruccaigotraM yasya sa uccaigotraH 3, punarvarNavAn zarIre sadvarNayuktaH4, punaralpAtaMko'lpA| taMko yasya so'lpAtaMkaH 5, punaH kIdRzaH ? mahAprajJo mahatI prajJA yasya sa mahAprajJo mahAbuddhiH 6, abhijAto vinItaH 7, punaryazasvI 8, punarbalIbalavAn 9, 'jaso bale' ityubhayatra mattvarthIyayalopaH. aNgnkmihotN.|| 18 // 0000000000ccec0000000 For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 156 // 500000000000000000000 // mUlam ||-bhuccaa mANussae bhoe / appaDirUve ahAuyaM // puvvaM visuddhasaddhamme / kevalaM bohibujjhiyA // 19 // cauraMgaM dullahaM naccA / saMjamaM paDivajiyA // tavasA dhuyakammaM se / siddhaM havai sAsaetti bemi // 20 // yugmaM vyAkhyA-tatra samanuSyo'pratirUpaH sarvotkRSTarUpadhArI san yathAyuSaM manuSyAyuSaM yAvanmanuSyabhogAn muktvA, punaryathAvasare kevalAM niHkalaMkAM bodhiM samyaktvaM budhdhvA prApya, punazcaturaMgI durlabhAM jJAtvA saMyamaM pratipadya zAzvataH siddho bhavati. kIdRzaH sa puruSaH? pUrva vizuddhasaddharmaH, pUrva pUrvajanmani vizuddho nidAnarahitaHsaddho yasya sa vizuddhasaddharmaH, punaH kIdRzaH saH? tapasA dhutakAzaH, tapasA dUrIkRtakarmaleza iti sudharmAsvAmI jaMbUsvAminaM pratyAha he jaMva ! ahamiti brviimi.||20|| iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNivira| citAyAM tRtIyAdhyayanasyArthaH saMpUrNaH // zrIrastu // 30000000000000000000 // 156 // For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA saTIka // atha caturthamadhyayanaM prArabhyate // // 157 // 000000000000000000000 atha tRtIyAdhyane caturaMgI durlabhoktA, caturthAdhyayane tAM prApya pramAdastyAjya ityucyate, iti tRtIyacaturthAdhyayanayoH saMbaMdhaH. // mUlam ||-asNkhiyN jIviya mA pamAyae / jarovaNIyasya hu natthi tANaM // evaM viyANAhi |jaNe samatte / kannu vihiMsA ajiyA gahiti // 1 // vyAkhyA-he bhavyA jIvitamAyurasaMskRtaM vartate, yatnazatairapyasato vardhayituM truTitasya vA, kArmukavatsaMdhAnaM kartumazakyatvAt, jIvitaM hi kenApi prakAreNa saMdhAtuM na zakyata ityarthaH. tato mA pramAdIrna pramAdaM kuryAH, hu iti nizcayena jarayopanIto jaropanItaH, tasya vRddhatvena maraNasamIpaM prApitasya puruSasya trANaM zaraNaM nAsti, he bhavya ! punarevaM vizeSeNa jAnIhi ? pravamiti kiM ? vihiMsrA vihiMsanazIlA atizayena pApAH, kaM zaraNaM grahISyaMti ? nu 1000000000000000000001 // 157 7 // For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 158 // 1999999999999999999999 www.kobatirth.org iti vitakeM, kIdRzA vihiMsrAH ? ajitA ajiteMdriyAH, punaH kIdRzAH ? pramattAH pramAdinaH, iMdriyavazavartinAM pramAdinAM pApAnAM jarAmaraNAdyupadrave kazciccharaNyo nAsti, 'jaNe pamate ' iti prathamA bahuvacanasthAne prAkRtatvAtsamapyekavacanaM // 1 // // mUlam // -- je pAvakammehiM dhaNaM maNUsA / samAyayaMtI amaI gahAya // pahAya te pAsapaya hie nare / berANubaddhA narayaM uviMti // 2 // vyAkhyA - je iti ye manuSyAH pApakarmabhirdhanamarjayaMti, dhanamutpAdayaMti, te manuSyA vairAnubaddhAH, pUrvopArjitadveSabaMdhanabaddhA narakaM vrajaMti, kiM kRtvA dhanamupAjayaMti ? amatiM gRhItvA na matiramatistAmamatiM kumatimaMgIkRtya, athavA'mRtamAnaMdahetuM gRhItvaihikasukhahetukaM dhanaM vicArya, kiM kRtvA narakaM vrajaMti ? pApakarmabhirupArjitaM dhanaM prahAya tyaktvA, kIDazAste manuSyAH ? pAzapravartitAH, pAzeSu putrakalatradhanapramukhabaMdhaneSu pravartitAH prAzapravartitAH, dhanaM narake vrajata jIvasya sArthe nAyAti, ekAkyeva mahAraMbhaparigrahavazAya narakaM pAtItyarthaH, 'jarovaNIyassa hu natthi tANaM ' atra kathA - ujjayinyAM jitazatrunRpasyATTaNamallo vartate, sa ca prativarSaM sopArake gatvA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9000000000000000000 00 saTIkaM // 158 // Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie uttarA saTIka >000000000000000000000 siMhagirirAjJaH sabhAyAM mallAn vijitya jayapatAkA lAti. anyadA rAjJaivaM ciMtitaM paradezyo'yamaTTaNamallo matsabhAyAM jitvA bahu dravyaM prApnoti, madIyaHko'pi mallo na jIyate, naitadvaraM. evaM hi mabhaiva mahattvakSatirjAyate, iti matvA kaMcidalavaMtaM masinaraM dRSTvA svamalaM cakAra, tasya tvaritameva mallavidyAH samAyAtAH, matsImalla iti nAma kRtaM. anyadAdRNamallaH sopArake samAyAtastena samaM rAjJA matsomallasya yuddhaM kAritaM, jito matsImallaH, aTTaNaH parAjitaH, khanagare gata evaM ciMtayati matsImallasya tAruNyena balavRddhirmama tu vArdhakyena balahAniH, tato'nyaM svapakSapAtinaM mallaM karomi. tato'sau balavaMtaM puruSaM vilokayan bhRgukacchadeze samAgataH. tatra hariNIgrAme ekaH karSaka ekena kareNa halaM vAhayan dvitIyena phalahIyamutpATayan dRSTaH, sa bhojanAya svasthAnake sAtha notaH, tasya baha bhojanaM dRSTaM, utsargasamaye ca sudRDhamalpaM purISaM dRSTvA malavidyA grAhitA, phalahImalla iti nAma kRtaM, aTTaNaH sopArake phalahImallaM gRhItvA gataH, rAjJA matsImallena samaM phalahImallasya yuddhaM kAritaM, prathame divase dvayoH samatava jAtA, aTTaNena svottArake phalahImallaH pRSTo he 000000000000000000000 // 159 // For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 160 // 000000000000000000000 putra ! tAMge va prahArA lagnAstena svAMgaprahArasthAnAni darzitAni, aTTaNenauSadhIrasena tAni sthAnAni tathA marditAni, yathAsau punarnavIbhRtaH. matsImallasyApi rAjJA pRSTaM va tAMge prahArA lagnAstatsthAnaM darzaya ? phalahImallaH punarnavIbhUtaH zrUyate, matsImallo'bhimAnAnna svasthAnaM darzayati, vakti cAhaM punarnavIbhUtaH phalahIpitaraM jayAmi. dvitIyadivase punayuddhAvasare dvayorapi sAmyameva jAtaM, tRtIyadivase matsImallo jitaH, phalahImallenAdRNena ca svaparAbhavaH smAritaH, tato matsImallenAnyAyayuddhena phalahImallasya mastakaM chinnaM, khinno'dRNamallo gata ujjayinI, tatra vimuktayuddhavyApAraH svagRhe tiSTati, paraM jarAkrAMta iti na kasmaicitkAryAya kSama iti vajanaiH parAbhUyate. anyadA svajanApamAnaM dRSTvA tadanApRcchayaiva kauzAMbI nagarI gataH, tatra varSamekaM yAvadrasAyanaM bhakSitavAn , tataH so'tyaMtaM balavAn jAtaH. ujjayinyAM rAjaparSadi mallamahe pravartamAne punarnavAgatayauvanenATTaNamallena samAgatya rAjJo nIraMgaNanAma mahAmallo jitaH, rAjJA tu madIyo'yaM malla AgaMtukenAnena mallena jita iti kRtvA na prazaMsitaH, loko'pi rAjaprazaMsAmaMtareNa monabhAgjAtaH, aTTaNastu svasvarUpajJApanArthaM sabhApakSiNaH 0000000000000000000004 // 160 // For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 161 // 100000000000000000000 pratyAha bho bho pakSiNo buvaMtu ? ahaNena noraMgaNo jitaH. tato rAjJopalakSito madIya evAyamaNamalla iti kRtvA satkRtaH, bahudravyaM cAsmai rAjJA dattaM, svajanastaM tathAbhUtaM zrutvA tatsanmukhamAgatya militaH, satkArAdi ca cakAra. aTTaNena ciMtitaM dravyalobhAdete mama sAMprataM satkAraM kurvati, pazcAnidravyaM mAmapamAnayiSyaMti, jarAparigatasya me na kazcit trANAya bhaviSyati, yAvadahaM sAvadhAnaba|lo'smi tAvatpravrajAmIti vicArya guroH samIpe'haNena dIkSA gRhItA iti 'jarovaNIyassa hu natthi | | tANaM' atrAhaNamallakathA samAptA. // mUlam ||--tenne jahA saMdhimuhe gahIe / sakammuNA kiccai pAvakArI // evaM payA picca ihaM| |ca loe / kaDANa kammANa na mukkha asthi // 3 // vyAkhyA-yathA stenazcauraH saMdhimukhe khAtradvAre gRhItaH svakarmaNA, svakIyakRtakhAtracAturyeNa kRtvA kRtyate zarIre chidyate, kASTaphalake kapizIrSAkAra utkIrNakhAtrasaMkIrNadvAreNa zarore vidAryata ityarthaH kIdRzazcauraH? pApakArI. atra dRSTAMtaH 10 // 161 // kacinnagare kasyacidvyavahAriNaH phalakaracite gRhe kenaciccoreNa prAkArakapizIrSAkRtikSAtraM dattaM, DOR 6000000000000000000 For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie uttarA saTIka // 162 // 3000000000000000000 tatra pravizannaMtaHsthajAgarUkagRhapatinA bahiHsthacaureNa cAkRSyamANo vilapanneva mRtaH. evamamunA dRSTAMtena prajA lokaH pretya paraloke, ca punarihehaloke kRtyate pIDyata ityarthaH. ihaloke ca dhanArjanArtha kSuttRSAzItAtapsahanaparvatArohaNajaladhitaraNanRpasevanasaMgrAmaprahArasahanAdiklezena, parabhave ca vividhanarakakSetravedanAparamAdhAArmikavinirmitavyathayA kRtyata ityarthaH. kathaM hi paraloke pIDyate tatra hetumAha-kRtAnAmupArjitAnAM karmaNAM mokSo nAsti. // 3 // atra punazcaurakathA kvApi grAme ko'pi cauro durArohe maMdire kSAtraM datvA dravyaM lAtvA khagRhaM gataH, pratyUpe kaH kiM vadatIti vArtAzravaNAya kSAtrAsannalokamadhye gataH, lokAstu tatthaM vadaMti kathamatra laghIyasi kSAtre | cauraH praviSTo nirgato veti lokavAkyaM zrutvA svakaTIM vilokayan bhUpanaraidhRto vyApAditazca. // 3 // // mUlam // saMsAramAvanna parassa aTThA / sAhAraNaM jaM ca karei kammaM // kammassa te tassa uveyakAle / na baMdhavA baMdhavayaM uviMti // 4 // vyAkhyA--saMsAraM samApannaH saMsArI jIvaH parasyArtha parArtha paranimittaM putramitrakalAvabAMdhavAdyayaM yatsAdhAraNamubhayArthamAtmaparanimittaM yatkarma karoti, te 00000000000t00000@@ 162 // For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA saTIka 000000000000000000006 mitraputrakalatrAdayaH svabAMdhavAstasya pApakarmaphalavedakAle vipAkakAle bAMdhavatAM baMdhubhAvaM nopayAMti // 4 // atrAbhIrIvaMcakakathA yathA kvApi grAme ko'pi vaNighaDhe krayavikrayaM karoti, anyadaikAbhIrI tadbaTTe AgatA, tayA bhaNitaM bho rUpakadvayasya me rutaM dehi ? tenoktamarpayAmi, arpitaM tayA rUpakadvayaM, tena vaNijaikasyaiva rUpakasya rutaM vAradvayaM tolayitvArpitaM, sA jAnAti mama rUpakadvayasya rutaM dattaM, vaMcitA ca sA tasyAM gatAyAM / sa ciMtayatyeSa rUpako mayA mudhA labdhaH, tato'hamevamupabhuMjAbhi, tasya rUpakasya ghRtakhaMDAdi lAtvA svagRhe visarjitaM, bhAryAyAH kathApitamadya ghRtapUrAn kuryAH ? tayA ghRtapUrAH kRtAH, tAvatA tadgRhe samitro jAmAtA samAyAtaH, tasyaiva tayA ghRtapUrAH pariveSitAH, samitreNa tena bhakSitAH, gataH samitro jAmAtA, vaNig gRhe samAyAtaH, snAnaM kRtvA bhojanArthamupaviSTaH, tayA svAbhAvikameva bhojanaM pariveSitaM, vaNigbhaNati kathaM na kRtAghRtapUrAH? tayoktaM kRtAH, paramAgaMtukena samitreNa jAmAtrA bhakSitAH, sa ciMtayati mayA sA varAkyAbhorI vaMciga, parArthamevAyamAtmA pApena saMyojitaH, evaM ciMtayannevAsau 000000000000000000004 For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie saTokaM uttarA-16 zarIraciMtArthaM bahigetaH, tadAnIM grISmo vartate, sa madhyAhnavelAyAM kRtazarIraciMta ekasya vRkSasyAdhastA dvizrAmArthamupaviSTaH, tena mArgeNa gacchaMtaM sAdhuM dRSTavAn, vaNiguvAca bho sAdho ! vizrAmyatAM ? sAdhunoktaM // 164 // zIvaM mayA svakArye gaMtavyaM, vaNijoktaM bhagavan ko'pi parakAyeM gacchati ? sAdhuH prAha yathA tvaM svajanArtha |kizyasi, anenaikenaiva vacanena sa buddhaH prAha bhagavan ! yUyaM kva tiSTatha ? sAdhunA bhaNitamudyAne,sa sAdhunA sa tatra gataH, tanmukhAddharmamAkarNya bhaNati bhagavannahaM pratrajiSyAmi, navaraM svajanamApRcchAmi, gato nijagRhe, bAMdhavAn bhAyAM ca bhaNati, atrApaNe vyavahArato mama tucchalAbho'sti, dezAMtaraM yAsyAmi, |sArthavAhadvayamatrAyAtamasti, ekaHsArthavAho mUladravyamarpayati, iSTapuraM nayati,na calAbhaM gRhNAti, dvitIyo mUladravyamarpayati, saha gamanAllAbhaM ca gRhNAti, tatkena saha gamanaM yujyate ? tairuktaM prathamena saha vraja? atha sa vaNik svajanaiH samaM vane gatvovAcAyaM muniH paralokasArthavAhaH, svakIyamUladravyeNa vyavahAraM kArayati,mokSapuraM canayatIti dRSTAMtadarzanapUrvakaM svajanAnApRcchaya sa vaNiktasya samIpe diikssaaNjgraaheti.||4|| // mUlam ||-vittenn tANaM na labhe pamatte / imaMmi loe aduvA parattha // dIvappaNaTTeva aNaM 004 1000000069990000000 Per000@@@@@@@@@000006 O // 164 // For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 165 // 96696986069966839650 www.kobatirth.org tamohe / neyAuyaM dahumadaGkumeva // 5 // vyAkhyA - pramattaH pramAdI manuSyo vittena dravyeNa kRte ' imaMmi loe' asmin loke'thavA paraloke trANaM svakRtakarmato rakSaNaM na labheta na prApnuyAt, vezyAgRhasthapurohitaputravat kasmiMzcinnagare ko'pi rAjA iMdramahotsave sAMtaHpuro nirgacchan nirghoSaM kArayAmAsa sarve puruSA | nagarAihirAyAMtu ? yo'tra sthAsyati tasya mahAdaMDo bhaviSyati, tatra rAjavallabhaH purohitaputro vezyAgRhe praviSTa nirghoSaNAM zrutvApi na nirgataH, rAjapuruSairgRhoto'pyasau rAjavallabhatvena darpaM kurvanna tebhyaH kiMciddadau, taistu rAjasamIpe nItaH, rAjJA tvAjJAbhaMjakatvenAsya zUlAdaMDaH kathitaH, purohitena tatpitrA sarvasvamahaM dadAmItyuktaM tathApi rAjJAyaM na muktaH, zUlAyAmevAropita iti. dopapraNaSTaH praNaSTadIpaH puruSo bhAvodyotarahitaH puruSo yathA naiyAyikaM samyagdarzanAditatvaM dRSTvA'dRSTamiva karoti, kIdRzaH praNaSTadIpaH puruSaH ? anaMtamohaH, anaMto'vinAzI moho darzanAvaraNamohanIyAtmako yasya so'naMtamohaH, etAdRzo'jJAnItyarthaH, atra prAkRtatvAt SaSThyarthe prathamApi, praNaSTadopasya praNaSTasamyaktvamya, anaMta For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3099999999999999999990 saTIkaM // 165 // Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie @@ uttarA saTIkaM @@@ // 166 // DOO0000GOO6000000000 o mohasyoditamithyAtvasya naiyAyikaM samyagdarzanatatvaM labdhamalabdhamiva syAt, prAtaM samyaktvamaprAptamiva syAt , tadarzanaphalasyAbhAvAt. labdhAsya samyaktvasya hAnito'labdhameva, na kevalaM pramAdI pumAn vilena trANaM na labheta, kiMtu pramAdo trANakAraNaM narakAdibhayanivAraNahetuM samyagjJAnAdiratnatrayamapi haMtItyarthaH. atra khanipraviSTadhAturvAdI puruSo yathA praNaSTadIpo jAtaH, tasya dRSTapUrvo'pi mArgo'dRSTavajAtaH, atra tatkathA-keciddhAturvAdinaH sadIpAH saiMdhavA bilaM praviSTAH, tatpramAdAdIpe vidhyAte mahAtamomohitA itastato bhramaMtaH pracaMDena viSadhareNa daSTA gartAyAM patitA mRtAH, evaM prAptasamyaktvA api mahAmohavazAtpunarmithyAtvaM gacchaMtIti paramArthaH. // mUlam ||-suttesuyaavii paDibuddhajIvI / na vIsase paMDiya Asupanne // ghorA mahattA abalaM sarIraM / bhAraMDapakkhIva crppmtto||6|| vyAkhyA-pratibuddhajIvyanidro'pramAdI pumAnanyeSu supteSvapyavivekinareSu nidrAyukteSu satsvapi na vizvasedvizvAsaM naiva kuryAt , kIdRzaH saH? AzuprajJaH tatkAlayogyabuddhimAn , Azu zIghra kAryAkAryeSu pravRttinivRttirUpA prajJA matiryasya sa AzuprajJaH, yato Dt 06003@ // 166 // For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 167 // 3000000000000000000001 muhUrtAH kAlavizeSA ghorAH prANApahAritvAdraudrAH, zarIramabalaM balarahitaM bhavati, mRtyudAyimuhUrtAn jJAtvApramattaH san bhAraMDapakSIva cara? ekodarAH pRthggriivaa| anyonyphlbhkssinnH||prmaadaatte vinazyati / yathA bhAraMDapakSiNaH // 1 // he sAdho tathA tavApi pramAdAtsaMyamajIvitasya bhraMzo bhaviSyati. atrAgaDadattarAjaputrakathA ujjayinyAM jitazatrurAjJo'mogharatha nAma rathiko'sti, tasya rAjJo yazomatI nAma bhAryAsti, tayoH putro'gaDadatto nAnnA vartate. anyadA tasya bAlabhAve'pi pitA mRtaH, so'bhIkSNaM rudaMtI mAtaraM | dRSTvA pRcchati he mAtarvAraMvAraM kiM rodiSi ? sA prAha tava pituH padaM vibhUti caiSo'moghaprahArI rathiko bhuMkte, tvaM kalAsvakuzalastena tava haste pituH padaM vibhUtizca nAyAtyato'hamatyaMtaM khinnA niraMtaraM rodimi, bAlena bhaNitaM sa ko'pyasti yo mama kalAH zikSayati ? mAtA prAhAsti kauzAMbyAM dRDhaprahArI nAma kalAcAryastatra sa tvAmavazyaM kalAkuzalaM kariSyati ? agaDadatto gataH kauzAMbyAM, dRSTo dRDhaprahAro 10 // 167 // nAmA kalAcAryaH, kathitaM tena tasya mAtuH khedakAraNaM, kalAcAryeNa putra ivAso khapAce rakSitaH, De80000@@@00000000000 For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 168 // 300000000000000 || stokakAlenaiva kalAsu kuzalaH kRtaH. anyadA rAjakule preSitaH, tena sabhAyAM darzitAH kalAH, camatkRtaH | sakalo'pi lokaH punaH punaH sAdhuvAdamavadat , rAjA tu nAsti kiMcidAzcaryamiti vadanna kiMcidadhikamuvAca, uttitAcArapAlanAyedaM punaruvAca kumAra! tubhyaM kiM dadAmi? kumAra Aha he rAjaMstvaM sAdhukAramapi na datse ? kimanyena dAneneti. asminnevAvasare rAjA porai revaM vijJaptaH, he rAjan ! bhavatpure'zrutapUrva caureNa dravyApaharaNaM vAraMvAraM kriyamANamasti, evaM ca rAjalajjA na tiSTati, tato nagararakSAyatnaH kriyatAM ? tadaiva rAjJA talArakSa AjJaptaH saptAhorAtramadhye yathA cauro gRhyate tathA kartavyaM, tadAnIM tatrastho'gaDadattaH prAha rAjan ! ahaM saptAhorAtramadhye cauraM tava caraNamUlamupaneSyAmi, rAjJA tadvacoMgIkRtaM, evaM kurviti vAraMvAramuktaM. tato hRSTo'gaDadatto rAjakulAnnirgatya ciMtayati duSTapuruSAzca prAyaH pAnIyasthAne nAnAvidhaliMgadhAriNo bhramaMtItyahaM tacchaddhaye taTAkopavaneSu yAmIti ciMtayitvA nagarAihireka evaikasya zItalacchAyasya sahakArapAdapasya tale malinAMbara upaviSTaH, cauragrahaNopAyaM ca ciMtiyannasti, tasyaiva chAyAyAmAyAta ekaH parivrAjakaH sthUlajAnurdIghajaMghaH, kumAreNa dRSTazciMtitaM 000000000000000 168 // For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka DE00000OOOOஸ ca nUnamebhirlakSaNairayaM caura eveti, bhaNitaM ca tena parivrAjakena vatsa! kutastvamAyAtaH? kiM nimittaM ca bhramasi? kumAreNa bhaNitaM bhagavannahamujjayinIto'trAgataH, kSINavibhavo bhramAmi, tena bhaNitaM putra tavAhaM vipulamarthaM dadAmi, agaDadattena bhaNitaM ta_yamanugrahaH kRtaH, saMto hi niHkAraNamupakAriNaH syuH. evaM tayorabhilApaM kurvatoreva sUryo'staM gataH, rAtrau tena tridaMDAcchastraM karSitaM, baddhaH kacchaH, nagarI yAma iti vadannevamutthitaH, so'gaDadatto'pi sAzaMkastamanugacchati, ciMtayati caiSa eva sa taskara iti dvAvapi praviSTau nagarI, tatrAtiprekSaNIyamatIvonnataM kasyApIbhyasya gRhaM dRSTaM, tatra kSAtraM dattaM, parivrAjakastanmadhye praviSTaH, agaDadatto bahiHsthazciMtayati caurastu mayA jJAtaH, paramasya svarUpaM sarva tAvatpazyAmoti parivrAjakenAnekabhAMDabhRtAH peTya eva karSitAH, agaDadattasamIpe tAH sthApayitvA gato devakule, tato'neke bhAravAhina AnItAsteSAM zirasi tAH sthApitAH, sarve'pi gatAH purAhahiH, tApasaH kumAraMpratyAha he putrAtra jINoMdyAne nidrAsukhamanubhavAmaH, ityuktvA sarve'pi suptA nidrANAzca. parivrAjakazca kapaTanidrayA suptaH, agaDadattastu naitAdRzAnAM vizvAsaH kArya ityavadhArya kSaNaM kapaTani 909990@@Des@doe For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 170 // @@@@@@@@ 00000000000000000000 drayA suptvA tata utthAya vRkSAMtaritaH sthitaH, tAn puruSAn nidrAvazagatAn jJAtvA sa parivrAjakaH kaMkapatryA mAritavAn , agaDadattastrastare ca samAgatya taM tatrApazyan pazcAdalitastAvatAgaDadattena tadaMtike samAgatya khaDgaprahAreNa prakAmaM hataH patitaH pRthivyAM. tataH so'gaDadattaMpratyAha vatsa ! gRhANemaM mama khaDgaM braja imazAnasya pazcime bhAge? tatra bhUmigRhe bhitto sthitvA zabdaM kuryAH ? tatra mama bhaginI hai vaptati, tasyA imaM mama khaDgaM samarpayeH, tataH saMketakathanAtsA te bhAryA bhaviSyati, sarvadravyasvAmI tvaM bhaviSyasi, ahaM tu gADhaprahArAnmRta eveti. matsvarUpaM ca tAM kathayeH ? tato'gaDadattaH khaDgamAdAya tatra gataH, zabditA sA AyAtA, tena dRSTAtIvarUpavatyavadat sA kutastvamAyAtaH ? sa prAha gRhANemaM khaDgaM? tadarzanamAtreNaiva tayA sarva tasya svarUpaM jJAtaM,manasyeva zokanigRhanaM kRtaM, agaDadattastadgRhAbhyaMtaraM nItaH, dattamAsanaM, tatra sa upaviSTaH, tayA viziSTAdareNa zayyA racitA, bhaNitaM ca svAminnatra vizrAmyatAM? tayetyukte suptastatrAgaDadattaH, sA gRhAihirnirgatA, tAvatAgaDadattena ciMtitamasyA api vizvAso naiva kArya ityutthAya zayyAto'nyatra gRhakoNe sthitaH saH, tayA tu tacchayyopariSTAtpUrva yaMtra @@@@ Doc ose@ 0 // 17 // For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 171 // 0000000000000000000001 cAlanenaiva muktA zilA, pataMtyA tayA zayyA cUrNitA, sAtyaMta harSavatI dattatAlaivaM vadati hato mayA bhrAtRghAtakaH. tato'gaDadattena tvaritaM sA kezeSu gRhItA bhaNitA ca hA dAsike ! kiM tvaM mAM haniSyasi? |8 sA tatpAdayoH patitA, tava caraNo me zaraNamiti babhANa. atha tena sA mA bhayaM kurvityA zvAsitA, svakare gRhItA, rAjakule nItA, kathitazca samastavRttAMtaH, rAjJA so'gaDadattaH pUjitaH prazaMsitazca. evamapramattA ihaiva kalyANabhAjo bhavaMti. ukto dravyasapteSu pratibuddhajIvadRSTAMtaH. etAvaduttarAdhyayanabRha vRttigatamagaDadattavyAkhyAnaM likhitaM. atha kathAgraMthalikhitamagaDadattAkhyAnaM likhyate| zaMkhapure suMdaranRpaH, tasya sulasA priyA, tatsuto'gaDadattaH, sa ca saptavyasanAni sevate, lokAnAM gRheSvapyanyAyaM karoti, lokaistadupAlaMbhA rAjJe dattAH, rAjJA sa nirvAsito gato vArANasyAM, paThan caMDopAdhyAyagRhe sthitaH, dvisaptatikalAvAn jAtaH, gRhodyAne kalAbhyAsaM kurvan pratyAsannagRhagavAkSasthayA pradhAnazreSTisutayA madanamaMjaryA tadrUpamohitayA prakSiptapuSpastabakataH saMjAtaprItistanmaya eva saMjAtaH, anyadA turagArUDhaH sa nagaramadhye gacchannasti, tAvatedRzo lokakolAhalaH zruto yathA-kiM caliona 100000000000000000000 // 171 // For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 172 // 190001 90099999999998 www.kobatirth.org samuddo / kiM vA jalio huAyaNo ghoro // kiM pattaM riusiNNaM / daMDo nivaDio kiMvA // 1 // ciThevi parivatto / mAraMto suMDi gopuraM patto // savaDaM muhaM calaMto / kAlu akAraNe kuddho // 2 // tAvatA tena kumAreNAcaM muktvA sa hastI gajadamanavidyayA dAMtaH, pazcAttamAruhya rAjakulAsannamAyAto | rAjJA dRSTaH, AkArito mAnapUrvaM, kumAreNa taM gajamAlAnastaMbhe badhdhvA rAjJaH praNAmaH kRtaH, rAjJA ciMtitaM kazcinmahApuruSo'yaM, yato'tyaMtaM vinIto dRzyate, yataH - sAlIbhareNa toyeNa / jalaharA phalabhareNa tarusiharA // viNaNaya sappurisA / namaMti na hu kassai bhaeNa // 1 // tato vinayaraMjitena rAjJA tasya kulAdikaM pRSTaM kiyAn kalAbhyAsaH kRta ityapi pRSTaM, kumArastu lajjAlutvena na kiMcijjagau, upAdhyAyena tasya kulAdikaM sarvavidyAnaipuNyaM kathitaM kumAravRttAMtaM zrutvA camatkRto bhUpatiH atha tasminna| vasare rAjJaH puro nagaralokaH prAbhRtaM muktvaivamUcivAn he deva ! tvannagaraM kuberapurasadRzaM kiyadinAni yAvadAsIt, sAMprataM rorapuratulyamasti, kenApi taskareNa niraMtaraM muSyate, atastvaM rakSAM kuru ? rAjJA talArakSA AkAritAH, bhRzaM vacobhistarjitAH, tairuktaM mahArAja ! kiM kriyate ? ko'pi pracaMDastaskaro - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 300999900999900990391 saTIkaM // 172 // Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaM uttarA-10 'sti, sa bahupakrame'pi na dRzyate. tataH kumAreNoktaM rAjannahaM saptadivasamadhye taskarakarSaNaM cenna karomi // 173 // tadAgnipravezaM karomIti pratijJA kRtA, rAjJA tu puralokaprAbhRtaM kumArAya dattaM. kumArastata utthAya caurasthAnAni vicArayati, yathA-vesANa maMdiresu / pANAgAresu jUyahANesu // kullUriyavaNesu a / ujANanivANasAlAsu // 1 // mayasunnadevalesu a| caccaracauhaTTasunnasAlAsu // eesu ThANesu / | pAeNaM takaro hoi // 2 // evaM caurasthAnAni pazyataH kumArasya SaD dinA gatAH, pazcAtsaptame dine nagarAbahirgatvA taroradhaH sthita evaM ciMtayati--chijjau sIsaM ahvaa| hou baMdhaNaM cayau sabahA lcchii| paDivannapAlaNesu / purisANaM ja hoi taM hou // 1 // evaM ciMtayannasau kumAra itastato digavalokanaM karoti. tasminnavasare ekaH parihitadhAtuvastro muNDitaziraHkUrcastridaMDadhArI cAmarahastaH kimapi 'buD | | buD' iti zabdaM mukhena kurvANaH parivrAjakastatrAyAtaH, kumAreNa dRSTazcintitaM cAyamavazyaM coro yato'-18 sya lakSaNAnIhazAni saMti, ythaa-krisuNddaabhuydNddo| visAlavatthalo phruskeso|| navajuvaNo rauddo / rattattho dIhajaMgho ya // 1 // evaM ciMtayataH kumArasya tena kathitamaho satpuruSa ! kutastvamAyAtaH? 000000000000000000000 1000000000000000000000 173 // For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie saTIka uttarA kena kAraNena ca pRthivyAM bhramasi ? tena bhaNitamujjayinIto'hamatrAyAto'smi, dAridyabhagnazca bhramAmi. parivrAjaka uvAca vatsa! mA khedaM kuru? adya tava dArinaM chinadmi samIhitamarthaM ca dadAmi. tato divasaM // 174 // yAvattau tatra sthito, rAtrau kumArasahitazcauraH kasyacidibhyasya gRhe gataH, tatra kSAtraM dattavAn, tatra svayaM praviSTaH, kumArastu bahiH sthitaH, parivrAjakena dravyabhRtAH peTikAstato bahiH karSitAH, tAH kSAtramukhe kumArasamope muktvA svayamanyatra kutracidgatvA dAridyabhannAH puruSA aneke AnItAH, teSAM zirassu tAH peTikA datvA kumAreNa samaM svayaM bahirgataH, sa tApasaH kumAraM pratyevamuvAca kumAra! kSaNamAtraM vane tiSTAmaH, nidrAsukhamanubhavAmaH, parivrAjakenetyukte sarve'pi puruSAstatra suptAH, kapaTanidrayA parivrAja ko'pi suptaH, kumAro'pi naitAdRzAnAM vizvAsaHkArya iti kapaTanidrayaiva suptaH, tAvatA sa parivrAjaka utthAya tAn sarvAn kaMkapatryAmArayAmAsa, yAvatkumArasamIpesamAyAti, tAvatkumAra utthAya taM khaDgena jaMghAdvaye jaghAna, chinne jaMghAdvaye sa tatraiva patitaH kumAraMpratyevamuvAca he vatsAhaM bhujaMganAmA coraH, mameha ima18 zAne pAtAlagRhamasti, tatra vIrapatnI nAmnI mama bhaginyasti. atha vaTapAdapasya mUle gatvA tasyAH 100000000000000000000 505664000-46006086000 // 174. For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 175 // 100000000000000000000 zabdaM kuru ? yathA sA bhUmigRhadvAramudghATayati, tvAM ca svasvAminaM kariSyati, saMketadAnArthaM matkhaDgaM gRhANetyukte kumArastatkhaDgaM gRhItvA tatra gataH, sa tu tatraiva mRtaH, kumAreNa sA zabditA, AgatA | ca sA dvAramudghATayAmAsa; madhye AkAritaH kumAraH, palyaMke zAyitaH, uktaM ca tava vilepanAdyarthaM caMdanAdikamahamAnayAmIti, tato nirgatA sA, kumAreNa ciMtitaM prAyaH strINAM vizvAso na kAryaH; yataH zAstre ime doSA prAyo bhavaMti-mAyA aliyaM lobho| mUDhattaM sAhasaM aloyattaM // nissaMtiyA | tahacciya / mahilANa mahAvayA dosA // 1 // etasyAstu tathAvidhacaurabhaginyA vizvAso naiva kArya iti viciMtya kumAraH zayyAM muktvAnyatra gRhakoNe sthitaH, sA bahirgatvA yaMtraprayogeNa zayyopari zilAM mumoca, tayA zayyA cUrNitA. tataH kumAreNa sA sadyaH sAkrozaM kezeSu dhRtvA rAjJaH samIpe AnItA, proktaH sarvo'pi vRttAMtaH, rAjJA tadbhUmigRhAtsamastaM vittamAnAyya lokebhyo dattaM, kumAreNa sA jIvaMtI mocitA, pazcAnnRpAgrahAtkumAreNa nRpasutA kamalasenA nAmnI pariNItA, nRpeNa kumArasya sahasranAmA dattAH, zatagajA dattAH, dazasahasrANyAzvA dattAH, lakSapadAtayazca dattAH, tataH sukhena kumArastiSTati. roorkkraattuN // 175 // For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTIkaM // 176 // 30000000000000000000000 anyadA kalAbhyAsasamaye yayA zreSTisutayA saha prItirjAtAsIttayA madanamaMjaryA kumArasamIpe dUtI preSitA; tayoktaM tava guNAnuraktA tavaiveyaM patnIM bhavituM vAMchati, kumAreNApyuktaM yadAhaM zaMkhapuraM yAsyAmi tadA tvAM gRhItvA yAsyAmIti tasyAstvayA vaktavyaM. athAnyadA tatra pitrA preSitA narAH 8 kumArAkAraNAya sametAH, kumArastu teSAM vacanamAkarNya piturmilanAya bhRzamutkaMThitaH zvazuraM pRSTvA kamalasenayA samaM calitaH, calanasamaye ca madanamaMjaryAkAritA, sApi kumAreNa samaM calitA, tAbhyAM priyAbhyAM saha sainyavRtaH kumAraH pathi calan bahUn bhillAn sanmukhamApatato dadarza, tadA kumArasainyena taiH samaM yuddhaM kRtaM, bhagnaM kumArasainyaM, bhillaiTuMTitamitastato gataM, bhillapatistu kumArarathe | 8 | samAyAtaH, utpannabuddhinA kumAreNa svapatnI rathAgrabhAge nivezitA, tasyA rUpeNa mohaM gato bhillapatiH kumAreNa hataH, patite ca tasmin sarve'pi bhillA naSTAH, kumArastu tenaivaikena rathena saha gacchannagre mahataH sArthasya militaH, sArtho'pi sanAtha iva mArge calitaH, kiyanmArga gatvA sArthikaiH kumArAyaivamuktaM kumAra ! itaH pradhvaramAgeM bhayaM vartate, tataH pradhvaramArga vihAyAparamArgeNa gamyate, kumAreNoktaM 000000see000000000000 // 176 // For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 177 // 800000000000000000000 kiM bhayaM? te kathayaMtyasmin pradhvaramArge mahatyaTavI sameSyati. tasyA madhye mahAnekazcauro duryodhananAmA vartate, dvitIyastu garjanaM kurvan viSamo gajo vartate, tRtIyo dRSTiviSasoM vartate, catuthoM dAruNo vyAghro vartate. evaM catvAri bhayAni tatra vartate. kumAraH prAhaiteSAM madhye naikasyApi bhayaM kuruta? calata satvaraM mArge ? kuzalenaiva zaMkhapure yAsyAmaH. tataH sarve'pi tasminnevAdhvani calitAH, agre gacchatAM teSAM duryodhanazcaurastridaMDabhAmmilitaH, so'pi pAMtho'haM zaMkhapure yAsyAmIti vadan sArthena sAdha calati, mArge caikaH sannivezaH sAmAyAtastadA tridaMDinoktaM mamopalakSito'yaM sannivezo vartate, tenAtra gatvA mayA dadhyAdyAnIyate yadi bhavatAM ruciH syAta. sArthikairuktamAnIyatAM ? tatastena tadaMtargatvA dadhyAdyAnItaM, viSamizritaM kRtvA sarveSAM pAyitaM, mRtAH sarve sAArthakAH, agaDadattena bhAryAdvayayutena tanna pItamiti na mRtaH, sa tridaMDI punaH sannivezamadhye gatvA kiyatparivArayuto gRhItazastraH kumAramAraNAyAyAtaH, kumAreNa khaDgaM gRhItvA sanmukhaM gatvA ghorasaMgrAmakaraNena sa hataH, parivArastu naSTaH, bhUmau patatA tena coreNaivamuktamahaM duryodhanazcauraH prasiddhaH, tvayAhaM hato na jIviSyAmi, paraM mama bahudravyaM 000000000000000000000 For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 178 // POO 6060 059 0606 vartate, mama bhaginI jayazrInAmnyasmin vanamadhye vartate, dravyaM tvayA gRhItavyaM, sA ca tava-patnI kA bhaviSyati, kumArastatra gataH, sAhRtA samAyAtA, dRSTaH kumAraH, jJAtastayA bhrAtRvRttAMtaH, tayA kumAro'pi guhAmadhye AkAritaH, tatra gacchan madanamaMjaryA vAritaH, tathApi sa guhAyAM praviSTaH, tataH sarvasvaM | lAtvA tAM ca tatraiva muktvA rathArUDhaH kumAro'gre calitaH, kiyanmArga yAvadgatena kumAreNa pracaMDazu-10 NDAdaMDaprabhagnatarukoTinighRSTagiritaTaH savegaM sanmukhamAgacchan yama iva raudrarUpo gajo dRSTaH. tataH kumAro || rathAduttIrya gajAbhimukhaM calitaH, uttarIyavastraveSTikAM kRtvA gajAgre mumoca, gajastatprahArArthaM zuNDA-18 daNDamadhaH kSipan yAvadISannatastAvatA kumArastadaMtAgradvaye pAdau kRtvA tatskaMdhe'dhirUDhaH, vajrakaThinAbhyAM khamuSTibhyAM tatkuMbhasthaladvayaM jaghAna, kumAreNa prakAmamitastato bhrAmayitvA sa gajo vazIkRtaH, pazcAtsa gajo gauriva zAMtIkRto muktazca, tatraiva punaH kumAro rathe niviSTo'gre calitaH, kiyanmArga yAvadgacchati kumArastAvatkuMDalIkRtalAMgUlaH svaraveNa giripraticchaMdAn vistArayan vidyuccaMcalalocanaH // 178 // sapopamA rasajJAM svamukuharAnniSkAsayan siMhaH samAyAtaH, tenApi samaM kumAro yuddhaM kRtavAn , kumAreNa COCOSCOOGGSOCGG66000 For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA // 17 // 30000000000000000000000 karkazaprahArairjarjaritaH siMhastatraiva patitaH, kumArastato'gre calitaH, sarpopadravo'pi mArge vidyayaiva niva- saTokaM rtitaH, kuzalena kumAraH strIdvayasaMyutaH zaMkhapure prAptaH, pravezamahotsavaH prakAmaM pitRbhyAM kRtaH, sarveSAM paurANAM paramAnaMdaH saMpannaH, tatra sukhena kumArastiSTati. anyadA vasaMte madanamaMjaryA saha kumAra ekAkyeva krIDAvane gataH, tatra rAtrau madanamaMjarI sarpaNa daSTA mRteva saMjAtA, kumArastu tanmohAdagno pravizan gaganamArgeNa gacchatA vidyAdhareNa vAritaH, vidyAbalena sA jIvitA, vidyAdharastu svasthAnaM gataH, kumArastayA samaM rAtrivAsArthaM kasmiMzcidevakule gataH, tatra tAMmuktvodyotakaraNAyAgnimAnetuM kumAro bahirgataH, tadAnIM tatra paMca puruSAH pUrvaM kumArahataduryodhanacaurabhrAtaraH kumAravadhAya pRSTAvAgatA itastato bhrAMtAH kumArachalamalabhaMtaH samAyAtAH saMti, taistu tatra dIpako vihitaH, madanamaMjaryA teSAM madhye laghubhrAtRrUpaM darzitaM, rUpAkSiptayAnayA tasyaiva prArthanA vihitA tvaM mama bhartA bhava? ahaM tava patnI bhavAmi, tenotaM tava bhartari jIvati sati kathamevaM bhavati? sA prAha tamahaM mArayiSyAmi, tadAnImagniM gRhItvA 10 // 179 // kumArastatra prAptaH, AgacchaMtaM kumAraM dRSTvA tayA tatrastho dIpo vidhyApitaH, tatrAyAtena kumAreNa pRSTa 000000000000000000000 For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 180 // 009989998766690959090 www.kobatirth.org matrodyotaH kathamabhRt ? tayoktaM tava hastasthasyAgnerevodyotaH saralena tena tathaivAMgIkRtaM, madanamaMjaryA haste khaDgaM datvA kumAro'gniprajvAlanArthaM grIvAmadhazcakAra, tAvatA tayA kumAravadhArthaM khaDgaM pratIkArAnniSkAsitaM tasyaitaccaritraM dRSTvA coralaghubhrAturvairAgyamutpannaM, pazcAdasyA hastAttena khaDgamanyatra pAtitaM, paMcApi bhrAtarastataH kumArAlakSitAH zanaiH zanairnirgatAH kasmiMzcidvane gatAH, taistatra caityamekamuttuMgaM dRSTaM tatra sAtizayajJAnI sAdhureko dRSTaH; tatsamIpe taiH paMcabhirapi dIkSA gRhItA, tatastadAjJAM pAla|yaMtaH saMyame ratAstatraiva tiSTaMti, kumAreNa naitatkimapi jJAtaM. atha kumArastatra madanamaMjaryA saha rA trimekAmuSitvA prabhAte svagRhe samAyAtaH, kiyaddinAnaMtaramazvApahRta eka evAgaDadattakumAra stasminneva va tatraiva caitye gatastatra devAnnamaskRtya sAdhavo vaMditAH, guruNA dezanA dattA, kumAreNa pRSTaM bhagavan ! ka ete paMcApi bhrAtara iva sAdhavaH ? kathameSAM vairAgyamutpannaM kathamebhiryauvanabhare'pi vrataM gRhItaM ? evaM kumAreNa pRSThe guruH prAha sarvaM tadIyaM vRttAMtaM. kumArastaccaritraM zrutvA yuvatIsvarUpamevaM ciMtayati -a. gurajaMti khaNeNaM / juvaIo khaNeNa puNovi rajaMti // annannarAgaNI rayA / haliddarAva calapemA // 1 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 999999990000000000000 saTIkaM 180 // Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 189 // 18000666699 9999990OG www.kobatirth.org iti vicit kumAro'pi vairAgyAtpratrajitaH yathAsAvagaDadattaH pratibuddhajIvI pUrvaM dravyAsuptaH, pazcAdbhAvAsupto'pIhaloke paraloke ca sukhI jAtaH // 5 // // mUlam // care payAiM parisaMkamANo / jaM kiMci pAsaM iha mannamANA // lAbhaMtare jIviyachUhaittA / pacchA parinnA ya malAvadhaMsI // 7 // vyAkhyA - sAdhuH saMyamamArge padAni dharmasthAnAni parizaMkamAnazcAritradUSaNAni vicArayaMzcaret, saMyamamArge viharet, kiM kurvANaH ? yatkiMcidapi gRhasthapa| ricayAdikaM pramAdapadaM duzciMtanAdikaM baMdhasya hetutvAtpAzamiva manyamAnaH punaH sAdhurlAbhAMtare jIvitaM bRMhayitvA pazcAtparijJAya malApadhvaMsI syAt. ko'rthaH ? ekasmAllAbhAdanyo lAbho lAbhAMtaraM; tasmin lAbhAMtare sati jJAnadarzanacAritrAdInAM lAbhavizeSe sati jIvitaM zarIraM bRMhayitvAhAra bhATakadAnena dhArayitvA pazcAllAbhaprApterabhAvaM (jJaparijJayA ) kRtvedaM mama zarIraM, ataH paraM jJAnAdiguNArjakaM nAstIti pariciMtya pratyAkhyAnaparijJayA bhaktaM pratyAkhyAyASTakarmalakSaNamalasyApadhvaMsako nivArakaH syAt. // 7 // atra maMDakacaurodAharaNamuttarAdhyayanabRhadvRttigataM prAkRtaM saMskRtIkRtya likhyate -- vennAta For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900969990983900000000 saTIkaM // 189 // Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 182 // Posted on Ga maMDikanAmA tunnAkazcauraH paradravyaharaNAsakta AsIt. sa ca divase rAjamArgamadhyasthaH pAdayomeM gaMDAnIti baddhapaTTakapAdo mukhena bhRzamAkraMdana tunnAkazilpamupajIvati, rAtrau ca vyavahArigRhe kSAtraM datvA bahudhanaM gRhNAti, nagarodyAnAMtaHsthitabhUmigRhamadhye kUpake ca sarva kSipati, tatra cAsya bhaginI kanyA tiSTati, yAMzca bhAravAhakAnasAbAnayati tAn sarvAneSA svayaM pAdazaucAdibahUpacArapUrvakaM bhojanapaMktAvupavezya viSamizritabhojanadAnena mArayati, aparakUpAMtarnikSipati ca. evaM kAle brajati sati tena caureNa tannagaraM bhRzaM muSitaM. anyadA tannagare mUladevo rAjA rAjye upaviSTaH, sa kathaM tatra rAjA saMvRta | iti tadAkhyAnamucyate-- ujjayinyAM nagaryAM sarvagaNikApradhAnA devadattA nAmA gaNikAsti, tasyA gRhe'calo nAma vyava| hAriputraH paradezAyAto bhogAn bhuMkte, mArgitamathaM ca dadAti, tasyA eva gRhe paradezAyAto rAjaputro || mUladevo'tirUpasaubhAgyastayaiva guNavRdhdhyA mAnitaH, acalaH pracchannamAyAti, bhogAnapi ca bhuMkte, sA tu mUladevena sahaiva premavatI babhUva, paramacalastatsvarUpaM na jAnAti. ekadA devadattAjananyoktaM he 0000000000000000000 // 182 // For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 183 // 1000000000000000000006 putri ! kimanena mUladevena niHsvena ? acalamevAvarjaya? mUladevaM tyaja ? acalameva bhaja? devadattA prAhAyaM paMDito'tovasauMdaryAdiguNavAn, janano prAhAsya mUladevasya niHsatvena sarve'pi guNA gatAH, acalasya ca sasatvena sarve'pyaudAryAdiguNAH saMti, yasyaudArya tasya sarvaguNAdhAratvaM, cenna manyase tadAsya mUladevasyAcalasyApi caudAryaparIkSAM kuru ? tato devadattayaikA dAsI mUladevasya pArzve preSitA, ekA cAcalasya pArzve, dvayorapi dAsIdvayaM pratyekamevamuvAca devadattekSubhakSaNaM kartumIhate, tato mUladevenekSuyaSTidvayaM gRhItvA tvacamapanIya zakalAni kRtvA karpUracUrNavAsanA datvA pavitrabhAjane kSiptvA preSitAni, devadattAMbAM prAha pazya mUladevasya vivekitAM ? tadaivAcalenekSuyaSTibhRtaM zakaTaM preSitaM, akkA devadattAMpratyAha putri pazyAcalasyaudArya ? sA prAhAhaM kiM kariNyanena jJAtA yasyAH kRte tenAsaMskRtekSuyaSTibhRtaM zakaTaM preSitaM ? athAkkA mUladevasya dveSiNyacalapAveM gatvA devadattAyA mUladevAsaktakharUpamUce, acalenoktaM tathA kuru yathAhaM mUladevaM gRhNAmi, tayoktamavazyaM mayA tadbhogAvasaro jJApyaH, acalena tasyA dInArASTazataM dattaM, sA gRhe gatvA devadattAyA idamakathayadacalo'dya tvaritakArye samu 300000000000000000000 // 18 For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 184 // 1000000000000000000000 tpanne kvacida grAme calito'sti, so'dya nAyAsyati, tathApyadyadinasatkaM bhATakaM preSitamasti, evamuktvA dInArASTazataM tayA devadattAdayAdattaM, devadattayApi mUladevastadAnImevAkAritaH,so'pyAgatastasyAHzayanIye suptvA bhogepravRttaH, tasyAM velAyAM tayAkayA mUladevadevadattAsaMbhogasvarUpamacalasya jJApitaM, acalo'pi saparivArastatrAyAtaH, devadattAtaM saparivAramAyAtaM dRSTvA mUladevaM zayanIyAdhazcikSepetastato vastrANi vistArayAmAsa ca. acalastu dvAri saparivAra muktvA tadvAsagRhAMtargatvA zayanIye upaviSTaH, devadattA tu na kiMciduvAca nApi tasya kiMcidvilepanAyupacAraM cakAra. acalena zayanIyAdhaH praviSTo mUladevo jJAtaH, sa tasyA idamUce'dya mayAtrasthenaivAbhyaMgananAne kariSyate, devadattayoktaMzayanIyavastravinAzo bhaviSyati,sa AkhyattavapUrvavastrasahitamapUrvaMzayanIyaM dAsyAmItyuktvA tatraivAbhyaMganaM snAnaM cakAra. tanmalaklinno mUladevaH zayyAdhaHstha itastatazcalannacalena zayanIyavastramapasArya kezeSu gRhItvA niSkAsitaH, uktazca re yAhi tvaM mayA jIvanneva muktaH, aparAdhastu tavedRzo'sti yatsAMpratameva tvaM mayA hanyase, paraM kRpayA tvaM mayA mucyase, tvamapi kadAcinmamAparAdhe IdRzo bhUyAH? evamacalenokte lajito mUladevaH kumAra uja 1000000000000000000000 // 18 For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 185 // 100000000000000000000 yinyA nirgato bennAtaTamArge prasthitaH, tadA tasyaikaH puruSo militaH, mUladevena pRSTaM va tvaM yAsyasi? tenoktaM bennAtaTe yAsyAmi, mUladevenoktamahamapi tatraiva prasthito'smIti sahaiva bajAvaH, tenoktamevaM | bhavatviti dvAvapi sahaiva prasthitI, tasya puruSasya zaMbalaM vartate, maladevasya kimapi zaMvalaM nAsti, aMtarATavI samAyAtA, dvAvapyaTavyAM praviSTo, maladevazciMtayatyeSa me zaMbalavibhAgaM kariSyati, saca bhojanasamaye svayaM bhukte, na kiMcidadAti, mUladevastvadyAnena na kiMciddattaM, paraM kalye dAsyatItyAza| yaivAgrato gacchati. evaM dinatrayaM yAvanmUladevena na kiMcillabdhaM na kiMcidbhuktaM. caturthadine mUladevena | sa puruSaH pRSTo'tra kvacitpratyAsanno grAmo'sti na vA ? tenoktamitastiryapradeze nAtidUre grAmo vartate, paramahaM tatra na yAsyAmi, agre yAsyAmItyuktvA sa puruSo'gre calitaH, mUladeva ekAkyeva tatra gataH, bhikSA bhramatA ca maladevena rAddhAH kulmASA labdhAH. tAn vastrAMcale gRhItvA mUladevo nagarAihiryAti tAvatA mAsopavAsapAraNe yatireko bhikSArtha grAmAMtaH pravizan mUladevena dRSTaH, bhaktyullAsena te kulmASA mUladevena tasmai sAdhave dattAH, sAdhurapi dravyakSetrakAlabhAvazuddhAMstAn gRhItavAn, mUladevena 000000000000000000006 For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 186 // 0000000000000000000 paramayA bhaktyA bhaNitaM-dhannANaM khu narANaM / kummAsA hu~ti sAhupAraNae ||ath tatpradezAdhiSTAcyA devyA maladevasyoktaM vatsa! etasyA gAthAyA dvitIyArdhe yanmArgayasi taddadAmIti. maladevena gAthAdvitIyArthamidaM kRtaM-gaNiaM ca devadattaM / daMtisahassaM ca rajaM ca // 1 // devatayA bhaNitametattavAcireNaiva bhaviSyati. | tato mUladevo bennAtaTe gataH, devakuTyAM suptaH, tatra kArpaTikA api bahavaH suptAH saMti, teSAM madhye ekena kArpaTikena svamukhe pravizaMzcaMdro dRSTaH, tAdRza eva svapno mUladevena dRSTaH, kArpaTikena tu prAtarutthAya guroH puraH svapnaH kathitaH, guruNApi tvamadya ghRtaguDasahitaM maMDakaM prApsyasIti babhASe, | mUladevastata utthAya nagarAMtaH svapnapAThakagRhe gatvA ghanaM vinayaM kRtvA svapnapAThakAya svasvapnamAcakhyo. tenoktaM saptamadivase tava rAjyaM bhaviSyatIti. tasminnavasare tatrAputro rAjA mRtaH, sAmaMtairmatribhizca divyaM kRtaM, saptame divase mRladevasamIpe'zvaH samAgatya heSAravaM cakre, svapRSTI ca mUladevamadhyAropitavAn, sAmaMtAyaiyogyo'yamiti kRtvA rAjye'bhiSiktaH, mUladevastatra sahasradaMtirAjyaM prAptaH, ujayinInRpeNa 000000000000000000000 // 186 // For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 187 // 06oseceo@DECE0000000 sAdhaM prItiM cakAra, anekadravyalakSaprAbhRtAni preSitavAn. ekadA mUladevena tatpAzve devadattA mArgitA, tena prItiparavazena sA preSitA, mUladevena svapaTTarAjJI kRtA, tayA samaM yatheSTaM mUladevo bhogAn bhuMkte. anyadA tatra samudramArgAdacalaH samAyAtaH, mAMDavikaiH zulkacauryAbaddho mUladevarAjJaH pura AnItaH, mUladevena rAjJA sa upalakSitaH, kathitaM ca tvaM mAmupalakSayasi ? sa Aha kastvAM nopalakSayati ? tvaM mahArAjaH, mUladevenoktaM so'haM mUladeva ityuktvA baMdhanAnmocito visarjitazca. evaM mUladevo nizciMtastatra rAjyaM karoti. sa mUladevo nagaralokebhyazcauraparAbhavaM zrutvAnyaM nagararakSakaM kRtavAn , so'pi cauraM grahItuM na zaktaH, tadA mUledevaH svayaM nIlapaDheM prAvRttya rAtrau nirgataH, itastato bhraman yatra sa 8 tunnako maMDikacauro'sti tatraivAyAtastatpAdyaM ca kapaTanidrayA suptaH, apare'pi dAridyabhannAH puruSAstatra 8 suptAH saMti, maMDikena tAvadAkraMdaM kRtaM yAvanmadhyarAtriH samAyAtA, tadAnIM tata utthAya sarve'pyutthApitAH, mUladevo'pyutthApitaH, AyAMtu mayA sAdhaM sarvAnapi dhanavataH karomIti vadana taiH sArdhaM purAMtabhrAMtvaikasya dhanikasya gRhe kSAtraM datvA bahani dhanAni niSkAsya sarveSAM teSAM zirasi pohalikA dattAH, 000000000000000000 R // 187 // For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA- maladevasya zirasyekaH pohaliko dattaH, sarvAnapyagre kRtvA vayaM khaDgapANiH pRSTau sthitaH, zmazAnAMta saTIka // 188 // bhUmigRhe sarve'pi pravezitAH, tataH poTTalakadhanAni kUpAMtazcikSepa, sarveSAmapi teSAM pAdazaucaM tatrasthayA caurabhaginyA dattaM, svayaM pAdakSAlanaM cakre, mUladevapAdakSAlanAvasare tatpAdasaukumAryAdinA ko'pyayaM mahAn rAjeti jJAtavatI, nAyaM mayA vinAzya iti matvA tayA mUladevasya netrasaMjJA kRtA, tataH sa | mUladevo naSTaH, pazcAttayA caurasya svAbhrAturuktameSa puruSo naSTaH, bhrAtApi gRhItakhaDgastatpRSTI calitaH, mUladevo'pi taM pratyAsannamAgataM dRSTvA kvacitsthAne babbarapASANazivaliMgaM svottarIyavastreNAcchAdya svaya12 maMtaritaH sthitaH, kopAMdhena caureNa tatrAgatya sa evAyaM puruSa iti kRtvA zivaliMgamastake kaMkaloha mayakhaDgaprahAro dattaH, tacchivaliMgaM dvidhA kRtaM, hato mayA sa puruSa iti jAnan svasthAne gatvA suptaH, mUladevo'pi svasthAne gatvA suptaH, prabhAte sa maMDikatunnakazcatuHpathAMtaH samAgatya tathaivAnaMdaM kurvan sthitaH, rAjJA ca prabhAte svapuruSaiH sa AkAritaH, rAjapuruSeSu tatrAyAteSu tena ciMtitaM tadAnIM mayA 10 // 188 // sa puruSo na hataH, kiMtu dRSadAveva khaDgaprahAro dattaH, yo naSTaH puruSaH so'vazyamatratyo rAjA, tenaiva 300000000000000000000 000000000000000000000 For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 189 // aa0000000eeeeeeeeeeeee mamAhvAtuM puruSAH preSitAH, yAmi tAvattatra, atheto na naSTuM zakyate, yadbhAvyaM tadbhavatvini ciMtayannevAsau taiH puruSaiH zanaiH zanairRjan rAjasabhAyAmAnItaH, rAjJApyasAvabhyutthAnAdinA mAnitaH, ardhAsane | nivezita AzvAsitazca, svanepathyasamastasya nepathyo dattaH, svabhojyasamaM bhojanaM kAritaM. anyadA | tasyoktaM svabhaginI mama dehi ? tena sA dattA, rAjJA pariNItA premapAtrI kRtA ca. anyadA rAjJoktaM dravyaM me vilokyate, tvaM dhanI svakIyo'si, tato me dravyaM dehi ? ciMtA tu tathaivAsti, tena rAjamArgitaM dravyaM dattaM, sa rAjapAveM sukhena tiSTati. anyadA punarapi rAjJA dravyaM mArgitaM, tena datta, rAjJA tasya mahAn satkAraH kRtaH, punarapi rAjJA dravyaM mArgitaM, tenApi tathaiva dattaM. evamaMtarAMtarA rAjJA satkArapUrvakaM tasya dravyaM gRhItaM, bhaginI pRSTAthAstyasya kiMciddhanaM, sA prAhAyaM riktIkRtastvayA, nAtaHparamasya kiMciddhanamastIti zrutvA rAjJAsau maMDikazcauraH zUlAyAmAropitaH, atrAyamupanayo yathAyamakAryakAryapi maMDikazcauro mUladevena yAvallAbhaM rakSitastathA dharmArthinApi saMyamalAbhahetukaM jIvitaM rakSaNIyaM, yAvatkAlaM saMyamalAbhastAvatkAlaM jIvitamauSadhAdinA rakSaNIyaM, nAnyatheti. 3000000G0600960000600 // 189 // For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 190 // 30890666666663690989004 www.kobatirth.org // mUlam // chaMda niroheNa uvei mokkhaM / Ase jahA sikkhiyayammadhArI / pubAI vAsAI crppmtto| tamhA muNI khippamuvei mukkhaM // 8 // vyAkhyA - sAdhuichaMdonirodhena mokSamupaiti, gurvAdezaM vinaiva pravartanaM chaMdastasya nirodho nivAraNaM tena gurvAjJayA pravartanena nirbhayasthAnaM prApnoti, ko yathAzikSitavarmadhAryazvo yathA yathAzabdaivArthe, zikSA jAtAsyeti zikSitaH, varma sannAhaM dharatIti varmadhArI, sannAhadhArakaH, etAdRzaH suzikSitaH kavacadhArI cAzvo'zvavArazikSAyAM sthitazchaMdonirodhena svecchAgamananiSedhena mokSaM prApnoti, nirbhayasthAnaM prApnoti, zatrubhirhatuM na zakyate, he sAdho ! pUrvANi pUrvapramitAni varSANi yAvada pramattaH san cara ? sAdhumArge vihara ? tasmAdapramattavihArAnmuniH kSipraM mokSamupaiti // 8 // atra kulaputrazikSitAzvadvayodAharaNaM - ekena rAjJA dvayoH kulaputrayoH zikSaNArthamazvau datto, ekena kulaputreNa prathamo dhAvanavalanAdikalAH zikSitaH, dvitIyastu dvitIyena kulaputreNa na zikSitaH, saMgrAmAvasare prathamo'zvo'thakkaH pota iva saMgrAmasAgaramavagAhya pAraM gataH, sukhI babhUva. dvitIyastu saMgrAmamadhya eva mRtaH, atrAyamupanayaH - yathAsAvazvaH kulaputreNa zikSitastathA dharmArthyapi For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9096980330993386 saTIkaM // 190 // Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA TPBass fease flow svAtaMtryavirahito guruzikSitaH zivamApnoti. saTIka // mUlam ||-s puvamevaM na labhija pacchA / esovamA sAsayavAiyANaM // visIyai siDhile AuyaMmi / kAlevaNIe sarIrassa bhee // 9 // vyAkhyA-yaH puruSaH pUrvamevApramattatvaM na labheta, sa puruSaH pazcAdapi pUrvamivApramattatvaM na labheta, eSA zAzvatAvAdinAM nirupakramAyuSAmupamAyuktiH, yAdRzo jIvaH pUrva syAttAdRzaH pazcAdapi syAditi zAzvatavAdino vadaMtItyarthaH. AyuSi zithile jAte sati zarIrasya bhedena kAlenopanIte sati maraNe nikaTe samAgate sati viSIdati viSaNNo bhavati, ataHkAraNAtpUrvamapi pazcAdapi ca na pramAdyaM. // 9 // // mUlam ||-khippN na sakei vivegameuM / tamhA samuhAya pahAya kAme // samiccalogaM samayA mhesii| appANa rakkhI carappamatto // 10 // vyAkhyA-he bhavya ! kSipraM zIghra vivekaM dravyabhAvena saMgatyAgarUpametuM prAptuM bhavAnna zaknoti na samarthoM bhavati, tasmAdAtmarakSI sannapramattazca san tvaM vicara? | // 191 // kiM kRtvA ? samucchAya samyagudyama vidhAya, punaH kiM kRtvA ? kAmAnidriyaviSayAn prakarSeNa hitveti, DOCOOO015092eeeeeeeee For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 12 // 00000000000000000000 prahAya tyaktvA, punaH kiM kRtvA ? lokaM prANisamUha samayA zatrumitropari sAmyabhAvena samitya samyag jJAtvA. // 10 // atra brAhmaNIkathA eko brAhmaNaH paradeze gatvA sarvazAstrapArago bhUtvA svadeze samAyAtaH, tasya prakAmaM pAMDityaM dRSTvaikena brAhmaNena kanyA dattA, tena pariNItA sa ca loke bhRzaM dakSiNAM labhate, dhanavAn jAtaH. tasyA bhAryAyAstena bahUnyAbhAraNAni dattAni, sApi tAni vAMge parihitAnyeva rakSati, na cAMgAtkadAcidapyuttArayati, tenaikadA tasyAH kathitameSa tucchagrAmo'sti, nityamAbharaNaparidhAnamayuktaM, kadAcidyadyatra caurAH samAyAMti tadA tavAMgakadarthanA bhavati, sA prAha yadA corAH samAyAsyati tadA tvaritamaMgAdAbharaNAnyahamuttArayiSyAmi. anyadA tasyA gRha eva caurAH samAyAtAH, sA tadAnIM nibiDamaMgalanAnyAbharaNAni svAMgAduttArayitumasamarthA tathaiva sthitA, tasyAH sAbharaNAn pANyAdyavayavAMzchitvA taihItAH, sA ca mahatI kadarthanAM prApya mRtA. evamanye'pi prAkRtakarmavipAkakAle vivekametuM na zaknuvaMti samiccalogaM samayA mahesI / appANa rakkhI crppmtto||' atra pramAdaparihArAparihAra 000000000000000000000 // 192 // For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 193 // 10000000000000000000 yorvaNigmahilAdvayorudAharaNaM-ekA vaNigmahilA proSitapatikA nijavapuHzuzrUSAparA gRhavyApAreSu pramattA dAsAdInAM yathArha bhojanAdyapyadadAnA tairmuktA. tato gRhAgatena bharnA svagRhe bhRtyavibhavahAni dRSTvA sA strI niSkAsitA. tato vaNijA bahudravyeNAnyA pariNItA, sA ca na svadehazuzrUSAM karoti, 8 yathArha bhRtyAn bhojayaMtI kAryeSu niyuMjayaMtI ca, bhA gRhasvAminI kRtA. ihaiva janmani prathamastrI-18 2 vatpramAdAdoSAn prApnoti, apramAdAd dvitIyastrIvad guNAnavApnotItyupanayaH. ||muulm ||-muhN muhUM mohaguNe jyNtN| aNegarUvA samaNaM caraMtaM // phAsA phusaMtI asamaMjasa || ca / na te sa bhikkhU maNasA paose // 11 // maMdA ya phAsA bahu lohnnijaa| tahappagAresu maNaM || na kujA // rakkheja kohaM viNaijja mANaM / mAyaM na sevija pahijja lohaM // 12 // vyAkhyA-ca punaH || sAdhustathAprakAreSu viSayeSu mano na kuryAt , tathAprakAreSviti kIdRzeSu ? sparzAH kIdRzAH saMti ? tAnAha-sparzA maMdA vartate, maMdayaMti mUrSayaMti vivekinamiti maMdAH, punaH kIdRzAH sparzAH ? bahulo // 193 bhanIyA bahu lobhayaMti lobhamutpAdayaMtIti bahulobhanIyAH. punaH sAdhuH krodhaM rakSet, punarmAnaM vinayena 000000000000000000000 For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 194 / 10000000000000000000000 kA garva spheTayet, mAyAM na seveta, lobhaM prasahyAtparityajeta . // 12 // // mUlam // je saMkhayA tuccha parappavAI / te pijjadosANugayA prjjhaa| ee ahammutti dgNchmaanno| kaMkhe guNe jAva sarIrabheotti bemi // 13 // vyAkhyA-ye parapravAdinaH saMskRtAstucchA | yadRcchAbhidhAnatayA niHsArAste - pijadosANugayA' premadveSAnugatAH saMti, punaste parajjhAH paravazA | rAgadveSagrastAH saMti, ete'dharmahetutvAdadharmA ityamunA prakAreNa jugupsamAnastatparicayaM nivArayan , niMdAyAH sarvatra niSedhatvAnna niMdana guNAn jJAnAdIn kAMtAbhilaSet, kathaM yAvat yAvaccharIrabhedaH zarIrasya bhedaH patanaM syAdityarthaH. iti pramAdApramAdayoheyopAdeyasUcakamasaMskRtaprathamapadopalakSitamasaMskRtAkhyaM caturthamadhyayanaM saMpUrNa. iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM caturthamadhyayanasyArthaH sNpuurnnH|| zrIrastu // 3600000000000000000086 For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM SEX // atha paMcamamadhyayanaM prArabhyate // 00000000000000000000 atha pUrvAdhyayane yAvaccharIrabheda iti bruvatA maraNakAle'pyapramAdaH kArya ityuktaM, sa ca maraNavibhAgajJAnataH syAt , ato maraNabhedamAha, iti caturthapaMcamayoH saMbaMdhaH. mUlam ||-annnnvNsi mahohaMsi / ege tinne duruttaraM // tattha ege mahApanne / imaM pahamadAhare ||1||vyaakhyaa-eke mahApuruSA gautamAdayo ghAtikarmarahitA arNavAtsaMsArasamudrAttIrNAH pAraM prAptAH, kIdRzAdarNavAt ? mahoghAt , mahAnogho yasya sa mahaughastasmAt, atra prAkRtatvAdvibhaktivyatyayaH. he jaMbU ! tatra devamanuSyasabhAyAmekastasmin kAle, atra bharatakSetre ekasya tIrthaMkarasya vidyamAnatvAdeko mahAvIraH, imaM praznaM pRSTavyArtharUpaM praznayogyaM vAkyamudAjahve udAhRtavAn , kathaMbhUta ekaH ? mahAprajJaH, mahatI kevalAtmikA prajJaptiryasya sa mahAprajJaH. // 1 // 0000000000000000000 195 // For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM Dot soEURoan va tieu // mUlam ||-sNtime ya duve ThANA / akkhAyA mAraNaMtiyA // akAmamaraNaM ceva / sakAmamaraNaM tahA // 2 // vyAkhyA-ime pratyakSe dve sthAne AkhyAte, jIvanivAsAzrayAvAkhyAto, pUrva tIrthaMkaraiH kathito, kIdRze dve sthAne ? mAraNAMtike, maraNamevAMto maraNAMtastatra bhavaM mAraNAMtikaM, tasmin maraNAvasthAyAM jAte ityarthaH. te dve sthAne ke ? ekamakAmamaraNaM ca punaranyattathA sakAmamaraNaM, akAmamaraNaM bAlamaraNaM, sakAmamaraNaM paMDitamaraNaM, caivazabdo padapUraNArthoM. maraNaM saptadazadhA-AvIcImaraNaM 1 avadhimaraNaM 2 aMtima 3 valaya 4 vazAta 5 aMtaHzalya 6 tadbhava 7 paMDita 8 bAla 9 mizra 10 chadmastha 11 kevalI 12 vihAyasa 13 gRddhapRSTa 14 mattaparijJA 15 iMginI 16 pAdapopagamanaM 17 ceti. // mUlam // bAlANaM akAmaM tu / maraNaM asayaMbhave // paMDiyANaM sakAmaM tu / ukkoseNaM sayaM bhave ||3||vyaakhyaa-baalaanaaN mUrkhANAmakAmaM, akAmenAnIpsitatvena mriyate'sminnityakAmamaraNamasakRddhAraMvAraM bhavet , tu punaH paMDitAnAM sakAmaM, saha kAmenepsitena mriyate'sminniti sakAmamaraNaM, yasminnAgate satyasaMtrasthatayotsavabhUtatvena sakAmamiva sakAmaM, tAdRzaM maraNaM paMDitAnAmutkRSTaM sakRdekavArameva 5000000000000000000000 For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie saTIka uttarA- bhavet , utkarSeNopalakSitaM kevalisaMbaMdhItyarthaH, jaghanyena tu zeSacAritravataH saptASTavArAn bhavet. // 3 // // mUlam ||-ttthimN paDhamaM ThANaM / mahAvIreNa desiyaM // kAmagiddhe jahA bAle / bhisaM kUrAi | 8 // 197 // kubaI // 4 // vyAkhyA-tatra tayordvayomaraNayormadhye prathama sthAnaM mahAvIreNAkAmaM maraNaM dezitaM kathitaM, tathA yena prakAreNa kAmagRdhrAH kAmeSviMdriyasukheSu gRddhAH kAmagRddhA viSayiNo jIvAH, ata eva bAlA mUrkhA bhRzamatyarthaM vAraMvAramakAmamaraNamatikurvate; azaktAvapi manasA duHkarmANi kRtvA 8 muhurmuhurmiyaMta ityarthaH, kIdRzA mUrkhAH ? krUrAH // 4 // // mUlam ||-je giddhe kAmabhogesu / ege kUDAya gacchaI // na me dikhe pare loe / cakkhu| diTTA imA rai // 5 // vyAkhyA-kAmabhogeSu ya ekaH kazcitkrUrakarmA puruSaH kUTAya narakasthAnAya kA narakasthAnaM gacchati narakaM bajatItyarthaH, kUTaM prANinAM pIDAkaraM sthAnaM, dvitIyAsthAne caturthI prAkRta tvAt . athavA ya ekaH kazcitkAmabhogeSu gRddhaH sa kUTAya gacchati, mRSAbhASAdi kUTa, tasmai pravartate, taM prati kazcidvakti-bho tvaM dharma kuru ? tadA sa vakti yathA paraloko na dRSTaH, imeyaM ratiH kAmabho 1000999900000000000 000000000000000000 000 For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 198 // 999999936399999999999 www.kobatirth.org gasukhaM ratiH cakSurdRSTA pratyakSaM dRzyamAnA vartate // 5 // // mUlam // -- hatthAgayA ime kAmA / kAliyA je aNAgayA // ko jANai pare loe / ai vA natthi vA puNo // 6 // vyAkhyA - ime kAmAH kAmabhogA hastAgatAH, haste AgatA hastAgatAH svAdhInAya vartata ityarthaH . ye'nAgatA AgAmijanmani bhaviSyatItyAgAminaH, kAmabhogasukhAste kAlikAH | kAle bhavAH kAlikA anizcitAH, ko jAnAti paralokaH parabhavo'sti vA nAsti veti bhAvaH // 6 // // mUlam // --jaNeNa saddhiM dukkhAmi / ii bAle pagajjhaI // kAmabhogANurAeNaM / keyaM saMpaDivajaI // 7 // vyAkhyA - tataH sa kAmabhogarasagRddhaH pumAn bAla iti pragalbhate, iti dhASThyaM gRhNAti, ityuktvA dhRSTo bhavati, itIti kiM ? ahaM janena sArdhaM bhaviSyAmi, ayaM kAmabhogasukhabhoktA jano sAdRzo bhaviSyati, tena sArdhamahamapi bhaviSyAmi sa bAla ityuktvA kAmabhogAnurAgeNa kAmabhogasnehena klezaM sa pratipadyate, klezamiha paratra ca bAdhAtyaktaM duHkhaM bhajata ityarthaH // 7 // // mUlam // - tao se daMDa samArabhai / tasesu thAvaresu a // aTThAe aNaTTAe / bhUyagAmaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 660866666666666666600 saTIkaM // 198 // Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 199 // 60000006eORESO9000000 | vihaMsaI // 8 // vyAkhyA-tataH kAmabhogAnurAgAtsa dhASTarthavAn traseSu ca punaH sthAvareSu, daMDaM samArabhate. manodaMDavAkAyaiH pIDAM samArabhate, arthena dravyotpAdananimittaM, anarthena niHprayojanena vA bhUta-| grAmaM bhUtAnAM pRthivyattejovAyuvanaspatyekeMdiyadIMdriyatrIMdriyacaturiMdriyapaMceMdriyAdijIvAnAM varga vizeSeNa hinasti. atrAjapAlakathA yathA ekaH pazupAlo vaTatale'jAsu suptAsu tatpatrANi chidrIkurvannazvApahRtena kutAzcadAyAtena kasvacidrAjJaH putreNa dRSTo bhaNitazcAre'haM yasya kathayAmi tadakSINi tvaM pAtayiSyasi kiM? tena tatpratipannaM, rAjaputreNa sa svanagare nItaH. ekadA'zvavAhanikAyaM gacchato rAjJo'kSiNI rAjaputrapreritaH sa | pAtayAmAsa, pazcAtsa rAjaputro rAjA jAtaH, pazupAlasyaivamuvAca varaM vRNu ? tenoktaM yatrAhaM vasAmi | | tadeva grAmaM dehi ? rAjJA tad grAmaM tasya dattaM, tena ca tatra dhanAstuMbacallya AropitAH, niSpanneSu / ca tuMveSu guDena sAdhaM tuMbakhaMDAni khAdana gAyati, yathA-aTTamapi sikkhijA / sikkhiyaM na niratthayaM // ahmdRpsaaenn| khajAe guDataMbayaM ||1||ten hi pazupAlena vaTapatrANyanarthAya chidritAni, akSINi RESE000000 // 196 ce@@ For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 200 // 900900999999999990090000 www.kobatirth.org | punararthAyotpATitAni, ubhayatrApi prANavadhaH kRta iti // 8 // // mUlam // - hiMse bAle musAvAI / mAile pisuNe saDhe // bhuMjamANe suraM maMsaM / sesaM meyaMti mannai // 9 // vyAkhyA -sa bAlo hiMsro hiMsanazIlo bhavati, punarmRSAvAdI bhavati, mAillo mAyAkArakaH kapaTavAn, pizunaH paraniMdakaH, punaH zaTho veSAdyanyathAkaraNena dhUrto mUrkho vA, surAM mAMsaM ca bhuMjAno'pi me mamaitat zreyaH kalyANamiti manyate, ata eva zaTha ityarthaH // 9 // // mUlam // --kAyasA vayasA mate / vitte giddhe a itthisu // duhuo malaM saMciNui / sisunAguvva mahiyaM // 10 // vyAkhyA - punaH kIdRzaH saH ? kAyena mattaH, punarvacasA mattaH, punarvitte dravye gRddho lobhI ca punaH strISu gRddhaH, kAyena matto yatastataH pravRttimAn balavAnahaM rUpavAnahamiti ciMtayan vA vacasAtmaguNAn kathayan mukharo'hamiti vA ciMtayan upalakSaNatvAnmanasA madonmatto dhAraNAdizaktimAnahamiti vA ciMtayan sa ' duhaotti' dvedhA dvAbhyAM rAgadveSAbhyAM malaM saMcinute malasaMcayaM kurute, kaH kAmiva ? zizunAgo'laso droMdriyajIva vizeSo bhUnAgo yathA mRttikAM saMcinute, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 000000000 00000000 saTIka // / 200 / / Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 201 // 00000000000000000006 sa ca snigdhatanutayAbahiHpradeze zarIre reNubhiravaguMThyate, aMtazca mRttikAmevAbhAti, tatazca mRttikAto bahinissaran sUryakiraNaiHzuSyan klizyati, vinizyati, vinazya ca mRttikAyA eva vRddhiM kurute, tathA so'pi malaM karmamalaM vardhayati, karmaNevotpadyate, punaH karmamalavRddhiM karotItyarthaH // 10 // // mUlam ||-to puTTho aayNkenn| gilANo paritappai // pabhIo paralogassa / kammAguppehi appaNo // 11 // vyAkhyA-tato'STakarmamalasaMcayAdanaMtaramAtaMkena rogeNa spRSTaH san glAnaH all glAniM prAptaH paritapyate parikhidyate paralokAtprabhItaH, kathaMbhUtaH saH ? AtmanaH karmAnupekSI yadA rogAdigrasto bhavati tadA svayaM jAnAti mama karmaNAM vipAko jAtaH, mayA purA yAnyazubhAni kamANi kRtAni tasmAdahaM paraloke'pi duHkhI bhaviSyAmi, iti vakRtakarmApekSI svakRtakarmavicAraka ityarthaH // 11 // // mUlam // suyA me narae ThANA / asIlANaM ca jA gaI // bAlANaM kurakammANaM / pagADhA | jattha veyaNA // 12 // vyAkhyA-me mayA narake sthAnAni zrutAni, yA gatirnarakAdiH, azolAnAM B00000000000000000006 // 201 // For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA-kA saTIka // 202 // 169606999990009999096 kuzolAnAM gatividyate, yatra yasyAM gato krUrakarmaNAM bAlAnAM mUrkhANAmAtmahitavidhvaMsakAnAM pragADhA vednaasti.||12|| | ||muulm ||-ttthovvaaiyN tthaannaa| jahA me tamagussuyaM // ahAkammehi grchto| so pacchA paritappai // 13 // vyAkhyA-tatra narakeSu aupapAtikaM sthAnaM vartate, upapAte bhavamopapAtikaM, tatrI| papAtike sthAneMtarmuhartAdanaMtaraM chedanabhedanatADanatarjanAdikaM syAt, yathA tannarakAdisthAnaM me mayAnuzrutaM | vartate, avadhAritamiti ciMtayan pazcAdAyuHkSaye yathA karmabhirgacchan sa paritapyati. // 13 // 8 // mUlam // jahA sAgaDio jANaM / sammaM hiccA mahApahaM // visamaM maggamAinno / akkhe bha| ggaMmi soyai // 14 // vyAkhyA-yathA zAkaTikaH samaM samIcInaM mahApathaM rAjamArga hitvA tyaktvA viSamaM mArgamuttIrNaH san yAnaM zakaTaM 'akkhe' dhuri bhanne sati zocati ciMtayati, zakaTabhaMgasya hai zokaM karoti, yato dhigmAmahaM jAnannapi zakaTabhaMgakaSTamavAptavAn. // 14 // // mUlam // evaM dhamma viukamma / ahammaM paDivajiyA // bAle maccumuhaM patte / akkhe bhaggeva 3000000000000000000000 |202 // For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 203 // 399996000000 www.kobatirth.org soi // 15 // vyAkhyA - evamamunA prakAreNa dharmaM vyutkramya vizeSeNodhyAdhamaM pratipadya bAlo mUkhoM mRtyumukhaM maraNamukhaM prAptaH san zodhate zokaM kurute, ka iva ? akSe bhagne zAkaTika iva // 15 // // mUlam // tau se maraNaM taMmi / vAle saMtassaI bhayA / akAmamaraNaM marai / dhuteva kuliNA jie // 16 // vyAkhyA - tataH sa mUrkho maraNAMte bhayAt saMtrasate saMtrAsaM prApnoti, akAmamaraNaM mriyate mriyamANaH san zokaM vidadhAti ka iva ? dhUrto dyUtakArI kalinA dyUtadopena jitaH, kena cittato'dhikena duSTena jito gRhItadravyaH san zocate, tathA zocata ityarthaH anena saha mayA kimarthaM krIDA kRtA ? ahaM hAritaH // 16 // // mUlam // evaM akAmamaraNaM / bAlANaM tu paveiyaM // etto sakAmamaraNaM / paMDiyANaM suNeha me // 17 // vyAkhyA - bAlAnAmakAmamaraNametatpraveditaM, tuzabdo nizcayArthe, mUrkhANAmevAkAmamaraNamityarthaH, tIrthaMkaraiH kathitaM itaH prastAvAdanaMtaraM me mama kathayataH paMDitAnAM sakAmamaraNaM yUyaM zRNuta ? // 17 // For Private And Personal Use Only 10389000099990090066 Acharya Shri Kailassagarsuri Gyanmandir saTIka // 203 // Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 204 // 18003999999999903000 www.kobatirth.org // mUlam // - maraNaMpi sapunnANaM / jahA me tamaNussayaM // vippasannamaNAghAyaM / saMjayANaM busImao // 18 // vyAkhyA--sapuNyAnAM puNyavatAM saMyatAnAM yathA me mayA maraNamanuzrutamavadhAritaM, bho bhavyAstatsakAmamaraNaM bhavadbhirmanasi dhAryaM, kIdRzaM sakAmamaraNaM ? viprasannaM vizeSeNa kaSAyAdimalarAhityena prasannaM nirmalaM, punaH kIdRzaM ? anAghAtaM, na vidyate AghAto yatnavattvenAnyajIvAnAM saMyamajIvitavyasya ca nAzo yasmiMstadanAghAtaM, kIdRzAnAM saMyatAnAM ? ' busImao ' ArSatvAdvazyavatAM vazya AtmA yeSAM te vazyavaMtaH teSAM jitAtmanAmityarthaH // 18 // // mUlam // imaM sarvvasu bhikkhusu / na imaM savvesugArisu // nANAsIlA agAratthA / visamasIlA ya bhikkhuNo // 19 // vyAkhyA - idaM paMDitamaraNaM sarveSAM bhikSUnAM sAdhUnAM na bhavati, kiMtu keSAMcitsAdhUnAM bhavet, sarveSAmagAriNAM gRhasthAnAmapIdaM paMDitamaraNaM na bhavati, kiMtu keSAMcideva bhavet yato'gArasthA gRhasthA nAnAzolA nAnAcArA bhavaMti ca punarbhikSavo'pi sAdhavo'pi viSamazIlA viSamaM visadRzaM zIlaM yeSAM te viSamazIlAH, kecitsanidAnatapaH kArakAH, ke cinnidAnara For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00999999999999 30000000 saTIka // 204 // Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 205 // 200000000000000000000 hitatapaHkAriNaH, kecinnirmalacAritriNaH, keciddakuzacAritriNaH, iti kathanena tIrthAMtarIyAstu veSadhA| riNo dUrata evotsaaritaaH.|| 19 // // mUlam ||-sNti egehiM bhikkhuhiM / gAratthA saMyamuttarA // gAratthehiM ya savvehiM / sAhavo saMjamuttarA // 20 // vyAkhyA-ekebhyo bhikSubhyo nivabhagnacAritrAdibhyaH pAkhaMDikutIrthibhyazca, agArasthA api gRhasthA api saMyamuttarAH saMti, saMyamena dezaviratilakSaNena dharmeNottarAH pradhAnAH saMti, sarSapameruparvatayorivAMtaramasti, sarvebhyo dvividhatrividhapratyAkhyAnadharebhyo'gArasthebhyaH sAdhavaH SaDbataSaTkAyarakSakAH saMyamena saptadazabhedenottarAH pradhAnAH samIcInAH saMti. atra dRSTAMtaH-ekaH zrAvakaH sAdhuM pRcchati zrAvakANAM sAdhUnAM ca mithaH kiyadaMtaraM? sAdhunoktaM merusarSapopamamaMtaraM, tata AkulIbhUtaH sa zrAvakaH punaH pRcchati kuliginAM zrAvakANAM mithaH kiyadaMtaraM? sAdhunoktaM tadapi merusarSapopamamaMtaraM. tataH sa zrAvakaH svastho jAta iti. // 20 // // mUlam ||-ciiraajinnN nagiNiNaM / jaDA saMghADimuMDiNaM // eyANivi na tAyati / 000000000000000000000 // 205 For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 206 // 0000000000000000000000 dussIlaM pariyAgayaM // 21 // vyAkhyA- etAni sarvANi dravyaliMgAni 'pariyAgayaM' pravrajyAM gataM dIkSAM prAptaM, arthAt dravyaliginaM duHzIlaM na trAyaMte saMsArAt, duHkarmavipAkAdvA na rakSati, etAni kAni liMgAni tAnyAha-cirANi bakulAni bakulacIradhAritvaM, ajinaM carmadhAritvaM, nagiNiNaM nagna| tvaM, jaDIti jaTAdhAritvaM, saMghATitvaM vastrasaMghATotpannA, tayA yuktatvaM kaMthAdhAritvaM, muMDiNaM muMDatvaM, |etAni sarvANi dravyaliMgAni na mokSadAni bhavaMtItyarthaH // 21 // // mUlam ||-piNddolgovi dussIle / naragAo na muccaI // bhikkhAe vA gihatthe vA / suttae kamai divaM // 22 // vyAkhyA-piMDolago'pi bhikSuryadi narakAnna mucyate tadA duHzIlaH kaSAyAdiyuktastu narakAnna mucyata eva, piMDaM paradattagrAsamavalagate sevata iti piMDolagaH, atra nizcayamAhabhikSAdo bhikSurathavA gRhastho vA bhavet tayorbhikSAdagRhasthayoH sAdhuzrAvakayormadhye yaH suvrataH suSTu zobhanAni vratAni yasya sa suvrataH, sa divaM svaga kramati bajatItyarthaH, atra drammakakathA-rAjagRhe kazcida drampaka udyAnikAnirgatajanebhyo bhikSAmalabhamAno ruSTaH sarveSAM cUrNanAya vaibhAragirizilAM Pone8000CCe600000000 // 206 // For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 207 // 000000000000000000000 cAlayana zilAMtarnipatitaH, zilAtale cUrNitavapuH saptamaM narakaM gataH. evaM bhikSurapi durdhyAnena duHzIlatvAnnarakameva gacchatIti paramArthaH. // 22 // // mUlam ||-agaarii saamaaiyNgaai| saTThI kAraNa phaase|| posahaM duhaU pakkhaM / egarAI na | hAvae // 23 // vyAkhyA-agArI gRhasthaH sAmAyikAMgAni sAmAyikasyAMgAni sAmAyikAMgAni niHzaMkitaniHkAMkSitanirvicikitsitAmUDhadRSTipramukhANi kAyena spRzati, kIdRzaH san ? zraddhI zraddhA-19 vAn san, punargRhasthaH, ubhayoH zuklakRSNapakSayoH pauSadhaM sevate, caturdazIpUrNimAmAvAsyAdiSu poSadha AhArapopadhAdikaM kuryAt. ekarAtrimapyekadinamapi na hApayet, na hAni kuryAdityarthaH. rAtrigrahaNaM divA vyAkulatAyAM rAtrAvapi pauSadhaM kuryAt, cedevaM na syAttadA caturdazyaSTamyuddiSTA, mahAkalyANakapUrNimAcaturmAsakatrayasya divase pauSadhaM kuryAt, sAmAyikAMgatvenaiva siddhe bhedenopAdAnamAdarakhyApanArtham. 23 ||muulm ||-evN sikkhAsamAvanne / gihavAsevi subbe|| muccaI chvipvyaao| gacche jakkhasalogayaM // 24 // vyakhyA-evamamunA prakAreNa zikSAsamApannaH zrAddhAcArasahito gRhasthavAse'pi 100007e06@@deeg For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 208 // 000000000000000000 suvratodvAdazavatadhArakaH san tvaparvato mucyate, tvak carma parva jAnukUrparagulphAdi, tato muktobhavati, odArikazarIrAnmucyate, punaH sa zrAddho yakSasalokatAM gacchet, saha lokena vartata iti salokaH, yakSairdevaiH saloko yakSasalokastasya bhAvo yakSasalokatA tAM devajAtitvaM prApnotItyarthaH. atra paNDitamaraNaprastAve'pyavasaraprasaMgAhAlapaNDitamaraNamuktaM. // 24 // ||muulm ||-ah je saMbuDe bhikkhU / dunnaM annayare siyA // savadukkhapahINe vA / deve vAvi mahahie // 25 // vyAkhyA-athAnaMtaraM yaH saMvRtaH paMcAzravanirodhako bhikSuHsarvaduHkhaprahINe mokSe'thavA | deve devaloke, tayordvayoH sthAnayormadhye'nyatarasminnekasmin sthAne syAt, kIdRzo devaH syAt ? mahaddhiko mahatI Rddhiryasya sa maharddhikaH // 25 // // mUlam ||-uttraaii vimohAiM / juimaMtANu puvvaso // sAmAinnAi jakkhAhiM / AvAsAI jasaMsiNo // 26 // dIhAuyA iddhimNtaa| samiddhA kaamruuvinno|| ahuNovavannasaMkAsA / bhujo accimAlippabhA // 27 // tANi ThANANi gacchaMti / sikkhittA saMyamaM tavaM // bhikkhAe vA gihatthe vaa| 000000000 / 208 // For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrh.org Acharya Shri Kalassagersi Gyanmandie uttarA saTIka // 209 // 000000000000000000004 je saMti parinivvuDA // 28 // vyAkhyA-te bhikSAdA bhikSAvRttayaH sAdhavo'thavA gRhasthAH zrAddhAH saMyama punastapaH zikSayitvA hRdi dhRtvA tAni sthAnAni gacchaMti prApnuvaMtIti tRtIyagAthAyAH saMbaMdhaH. te ke bhikSAdAH ? punaste ke ca gRhasthAH ? ye parinirvRtAH saMti, pari samaMtAnnivRtA vidhUtakaSAyamalAH, tAni kAni sthAnAni ? uttarANi sarvebhyo devalokebhya uparisthAni paMcAnuttaravimAnAni, | punaH kIdRzAni tAni ? vimohAnyajJAnarahitAni, yeSu sthAneSatpannAnAM devAnAM mithyAtvAbhAvAt samyaktvaM bhavatItyato vimohAAna, punaH kIdRzAni? dyutimaMti dIptiyuktAni prAkRtatvAliMgavyatyayaH. punaH kIdRzAni sthAnAni? yakSairdevaiH samAkIrNAni sahitAni, punaH kIdRzAni ? AsamaMtAdAhrAdapUrvaka duHkharAhityena uSyate yeSu tAnyAvAsAni. kathaMbhUtAste bhikSAdA gRhasthAzca ? yazakhinaH, kutraciTTIkAtare'tra gAthAyAmuktAni sAdhuzrAddhAnAM vizeSaNAni saMti, punaH kIdRzA bhikSAdagRhasthajIvadevAH? 'dIhAuyA' dIrghAyuSaH palyasAgaropamajIvinaH, punaH kIdRzAH?RddhimaMto ratnAdiyuktAH, punaH kIdRzAH? samRddhA atyaMtaprakaTAH, punaH kIdRzAH? kAmarUpiNaH, kAmaM svecchApUrva rUpaM yeSAM te kAma 30000000000000000000 // 209 // For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 210 // 0000000000000000000 rUpiNaH, yAdRzaM rUpaM manasi vAMchaMti tAdRzaM kurvatItyarthaH. punaH kIdRzAH? adhunotpannasaMkAzAH, yeSAM kAMtiRddhidIptivarNAdikaM dRSTvati jJAyate yadete idAnImutpannAH saMti, pumaH kIdRzAH? bhRyo'rcimAliprabhAH koTisUryaprabhAH. arciSA jyotiSA mAlaMte zobhaMte ityevaMzIlA ArcamAlinaH sUryAH, bhUyAMsazca te'rcimAlinazca bhayorcimAlinastadvatprabhA yeSAM te bhUyorcamAliprabhAH.. // mUlam ||-tesiN succANa pujANaM / saMjayANaM vusiimo|| na saMtasati maraNaMte / solavaMtA bahussuyA // 30 // vyAkhyA-zIlavaMtaH sAdhvAcArasahitA bahuzrutAH sAdhavo maraNAMte maraNe samope samAgate sati na saMtrasati na bhayaM prApnuvaMti. kiM kRtvA ? teSAM satpUjyAnAM saMyatAnAM bhAvitabhikSuNAmuktasvarUpasthAnaprAptiM zrutvA, punaH kIdRzAnAM saMyatAnAM? vazyavatAM. // 30 // // mUlam ||-tulyaa visesamAdAya / dayAdhammassa khatie // vippasIija mehAvI / tahabhUeNa appaNA // 30 // vyAkhyA-medhAvI buddhimAn sAdhustathAbhRtena viSayakaSAyarahitenAtmanA viprasIdeva, vizeSeNa prasannatAM bhajeta, kiM kRtvA? bAlapaMDitamaraNe 'tuliyA' iti tolayitvA parI 900000000Essace // 210 // For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 211 // 900000000000000000000 kSya punarvizeSamAdAya bAlamaraNAtpaMDitamaraNAca vizeSa viziSTatvamAdAya gRhotvA tathaiva dayAdharmasya | yatidharmasya kSAMtyA kSamayA kRtvA vizeSamAdAyAnyebhyo dharmebhyaH kSamayA sAdhudhamoM viziSTa iti jJAtvA viprasIdet kaSAyAdibhyo virakto bhavedityarthaH // 30 // ||muulm ||-to kAle abhippee / savI tAlasamaMtie // viNaija lomaharisaM / bheyaM dehassa kaMkhae ||31||vyaakhyaa-ttH kaSAyopazamanAnaMtaraM kAle maraNasamaye'bhiprete sati rucite sati zraddhI zraddhAvAnaMtike gurUNAM samIpe tAdRzo bhUyAt, utpannaM romaharSa romAMcaM hAme maraNaM bhAvIti bhayAbhisUcakaM romodgamaM vinayet spheTayet, maraNabhayaM na kuryAt, dehasya bhedaM kAMkSet, zarIrasya tyAgama81 bhilapet, yAdRzo harSoM dIkSAvasare yAdRzo harSaH saMlekhanAvasare, tAdRzo haSoM maraNasamaye'pi vidheyo | na bhetavyamityarthaH // 31 // // mUlam ||-ah kAlammi saMpatte / AghAya sa samussayaM // sakAmamaraNaM mrii| tiNNamanayaraM muNitti bemi // 32 // vyAkhyA-atha kAle maraNe saMprApte sati muniH samucchrayamabhyaMtarazarIraM 000000000000000000000 // 211 // For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA- bAhyazarIraM ca, abhyaMtaraM kArmaNazarIraM, bAhyamaudArikazarIraM, AghAya vinAzya trayANAM sakAmamaraNAnAM // 212 // madhye'nyatareNaikena sakAmamaraNena mriyate, tAni trINi sakAmamaraNAnImAni-bhaktaparijJA bhaktapratyAkhyAna 1 iMginI 2 pAdapopagamanAkhyAni 3. yatra bhaktasya trividhasya caturvidhasya cAhArasya pratyAkhyAnaM 1, yatra maMDalaM kRtvA madhye pravizya maMDalAihirna niHsrIyate tadiginImaraNaM 2, yatra chinnavRkSazAkhAvadekena pAvena nipatyate, pArzvasya parAvatoM na kriyate tatpAdapopagamanaM. eteSAM trayANAM madhye 'nyatareNa maraNena mriyate, iti sudharmasvAmI jaMbUsvAminaM prati kathayati he jaMbU! ahaM bhagavadvacasA 15| tvAM bravImi. // 32 // ityakAmasakAmamaraNIyamadhyayanaM pNcm.|| HI iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhabhagaNi viracitAyAmakAmasakAmamaraNIyAkhyasya paMcamAdhyayanasyArthaH saMpUrNaH // zrIrastu // 10000000000000000000 100000000000000000000 // 212 // For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 293 // 9999999999999999900991 www.kobatirth.org CHOO SCESO ACE acte ectco // atha SaSThamadhyayanaM prArabhyate // OCESO OCETO GARSO CHEC Navy pUrvasminnadhyayane'kAmasakAmamaraNe ukte, tatra sakAmamaraNaM nirgrathasya bhavati, tato nirmathasyAcAraH SaSThe'dhyayane kathayati, ayaM paMcamaSaSThAdhyayanayoH saMbaMdhaH. // mUlam // - jAto'vijjA purisA / sabve te dukkhasaMbhavA // luppaMti bahuso mUDhA / saMsAraMmi aNaMtige // 1 // vyAkhyA - yAvato'vidyAH puruSAste sarve'pi mUDhAH saMsAre bahuzo vAraMvAraM lupyaMte, AdhivyAdhiviyogAdibhiH pIDyante na vidyate vidyA samyagjJAnaM yeSAM te'vidyAH, atra natra kutsitArthavAcakaH, ye kutsitajJAnasahitA mithyAtvopahatacetaso vartante, te mUrkhAH saMsAre duHkhino bhavaMti. kIdRze saMsAre ? anaMta kre'pAre. kIdRzAste'vidyAH ? duHkhasaMbhavAH, duHkhasaMbhavo yeSu te duHkhasaMbhavA duHkhabhAjanamityarthaH yAvaMto'vidyA ityatra prAkRtatvAdakAro'dRzyaH // 1 // atrAvidyA puruSodAharaNaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 293 // Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka / 214 // 0000000000000000000 yathA-kazcid dramako'bhAgyAt kvApi kiMcidanApnuvan purAihirekasmin devakule rAtrAvuSitaH, tatraikaM puruSa kAmakuMbhaprasAdena yatheSTabhogAn bhuJjAnaM vIkSya prakAmaM sevitavAn, tuSTena tena tasya bhaNitaM bho tubhyaM kAmakuMbhaM dadAmyuta kAmakuMbhavidhAyinI vidyAM dadAmi ? tena vidyAsAdhanapurazcaraNAdibhIruNA vidyAbhimaMtritaM ghaTameva me dehIti bhaNitaM, vidyApuruSeNa vidyAbhimaMtrito ghaTa eva tasmai dattaH,so'pi tatprasAdAtsukhI jAtaH. anyadA pItamayo'yaM puruSastaM kAmakaMbhaM mastake kRtvA nRtyan pAtitavAn, bhagnaH kAmakuMbhastatonAsau kiMcidarthamavApnoti,zaucati caivaM yadi mayA tadA vidyA gRhItA'bhaviSyattadAbhimaMtrya navaM kAmakuMbhamakariSyaM, pUrvavadeva sukhI cAbhaviSyaM. evamavidyA narA duHkhasaMbhavAH klishyNte.||1|| // mUlam ||-smikkh paMDie tamhA / pAsajAipahe bahu // appaNA saccamesijA / metiM bhUesu kappae ||1||vyaakhyaa-tsmaadjnyaaninaaN mithyAtvinAM saMsArabhramaNatvAtpaMDitastatvajJa AtmanA khayameva paropadezaM vinaiva satyameSayet, sadbhyo hitaM satyamarthAtsaMyamamabhilaSet. punaH paMDito bhUteSu pR. thivyAdiSu SaTkAyeSu maitrI kalpayet. kiMkRtvA? bahUn pAzajAtipathAna samIkSya, pAzAH pAravazyahetavaH 00000000000@@@@@@000 // 214 // For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagersuri Gyarmandie uttarA saTIka // 215 // 000000086 3&0000000038 putrakalatrAdisaMbaMdhAsta eva mohahetutayaikendriyAdijAtInAM paMthAnaH pAzajAtipathAstAn pAzajAtipathAn dRSTvA, yadA hi putrakalatrAdiSu mohaM karoti tadaikendriyatvaM jIvo badhnAti. // 2 // // mUlam ||-maayaa piyANDasA bhAyA / bhajA puttAya orasA // nAlaM te mama taannaay| luppaMtassa skmmunnaa||3||vyaakhyaa-pNddit iti vicArayedityadhyAhAraH kartavyaH, itIti kiM ? ete mama trANAya mama rakSAyai nAlaM na samarthAH, kathaMbhUtasya mama? svakarmaNA luptasya svakarmaNA pIDyamAnasya, ete ke? mAtA pitA snuSA baMdhumA'tA sahodarobhAryA patnI putrAH putratvena mAnitAH, ca punaH 'orasA' khayamutpAditAH, ete sarve'pi svakarmasamudbhUtaduHkhAdrakSaNAya na samarthA bhavaMtItyarthaH // 3 // ||muulm ||-eym8 spehaae|paase smiydsnne||chiNde gehiM siNehaM ca |n kaMkhe puvasaMthavaM ||4||vyaakhyaa-shmitdrshnHshmitN dhvastaM darzanaM mithyAdarzanaM yena zamitadarzanaH, athavA samyakprakAreNa itaM prAptaM darzanaM samyaktvaM yena sa samitadarzanaH, etAdRzaH saMyamyetadartha pUrvokkamarthamazaraNAdikaM 'spehaae'| khApekSayA svabudhyA 'pAsei' iti pazyet, hRdyavadhArayet, ca punargehiM gRddhi rasatAM, ca punaH sneha Bone88888866600000000 // 215 // For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 216 // 000000000000000000000 putrakalatrAdiSurAgaM chiMdyAt, punaHpUrvasaMstavaM na kAMkSet, pUrva saMstavaH pUrvaparicaya ekagrAmAdivAsastaM na smret.||4|| ||mulm ||-gvaasN maNikuMDalaM / pasavA dAsaporusaM // savamayaM caittANaM / kAmarUvI bhavi8 ssasi // 5 // vyAkhyA-punarapi paMDita AtmAnamiti zikSayet, athavA guruH ziSyaMpratyupadizati he Atman ! athavA he ziSya ! etatsarvaM tyaktvA kAmarUpI svecchAcArI bhaviSyasi, paraloke ca niratIcArasaMyamapAlanAdevabhave vaikriyAdilabdhimAMstvaM bhaviSyasi, etakiM tadAha-gavAvaM, gAvazcAzvAzca gavAvaM, punarmaNikuNDalaM, maNayazcaMdrakAMtAdyAH, kuNDalagrahaNenAnyeSAmapyalaMkArANAM grahaNaM syAt, sarve maNayaH sarvANyalaMkArANi cetyarthaH, pazavo'jaiDakapakSmapavyAyutpAdakaromadhArakAH kurkurAdayazca, dAsA gRhadAsIbhyaH samutpannA jIvAH, pauruSA nijakulotpannapuruSAH, dAsAzca pauruSAzca dAsapauruSaM, ete sarve'pi maraNAnna trAyaMta ityarthaH, tasmAtpUrvametatyaktvA saMyama paripAlayedityarthaH // 5 // // mUlam ||-thaavrN jaMgamaM ceva / dhaNaM dhannaM uvakkharaM // paJcamANassa kammehiM / nAlaM dukkhArA 100000000000000000000 // 216 // For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 217 // 3000000000000000000000 moaNe // 6 // vyAkhyA-punaretatsarvaM vastu karmabhiH pacyamAnasya jIvasya duHkhAnmocane'laM samartha saTIka na bhavati. etatkiM ? sthAvaraM gRhAdikaM, ca punarjaMgamaM putramitrabhRtyAdi, punardhanaM gANamAdi, dhAnyaM brIhyAdi, punarupaskaraM gRhopakaraNaM. // 6 // ||muulm ||-apptthN sabao savvaM / dissa pANe piyAyae // na haNe pANiNo pANe / bhayaverAu uvarae // 7 // vyAkhyA-sAdhuH sarvataH sarvaprakAreNa sarvamadhyAtma sukhaduHkhAdikaM dissa' iti dRSTvA sarvaprakAreNa sarva sukhaduHkhAdikamAtmani sthitaM jJAtvA sukhaduHkhayorvedakamAtmAnaM jJAtvA iSTasaMyogAdihetubhyaH samutpannaM sukhaM sarvasyAtmanaH priyaM syAt, iSTaviyogAdihetubhyaH samutpannaM duHkhaM sarvasyAtmano'priyaM jJAtvetyarthaH, ca punaHprANino jIvAn priyAtmano dRSTvA, priya AtmA yeSAM te priyAtmAnastAn priyAtmAn, satve jIvAvi icchNti| jIviuM na mrijiuN|| iti dRSTvA hRdi vicArya prANino jIvasya prANAnidriyocchvAsaniHzvAsAyurbalarUpAnna hanyAt, bhayAdvairAccoparamet, nivarteta. athavA kathaM 16 // 217 bhRtaH sAdhuH? bhayAdvairAduparato nivartitaH, iti sAdhuvizeSaNaM kartavyaM. // 7 // 1000000000000000000000 For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie // 218 // 00000000000000000000 // mUlam ||-aayaannN narayaM dissa / nAiyaja taNAmavi // doguMchI appaNo pAe / dinnaM saTIka jija bhoaNaM // 8 // vyAkhyA-sAdhustRNamapi 'nAiyaja' iti nAdadIta, adattaM na gRhNIta, kiM kRtvA ? AdAnaM narakaM dRSTvA, AdIyata ityAdAnaM dhanadhAnyAdikaM parigrahaM, narakaM narakahetutvAnnarakaM jJAtvetyarthaH. punaH sAdhuH pAe dinnaM, pAtre dattaM gRhasthena pAtramadhye prakSiptaM bhojanaM zuddhAhAraM ' jija' bhuMjIta, kathaMbhUtaH san ? 'appaNo dugaMchI' Atmano jugupsI san, AhArasamaye AtmaniMdakaH san aho dhigmamAtmAnaM ! ayamAtmA deho bAhAraM vinA dharmakaraNe'samarthaH, kiM karomi ? dharmanirvAhArthamasmai bhATakaM dIyata iti ciMtayannAhAraM kuryAt, na tu balapuSTyAdyarthamAhAraM vidhIyata iti ciMtayet. atrAdattaparigrahAzravadvayanirodhAdanyeSAmapyAzravANAM nirodha ukta eva. // 8 // // mUlam // ihamege u mannaMti / appaccakkhAya pAvagaM // AyAriyaM vidittANaM / sabadukkhA vimuccaI // 9 // vyAkhyA-ihAsmin saMsAre eke kecitkApilikAdayo jJAnavAdina iti manyate, | kaa||218|| itIti kiM ? pApakaM hiMsAdikamapratyAkhyAya pApamanAlocyApi manuSya AcArikaM svakIyasvakIyamato DT: 066 066 0 For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir uttarA saTIkaM // 219 // 0000000000000000000004 dbhavAnuSThAnasamUhaM viditvA jJAtvA, sarvaduHkhAdvimucyate, etAvatA tatvajJAnAnmokSAvAptiH, iti vadaMti, jainAnAM tu jJAnakriyAbhyAM mokSaH, jJAnavAdinAM tu jJAnameva muktyaMgamiti. // 9 // // mUlam ||-bhyNtaa akaritA ya / baMdhamokkhapainniNo // vAyA vIriyamitteNaM / samAsAsaMti appayaM // 10 // vyAkhyA--punasta eva jJAnavAdino baMdhamokSapratijJino vAcAM vIryamAtreNa kevalaM vAkzUratvenAtmAnaM samAzvAsayaMti, baMdhazca mokSazca baMdhamokSau, tayoH pratijJAdyaM jJAnaM yeSAM te baMdhamokSapratijJino baMdhamokSajJA ityarthaH. yataH-mana eva manuSyANAM / kAraNaM bNdhmokssyoH|| yatraivAliMgitA kAMtA / tatraivAliMgitA sutA // 1 // ityAdi pratijJAM kurvANAste kiM kurvataH AtmAnamAzvAsayaMti ? bhaNaMto jJAnamabhyasyaMtaH, ca punarakurvataH kriyAmanAcaraMtaHpratyAkhyAnatapaHpauSadhavratAdikAM kriyAM niMdataH, jJAnameva muktyaMgatayAMgIkurvata ityarthaH // 10 // ||muulm ||-n cittA taayebhaasaa|ko vijANusosaNaM // visannA paavkmmehiN| bAlA paMDiyamANiNo // 11 // vyAkhyA-paMDitamAnina AtmAnaM paMDitaMmanyA jJAnAhaMkAradhAriNa iti na jAti, 0000000000000000000000 6 // 219 // For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 220 // 500000000000000000004 ityadhyAhAraH, itIti kiM ? citrAHprAkRtasaMskRtAdyAH SaDbhASAH, athavAnyA api dezavizeSAnnAnArUpA | bhASA vA pApebhyo duHkhebhyo na trAyate na rakSate, tarhi vidyAnAM nyAyamImAMsAdInAmanuzAsanamanuzikSaNaM vidyAnuzAsanaM kutastrAyate?na trAyata ityarthaH. athavA vidyAnAM vicitramaMtrAtmikAnAM rohiNIprajJaptikAgaurIgAMdhAryAdiSoDazavidyAdevyadhiSTitAnAmanuzAsanamanuzikSaNamArAdhanaM kuto narakAt trAyate? kIdRzAste bAlAH atatvajJAH, punaH kIdRzAste? pApakarmabhirviSaNNA vividhamanekaprakAraM yathAsyAttathA sannAH pApapaMkeSu kalitA ityarthaH // 21 // // mUlam ||-je kei sarIre sattA / vanne rUve ya savaso ||mnnsaa kAyavakkeNa / save te dukkhasaMbhavA // 12 // vyAkhyA-ye kecana jJAnavAdinaH zarIre saktAH sukhAnveSiNazca saMti, tathA punarye vaNe zarIrasya gorAdike, ca punastathA rUpe suMdaranayananAsAdike, cazabdAcchabde rase gaMdhe sparza ca sarvathA manasA kAyena vAkyena saktAH saMlagnAH saMti, te sarve duHkhasaMbhavA duHkhasya saMbhavA duHkhasaMbhavA duHkhabhAjanaM bhavaMti, mRgapataMgamInamadhupamAtaMgavadihaloke yathA maraNaduHkhabhAjaH, paraloke'pyArtadhyAnena 000000000000000000000 For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 229 // 9009993680039699999999 www.kobatirth.org mRtA duHkhinaH syurityarthaH // 12 // // mUlam ||-aannaa dIhamadvANaM / saMsAraMmi anaMtae // tamhA sarvvAdisaM passa / appamatto parie // 13 // vyAkhyA - te'jJAnavAdino viSayiNo'naMtake'pAre saMsAre dIrghamadhvAnaM mArgamApannAH prAptAH saMti, tasmAtkAraNAtsarvAM dizaM bhavabhramaNarUpAmaSTAdazabhAvadizo dRSTvA sAdhurapramattaH pramAdarahitaH san vicaret, aSTAdazabhAvadizazvemAH - puDhavi 1 jala 2 jalaNa 3 vAu 4 / mUlA 5 khaMdha 6 ggA 7 porabIyA ya 8 // bi9ti 10 ca 11 paMciMdiyatiri 12 / nArayA 13 devasaMghAyA 14 // 1 // samucchima 15 kammo 16 kamma--- gAya 17 maNuyAtahaMtaraddIvA 18 // bhAvadisA dissijN| saMsArI niyayame Ahi // 2 // iti saMsAre pramAdino jIvA imAsvaSTAdazabhAvadizAsu punaH punarbhramaMtItyarthaH // 13 // // mUlam // bahiyA uDhamAdAya / nAvakaMkhe kayAivi // puDhakammakkhayaTTAe / imaM dehaM samuddhare // 14 // vyAkhyA -- sAdhuH pUrvakarmakSayArthamimaM dehaM samuddharet, samyak zuddhAhAreNa dhArayet. punaH kadApi parI - SahopasargAdibhiH pIDito'pi na kasyApi sAhAyyamavakAMkSennAbhilapet. athavA kadApi viSayAdibhyo For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 229 // Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 222 // 000000000000000000000 na spRhayeta. kiM kRtvA? 'bahiyA' saMsArAihistAsaMsArAhi tamRrva lokAgrasthAnaM mokSamAdAyAbhilaSya. // 14 // kA // mUlam ||-vigiNc kammuNo heDaM / kAlakaMkhI prive|| mAyaM piMDassa pANassa / kaDaM lakhUNa bhakkhae // 15 // vyAkhyA-kAlakAMkSyavasarajJaH sAdhuH karmaNAM hetuM karmaNAM kAraNaM mithyAtvAviratikaSAyayogAdikaM vigiMca' viciMtyAtmanaH sakAzAtpRthakkRtya parivrajetsaMyamamAgeM saMcaret, kAlaM svakriyAnuSThAnasyAvasaraM kAMkSatItyevaMzIlaH kAlakAMkSI, punaH sasAdhuH piMDasyAhArasya tathA pAnasya pAnIyasya mAtrAM parimANaM labdhvA bhakSayet, yAvatyA mAtrayAtmasaMyamanirvAhaH syAttAvatpramANamAhAraM pAnIyaM ca gRhItvA kuryAdityarthaH. kathaMbhUtamAhAraM? kaDaM gRhasthenAtmArtha kRtN,praakRttvaadvibhktivytyyH||15|| ||mlm ||-snnihiN ca na kubijjA / levamAyAi saMjae / pakkhI pataM samAdAya / niravakkho parivae ||16||vyaakhyaa-c punaHsaMyataHsAdhulepamAtrayApisaMnidhiM na kuryAt,lepasya mAtrA lepamAtrA, tayA, lepamAtrayA saM samyakprakAreNa nidhIyate sthApyate durgatAvAtmA yena sa saMnidhitaguDAdisaMcayastaM na cha00000see00000000000 // 222 // For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 uttarA saTIka // 223 // 0 chaGA@GOOGOOGo@@@ kuryAt, yAvatApAtraMlipyate tAvanmAlamapi ghRtAdikaM na saMcayet, bhikSurAhAraM kRtvA pAtraM samAdAya pAtraM | gRhItvA nirapekSaH sanniHspRhaH san parivrajet, sAdhumArge pravarteta. ka iva ? 'pakvI iva' yathA pakSyAhAraM kRtvA patraM tanUruhamAtraM gRhItvoDDIyate, tathA sAdhurapi kukSizaMbalo bhavet. // 16 // ||muulm ||-esnnaasmio lajjU / gAme aniyao care // appamatto pamattehiM / piNDavAyaM gavesae // 17 // vyAkhyA--eSaNAsamito nirdoSAhAragrAhI sAdhurgAme nagare vA'niyato nityavAsarahitaH san caret, saMyamamArge pravarteta, kIdRzaH sAdhuH? lajjurlajjAluH, lajjA saMyamastena sahitaH, punaH kozaH? apramattaH pramAdarahitaH, punaHsAdhuH 'pamattehiM ' iti pramattebhyo grahasthebhyaH piMDapAtaM bhikSAM gaveSayet, gRhIta, paMcamIsthAne tRtIyA. // 17 // // mUlam ||-evN se udAhuH-aNuttaranANI annuttrdNsii| aNuttaranANadaMsaNadhare // arahA nAyaputte / bhayavaM vesAli viyAhietti bemi // 18 // vyAkhyA--sudharmAsvAmIjaMbUsvAminaM pratyAha he jaMbU! se iti so'rhana jJAtaputro mahAvIraH ' evaM udAhuH' evamudAhRtavAn. ahaM tavAgre iti bravImi, arha @@@@@ // 223 // e-90 For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA saTIkaM // 224 // 900000000000000006 niMdrAdibhiH pUjyo jJAtaH prasiddhaH siddhArthakSatriyastasya putro jJAtaputraH, kIdRzo mahAvIraH? bhagavAnaSTamahAprAtihAryAdhatizayamAhAtmyayuktaH, punaH kIdRzaH? vizAlA trizalA tasyAH putro vaizAlikaH, athavA vizAlAH ziSyAstIthaM yazaHprabhRtayo guNA yasyeti vaizAlikaH, punaH kIdRzo mahAvIraH? 'viyAhie' iti vyAkhyAtA vizeSeNAkhyAtA dvAdaza parSadAsu samavasaraNe dharmopadezaM vyAkhyAtA dharmopadezaka ityarthaH. punaH kIdRzo mahAvIraH? anuttarajJAnI sarvotkRSTajJAnadhArI, punaH kIdRzaH? anuttaradarzI, anuttaraM sarvotkRSTaM pazyatItyevaMzIlo'nuttaradarzI, punaH kIdRzaH ? anuttarajJAnadarzanadharaH, kevalavarajJAnadarzanadhArItyarthaH. atra pUrvamanuttarajJAnyanuttaradarzIti vizeSaNadvayamuktvA punaranuttarajJAnadarzanadhara iti vizeSaNamuktaM, tena kevaladarzanayorekasamayAMtareNa yugapadutpattiH sUcitA, anayoH kathaMcidbhedo'bhedazca sUcitaH, punaruktidoSo na jJeyaH // 18 // iti kSullakagraMthitvAdhyayanaM. atrAdhyayane kSullakasya sAdhonigraMthitvamuktamityarthaH // iti zrImadattarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviraci 00000000000000000000 // 224 // For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utsarA tAyAM kSullakagraMthitvAdhyayanasya SaSThasyArthaH saMpUrNaH // shriirstu|| saTIka // 225 // (r) ||ath saptamamadhyayanaM praarbhyte|| Don categic | atra pUrvAbhyayane sAdhonigraMthatvamuktaM, tacca yo raseSvagRddho bhavettasvaiva syAt, rasagRddhasya kaSTamutpadyate, tena rasaddhasya kaSTotpattidRSTAMtasUcakamurabhrAdipaMcadRSTAMtamayaM saptamamurabhrIyAkhyaM kathyate, iti SaSTasaptamayoH saMbaMdhaH. ||muulm ||-jhaa esaM smuhissaa|koi posija elayaM // oyaNaM javasaM dijaa| posijjA vi sayaMgaNe // 18 // vyAkhyA-yathA ko'pi kazcinnirdayaH pumAnAdezaM Adizyate, vidhivyApAreSu preryate parijano yasminnAgate sa AdezastaM prAghUrNakaM samuddizyAzritya svakAMgaNe svakIyagRhAMgaNe elakameDakamUraNakaM 225 // For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 226 // 000005@@@@G00000@@@ poSayet, tasmai elakAyodanaM samyagdhAnyaM yavasaM mudmASAdikaM dadyAt, tatazca poSayet, punaH poSaye|dityuktaM tadatyAdarakhyApanArthaM, apizabdaH saMbhAvane, saMbhAvyata eSu evaMvidhaH ko'pi gurukarmetyarthaH. // 1 // atrodAharaNaM yathA-ekamUraNakaM prAghUrNakArthaM poSyamANaM lAlyamAnaM dRSTrako vatsaH khinnaH kSIramapiban gavA mAtrA pRSTaH kathaM vatsa ! kSIraM na pivasi? sa Aha mAtareSa UraNakaH sabailokaH pAlyate, bIhIzcAryate, putra iva vividhairalaMkArairalaMkriyate, ahaM tu maMdabhAgyaH zuSkAnyapi tRNAni na prApnomi, na ca nirmalaM pAnIyamapi prApnomi, na ca mAM ko'pi lAlayati, mAtA prAha putra ! asyaitAnyAturacihAni, yathA martukAma Aturo yadyanmArgayati pathyamapathyaM vA tattatsarvaM dIyate, tadvattatsarvamapyasya dIyate, athAsau mArayiSyate tadA tvaM drakSyasi. anyadA tatra prAghUrNakaH samAyAtaH, tadarthaM tamRraNakaM mAryamANaM dRSTvA bhItaH sa vatsaH punaH stanyapAnamakurvanmAtrA'nuziSTo he putra ! kiM tvaM bhIto'si ? pUrva | mayoktaM na smarasi kiM? AturacihAnyatAnIti, ya evaM vrIhIzcAritaH prakAmaM lAlitaH sa eva mAryate, tvaM tu zuSkAnyeva tRNAni caritavAnasIti mA bhaiSIH ? naiva mArayiSyase, iti mAtrokto vatsaH su @000000000000000000 // 226 // For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir saTIka uttarA- kAkhenaiva stanyapAnamakarot. evaM yo yatheSTavividhAsvAdalaMpaTo'dharmamAcarati sa narakAyurvanAtItyarthaH. // 1 // 227 // // mUlam ||-to puDhe parivUDhe |jaaymee mahodare // pINie viule dehe / AesaM parikaMkhae B // 2 // vyAkhyA-tataH sa elakaH kIdRzo jAtaH? tataH sa urabhraH puSTa upacitamAMsaH, parivRDho yu dvAdau samarthaH, sarveSvanyepUrabhreSu mukhya iva dRzyamANaH, punaH kIdRzaH? jAtamedAH puSTIbhUtacaturthadhAtuH, punaH kIdRzaH? mahodaro vizAlakukSiH, punaH kIdRzaH? prINito yathepsitabhojanAdinA saMtuSTIkRtaH, etAdRzaH san sa urabhro vipule vistoNe dehe satyAdezaM prApUrNakaM parikAMkSati pratIcchatIva. // 2 // // mUlam ||-jaav na ei Aese / tAva jIvai se duhI // aha pattami aaese| sIsaM chittaNa bhuJjaI // 3 // vyAkhyA-sa urajhastAvajjIvati prANAn dhArayati, kIdRzaH saH? duHkhI, duHkhamasya | bhAvIti duHkhI, bhAvini bhUtopacArAt, yadyapi vartamAnakAle tasya sukhamasti tathApi duHkhasyAgAmitvAda duHkhyucyate, tAvaditi kiM ? yAvadAdezaH prAghUrNako naiti nAgacchati. athAdeze prApte sati zIrSa chitvA sa urabhra Adezena samaM svAminApi bhujyate. // 3 // 90000000000000000 200000000000000002 // 227 // For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersi Gyanmandie uttarA saTIka // 228 // Batterested in @@@@ // mUlam ||-jhaa se khalu urapbhe / AesAe samIhie // evaM bAle ahammiTTe / Ihai nA| rayAuyaM // 4 // vyAkhyA-yathA saurabhra AdezAya samIhitaH kalpitaH, evamiti tathA bAlaH kAryAkAryavicArarahito'dharmiSTo narakAyurIhate, iha narakagatiyogyakarmakaraNena narakAya kalpita ityarthaH. // 4 // ||muulm ||-hiNse bAle musAbAI / addhANammi vilovae // annadattahare teNe / mAI kannuhare saDhe // 5 // itthIvisayagiddhe a|mhaarNbhprigghe // bhuMjamANe suraM mAMsaM / parivUDhe paraM dame // 6 // | ayakakkarabhoI ya / tuMdille ciya soNie ||aauuyN narae kaMkhe / jahAesaM ca ele||7|| vyAkhyAtisRbhirgAthAbhiH pUrvoktameva dRDhayati-etAdRzo naro nArake iti narakagato narakAyurarthAnnarakasyAyuH kAMkSati, narakagatiyogyakarmAcaraNAtsa naro narakagatimeva vAMchati, narakAya kalpitaH, kaH kamiva ? elakaH pUrvokta urabhra Adezamiva yathA kenacitpApena yathepsitabhojanena poSita urabhra Adezamicchati, kIdRzaH saH? hiMsro hiMsanazIlaH, punaH kIdRzaH? bAlo'jJAnI, punaH kIdRzaH? mRSAvAdI, punaH kIdRzaH? adhvani vilopako jinamArgalopakaH, punaH kIdRzaH? anyAdattaharaH, anyeSAmadattaM haratItya art 4 ten te te // 228 For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA ono saTIkaM // 229 // @@ 0000@@@@EDEne@@@0000 nyAdattaharaH, adattAdAnasevItyarthaH. punaH kIdRzaH? stenazcauryeNa kalpitavRttiH, punaH kozaH? mAyI kApaTyayuktaH, punaH kIdRzaH? kasyArthaM nu iti vitakeM hariSyAmIti vicAro yasya sa kanhaharaH, punaH | kozaH? zaTho vakrAcAraH. // 5 // punaH kIdRzaH? strIviSaye zRddhaH, punaH kIdRzaH ? mahAraMbhaparigrahaH, | mahAMtAvAraMbhaparigraho yasya sa mahAraMbhaparigraho mahAraMbhI, punarmahAparigrahI, punaH kIdRzaH? surAM mayaM mAMsaM ca bhuMjAnaH, punaH kIdRzaH? parivUDha upacitamAMsatvena sthalaH, punaH kIdRzaH? paraMdamaH, paramanyaM jIvaM damatIti paraMdamaH parapIDAkArakaH, AtmArtha parajIvopaghAtaka ityarthaH // 6 // punaH kIdRzaH? ajakarkarabhojI, ajasya chAgAdeH karkaramatibhraSTaM yaccaNakavadbhujyamAnaM karkarAyate tanmedo daMturaM pakvaM zRlAkRtaM mAMsaM tadbhukte, ityevaMzIlo'jakarkarabhojI, punastuMdamasyAstIti tuMdilo yathepsitabhojanena vardhitodaraH, ata eva citazoNito vArdhatarudhiraH, rudhiravRdhdhyAnyeSAmapi dhAtUnAM vRddhigRhyate. // 7 // pUrva * hiMse bAle' ityAdinAraMbhoktiH kathitA, 'bhuMjamANe suraM mAMsaM' ityanena durgatigamanabhaNanAtka|pTotpattiH kathitA. atha gAthAdvayena sAkSAdihaiva kaSTaM kathayati @@@@@ 0 // 222 // 00 For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTIka // 230 // p@@@@@@@ 0000009980@@-30000000 ||muulm ||-aasnnN sayaNaM jANaM / vitte kAme a bhuMjiA // dussAhakaM dhaNaM hiccA / bahusaMciNiyA rayaM // 8 // tao kammagurU jaMtU / paccupannaparAyaNe // ayavaAgayAese / maraNaMtaMmi soya| e // 9||vyaakhyaa-ttstdnNtrN pratyutpannaparAyaNaH, pratyutpanne pratyakSabhujyamAnaviSayasukhe parAyaNaH pratyutpannaparAyaNaH, paralokasukhanAstikavAdI jano maraNAMte maraNasyAMtaH sAmIpyaM maraNAMtastasmin mara| NAMte maraNe samAgate sati zocate zokaM kurute iti saMbaMdhaH, tata iti kutaH? pUrva kiM kRtvetyAha| AsanaM sukhAsanAdikaM, zayanaM khaTvAchapparAdikaM hiMDolakhaTvAdikaM, yAnaM gaDDikAdikaM, vittaM dravyaM kAmAn viSayAn bhuMktvA duHkhAhRtaM, duHkhenAhiyata iti duHkhAhRtaM duHkhotpAdyaM dhanaM tyaktvA, punarbahu pracuraM rajaH pAtakaM saMciNiyA' saMcitya samupAya, etAvatA bahubhiH parigrahaiH pAtakamupAyA'yuSoMte sa AraMbhI jIvaHzocate. kathaMbhUtaH saH? jaMtuH karmaguruH, karmabhirguruH karmaguruH, gurukarmA, sa ka iva zocate? aja iva yathA pUrvokto'ja Adeze prAghUrNake Agate sati zocate, tathA sa mahAraMbhI parigrahI viSayI jIvo maraNasamaye zocata ityarthaH // 9 // punastadeva dRDhayati @@800@c // 230 es For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 231 // 39699000000003669990094 www.kobatirth.org // mUlam ||-to AuparikkhINe / cuA dehA vihiMsagA | AsurIyaM disaM bAlA / gacchati avasA tamaM // 10 // vyAkhyA - tata AyuSi parikSINe sati te trihiMsakA vizeSeNa hiMsAkArakA narA dehAccyutA manuSyazarIrAd bhraSTAH saMta AsurIyaM dizaM gacchati, kIdRzAste bAlAH ? mUrkhA asurANAM raudrANAM rudrakarmakAriNAmiyaM bhAvadizA AsurI, tAM, punaH kIdRzAste ? avazAH paravazA iMdriyavazavatino vA kIdRzImAsurIM dizaM ? tamamiti tamoMdhakAraM tadyuktatvAt, tamaHstomamayIM narakagatimiti bhAvaH // iti prathama elakasya dRSTAMtaH atha kAkinyAmradRSTAMtamAha // mUlam // - jahA kAgiNie heuM / sahassaM hArae naro // apatthaM aMbagaM bhuccA | rAyA rajaM u hArae // 11 // vyAkhyA-yathA kazcinnaraH kAkinyA hetoH sahasraM TaMkAnAM hArayet, kAkiNI tu rUpakadravyasyAzItitamo bhAgastadarthaM kazcitkRpaNaH TaMkAnAM dInArANAM sahasraM pAtayet. so'tIva mUrkha ziromaNiH. atra manuSya bhogasukhasya tucchatvena kapardikAdRSTAMtaH, tu punaH kazcidrAjA'pathyamAmraphalaM bhuktvA rAjyaM hAritavAn hArayedvA. atra bhogasukhasya tucchatvopari kAkiNyA bradRSTAMtadvayodAharaNe daite - ekena For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 100EUR saTIkaM // 239 // Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 232 // 9999999999999999999kha www.kobatirth.org kenApi dramakeNa vRttiM kurvatA mahopakrameNa kArSApaNasahasramarjitaM sa tadvAsanikAM kaTau badhvA sArthena samaM gRhaM prasthitaH, mArge bhojanArthaM caikaM rUpaka mazItikAkiNIbhirbhivA dine dine ekayA kAkiNyA bhuMkte, evaM mArge tenaikonAzItikAkiNyo bhakSitAH, ekA kAkiNyavaziSTAsti, sA ca sadyaH sArthe calite vismRtA, agre gacchatastasya sA smRtipathamAgatA, evaM ca tena ciMtitamekadine bhojanArthaM me rUpakabhedaH kartavyo bhaviSyatIti kvacidvAsanikAM saMgopya pazcAnnivRttaH, tatra sA kAkiNI kenaciha hRtA yAvacca vAsanikAsthAne punarAyAti tAvatsApi kenacid hRtA, tato'sAvubhayatraSTo gRhaM gataH zocati athAbradRSTAMto darzyate-- kasyacidrAjJa AmrAjIrNena visUcikAbhRt, vaidyairmahatopakrameNa tAmapanIyoktaM cedAtrANi punastvaM khAdasi tadA vinazyasi tatastena rAjJA svadeze AnA utkhAtitAH. anyadA sa rAjAzvApahRto dUrataravane gataH, tatrAmravRkSacchAyAyAmupaviSTaH, pakkAnyAntrANi dRSTvA calacitto maMtriNA vAryamANo'pi bhakSitavAn, tadAnImeva sa mRtaH, evaM kAkiNyAsadRza manuSyakAmAsevanato vAlanareNa devakAmA hAryaMte iti paramArthaH // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 96009960666666 saTIkaM | // 232 // Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 233 // 00000000000000000000 // mUlam ||-evN mANustagA kaamaa| devakAmANa aMtie // sahassaguNiA bhujo / AuM kAmAya diviyA // 12 // vyAkhyA-evamamunA prakAreNa kAkiNyAnadRSTAMtena kAkiNyAmrasadRzA mAnuSyakAH kAmA devasukhAnAmaMtike devasukhAnAM samIpe jJeyAH. iha ca divyakAmAnAmatibhyastvena kArSApaNasahasrarAjyatulyatA sUcitA. manuSyakAmAnAmagre bhRyo vAraMvAraM sahasraguNitAH sahasrestADitAH diviyA' iti divyakA devasaMbaMdhinaH kAmAH zabdAdayo jJeyAH, AyurjIvitamapi devasaMbaMdhisahasraguNitaM jJeyaM. | divyakAH kAmAzca yathA manuSyakAmAnAmagre vAraMvAraM sahasraguNitAstathAyurapi manuSyAyudeMvAyuporaMtaraM jJeyaM. // 12 // // mUlam ||-annegvaasaa nauyA / jA sA pannavao ThII ||jaanni jIyaMti dummehA / UNe vAsasayA ue // 13 // vyAkhyA-prajJAvataH kriyAsahitajJAnayuktasya yA sthitirvidyate, sA bhavatAmasmAkaM ca pratItAsti, tatrasthitI yAnyanekavarSanayutAni, anekAnyasaMkhyeyAni varSanayutAni yeSu tAnyanekavarSanayutAni, arthAdyAni patyopamasAgarANi bhavaMti, atraprAkRtatvAdanekavarSanayutAiti pulliMganirdezaH kRtaH. 64 bias staroEss se ve 12 // 233 // For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 234 // @@0680 athavA yatra devasthitAvanekavarSanayutA yAnIti ye kAmA bhavaMti tAni sarvANi palyopamasAgarANi, tatpramANAnyAyaMSi divyasthitiviSayabhUtAni, durmedhaso durbuddhayaH puruSA Une varSazatAyuSi mahAvIrakhAmivArake manuSyaviSayIyaMte hAryate, daivayoniyogyAyuHkAmasukharahitAH kriyate, tucchamanuSyasukhalabdhyA mUrkhA devasthitisukhahInA bhavaMti, ata eva durmedhasa ityuktaM. durduSTA medhA yeSAM te durmedhasa | iti. // 13 // atha dvAbhyAM gAthAbhyAM vyvhaaropmaamaah| // mUlam ||-jhaa ya tinni vaNiyA / mUlaM cittaNa niggayA // eguccha lahae lAbhaM / ego leNa Agao // 14 // ego malaMpi hArittA / Agao tattha vANio // vavahArauvamA esA / evaM dhamme viyANaha // 15 // vyAkhyA-yathA ca trayoM vaNijaH kasyaciyApAriNaH samIpAnmalaM nIvIdravyaM gRhItvA svakIyanagarAdaparanagare gatAH, atra triSu vaNigjaneSveko lAbhaM labhate, eko mUlena nIvIdravyeNa saha samAgataH, eko mUlaM dravyamapi hArayitvA dyUtamadyaparastrIvezyAsevanAdikuvyApArairgamayitvA svagRhamAgataH. eSA vyavahAre upamAsti, eSaivopamA dharme'pi yUyaM jaaniithetyrthH|| 14-15 // 100-8000000 00@@@@@@ // 234 // For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // // 235 // G&& www.kobatirth.org // mUlam // mANusataM bhave mUlaM / lAbho devagaI bhave // mUlaccheeNa jIvANaM / naragatirikkhattaNaM dhuvaM // 16 // vyAkhyA - manuSyo mRtvA manuSya eva bhavet, tadA manuSyatvaM mUladravyasadRzaM jJeyaM, yo manuSyabhavAccyutvA devo bhavettadA devatvaM lAbhatulyaM jJeyaM, yatpunarmanuSyANAM narakatiryaktva prAptirbhavettadA mUlacchedena dhruvaM nizcitaM durbhAgyatvaM jJeyaM // 16 // // mUlam // duhao gaI bAlassa / AvaIvahamUliyA // devattamANusattaM ca / jaMjie lolayA saDhe // 17 // vyAkhyA - bAlasya mUrkhasya dvidhA gatirbhavet, kathaMbhUtA gatiH ? ' AvaIvahamUliyA' ApadvadhamUlikA, Apado vipado vadhastADanAdiH, Apadazca vadhazcApadvadhau tau mUlaM yasyAH sApadvadhamUlikA. jaM iti yasmAtkAraNAtsa bAlo mUrkho devatvaM mAnuSatvaM ca hAritaH kIdRzaH san ? lolayA lAMpaTathena jitaH, punaH kIdRzaH ? zaTho dhUrtaH // 17 // // mUlam // - tao jie sayA hoI / dubbihaM duggae gae // dullahA tassa ummaggA / addhAe sucirAdavi // 18 // vyAkhyA - tato devatvamanuSya tvajayAddevagatimanuSyagatihAraNAtsa mUrkhaH sakRdvAraM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 00030999999999999999 saTIka // 235 // Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka 236 OOOGO0000 300000000004 vAraM durgatiM gato bhavatItyadhyAhAraH. tasya bAlasya sucirAdapi 'addhAe' prabhRte'pyAgAmini kAle 'u. mmaggA' unmajanamunmajA tasyA durgateH sakAzAnniHsmRtirdullahA durlabhA bhavati, niHsaraNaM duSkaraM bhavedityarthaH // 18 // // mUlam ||-evN jiyaM sapehAe / tulliyA vAlaM ca paMDiyaM // mUliyaM te pavesaMti / mANusaM joNimiti je ||19||vyaakhyaa-evmmunaa prakAreNa bAlaM mUrkha jitaM saMprekSyAlocya, ca punarbAlaM markha, punaH paMDitaM tatvajJaM tulitvA tolayitveti vicAraNIyaM. itIti kiM ? te manuSyA mUliyaM maulikaM mUle bhavaM maulikaM mUladravyaM pravizaMti labhaMte, te ke? ye manuSyA mAnuSaM yonirmiti prApnuvaMti te mUlarakSakavyavahAritulyA jJeyAH. // 19 // // mUlam ||-vemaayaahiN sikkhAhiM / je narA gihisuvvayA // urviti mANusI joNiM / kammasaccA hu pANiNo // 20 // vyAkhyA-mAnuSI yoni ke vrati tadAha-ye narA vimAtrAbhirvividhaprakArAbhiH zikSAbhihisuvratA bhavaMti, gRhiNazca te suvratAzca gRhisuvratA gRhItasamyaktvAdigRhasthadvA 909600000000000000000 // 236 // For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 237 // 000000000000000000000 dazatratAH, te prANinaste jIvA hu nizcayena mAnuSaM yonimutpadyate. satyAni avaMdhyaphalAni karmANi | jJAnAvaraNIyAdIni yeSAM te satyakarmANaH karmasatyAH, prAkRtatvAtkarmazabdasya prAgnipAtaH // 20 // // mUlam ||-jesiN tu viulA sikkhA / mUlayaM te aiDiyA // sIlavaMtA svisesaa| adINA jaMti devayaM // 21 // vyAkhyA--turevArthe, yeSAM jIvAnAM vipulA vistIrNA zikSA grahaNAsevanAdikA|sti te jIvA mUlakamiva nRbhavatvamatikrAMtAH saMto devatvaM yAMti prApnuvaMti. kiMbhRtAste jIvAH? zA lavaMtaH sadAcArAH, punaH kathaMbhUtAste? savizeSAH, saha vizeSaNenottaraguNena vartata iti savizeSAH, | punaH kIdRzAH? ata evAdIMnAH, na dInAH saMtoSabhAja ityarthaH // 21 // ||muulm ||-evN adINavaM bhikkhaM / agAriM ca viyANiyA // kahaM nu jicca melikkhaM / jiccamA| No na saMvide // 22 // vyAkhyA--paMDitaH pumAn 'elikkha' IdRkSaM 'jiccaM' iti jeyaM jetavyaM devagatimanuSyagatirUpaM jIyamAna iMdriyaviSayairhAryamANaH, kathaM nu na sIvadet ? kathaM na jAnIta? api tu paMDito jJaparijJayaivaM jAnotaiva. kiM kRtvA ? evamamunA prakAreNAdainyavaMtaM saMtuSTibhAja bhikSaM sAdhu, 0000000000000000000 // 237 // For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 238 // 0000000000000000000004 ca punaragAriNaM gRhasthaM 'viyANiyA' vizeSeNa devagatimanuSyagatitvAgAmitvalakSaNena jJAtvA tasmApaMDito dharmamAgeM sAvadhAno bhavedityarthaH // 22 // // mUlam // jahA kusaggo udayaM / samuddeNa samaM miNe // evaM mANussagA kAmA / devakAmANa aMtie // 23 // vyAkhyA--yathA kuzAgre udakaM samudreNa samaM manyate, evaM mAnuSyakAH kAmA devakAmAnAmaMtike samIpe jJeyAH. // 23 // // mUlam ||-kusggmittaa ime kAmA / saMniruddhaM mi Aue // kassa heuM purA kaauN| jogakkhemaM na saMvide // 24 // vyAkhyA-saMniruddhe saMkSipte AyuSIme pratyakSA manuSyasaMbaMdhinaH kAmAH kuzAgramAtrAH saMtItyadhyAhAraH, evaM satyapi janaHkasya hetuM puraskRtya kaM hetuM kiM kAraNamAzritya yogaM, ca punaH kSemaM na saMvide na jAnIte, yogaM kSemaM ca kathaM na jAnAtItyAzcaryamityarthaH // 24 // // mRlam ||-ih kAmA niyadRssa / attaThe avarajjhaI // succA neAuyaM maggaM / jaM bhujo paribhassaI // 25 // vyAkhyA-ihetyatra dRSTAMtapaMcake kamAt--apAyabahulatvaM 1, tucchatvaM 2, Ayavya 900000000000000000000 ol // 238 // For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 239 // 000000000000000000000 yato lAbhaM 3, hAraNaM 4, samudrajaladRSTAMtaM ca 5 jJAtveha narabhave kazcid gurukarmA jIvastasya kAmAdbhogasukhAdanivRttasya, AtmAthoM mokSo'parAdhyati nazyati viSayiNo jIvasya mokSo na bhavatItyarthaH. atra hetumAha-jaM iti yasmAtkAraNAtsa gurukarmA jIvo naiyAyika mArga mokSamArga zrutvA bhUyo vAraMvAraM paribhrazyati, saMsAragartAyAM patatItyarthaH // 25 // // mUlam ||-ih kAmaniyadRssa / attaThe nAvarajjhaI // pUidehaniroheNa / bhave devitti me suyaM // 26 // vyAkhyA-he ziSya ! me mayeti zrutaM, itIti ki? ihAsminnarabhave kAmAnnivRttasya jIvasya laghukarmaNa AtmAthoM mokSo na nazyati, sa ca pumAn pUtidehanirodhenaudArikadehatyAgena zatanapatanavidhvaMsanadharmAtmakapiMDAbhAvena devo bhaveddevazarIraM prApnuyAt. // 26 // // mUlam ||-itttthii jui jaso vanno / AuyaM suhamaNuttaraM // bhujo jattha maNussesu / tattha se uvavajai // 27 // vyAkhyA-sa nirviSayI kAmAnnivRtto jIvastatra manuSyeSu bhUyo vAraMvAramutpadyate, tatra kutra? yatra manuSyeSu RddhiH svarNarUpyaratnamANikyAdikA bhavaMti tatra, dyutidehasya kAMtirbhavati, 00000000000000000000 // 239 For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 240 // 99969966 www.kobatirth.org punaryatra yazo bhavati, parAkramAdutpannadharmavizeSarUpaM yaza ucyate, punaryatra varNo gAMbhIryAdiguNairvarNanaM, varNaH zlAghA, athavA varNazabdena gauravAdiguNo vA, punaryatrAyuH saMpUrNa pracuraM ca bhavati, punaryatra sukhaM bhavati, eteSAM sarveSAmanuttarapadena vizeSaNaM kartavyaM, anuttaraM sarvotkRSTaM devabhavApekSayetadvaktavyam. 27 // mUlam // - bAlassa passa bolattaM / ahammaM paDivajiyA / ciccA dhammaM ahammiTTe / narae uvavajjai // 28 // vyAkhyA - he ziSya ! taM bAlasya hitAhitajJAnarahitasya bAlatvaM mUrkhatvaM pazya ? sa adharmiSTo vAlo dharmaM tyaktvA adharmaM pratipadya narake utpadyate // 28 // // mUlam // dhIrassa passa dhIrataM / savadhamprANuvattiNo // ciccA adhammaM dhammiTThe / devesu uvavajjaI // 29 // vyAkhyA -- he ziSya ! dhIrasya paMDitasya dhIratvaM pazya ? tvaM vicAraya? dhiyA rAjata idhara, dhiyaM buddhiM rAti dadAtIti yA dhIraH, tasya kIdRzasya dhIrasya ? sarvadharmAnuvartinaH sarve ye kSAMtyAdayo dharmAstAnanuvartitumanukUlatvena carituM zIlaM yasya sa sarvadharmAnuvartI, tasya kSAMtyAdidazavidhadharmadhArakasya, kIdRzaM dhIratvaM ? tadAha-sa dharmiSTo dhIro'dharmaM tyaktvA deveSUtpadyate // 29 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3005000 saTIkaM // 240 // Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 241 // 00000000000000000000 ||muulm||-tuliyaann baalbhaavN|abaalNcev pNddie||ciuunn baalbhaavN| avAlaM sevai muNIti bemi | // 30 // vyAkhyA-munistIrthaMkarAdezakArI sAdhurevamamunA prakAreNa bAlasya bAlabhAvaM, ca punaH paMDitasyAbAlaM paMDitatvaM, 'tuliyA' iti tolayitvA, NakAro vAkyAlaMkAre, pazcAtpaMDitastatvajJaH pumAn / bAlabhAvaM mUrkhatvaM tyaktvA'bAlaM paMDitatvaM sevayet, aMgIkuryAdityarthaH. ityahaM bravImi, sudharmAsvAmI jaMvasvAminaM pratyAha. // 30 // ityaurabhrIyAkhyaM saptamamadhyayanaM saMpUrNa. // 7 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNivi| racitAyAM saptamAdhyayanasyArthaH saMpUrNaH // zrIrastu // 606060606&&&000000000 ||athaassttmmdhyynN prArabhyate // // 241 // pUrvasminnadhyayane viSayatyAga uktaH, sa ca nirlobhasyaiva bhavati, tato'STamamadhyayanaM kapilasya For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra // 242 // 9999990069 uttarA mahAmunerdRSTAMtagarbhitaM nilabhatvadRDhIkaraNatvaM kathyate. pUrvaM ca kaH kapilaH ? kathaM ca sa munirjAtaH ? atastadutpattirucyate www.kobatirth.org 00000000076 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 1300 kauzAMcyAM nagaryAM jitazatrurAjA rAjyaM karotisma, tatra kAzyapo brAhmaNaH, sa caturdazavidyAsthAnapAragaH paurANAM rAjJazcAtIvasammataH, tasya rAjJA mahatI vRttirdattA, kAzyapatrAhmaNasya yazA nAmnI bhAryA vartate, tayoH putraH kapilanAmAsti, tasmin kapile bAla eva sati kAzyapo brAhmaNaH kAlaM gataH, tadadhikAro rAjJAnyasmai brAhmaNAya dattaH so'zvArUDhazchatreNa dhriyamANena nagarAMtarvrajati. ekadA taM tathA vrajaMtaM dRSTvA yazA bhRzaM ruroda. kapilena pRSTaM mAtaH kiM rodiSi ? sA prAha vatsa ! tava pitedRzyA RdhdhyA purAMtamannabhRt, mRte ca tava pitari, tvayi cAviduSi satyayaM tava paitryaM padaM prAptastato rodimi, kapila Uce'haM bhaNAmi, yazA prAha he putrAtra tava na ko'pyetadbhItyA pAThayiSyati, itastvaM zrAvastyAM vraja ? tatra tvatpitRmitraM iMdradatto brAhmaNastvAM pAThayiSyati tataH kapilaH zrAvastyAM tatsamIpaM gataH, tena pRSTaM // 242 // kastvaM ? kuta AyAtaH ? kapilena sarvaM svarUpamUce. tena mitraputratvAtsavizeSaM pAThyate, paraM svagRhe bhojanaM C saTIkaM 99991 Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 243 // 90006046996999999999 www.kobatirth.org tasya kArayituM na zakyate. tato'nena zAlibhadranAmA tatratyo vyavahArI prArthito yathAsya tvayA niraMtaraM bhojyaM deyaM, tvatprasAdAnnizcito'sau paThiSyati, tenApi tatpratipannaM, kapilaH zAlibhadragRhe pratyahaM bhuMkte, iMdradattagurusamIpe cAdhyeti, zAlibhadragRhe caikA dAsI vartate, daivayogAttasyAmasau rakto'bhRt. anyadA sA garbhiNI jAtA, sA kapilaM pratyAhAhaM tava patnI jAtA, mamodare tvadgarbho jAto'tastvayA me bharaNapoSaNAdi kArya. kapilastadvacaH zravaNAdbhRzaM khinnaH paramAmadhRtiM prApa, na ca tasyAM rAtrau nidrAM prApa punastayA bhaNitaM svAmin! khedaM mA ku ryAH ? maduktamekamupAyaM zRNu ? atra dhananAmA zreSThI vartate, tasya yaH prathamaM prabhAte gatvA vardhApayati tasya sa suvarNamApadvayaM dadAti, tatastvamaya prabhAte gatvA prathamaM vardhApaya ? yathA suvarNamAsadvayaM prApnuyAH, kapilastasyA vacaH zrutvA madhyarAtrAvutthitaH, tasya dhAmnyaparaH kazcinmA prathamaM yAyAdityautsukyena gacchan kapilaH purArakSakairgRhItaH, cauradhiyA baddhaH, prabhAte purasvAminaH puro nItaH, purakhAminA pRSTaM kastvaM ? kimarthamardharAtrau nirgataH ? tena sakalasvarUpaM prakaTIkRtaM, satyavAditvAttasya tuSTo rAjA prAha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9006999466666666666666 saTIka // 243 // Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 244 // Do00@@@@@5000000000 yatvaM mArgayasi tadahaM dadAmi, sa prAha vibhRzya mArgayAmi, rAjA prAha yAhyazokavanikAyAM? vicA| raya sveSTa ? kapilastatra gata iti ciMtayitumArabdhavAn, cedahaM suvarNamAsadvayaM mArgayAmi, tadA tasyAH dAsyAH zATikAmAnaM jAyate, na tvAbharaNAni, tataH sahasraM mArgayAmi, tadApi tasyA AbharaNAni na jAyaMte, tato'haM lakSaM mArgayAmi tadApi mama jAtyaturaMgamottamagajeMdrapravararathAdisAmagrI na jAyate, | tataH koTi mArgayAmIti ciMtayanneva svayaM saMvegamAgataH, suvarNamAsadvayArtha nirgatasyApi mama koTyApi tuSTirna jAteti dhigimA tRSNAmiti vicArya svamastake locaM kRtavAn. zAsanadevatayA tasya rajoharaNAdiliMgamarpitaM, kapilo dravyabhAvAbhyAM yatibhUtvA rAjJaH puraH samAgataH, rAjJA bhaNitaM tvayA vicA| ritaM kiM ? sa Aha-jahA lAho tahA loho / lAhA loho vivaDhaI // domAsakaNayakajaM / koDievi na niTTiyaM // 1 // iti vicAryAhaM tyaktatRSNaH saMyamI jAtaH, rAjJoktaM koTimapi tavAhaM dadAmi, tenoktaM sarvo'pi parigraho mayA vyutsRSTaH, na me koTyApi kAryamityuktvA sazramaNastato vihRtaH SaNmA| sAn yAvacchadmastha evAsIta, pazcAtkevalI jAtaH. itazca rAjagRhanagarAMtarAlamAgeM balabhadrapramukhA- 15 1000000000000000000000 // 244 // For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 245 // Diem G 20000000000000000000 zcaurAH saMti, eteSAM pratibodho matto bhaviSyatIti jJAtvA sa kapilakevalI gataH, taidRSTaH proktazca bhoH zramaNa! nRtyaM kuru ? kevalI prAha vAdakaH ko'pi nAsti. tataste paMcazatacaurAstAlAni kuTTayaMti, kapilakevalI ca gAyati, tadgItavRttamAha // mUlam ||-adhuve asAsayaMmi / saMsAraMmi dukkhapaurAe // kiM nAma huja kmm| jeNAraM duggaiM na gacchijjA // 1 // vyAkhyA-bho janA asmin saMsAre tatkarmakaM kiM nAma kiM saMbhAvyate? tatkiM karma vartate ? tatkiM kriyAnuSThAnaM vartate? yena karmaNAhaM durgatiM na gaccheyaM. kevalinaH saMzayasya durgatigamanasya cobhayorabhAve'pi prativodhApekSayeti kevalI bhagavAnidamAha. kathaMbhUte saMsAre? adhUve, bhavabhavasthAnakanivAsasadbhAvAdasthire, punaH kIdRze saMsAre? azAzvate'nitye, punaH kIdRze saMsAre? duHkhapracure, duHkhaiH zArIrikamAnasikakaSTaiH pracure pUNe janmajarAmRtyusahite. // 1 // // mUlam ||-vijhttu putrasaMyogaM / na sihaM kahaMvi kuvijA // asiNehasiNehakarehiM / dosapaosehiM pamuccae bhikkhU // 2 // vyAkhyA-bhikSuH sAdhuH kathaMcitvaciddAhyAbhyaMtare vastuni sneha = TE@DAS Qe4 // 245 // For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sri Kalassagersai Gyanmandie uttarA saTIka // 246 // 3000000000000000000004 na kuryAt, kiM kRtvA? pUrvasaMyogaM 'vijahattu' vihAya, kathaMbhRto bhikSuH? snehakaraiH, sasnehAH snehaM kurvatIti snehakarAstaiH putrakalatrAdibhirasneho vItarAgaH, athavA snehakareSvasnehaH, saptamIsthAne tRtIyA, punaH sabhikSurdoSapradoSaiH pramucyate, doSAzca pradoSAzca doSapradoSAstaidoSapradoSaiH pramukto bhavati, prakarSeNa rahito bhavati, doSairmanastApAdibhiH, pradoSaiH prakRSTado paiH, parabhave narakaduHkhai rahito bhavati. 2 // mUlam ||-to naanndNsnnsmggo| hiyanissesAya sabajIvANaM // tesiM vimokkhaNahAe / bhAsaI munivaro vigayamoho // 3 // vyAkhyA-tato'naMtaraM munivaraH kapilaH kevalI sarvajIvAnAM hitaniHzreyasAya bhASate, hitaM pathyasadRzaM, yannitarAmatizayena zreyaH kalyANaM hitaniHzreyasastasmai hitaniHzreyasoya, kimarthaM bhASate? teSAM caurANAM vimokSaNArtha, svayaM tu kapilo vimukta evAsti. atha ca teSAM caurANAM mokSaNArthamAhetyarthaH. kathaMbhUto munivaraH? vigatamoho moharahitaH, punaH kIdRzo munivaraH? jJAnadarzanasamagro jJAnadarzanAbhyAM pUrNaH. // 3 // kiM bhASata ityAha // mUlam ||--svN gaMthaM kalahaM c| vippajahe tahAvihaM bhikkhU // savesu kAmajAesu / pAsamA 000000000000000000 // 246 // For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 247 // 0000 99999930 www.kobatirth.org naI tAI // 4 // vyAkhyA - bhikSuH sAdhustathAvidhaM pUrvoktaM karmabaMdhahetuM sarvagraMthaM bAhyAbhyaMtarabhedena dvividhaM parigrahaM vizeSeNa prajahyAtparityajet ca punarbhikSuH kalahaM kAdhaM, cakArAnmAnamAyAlobhAdIn viprajahyAt punaH sAdhuH sarveSu kAmajAteSviMdriyaviSayeSu na lipyate nAsakto bhavet, kiM kurvan ? pazyan viSayavipAkaM ciMtayannityarthaH punaH kIdRzaH sAdhuH ? tAI trAyI sarva jovAnAmabhayadAnadAyItyarthaH 4 // mUlam // - bhogAmisadosavisanne / hiyanisseya sabuddhibuccatthe // bAle ya maMdie mUDhe / bajjhai macchiyAva khelaMmi // 5 // vyAkhyA - etAdRzo bAlo'jJAnI karmaNA badhyate, karmaNA baddhazca saMsArAnnirgantuM na zaknoti, saMsAra eva sIdati, kasmin ka iva ? khele zleSmaNi makSikAjaMtuvi, kathaMbhUto vAlo janaH ? maMdo dharmakriyAyAmalasaH, punaH kIdRzaH ? mUDho mohavyAkulamanAH, punaH kIdRza: ? viSayAmiSadoSaviSaNNaH, viSayA eva gRddhihetutvAdAmiSaM viSayAmiSaM tadeva doSo jIvasya dUSaNakaraNatvAdviSayAmiSadoSastatra vizeSeNa sanno nimagno viSayAmiSadoSaviSaNNaH, punaH kIdRzaH ? hitaniHzreyasabuddhiparyastaH, hitamAtmasukhaM, niHzreyaso mokSaH, hitaM ca niHzreyasazca hitaniHzreyasau, tayo For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 247 // Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 248 // 300000000000000000006 | viSaye yA buddhirhitaniHzreyasabuddhistasyAH sakAzAdvizeSeNa paryastaH parAGmukho hitaniHzreyasabuddhiviparyastaH svargApavargasukhAbhraSTa ityarthaH // 5 // // mUlam ||-dupriccyaa ime kaamaa| no sujahA adhIrapurisehiM // aha saMti suvvayA sAhu / je taraMti ataraM vaNiyava // 6 // vyAkhyA-ime prasiddhAH kAmA adhorapuruSairna sujahAH, na sukhena hAtuM yogyA ityarthaH, miSTAnnAdibhojanavat. kIdRzA ime kAmAH? ata eva duHparityajAH. atha kecitsuvratAH sAdhavaH saMti, ye'taraM tarItumazakyaM saMsAraM taraMti. ke iva ? vaNija iva, yathA vaNijaH sAmudrikA vyApAriNo'taraM mahAsamudraM pravahaNaistaraMti, atra vA zabdo ivAtheM. // 6 // // mUlam ||-smnnaa mu ege vayamANA / pANavahaM miyA ayANaMtA // maMdA nirayaM gacchati / bAlA pAviyAhi diTTIhiM // 7 // vyAkhyA-eke kecitkutIrthyA mithyAtvinaH pApikAbhiH pApahetukAbhidRSTibhirbuddhibhiH prANavadhamadharmamajAnaMto narakaM gacchaMti, kathaMbhRtAste mRgAH? avivekinaH, punaH kIdRzAste? maMdA jaDAH, yathA kecidrogagrastAbhidRSTibhiH samyagmArgamajAnaMtaH kasmiMzcid duHkha // 248 // For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 249 // 000000000000000000000 vyApte mAgeM brajaMti, punaste kecitkutIrthyAH kiM kurvataH? muiti vayaM zramaNA iti 'vayamANA' vadaMtaH zramaNadharmarahitA api svasmin zramaNatvaM manyamAnA ityarthaH, yadi prANavadhamapi na jAnaMti, tadAnyeSAM mRSAvAdAdInAM tu jJAnaM teSu kuta eva saMbhAvyate? kathaMbhUtAste? maMdA mithyAtvarogagrastAH, | punaH kathaMbhRtAste? bAlA vivekahInAH, vivekahInatvaM hi teSAM pApazAstreSu dharmazAstrabuddhitvAt. tadyathA-brahmaNe brAhmaNamAlabheta, iMdrAya kSatramAlabheta, marudbhyo vaizyaM, namase zUdraM, tathA yasya buddhirna lipyeta / hatvA sarvamidaM jagat // AkAzamiva paMkena / nAsau pApena lipyate // 1 // dhamoM hi bAlairajJeyaH // 7 // // mUlam ||-n hu paannvhmnnujaanne|muaaccjj kayAi savvadukkhANaM // evamAyariehiM akkhAyaM / | jehiM imo sAhudhammo pannatto // 8 // vyAkhyA-tairAyaH pUjyairAcAryairevamAkhyAtamityuktaM, taiH kaiH? yairAcAryairayaM sAdhudharmaH sAdhvAcAraH, athavA samyagdharmaH prajJaptaH kathitaH, itIti kiM? jIvaH prANivadhaM jIvasya hiMsAnumajAnannanumodayan 'hu' iti nizcaye kadApi sarvaduHkhebhyo na mucyeta, atra prANiva 0000000000000000000 // 249 // For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 250 // ciddhiryypMphlijjaadhvoempiiooythviitpi | dhasyAnumodanAyAstyAgAtkaraNakAraNayorapi tyAga uktaH, prANivadhakaraNakAraNAnumatityAgAcca mRSAvAdAdattAdAnamaithunaparigrahAdInAmapi karaNakAraNAnumatasyApi niSedho jJeyaH // 8 // // mUlam ||-paanne ya nAivAijjA / se samIitti vuccaI tAI // tao se pAvayaM kama / nijAi udagaMva thlaao||9|| vyAkhyA-yaH sAdhuH prANAn jIvAnnAtipAtayenna vighAtayeta, svayaM na hiMsyAt, cazabdAtprANahiMsAyAH kAraNAnumatyorapi niSedha uktaH, sa trAtA jIvarakSAkArI sAdhuH samita ucyate. se ityathAnaMtaraM sarvajIvarakSaNAdanaMtaraM tatastasmAtsamitAtsamitiguNayuktAtsAdhoH pApakaM karmAzubhaM karma niryAti nirgacchati, kasmAtkamiva ? sthalAdunnatabhUtalAdudakaM pAnIyaM nirgacchati, unnatabhUtale yathodakaM na tiSTati, tathA samite sAdhau pApakaM na tiSTatIti. // 9 // // mUlam ||-jgnissiehiN bhUehiM / tasanAmehiM thAvarehiM ca // no te samArabhe dNddN| maNasA vayasA kAyasA ceva // 10 // vyAkhyA-jagallokastatra nizritA AzritAsteSu jagannidhiteSu traseSu thAvareSu ca jIveSu manasA vacasA, ca punaH kAyena, teSu daMDaM na samArabheta, vadhaM na kuryAdi 000000000000000000000 | // 25 // For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kallassagersuri Gyarmandie uttarA saTIka // 251 // 00000000000000000000 tyarthaH, atrojayinyAM zrAddhaputrasya kathA vAcyA. / 10 // // mUlam ||-suddhesnnaao naccANaM / tatta Thavija bhikkhu appANaM // jAyAe gAsamesijA / | rasagiddhe na sayA bhikkhAu // 11 // vyAkhyA-bhikSuH sAdhuH zuddheSaNAM jJAtvA zuddhAhAragrahaNaM vijJAya tatra nidoSagrahaNe AtmAnaM sthApayet, punaH sAdhvAcAraM vadati-bhikSAdo bhikSAcaro muniryAtrAyai zarIranirvAhAya grAsamAhArameSayed gaveSayet, na punaH sAdhU rasagRddhaH syAt. // 11 // // mUlam ||-pNtaanni ceva sevijaa| sIyapiMDapurANakummAsaM // aduva bukkasaM pulAgaM vA / jAvaNaTThA ya nisevae maMy // 12 // vyAkhyA-sAdhuryApanArtha zarIranirvAhArthaM prAMtAni nirasANyanna-18 pAnIyAni seveta, ca punaraMtAnyapi seveta, tAni prAMtAnyatAnyannapAnIyAni kAnItyAha-zItaM piMDaM, zItaH zAlyAdistasya piMDaH zItapiNDastaM, punaH purANakulmASa, purANAHprabhUtakAlaM yAvatsaMcitAH,purANAzca te kulmASAzca purANakulmASAH purAtanarAjamASAstAna,prAkRtatvAdekavacanaM, 'aduva' athavA 'bukkasaM| atinipIDitarasaM tuSamAtrasthitaM, bukkasaM mudagAdInAM tuSaM vA, athavA pulAkamasAraM vallacaNakAdikaM, 00000000000000000000 // 251 For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA / / 252 / / 909999 www.kobatirth.org punaH zarIradhAraNArthaM maMthaM badaracUrNaM niSeveta, badaracUrNasyApi rUkSatayA prAMtatvaM, atra yApanArthamityuktaM tenAyamartho jJeyaH, yadi tvatipAtAdinA taddehayApanA naiva syAttato na niSeveta, api sthaviro glAnazca yenAhAreNa zarIre sukhaM syAttadAhAraM seveta, ayamathoM jJeyaH // 12 // // mUlam ||-je lakkhaNaM ca suviNaM ca / aMgavijaM ca je paojaMti // na hu te samaNA vuccati / evaM AyariehiM akkhAyaM // 13 // vyAkhyA - hu iti nizcayena te zramaNAna ucyaMte, AcAryairevamAkhyAtaM, te ke? ye lakSaNaM sAmudrikazAstroktaM dvAtriMzatpramANaM mASatilakAdikaM ca ca punaH svapnaM svapnazAstraM gajArohaNAdbhavedrAjyaM / zrIprAtiH zrIphalAgamAt // putrAptiH phalitAmrasya / saubhAgyaM mAlyadarzanAt // 1 // ityAdi. aMgavidyAmaMgasphuraNaphalazAstraM yathA-- zirasaH sphuraNe rAjyaM / hRdayasphuraNe sukhaM // bAhvozca mitramilanaM / jaMghayorbhogasaMgamaH // 1 // ityAdi sarva mithyAzrutaM sAdhunA na prayojyamityarthaH, yadAha dharmadAsagaNiH - joinimitta akkhara kouyaAesamyakammehiM // karaNANumoyaNijje / sAhussa tava - kkhao hoi // 1 // 13 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM 7 / / 252 // Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 253 // 0000000000000000000000 // mUlam ||-ih jIviyaM aniymittaa| papbhaTThA sasamAhi joehi // te kAmabhogarasagiddhA / ubati Asure kAe // 14 // vyAkhyA-te kAmabhogarasagRddhA Asure kAye utpadyate, kiM kRtvA? ihAsmin saMsAre jIvitamAtmAnaM tapovidhAnAdinA, ' aniyamittA' ityaniyaMtryAvazIkRtya, te ke? ye samAdhiyogebhyaH prabhRSTAH, samAdhinA sthairyeNa yogA manovAkAyAnAmekIbhAvAH samAdhiyogAstebhyaH prabhraSTAH, prakarSeNAdhaH patitAH. punaH kIdRzAste ? kAmabhogarasagradvA vivayasevanasvAda lolA Asure kAye'surakumArayonI, atra 'aniyamittA' ityuktena kiMcidanuSzanaM kRtvA'suraku|mAratvenotpayaMte, nitarAmatizayena yamitvA niyamya, na niyamyAniyamyotkRSTaM tapo'kRtvetyarthaH // 14 // ||muulm ||-ttovi ya uvaTTittA / saMsAraM bahu aNupariyati // bahukammalevalittANaM / / bohI hoi sudullahA tesiM // 15 // vyAkhyA-tato'pi ca tato'suranikAyAdudhdhRtya niHsRtya bahuM saMsAramanuparyaTaMti bahulaM saMsAraM bhramaMti, punasteSAM saMsAre bhramatAM bodhiH samyaktvalabdhiH sudurlabhA bhavati, kathaMbhUtAnAM teSAM ? bahukarmalepaliptAnAM pracurakarmapaMkakharaMTitAnAM. // 15 // OROGems00000000000006 tato'suranikAyabalabdhiH sudulebhA | // 253 / / For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 254 // 30000000000000000000 // mUlam ||-ksinnNpi jo imaM logaM / paDipunnaM dalija ikkassa // teNAvi se na tusijai / ii duppUrae ime AyA // 16 // vyAkhyA-yadizabdasyAdhyAhAraH, yadi kazcidiMdrAdideva ekasya kasyacitpuruSasya pratipUrNaM dhanadhAnyAdipadArtha taM samastalokaM vizvaM dadyAttadApi tena dhanadhAnyAdiparipUrNasamastalokadAnena sa puruSo na tuSyet, iti hetorayamAtmA duHpUkaH, duHkhena pUryata i duHpUraH, duHpUra eva duHpUrakaH // 16 // pUrvoktamarthameva dRDhayati // mUlam ||-jhaa lAho tahA loho / lohA loho pavaDhi // domAsakaNayakajaM / koDievi na niTTiyaM // 17 // vyAkhyA-yathA lAbhastathA lobhaH, lAbhAllobhaH pravardhate, dvimASArthaM dvimASapramita| svarNagrahaNArthaM kRtaM kArya.svarNakoTIbhirapi na niThiyaM' na niSThitaM, pUrNa na jAtamityarthaH. mASaM tu | paMcaguMjApramANaM, mASadvayapramitavaNena kAryaM dAsyAH puSpatAMbUlavastrAbhUSaNAAdamUlyarUpaM, tatkAryaM koTidravyeNApi paripUrNa nAbhUtu. // 17 // strImUlA hi tRSNeti hetostatparihArArtha gAthAmAha // mUlam ||-no rakkhasIsu gijjhijjA / gaMDavacchAsupaNegacittAsu // jAo purisaM plobhittaa| 0000000000000000000 // 254 // For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 255 // 2000-00000000000000 khelaMti jahAva dAsehiM // 18 // vyAkhyA-rAkSasISu no gRdhyenna vizvaset, jJAnAdijIvitApahArAdrAkSasItyuktaM. kathaMbhUtAsu strISu? gaMDavakSassu, gaMDaM gaDustadupamatvAduccaiH kucau vakSasi yAsAM tA gaMDavakSasastAsu gaMDavakSassu, uccakucasphoTakavakSaskAsu, vairAgyotpAdanArthaM kucayonDrapamAnaM, vibhavatyotpAdamupamAnaM. punaH kIdRzISu strISu? anekacittAsu, anekeSu puruSeSu cittaM yAsAM tA anekacittAstAsu, athavAnekeSAM puruSANAM cittaM yAsu tA anekacittAstAsu, athavAnekAni cittAni saMkalpavikalparUpANi ciMtanAni yAsAM tA anekacittAstAsu, yAH striyo rAkSasyaH puruSaM kulInaM mAnavaM pralobhayitvA tvameva mama bhartA, tvameva mama jIvitaM, tvameva mama zaraNamityAdivacanairvazIkRtya protimutpAdya taiH puruSaiH saha ramaMte krIDaMti, kaiH? yathA dAsairyatheva dAsaiH krIDyate, te kulInapuruSA api strIbhirvyAmohitAH saMto dAsaprAyA bhavaMti, yathA dAsA gamyatAM? sthoyatAM? idaM kAryaM mA kriyatAmiti vacanaM zrutvA svAmyAdezakAriNo bhavaMti, tathA nArINAM vazavartinaH puruSAH kiMkarA bhavaMtItyarthaH // 18 // // mUlam ||-naariisu nopagijjhijjA / itthI viSpajahe aNagAre ||dhmmN ca pesalaM nccaa| 00000000000000000000 // 255 // For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 256 // 00000000000000000000 tattha Thavija bhikkhU appANaM // 19 // vyAkhyA-anagAraH sAdhuH strISu na gRdhyenna gRddhiM kuryAta, anagAraH striyaM vizeSeNa prajahyAtparityajet, punarbhikSurdharmaM brahmacaryAdirUpaM pezalaM manojJaM jJAtvA tatra AtmAnaM sthApayet. // 19 // // mUlam ||-ii esa dhamme akkhAe / kavileNaM visuddhapanneNaM // tarihiMti je u kAhiMti / / tehiM ArAhiyA duve logitti bemi // 20 // vyAkhyA-ityamunA prakAreNaiSa dharmaH kapilenAkhyAtaH kathitaH, kathaMbhRtena kapilena? vizuddhaprajJena kevalajJAnayuktena, ye puruSAH kapilakevalinoktaM dharma karipyati te puruSAH saMsAraM tariSyaMti, punastaiH puruSaivapi lokAvArAdhito saphalIkRtAvityarthaH // 20 // ityAdidodhakAn kapiloktAn zrutvA tatra keciccorAH prathamenaiva dodhakena pratibuddhAH, kecid dvitI| yena. evaM paMcazatacaurA api pratibuddhAH pravajitAzca. // iti kApilIyamadhyayanamaSTamaM saMpUrNam // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyazrIlakSmIvallabhagaNiviracitAyAM kApilikAdhyayanasyArthaH saMpUrNaH // zrIrastu / / 000000000000000000000 // 256 // For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // atha navamamadhyayanaM prArabhyate // ARE // 257 // 000000000000000000000 aSTame'dhyayane hi nilobhatvamuktaM, niloMbhaH puruSo hIMdrAdibhiH pUjyaH syAt, ato navame'dhyayane namirAjarSiriMdreNAgatya bhAvapUrvakaM vaMditaH, ityaSTamanavamAdhyayanayoH saMbaMdhaH. tatra namistu pratyekabuddhaH, pratyekabuddhAzcatvAraH, samakAlasuralokacyavanapratyekapratibodhapravrajyAgrahaNakevalajJAnotpatisiddhigamanabhAjo jAtAH, teSu prathamaH karakaMDUH 1, dvitIyo dvimukhaH 2, tRtIyo namirAjA 3, caturtho nagAtiH 4, iti. teSAM pratyekabuddhAnAM kathAnakamucyate, tatra prathamaM karakaMDakathA yathA-karakaMDa kaliMgesu / paMcAlesu adummuho // namI rAyA videhesu / gAMdhAresu ya naggaI // 1 // zrIvAsupUjyajinapatikalyANakapaMcakAstapApAyAM caMpAnagA~ dadhivAhananAmA nRpo'bhUt, tasya ceTakamahArAjaputrIpadmAvatI priyA jAtA. sAnyadA garbhiNI babhUva, garbhAnubhAvena ca tasyA idRzaM dohadamutpannaM, ahaM puMveSadharA bharnA dhRtAtapatrA 100000000000000000000 // 257 // For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 258 // $77776 www.kobatirth.org gajAgrabhAgArUDhArAme saMcarAmi, lajjayedaM dohadaM bhUpateH puro vaktumazaktA sA kRzAMgI vabhUva rAjJAnyadA tasyAH kRzAMgakAraNaM pRSTaM, atinirbaMdhena sA khadohadaM kathayAmAsa rAjAtyaMtaM tuSTastAM paTTahastiskaMdhe samAropya svayaM tacchirasi chatraM dhRtavAn, tAdRza eva rAjA gajArUDharAjJIpazcAdbhAge sthito vane yayau, tasmin samaye tatra jaladAraMbho babhUva tatra sallakIpramukha vividhavRkSapuSpagaMdhairjalasiktamRdgaMdhaizca vihvalIbhRtaH sa karI madonmattaH svavAsabhUmiM smarannaTavIM pratyadhAvat azvavAraiH padAtibhizcAsau na spRSTaH, tena gajena garbhAnvitayA kadalIkomalazarIrayA rAjJyA sArdhaM sa rAjA mahATavyAM nItaH, samaviSamonnatadUrAsannAnanekabhAgAn pazyan bhRpatirvaTamekamAyAMtaM dRSTvA bhAryApratIdamavadat he bhadre ! puraHstha| syAsya vaTasya zAkhAmekAmavalaMbethAstvaM, ahamapyekAM zAkhAmAzrayiSyAmi, gajastvevameva yAtu ? evamuktvA rAjA vaTazAkhAyAM lagnaH rAjJI tu bhayavyagrA vaTAvalaMvaM kartumakSamA hastinAgrato nItA, rAjA tu vaTAduttIrya zanaiH zanairmilita sainyaH patnIvirahaduHkhitacaMpAyAM praviSTaH, rAjJI duSTena tena hastinA mahatImaTavIM nItA, tRSAkulaH sa hastI caturdikSu pAnIyaM pazyannekaM saro dRSTvA tatpAlyAvatIrya For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 650000 saTIkaM // 258 // Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM 50Eoaant // 259 // @ 1000000000000006 yAvadadhaH patati tAvatsA rAjJI vRkSAvalaMbena tatskaMdhAduttatAra, gajastu grISmatApitaH sarontarviveza, rAjJI kAMtAraM dRSTvA bhRzaM bhItA satI manasyevaM ciMtayAmAsa kva ca tannagaraM? kva ca sAzrIH? va tanmadiraM? kva sA sukhazayyA? duHkarmaNAM vipAkAtsarvaM me gataM. athavAtra vane vicitrazvApadaizcatpramAdavazagAyA mama mRtyubhaviSyati, tadA mama durgatireveti matvA'pramattA satyArAdhanAM vyadhAt, sukRtAnyanu| modya sarvajIveSu kSAmaNAM kRtvAnazanaM sAgAraM prapede, namaskAraM dhyAyaMtI tata utthAya saikayA dizA | gacchaMtI purastAdekaM tApasaM dadarza, tApaseneyamevaM pRSTA vatse! tvaM kasya putrI? kasya priyA vA? AkRtyaiva tvaM mayA bhUribhAgyayutA jJAtA, iyaM kA tavAvasthA? kathaya? vayamabhayAH zaminastApasAH smaH. sA rAjJI taM tApasaM nirvikAraM nirmaladharmakaraM ca jJAtvA svavRttAMtaM sakalaM jagau, etasyA rADyA pituzceTakarAjJo mitreNa tena tApasenoktaM vatse! nAtaHparaM tvayA ciMtA kAryA, ayaM bhavaH sarvavipadAmAspadaM, sarvavastUnAmanityatA ciMtanIyA. evaM pratibodhya sA rAjJI tena tApasena svAzramaM nItA, tasyAH prANayAtrA phalaiH kAritA. @@@@ODevrES 5 // 259 // For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTokaM // 26 // 00000000000000000000 atha ca dezasImni tAM nItvA sa tApasa evaM jagAda he putri! ataHparaM halAkRSTA sAvadyA dharA vartate, sA munibhinollaMghanIyA, tato'haM pazcAdvalAmi, ayaM mAgoM daMtapurasya vartate, tatra daMtavaktranAmA rAjA vartate, itaH susArthena saha tvaM pure gaccheH. evaM nigadya sa tApasaH svAzramaM jagAma, rAjJI purAMtaH sAdhvyupAzraye jagAma, tatra sAdhvyA pRSTe tayA sakalo'pi vRttAMtaH kathitaH. sAdhvI tasyA evamupadezaM dadau-asmin bahuduHkhAgAre saMsAre mRSAbhAsa eva sarveSAM so'pi bhavavistAro bhavadbhistyAjyaH. evaM sAdhvIvacasA vairAgyaM gatA sA tadaiva dIkSAM jagrAha. svavratavighnabhayAtsA saMtamapi garbha na jagau, kAlAMtare tasyA udaravRddhau sAdhvyA pRSTaM kimetattaveti. tayoktaM mama pUrvAvasthAsaMbhavo goM vartate, mayA tu vratavighnabhayAnnoktaH, tato mahattarA sAdhvI tAM sAdhvImuDDAhanAbhayenaikAMte saMsthApayA| mAsa, kAle sA putraM prasUya ratnakaMbalena saMvRtaM pitRnAmamudrAMkitaM ca kRtvA zmazAne drAgmumoca, tadA zmazAnapatirjanaMgamastaM bAlakaM tathAvidhamAlokya gRhItvA cAnapatyAyAH svapanyAH samArpayat, sA zramaNI guptacaryayA taM vyatikaraM jJAtvA mahattarAyA agreevamAcakhyau, mRta eva mayA bAlojAtastato &0000000000000000256 // 260 // For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 261 // www. kobatirth.org mayA tyaktaH, sa bAlo lokottarakAMtirjanaMgamadhAni dattAvarNikanAmA vavRdhe, sA sAdhvI satataM bahijiMtI putrasnehena mAtaMgyA saha komalAlApaiH saMgatiM cakre, sa bAlaH prAtivezmikabAlakaiH saha krIDana mahattejasA bhRzaM rAjate, AgarbhaM bahuzAkAdyazanadoSeNa tasya bAlakasya kaMDUlatAdoSo'bhavat, svayaM rAja ceSTAH kurvANaH sa bAlA paravAlaiH sAmaMtIkRtairdehakaMDUyA karaiH kArayati, tato lokaiH karakaMDUriti tasya nAma dattaM sA sAdhvI tadvilokanArthaM mAtaMgapATake niraMtaraM yAti bhikSAlabdhaM modakAdi tasmai da dAti, zramaNatve'pyapatyajA prItistasyA dustareti bAlako'pi tasyA dRSTAyA bahu vinayaM karoti, prItiM ca dadhAti sa bAlakaH SaDvarSaH piturAdezAt zmazAnaM rakSati anyadA tasmin zmazAne rakSati sati ko'pi sAdhu sAdhuMprati tat zmazAnasthaM sulakSaNaM vaMzaM darzitavAnuktavAMzca mUlatazcaturaMgulata imaM vaMzamAdAya yaH svasamIpe sthApayati so'vazyaM rAjyaM prApnoti, idaM sAdhuvacastena bAlakena tatrasthenaikena dvijena ca zrutaM dvijastu taM vaMzaMmA caturaMgulaMmUlAt chitvA yAvad gRhNAti tAvatkarakaMDunA tatka rAtsa vaMzo gRhItaH svakare, kalahaM kurvato dvijasya karakaMDunoktaM matpitRzmazAnavanotthavaMzaM nAhamanya For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9600 saTIkaM // 269 // Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIkaM // 262 // 190000000000000000000 smai dAsye, sa brAhmaNaH karakaMDUbAlazceti dvAvapi vivadaMtI nagarAdhikAripuro gatau, nagarAdhikAribhibhaNitamahA vAla! tavAyaM vaMzaH kiM kariSyati? sa prAha mamAyaM rAjyaM dAsyati, tadAdhikAriNaH smitvaivamUcuryadA tava rAjyaM bhavati tadA tvayAsya brAhmaNasyaiko grAmo deyaH, zizustadvacoMgIkRtya svagRhamagAt, sa vipro'nyavipraiH saMbhUya taM bAlaM haMtumupAkramat, taM dvijopakramaM jJAtvA karakaMTTapitA janaMgamaH svakalatraputrayuktastaM dezaM vihAyAnazyat. atha sakuTuMbaH sa janaMgamaH kSititalaM krAman kaMcanapuraM jagAma, tatrAputranRpe mRte sati sacivairadhivAsitasturagaH karakaMDaM dRSTvA heSAravaM kRtavAn, taM sallakSaNaM dRSTvA nagaralokA jayajayAravaM cakruH, avAditAnyapi vAdyAni svayaM nineduH, svayaM chatraM zirasi sthitaM, tato'mAtyairapi navInAni vastrANi paridhApya sa karakaMDustamazvamArohitaH, yAvannagaralokaiH paramapramodena sa purAMtaHpravezitastAvadviprAstaM mleccho'yamiti kRtvA na menire, tadA kruddhaH sa zizustaM daMDaM ratnamiva kare jagrAha, adhiSThAtRdevaivyoMnIti ghuSTaM ya imaM rAjAnamavagaNayiSyati tasya mUrnAsau daMDaH patiSyati, ityuktvA surAstacchirasi 000000000000000000000 // 26 // For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (c) uttarA saTokaM // 263 // 2en de 3 300000000000000000000 puSpavRSTiM cakruH, bhItAHsaMto viprAstasya stutiM kRtvA vAraMvAramAzIrvAdamuccaraMti. athakarakaMDurevamuvAcAho brAhmaNA ete bhavadbhizcAMDAlA garhitAstataH sarve'pyamI vATadhAnakavAstavyAzcAMDAlAH saMskArairbrAhmaNAH | kAryAH, saMskArAdeva brAhmaNo jAyate, na tu jAtyA kazcidbrAhmaNo bhavatIti bhavadAgamavacanAt. atha te brAhmaNAH prakAmaM bhItAstannagaravATadhAnakavAstavyAMzcaMDAlAn saMskArairbrAhmaNAn cakruH uktaM ca-dadhivAhanapu trenn| rAjJAtu krkNddunaa||vaattdhaankvaastvyaa-shcaaNddaalaabraahmnniikRtaaH||1|| atyutsavena kAMcanapure prave| zitaH sa karakaMDuramAtyairnupapaTTe'bhiSiktaH,kramAtsa mahApratApyabhUta. anyadA savaMzaprativAdI viprastaM bhUpaM nizamya grAmAbhilASukaH san karakaMDunRpaparSadi prAptaH, karakaMDunopalakSya tasya viprasyoktaM tava yadiSTaM tatkathaya ? brAhmaNenoktaM madgRhaM caMpAyAM vartate, tena tadviSayagrAmamekamahamIhe. atha karakaMDunRpazcaMpApUrnAthasya dadhivAhanabhUpaterasmai dvijAya tvadviSayagrAmamekaM dehItyAjJAM prAhiNot. AjJAhAriNaM karakaMDunapasya dUtaM vismitacittaH kruddhazcaMpApatirdadhivAhanaHprAhAre sa mlecchabAlaH mRgatulyaH karakaMDuH siMhatulyena mayA saha virudhyate, paravastvabhilASabhavasya pAtakasya tava svAminaH zuddhiM matkhaDgatIrthasnAnaM dA 33 // 263 // 36 time For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 264 // It staff is syati. evamuktvA dadhivAhanena tiraskRtaH sa dUtastatra gatvA karakaMDunRpAya yathArthamavadata. karakaMDunRpo'pi prakAmaM kruddhaH svasainyaparivRtazcaMpApurasamIpe samAyAtaH. dadhivAhano'pi purIdurga sajIkRtya | svayaM bahinissasAra. ubhayoH sainye sajjIbhRte yAvatA yodhdhuM lagne tAvatA sA sAdhvI tatrAgatya karakaMDunRpatiMpratyevamUce ho karakaMDunRpa! tvayA'nucitaM pitrA saha yuddhaM kimArabdhaM ? karakaMDunRpaH prAha he mahAsati ! kathameSa dadhivAhano'smAkaM pitA? sAdhvI svasvarUpamakhilaM tamUce, sa AyA~ mAtaraM dadhivAhanaM ca pitaraM matvA jaharSa, tathApi karakaMDunRpo'bhimAnAtsvapitaraM dadhivAhanaM naMtu notsahate, tadA sAvyapi dadhivAhanasamIpe gatA, dadhivAhanabhRtyairupalakSitA, dadhivAhanabhUpAya rAjJI sAdhvIrUpA samAgateti vardhApanikA dattA. atha dadhivAhananRpo'pi tAM sAdhvIM nanAma, garbhavRttAMtaM ca papraccha. sAdhvyUce so'yaM te tanayo yena saha tvayA yuddhamArabdhamasti. atha dadhivAhananRpaH prItAtmA pAdacArI karakaMDunRpaMprati gatvA he vatsa! uttiSTetyuktvA tamutthApyAzliSya ca zirasyAjidhanaharSAzrujalasahitaistIrthajalaiH putro'yaM rAjyadvaye'pi dadhivAhanenAbhiSiktaH, dadhivAhanaH karmavinAzAya svayaM diikssaa| are 00000000002.600 site // 26 // For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 265 // dhana. TTTTTTTg giai gRhItavAn, karaDunRpo rAjyadvayaM pAlayAmAsa, caMpAyAmeva svAvAsamakarot, tasya gokulAnISTAnyAsan. saMsthAnAkRtivarNaviziSTAni gokulAni koTisaMkhyAni tena melitAni, satAni niraMtaraM pazyan prakAmaM pramodaM labhate. anyeyuH sphaTikasamAna eko govatsastena gokulamadhye dRSTaH, ayaM kaMThaparyaMtadugdhapAnaiH pratyahaM poSaNIya iti gopAlAn sa AdiSTavAn. anyadA sa mAMsaH puSTatanurbalazAlI ghanagharSarazabdenAnyavRSabhAna trAsayan bhUpatinA dRSTaH, tathApi bhUpatistasmin vRSe prItipara eva babhUva. atha sAmrAjyakAryakaraNavyagro bhUpatiH katicidvarSANi yAvad gokule nAyAtaH. anyadA tadarzanotkaMThaH sa bhUpatistatra samAyAtaH, sa vRSaHkva iti gopAlAn bhUpatiH papraccha, gopAlaijarAjIrNaH patitadazano hInabalo vatsaighaTTitadehaH kRzAMgaH sa darzitaH. taM tathAvidhaM dRSTvA bhavadazAM viSamAM vicArayan karakaMDurAjaivaM ciMtayati, yathAyaM vRSabhaH pUrvAvasthAM manoharAM parityajyemAMvRddhAvasthAMprAptaH, tathA savo'pi saMsArI saMsAre navAM| navAmavasthAM prApnoti, mokSe caivaikAvasthA, mokSastu jinadharmAdeva prApyate, ato jinadharmameva samyagArAdha| yAmIti paraM vairAgyaM prAptaH karakaMDurAjAsvayameva prAgbhavasaMskArodayAtpratibuddhaH sadyaH zAsanadevyarpitaliM ce682086860000er // 265 // For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // // 266 // 9999999999990090000 www.kobatirth.org |gastRNava drAjyaM parityajya pravrajyAmAdade. uktaM ca zvetaM sujAtaM suvibhaktabhRMgaM / goSTAMgaNe vIkSya vRSaM jarAtaM // RddhiM ca vRddhiM ca samIkSya bodhA - tkaliGgarAjarSiravApa dharmam // 1 // iti karakaMDunRpacaritraM samAptam. // yadAna karakaMDurAjA pratibuddhastato dvimukharAjA pratibuddhastato dvimukhacaritraM procyate - kAMpilyapure jayavarmarAjA, tasya guNamAlA priyAsti. anyeyurjayavarmarAjA sthapatInevamAhAdbhutamAsthAnamaMDapaM kuruta ? vAstu jJaistairbhUmipUjApurassaraM bhUmibhAgaM parIkSya sumuhUrte khAtaM viracitaM, tatra khAte paMcamadivase nAnAmaNimaMDitaH khamaNiriva prajjvalan mukuTo dRSTaH, tairvijJapto rAjA saharSa bhUmitastaM mu| kuTaM jagrAha vicitravAditranirghoSapUrvaM mahatotsavena taM mukuTaM svagRhe prAvezayat, vastrAdyaiH satkRtAH zi| lpino vimAnasadRzamAsthAnamaMDapaM sayaJcakuH, citrakaraistatsadya eva citritaM, bhUpaH zubhamuhUrte taM mukuTaM mastake nidhAya tasminnAsthAnamaMDape suvarNAsane niviSTaH tasmin mukuTe mUrdhni sthite sati rAjJo mukhadvayaM dRzyate, tadanu sa rAjA loke dvimukhatayA vikhyataH atheyaM mukuTakathA avaMtIzena caMDaprayotena tat zrutvA svadUtastatra prahitaH, dUto'pi tatra gatvA dvimukhaMpratyevama For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 266 // Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 267 // 100000000000000000000 vAdIt, he rAjan ! tava mukuTamimaM caMDapradyotabhUpatirmAnayati, yadi tava jIvitena kAryaM tadA tasyAyaM preSyaH, evaM dUtavacaH zrutvA dvimukhanareMdraH provAca, re dUta ! tava svAmino mama mukuTagrahaNAbhilASaH svavastuhAraNAyaiva jAto'sti, tvaM tatra gatvA svasvAminaM bayAH, zivAdevI rAjJI 1 analagirinAmA hastI 2, agnibhIrunAmA rathaH 3, lohajaMghanAmA dUtazceti 4, vastucatuSTayaM mamArpayeti procya sa dUto gale dhRtvA bahiniSkAsita ujjayinyAM gatvA caMDapradyotAya tadvaco nivedayAmAsa. atha kRddho caMDaprayotanRpatirgaNanAyakaturaMgamagajeMdrarathapadAtidalapariveSTitaH sthAne sthAne prAbhUtapUrvakamabhyAgatAnekarAjasainyavardhamAnabalaH paMcAladezasImAM prApa. dviguNotsAho dvimukhanRpastaiH saptasutaiH sainikalakSaizca pariveSTitazcaMDapradyotabalaM tena bhagnaM, naSTaM ca caMDapradyotaM rathAnnipAtya vadhdhvA ca svapuraM ninye, dvimukhastaM svAvAse bhavyarItyA rakSitavAn. anyadA caMDapradyotena prakAmasurUpAM salAvaNyAM kanyAmekAM vIkSya yAmikAnAsevamuktaM, asya dvimukharAjasya katyapatyAni saMti ? iyamaMgajA kasyAsti? yAmikA Ucurasya | rAjJo vanamAlApatnI saptasutAn suSuve, anyadA tayA ciMtitaM mayA sapta putrA janitA lAlitAca, 0000000000000000000000 // 267 // For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 268 // dhvoeqviimpii pMbhlyyjuMpikhnyuM putrI tu naikApi janiteti tanmanorathapUrtaye sA madanayakSamArarAdha, anyadA sA kalpadrumakalikA svapne dadarza, krameNemAM kanyAM suSuve, yakSopayAcitaM matvAsyA madanamaMjarIti nAma kRtaM, sAMprataM sarvalokacamatkArakarI yauvanAgame iyaM jAtA. iti yAmikavacanaM zrutvA'psaro'dhikaM ca tadrUpaM dRSTvA kAmArtazcaMDapradyotazciMtayatIyaM cenmama patnI syAttadA mama jIvitaM saphalaM syAt, rAjyabhraMzo'pi me kalyANAya jAto yadiyaM mayA dRSTA, ced dvimukho rAjemAM mahyaM datte, tadAhamasya yAvajIvaM sevako bhavAmi, caMDapradyotasyedRzo'bhiprAyastadA yAmikaiqhatvA dvimukharAjJe kathitaH, rAjAjJayA yAmikaizcaMDapradyotaH sabhAyAmAnItaH, dvimukharAjJA'bhyutthAnaM kRtvA caMDapradyotaH svArdhAsane nivezitaH, prAMjalIbhUya caivaM babhApe, matprANAstava vazagAH saMti, macchriyastvadAyattAH saMti, tvaM mama prabhurasi, ahamataHparaM sadaiva taba sevako'smi. atha tadbhAvavettA dvimukharAjA caMDapradyotAya tadaiva nijAM putrI dadI, jyotirvidRbhiH sumuhateM datte caMDapradyotanRpo dvimukharAjaputrI pariNItavAn, karamokSAvasare ca tasmai ghanaM dravyaM dattamavaMtIdezaM ca dattavAn, kanyAsahitaM caMDapradyotaM khadeze dvimukho visarjitavAna. 000000000000000000000 // 268 // For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 26 // 00000000000000000 anyadA dvimukhanareMdrasya pure lokairiMdrastaMbho'dbhutaH kRtaH pUjitazca, dvimukhanRpo'pi taM bhRzaM pUjitavAn, tasminmahe vyatIte'nyeAstamiMdrastaMbhaM viluptazobhamamedhyAMtaH patitaM dvimukharAjA dadarza ca evaM ciMtayAmAsa, janaiyaH pUjito maNimAlAkusumAdibhizca zrRMgAritaH so'yamiMdrastaMbhaH sAMpratamIdRzo jAtaH, yathAyaM staMbhaH pUrvAparAvasthAbhedamAptastathA sarvo'pi saMsArI bhinnAM bhinnAmavasthAmApnoti, ava| sthAbhedakAraNaM rAgadveSAveva, tatpralayastu samatAzrayaNAdbhavati, samatA ca mamatAparityAgAdbhavati, mamatAparityAgastu saMyama vinA na bhavatIti vairAgyamApannaH zAsanadevatAsamarpitaveSaH sarvaviratisAmAyikaM dvimukharAjA svayaM pratipadya pratyekabuddho babhUva. uktaM ca vIkSyArcitaM paurajanaiH sureza-dhvaja ca luptaM patitaM pare'hni // bhUtiM tvabhUti dvimukho nirIkSya / buddhaH prapede jinarAjadharma // 1 // iti dvitIyapratyekabuddhadvimukhacaritraM samAptam. // 2 // yadAnI dvimukharAjA pratibuddhastadAnImeva namirAjA pratibuddhaH, atha tRtIyapratyekabuddhanamicari|tramucyate-mAlavamaMDalamaMDanaM sudarzanapuramasti, tatra maNiratho rAjA, tasya laghubhrAtA yugabAhurvartate, 13/ thngaiphsMthngaitvaiphguMthmiithiccptii prjuM // 269 // For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandi utsarA saTIka // 270 // 000000000000000000000 tasya bhAryA suzAlA surUpA madanarekhA vartate, sA bAlyAvasthAta Arabhya samyaktvamUladvAdazavatAni jagrAha, tasyAH putrazcaMdrayazA vartate. anyadA maNirathena madanarekhA dRSTA, tadpamohito nRpa evaM ciMtayatIyaM madanarekhA mama kathaM vazIbhavati? prathamaM sAdhAraNaiH kRtyaistAM vizvAsayAmi, pazcAtkAmAbhilApamapi tasyAH samaye kArayiSye'haM, duSkaraM kArya budhdhyA kiM na sidhdhyati? evaM ciMtayitvA rAjA tasyai kusumatAMbalavastrAlaMkArAdi preSayati, sApi nirvikArA jyeSTapreSitatvAtsarvaM gRhNAti, ekadA maNirathastAmekAMte svayamityuvAca he bhadre! tvaM mAM bhartAraM vidhAya yatheSTaM sukhaM bhuMva? sA jago he rAjan! | tava laghubaMdhusatkakalatre mayi etAdRzaM vacanamayuktaM, tvaM niSkalaMkabhRrisatvazca paMcamo lokapAlo'si, evaM vadaMstvaM kiM na lajase? zastrAgniviSayogairmRtyusAdhanaM varaM, nijakulAcArarahitaM jovitaM na zreyaH, parastrIlaMpaTAH svajIvitaM yazazca nAzayaMti. tayaivaM pratibodhito'pi nRpaH kadAgrahaM na mumoca, evaM ca vyaciMtayadyadyasyAH prItipAtraM madanabaMdhuryugabAhuApAdyate tadeyaM mama vazIbhavati. anyadA madanarekhA svapne pUrNeduM dadarza, tayA yugabAhave niveditaH, yugabAhunA kathitaM tava sulakSaNaH putro bhaviSyati, // 270 / For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 279 // 1008 degT6GS www.kobatirth.org tasyA gurudevavaMdanArcAdohada utpannaH, yugabAhustamaprUpurat. anyadA yugabAhurva saMte madanarekhayA samamudyAne raMtuM gataH, tatraiva rAtrau kadalIgRhe suptaH, parivAraH samaMtAttadgRhaM veSTayitvA sthitaH, tadAvasaraM jJAtvA maNirathanRpastatraikAko samAyAtaH, adya yuvarAjo'tra kathaM supta iti yAmikAnpratyuvAca yugabAhurapi kadalIgRhAihirAgatya maNirathapAdau nanAma, namato'sya skaMdhadeze maNirathaH khaDgaM cikSepa, uvAcaivaM ca dhigme pramAdataH karAtkhaDgaM patitaM maNiratheMgitAkAreNa tadduH karma jJAtvA'pi svAmItyupekSitaH ito'pasara ? ityuktazca maNirathaH sadyastato gataH pitRghAtAtI nizamya caMdrayazaH putro ghAtacikitsikaiH parivRtastatrAyAtaH, cikitsikairaMtyAvasthAgataM yugabAhuM nirIkSya dharma evAsyoSadhamityuktaM, madanarekhA bharturaMtyAvasthAM vilokya vidhinArAdhanAM kArayAmAsa, he dayita me vijJaptiM zRNu ? dhanAMganAdiSu mohaM tyaja ? jainadharmaM svIkuru ? hitaM bhajasva ? dharmaprasAdAdeva pradhAnaM kuTuMbagehAdikaM bhavAMtare prApsyasi, sarvANyapi pApAni siddhasAkSikamAlocaya ? puNyAnyanumodaya ? sarvajIvAn kSAmaya ? aSTAdazapApasthAnAni vyutsRja ? anazanaM kuru ? zubhabhAvanAM bhAvaya ? catuHzaraNA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM / / 271 // Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 272 // 00000000000000000000 nyAzraya? parameSTimaMtrasmaraNaM kuru ? manasA samyaktvamAzraya ? ityevaM madanarekhAvacanAni zraddadhAnaH paMcaparameSTimaMtraM smaran yugabAhuH paralokamasAdhayat. atha madanarekhA manasyevaM ciMtayAmAsa yatsvataMtro jyeSTho mama zIlaM vidhvaMsayiSyati, tato niHsaraNAvasaro mama sAMpratamevAstIti nizcitya madanarekhA vegato nirgatA, sadya ekAkinyeva vrajaMtyutpathamAzritA. kvApi mahatyAmaTavyAM prAptA, vibhAvarA virarAma, | jAtaM prabhAtaM, sA devagurunAmasmaraNaM cakAra, madhyAhne sA prANayAtrAM phalairevAkarot, tasyAmevATavyAM suptAyAstasyAH zIlaprabhAveNa na kiMcidbhayaM babhUva, sA satyardharAtrau putraM suSuve, pitRnAmAMkitamudrAM tasyAMgulau kSiptvA ratnakaMbalena veSTayitvA zucibhUmau nikSipya madanarekhA zaucArthaM sarasi gatA, tatra snAnaM kurvatI jalakariNA zuNDAdaMDena gRhItA nabhasyutkSiptA, nabhaso'pi ca pataMtI tAM kazciyuvA vidyAdharo vaitADhyaM ninAya. sA vidyAdharaM prAha baMdho'hamadya nizyaTavyAM putramajIjanaM, sa tu ratnakaMbalaveSTito mayA tatraiva mukto'sti, ahaM tu sarasi snAnaM kurvaMtI jalakariNotkSiptA tvayA gRhItAtrAnItA. atha tvaM tato matputramihAnaya? mAM vA tatra naya? anyathA bAlasya tatra maraNApadbhaviSyati, tvaM pra 000000000000000000000 // 272 // For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 273 // www.kobatirth.org sIda ? mAM putreNa melaya ? putrabhikSApradAdena tvaM me dayAM kuru ? so'pi yuvA vidyAdhara etasyAM sarAgaM cakSuH kSipannevamuvAna, gaMdhAradeze ratnavAhaM nAma nagaramasti, tatra vidyAdhareMdro maNicUDo vartate, asya priyA kamalAvatI maNiprabhanAmAnaM putraM mAM prAsUta, yauvanAvasthAM gatasya ca me zreNidvayarAjyaM datvA maNicUDaH svayaM pravrajyAM jagrAha sa cAraNamunibhizcaturjJAnI bhRtvA sAMpratamaSTame ( naMdIzvara ) dvIpe jinavina naMtuM samAyAto'sti, ahaM tatra vaMdituM gacchannabhRvaM, aMtarAle tvAM dRSTvA lAvA cAhaM punaratrAgataH, ataHparaM tvaM me priyA bhava? tavAdezakaro'hamasmi tava putrasaMbaMdho mayA prajJaptIvidyayA jJAtaH, azvApahRto mithilezvaraH padmarathAkhyastatrAyAtaH, taM bAlaM surUpaM dRSTvA gRhItvA ca svapatnyai dadau tatra sa prakAmaM sukhabhAgasti evaM tadvacaH zrutvA madanarekhAciMtayadayaM svataMtro yuvA dRpto me zIlabhaMgaM kariSyatIti tAvatkAlaM me vilaMbaH zreyAn yAvadasya pitA sAdhurna vaMdyate, tadupadezAtsarvaM bhavyaM bhaviSyatIti dhyAtvA madanarekhAvadat he bhadra! tvaM mAM prathamaM naMdIzvare naya ? yathAhaM tajinabiMbAni vaMde, pazcAtkRtakRtyA'haM tavepsitaM kariSyAmi evaM tayokte saharSo maNiprabhastAM vimA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 273 // Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 274 // 3000000000000000000000 nAMtarnidhAya naMdIzvaradvIpe gataH, tatra zAzvatajinarvivAni natvA madanarekhAtmAnaM kRtArtha manyamAnA maNiprabheNa samaM caturjJAnadharaM cAraNazramaNaM prAsAdamaMDapopaviSTaM maNicUDamuniM praNanAma, sa munistAM satI matvA svasutaM ca laMpaTaM matvA tathA dezanAM vistArayAmAsa yathAsau yuvA vidyAdharaH svadArasaM| toSavrataM jagrAha, madanarekhAM ca svAMbAMbhaginI ca mene. atha sA hRSTamAnasA satI putrasya kuzalodaMtaM papraccha, munirAha he mahAnubhAve ! zokaM muktvA sarva sutavRttAMtaM zruNu ? jaMbUdvIpe puSkalAvatI vijayo'sti, tatra maNitoraNA purI, tasyAM mitayazArAjA, sa ca cakravartyabhUt, tasya puSpavatI kAMtA, tayoH puSpasiMharatnasiMhAbhidhAnI putrAvabhRtAM, to sadayau vinItau dharmakarmaratau staH. anyadA to rAjye sthApayitvA cakravartI tapasyAM jagrAha, to dvAvapi bhrAtarau caturazItilakSapUrvayAvadrAjyaM prapAlayataH. ekadA ca to dIkSAM gRhItavaMtI, SoDaSapUrvalakSANi yAvadIkSAM prapAlayataH, aMte samAdhinA mRtvA'cyulA takalpe sAmAniko devau jAto. tatazcyutvA dhAtakIkhaMDabharate haripeNarAjJaH samudradattAbhAryAsuto sA garadevadattAbhidhAnau dhArmiko sahodarI jAto. anyadA tau dvAdazatIrthakarasya dRDhasuvratasya baha vyati P // 274 / / For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 275 // 1099999999999999999 www.kobatirth.org krAMte tItheM sugurusamIpe dIkSAmagRhNItAM, tRtIye divase tau dvAvapi vidyutpAtena mRtvA zukadevaloke maharddhikI devAvabhRtAM anyeyustau devAvatraiva bharate zrInemijinezvaramiti pRSTavato he bhagavan ! nAtradyApi kiyAna saMsArastiSTati ? sa bhagavAn prAha yuvayormadhye eko mithilApuri padmaratho nRpo bhavi Syati, tena padmarathenAzvApahRtena tasmin vane samAyAtena he mahAnubhAve ! sa tava putro dRSTo gRhItazca mithilAyAM nItvA svapatnyai samarpitazca tena tajjanmotsavo mahAn vihitaH atrAMtare tatra naMdIzvaraprAsAdetarikSAdekaM vimAnamavatatAra, tanmadhyAdeko divyavibhUSAdharaH suro nirgatya madanarekhAM triHpradakSiNIkRtya prathamaM praNanAma, pazcAnmuniM praNamyAgre niviSTaH suro maNiprabhavidyAdhareNa vinayaviparyAsakAraNaM pRSTaH prAhAhaM pUrvabhave yugabAhurmaNirathanAmnA vRhadbhrAtrA nihataH, anayA mamArAdhanAnazanAdikatyAni kAritAni, tatprabhAvAdahamIdRzo brahmadevaloke devo jAtaH, tato dharmAcAryatvAdahamimAM prathamaM praNataH evaM khecaraM pratibodhya sa suro madanarekhAM jago he sati ! tvaM samAdiza ? kiM te priyaM kurve ? sA prAha mama muktireva priyA, nAnyatkimapi, tathApi sutAnanaM dRSTumutsukAM mAM tvamito mithilAM purIM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 275 // Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA saTIkaM // 276 // 000000000000000000000 naya? tatrAhaM nirvRtAtmanA paralokahitaM kariSyAmItyuktavaMtI tAM devo mithilApurI ninAya, tatra prathama madanarekhA jinacaityAni natvA zramaNInAmupAzraye jagAma, vaMditvA puro niviSTAM tAM pravartinyevaM pratibodhayAmAsa, mUDhacetaso janA dharmAdvinA bhavakSayamicchaMto'pi mohavazena putrAdiSu snehaM kurvati, saMsAre hi mAtRpitRbaMdhubhaginIdayitAvadhUpriyatamaputrAdInAmanaMtazaH saMbaMdhA jAtAH, lakSmIkuTumbadehAdikaM sarva vinazvaraM, dharma evaikaH zAzvataH, ityAdi sAdhvIvAkyaiH pratibuddhA sA satI devana putradarzanArthaM prArthitA evamAha, bhavavRddhikaraNa premapUreNa mamAlaM, ataHparaM tu sAdhvIcaraNameva zaraNamityu. | ktvA sAdhvIsamIpe sA pravrajyAM jagrAha. devastAM vaMditvA svasthAne jagAma, padmarathasya gRhe yathA yathAyaM bAlo vardhate tathA tathA tasyAnye rAjAno'naman. tataH padmaratho rAjA tasya bAlasya namiriti nAma kRtavAn, vRddhiM vrajatastasya bAlasya kalAcAryasevanAtsarvAH kalAH samAyAtAH, sakalalokalocanaharaM yauvanamapyasyAyAtaM, pitrA cASTAdhikasahasrarAjakanyApANigrahaNaM kAritaM, padmaratho'smai rAjyaM datvA svayaM tapasyAM gRhItvA kevalajJAnaM prApya mokSaM gatavAn. namirAjA prAjyaM rAjyaM pAlayAmAsa, DOP 0000000000000 ol // 276 // For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 277 // www.kobatirth.org nyAyena yazaH pAtramabhUt. atha pUrvaM yugabAhuM hatvA maNirathanRpaH siddhamanorathaH svaM dhAma jagAma, tatra tadAnImeva pracaMDasarpeNa daSTasturyaM narakaM jagAma, dvayorbhrAtrorordhvadehikaM kRtvA maMtribhiryugabAhuputrazcaMdrayazA rAjye'bhiSiktaH, sa nyAyena rAjyaM pAlayati anyadA namirAjJo dhavalakAMtirgajo madonmatta AlAnastaMbhamunmUlyAparAn hastino'zvAn manuSyAnapi trAsayaMzcaMdrayazonRpanagarasImni samAyAtaH, caMdrayazA nRpastamAgataM zrutvA samaMtAtsubhaTairveSTayitvA svavazIkRtya ca jagrAha namirAjASTabhirdinaistAM vAtI zrutvA caMdrayazoMtike dUtaM preSitavAn, dUto'pi tatra gatvA dhavalakariNaM mArgayAmAsa, kupitazcaMdrayazA dUtaM gale dhRtvA nagarAihirniSkAsayAmAsa, dUto'pi namaH puro gatvA svApamAnaM jago, kupito namirAjA'tulasainyaiH pariveSTito'vicchinnaprayANaiH sudarzanapurasamIpe samAyAtaH, caMdrayazA bhUpatiH svasainyapariveSTito yAvadabhimukhaM yuddhArthaM calitastAvadapazakunairvArito maMtribhirevamUce, svAmin! kohaM sajjIkRtya tava sAMprataM purAMtare'vasthAtuM yuktaM, kAlavilaMbenaitatkAryaM kartavyaM tatazcaMdrayazAH zataghnIbhirjalAghupaskaraizca kohaM sajjIkRtavAn, namistaM kohaM khasainyairaveSTayat, adhaHsthaiH sainikaiH sahordhvasthAnAM saini For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 36060060600999999990 saTIkaM // 277 // Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 278 // 9000000000000000000000 kAnAM mahAn saMgrAmaH pravavRdhe, namiH kohabhaMgaM vidhAtumupAyAn vividhAn karoti, caMdrayazA nRpastu koharakSaNe vividhAnupAyAn karoti. asminnavasare tayormAtA sAdhvI madanarekhA pravartinImanujJApya tatsaMgrAmavAraNArthaM prathamaM namirAjasainye samAyAtA, namirapi tAM sAdhvIM nanAma, Asane copavizya nameH puraH sA sAdhvyevaM vAcaM vistArayAmAsa, anaMtaduHkhaikabhAjane'smin saMsAre nRbhavaM prApya pApaistvaM kiM muhyase? he rAjan ! tava baMdhunA caMdrayazasA svayamAgato hastI cedagRhItastarhi tena samaM | kathaM yuddhaM karoSi ? kruddhastvaM na kiMdeisi, yaduktaM-lobhI pazyeddhanaprAptiM / kAminI kAmukastathA // bhramaM pshyedthonmtto| na kiMcicca krudhaakulH||1|| idaM sAdhvIvaco nizamya namizciMtayAmAsAyaM caMdrayazA yugabAhuputro'sti, ahaM tu padmarathaputro'smi, iyaM sAdhvI satyavAdinI satI kathaM mama cAnena samaM bhrAtRtvaM vadatIti vimRzya sAdhvIMpratyevaM bhASatesma he pUjye! asaukka? ahaMkka? bhinnakulasaMbhavayormade| tayoH kathaM bhrAtRtvaM vadasIti naminokte sAdhvI prAha he vatse! yauvane aizvaryabhavaM madaM muktvA yadi zRNosi tadA sakalaM svarUpaM kathyate. atha zrotumutsukAya naminRpAya sarva pUrvakharUpaM sAdhvI jagAda, 10000000000000000000000 // 278 // For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 279 // 0000000000000000000 punarevaM sA babhASe sudarzanapurasvAmI yugabAhustavAsya ca pitA, ahaM madanarekhA taba mAteti, padmarathastu tava pAlakaH pitA, tvamanena bhrAtrA samaM mA virodhaM kuru? budhyasva hitamiti sAdhvIproktaM tathA yugavAhunAmAMkitakaramudrAdarzanatazca sarva namiH satyaM mene. tAM sAdhvI prakAmaM cittollAsena svamAtaraM matvA vizeSAnnanAma namiH, uvAca ca mAtaryattvayA proktaM tatsarvaM tathyameva, nAtra kAcidvicA-1 raNAsti, mameyaM karamudrA yugabAhusutatvaM jJApayati, ayaM caMdrayazA me jyeSTabhrAtA vartate, paraM lokaH kathaM pratyAyate? laghubhrAtRvAtsalyato jyeSTazcetsanmukhamAyAti tadAhamucitaM vinayaM kurvan zobhAmudhAmi. evaM naminRpoktamAkarNya sA sAdhvI durgadvAravarmanA pravizya rAjasaudhe jagAma. caMdrayazAbhUpastu tAmakasmAdAgatAmupalakSya svamAtaraM sAdhvIM vizeSAdabhyutthAya nanAma. ucitAsanopaviSTAM tAM sAvI vRttAMtaM pRSTavAn. sAdhvI sakalaM vRttAMtaM namirAjamilanaM yAvatkathayAmAsa, caMdrayazA nRpastaM nami nijalaghubhrAtaraM matvA sabhAlokAnpratyevamuvAca-sulabhAH saMti sarveSAM / putrapanyAdayaH zubhAH // durlabhaH sodaro baMdhu-rlabhyate sukRtairyadi ||1||ityuktvaa caMdrayazA nRpo'pi purAhahirnirgataH, namirapi taM jye 0000000000000000000000 I // 279 // For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 28 // 90000000000000 STabhrAtaramabhyAgacchaMtaM dRSTvA siMhAsanAdutthAya bhUtalamilacchirAH praNanAma, caMdrayazA nRpo'pi svakarAbhyAM taM bhUtalAdutthApya bhRzamAliliMga. tulyAkArau tulyavarNI tAvekamAtRpitRtvasaMbhUtatvena tadA paramaprItipadaM jAto. lokaiH sahodarau jJAtau, caMdrayazA nRpastu tadAnImeva namibaMdhave sudarzanapurarAjyaM dadau, svayaM saMgrAmAMgaNamadhye dIkSA lalau, krameNa rAjyaM pAlayannamiH kSitau pracaNDAjJo jajJe. anyadA mamervapuSi dAhajvaro jAtaH, pUrvakarmadoSeNa tasya SaNmAsikI pIDA samutpannA, nidrAmapi na lebhe, aMtaHpurInUpurazabdA api karNazUlAyAsan, namirAjJo dAhajvarazAMtaye svayaM caMdanaM gharpayaMtInAmaMtaHpurINAM valayazabdAstu bhallaprAyA babhUvuH, tatra tAbhirvalayAni samastAnyuttAritAni, ekaikaM maMgalAya rakSitaM, tadAna zabdAzravaNena naminA kazcinnikaTasthaH sevakaH pRSTaH, kathamadhunA kaMkaNazabdA na zrUyante? tenoktaM svAmin ! bhavatpIDAkaratvenAMtaHpurIbhiH kaMkaNAnyuttAritAni, ekaikaM maMgalAya rakSitamiti, naikaikakaMkaNazabdAH zrUyaMte parasparagharSaNAbhAvAt. evaM tadvacaH zrutvA pratibuddho namirevaM ciMtayAmAsa yathA saMyogataH zubhA azubhAH zabdA jAyaMte, tathA rAgAdikA doSAH,saMyogata eva bhavaMti, @@@00000000000000000 // 280 // For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA saTokaM // 281 // 0000000000000000000 yadyasmAdrogAdahaM muktaH syAM tadA sarvasaMgaM vimucya dIkSAM gRhNAmi, tasyeti dhyAyamAnasya rAtrau sukhena nidrA samAyAtA, nidrAyAM svapnamevaM dadarza, gajamAruhyAhaM maMdiragirimArUDhaH, prAtaH pratibuddhaH sa nIrogo jAtaH, sa evaM vyaciMtayadamuM parvataM kvApyahamadarza. evamuhApohaM kurvatastasya jAtismaraNamutpannaM namirAjA pUrvabhavaM dadarza, yadAhaM pUrvabhave zukrakalpe suro'bhUvaM, tadAhajanmAbhiSekakaraNAyAhamasmin merAvAgamaM. atha kaMkaNadRSTAMtenaikatvaM sukhakArIti ciMtayan pratyekabuddhatvaM prApya prabajito namiH, tadA rAjyamaMtaHpuramekapade tyajaMtaM nahiM brAhmaNarUpeNa zakraH samAgatya parIkSitavAn, praNatavAMzca. zakraparIkSAsamaye namirAjasatkaM zakrapraznanamirAjayuttararUpaM sUtraM kathayati // mUlam ||-ciiuunn devlogaao| uvavanno mANusaMmi logaMmi // uvasaMtamohaNijjo / saraI | porANiyaM jAiM ||1||jaaii sarittu bhayavaM |sh saMbuddho aNuttare dhmme|| puttaM vavittu raje / abhinikkhamaI namI rAyA // 2 // vyAkhyA-dvAbhyAM gAthAbhyAM saMbaMdhaM vadati-namirAjA putraM rAjye sthApayitvA abhisama vAAmasama tAnniHkrAmati, gRhavAsAnnisarati, anagAro bhavatItyarthaH, kiM kRtvA? 'jAi saritu' jAtiM smRtvA pUrva 000000000000000000 // 21 // For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 282 // 1000000000000000000000 bhavaM smRtvA, kathaMbhUtaH sa namiH? bhayavaM bhagavAn dhairyasaubhAgyamAhAtmyayazojJAnAdiyuktaH, punaH kIdRzaH ? | anuttare sarvotkRSTe zrIjinadharma saha saMbuddhaH svayaM saMbuddhaH. iti dvitIyagAthAyA arthaH. sa namiH pUrva devaloke deva AsIt, tenetyuktaM. 'caiUNa devalogAo' devalokAccyutvA sa namibhUpo manuSyaloke manuSyajanmanyutpannaH, sa ca namibhUpa upazAMtamohanIyaH san paurANikAM jAtiM pUrvajanmadevalokAdi smarati. atra vartamAnanirdezastatkAlApekSayoktaH // 2 // // mUlam ||--so devalokasarise / aMteura+gao vare bhoge // bhuMjittu namIrAyA / buddho rAyA pariccayaI // 3 // vyAkhyA--sa namirAjA buddho jJAtatatvaH san parityajati, kiM kRtvA ? bhogAn bhuktvA, kathaMbhUtAn bhogAn ? varAn pradhAnAn sarvendriyasaukhyadAn, kIdRzaH san ? vare pradhAneMtaHpure gataH san strIsamUhe prAptaH san, kIdRzaMtaHpure? devalokasadRze devAMganAsadRze ityarthaH. bhuktabhogasya puruSasya bhogA dustyajA iti hetoogAn parityajatItyuktaM. // 3 // // mUlam ||-mhilN sapurajaNavayaM / balAvarohaM ca pariyaNaM savaM // ciccA abhinikkhNto| 0000000@@@@@@@@@@ 282 // @ For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sri Kalassagersuri Gyarmandie uttarA saTIkaM // 283 // 0000000000000000000064 egaMta mahaDio bhayavaM // 4 // vyAkhyA-sa bhagavAn mAhAtmyavAn yazasvI namirAjA ekAMtaM dravyato vanakhaMDAdikaM bhAvatazca sarvasaMyogarahitatvaM, eka evAhamityato nizcayastamAzritaH, punaH kIdRzo namigajA? abhiniHkrAMtaH, abhi samaMtAnniHkrAMtaH saMsArAnnissRtaH, kiM kRtvA ? mithilA sapurajanapadAM, tathA balaM, tathAvarodhamaMtaHpuraMtathA parijanaM sarva tyaktvA, purANi ca janapadAzca purajanapadAH, taiH | saha vartata iti sapurajanapadA, tAM sapurajanapadAM, etAdRzI mithilApurI hitvA. // 4 // // mUlam ||-kolaahlgpbhuuyN / AsI mahilAi pavvayaMtaMmi // taiyA rAirisimi / namimi abhinikkhamaMtaMmi // 5 // vyAkhyA-tadA tasmin kAle mithilAyAM nagaryA sarva sthAnaM kolAhalakabhRtamAsIt, kolAhalo'vyaktarodanAkaMditajanitakalakalazabdaH kolAhalakaH, bhUto jAto yasmiMstakolAhalakabhUtaM, etAdRzaM sarva sthAnaM gRhavihArAdikaM jAtaM, ka sati ? namaurAjhyabhiniHkAmati sati, gRhAtkuTuMbAtkrodhamAnamAyAdibhyo vA niHsarati sati, kathaMbhRte namo ? rAjarSoM, rAjA cAsAvRSizca rAjarSistasmin rAjarSoM, rAjyAvasthAyAmapi RSiriva RSistasmin rAjarSo. // 5 // 0000000000000000000000 // 283 // For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi uttarA saTokaM // 284 // 000000000000000000 // mUlam ||-apbhuttiyN rAyarisiM / pavajAThANamuttamaM // sakko mAhaNarUveNa / imaM vayaNamababI // 6 // vyAkhyA-namirAjarSi zakro brAhmaNarUpeNedaM vacanamabravIt. kathaMbhUtaM rAjArSa? uttama pratrajyAyAH sthAnaM pravrajyAsthAnaM jJAnadarzanacAritrAdiguNasthAnAnAM nivAsaM pratyutthitamudyatamityarthaH. 6 ||muulm ||-kiNnu bho ajamahilAe / kolAhalagasaMkulA // suvaMti dAruNA sadA / pAsAesu gihesu a||7|| vyAkhyA-kimiti prazne, nu iti vitarke, bho iti AmaMtraNe, bho rAjarSe ! adya mithilAyAM prAsAdeSu devagRheSu bhUpamaMdireSu, ca punastrikacatuSkacatvarAdiSu dAruNA hRdaye udvegotpA-1 dakA vilApAH kaMditAdayaH zabdAH kiM nu zrUyaMte? itIMdro rAjArSa namiM pRcchatismetyarthaH. kIdRzAH zabdAH? kolAhalakasaMkulA avyaktazabdavyAptAH // 7 // ||muulm ||-eymddh' nisAmittA / heUkAraNacoio // tao namI raayrisii| deviMdaM iNa| mavavI // 8 // vyAkhyA-tata iMdrapraznAnaMtaraM namirAjarSirdevendramidamabravIta, kiM kRtvA? etamarthamityarthapratipAdakaM zabdaM nizamya zrutvA, kathaMbhUto namirAjarSiH? hetukAraNAbhyAM ghoditaH preritaH hetukA 100000000000000000000 // 284 // 004 For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 285 // 000000000000000000 raNacoditaH, tatra hetuH paMcAvayavavAkyarUpaH, kAraNaM ca yena vinA kAryasyotpattirna bhavati, paMca avayavA ime-pratijJA 1 hetu 2 udAharaNa 3 upanaya 4 nigamana 5rUpAH, pakSavacanaM pratijJA 1, sAdhya| sAdhakaM hetuH 2, tatsAdRzyadarzanamudAharaNaM 3, udAharaNena sAdhyena ca saMyojanamupanayaH 4, hetUdAha raNopanayaiH sAdhyasya nizcayIkaraNaM nigamanaM 5, tathaiva darzayati-tava dharmArthino'smAnnagarAgRhAtkuTuM| bAdvA niHsaraNaM dIkSAgrahaNamayuktamiti pratijJAvAkyaM, kasmAtoH? AkaMdAdidAruNazabdahetutvAt, idaM hetuvAkyaM 2, yadyadAkraMdAdidAruNazabdahetukaM bhavati tattaddharmArthinaH puruSasyAyuktaM, kiMvat ? hiMsAdikarmavat, yathA hiMsAdi karmAkaMdAdidAruNazabdahetukaM taddhiMsAdikarma ca dharmArthino'pyayuktaM bhavati, | idamudAharaNavAkyaM 3. tasmAttathA tavApi dharmArthino niHsaraNamayuktaM, idamupanayavAkyaM 4. tasmAdAkaMdAdidAruNaraudrazabdahetutvAddhasAdikarmavatsarvathA tava gRhAtkuTuMbAnnagarAnniHsaraNamayuktameva, iti nigamanavAkyaM 5. iti paMcAvayavAtmako heturucyate. kAraNaM darzayati-yadasya pUrvamasato vastuna utpAdakaM tattasya kAraNaM, bhavato gRhAnniHsaraNaM dAruNazabdakAryasya kAraNaM jJeyaM, yadA bhavato gRhAnniHsa 9000000000000000000000 // 285 // For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 286 // '0000000000000000000 raNaM pUrva jAtaM, tadA pazcAdAnaMdAdizabdalakSaNaM kArya jAtaM, yadA bhavato dIkSAgrahaNaM na syAttadAnaMdAdizabdazca kathaM syAdityarthaH // 8 // evaM hetukAraNAbhyAmiMdreNa prerito namirAjarSiratha yadabravIttadagretanayA gAthayAha ||muulm ||-mhilaae ceie vatthe / sIyacchAe maNorame // pattapupphaphalovee / bahUNaM bahuguNe sayA // 9 // vAeNa hIramANaMmi / ceiyaMmi mnnorme|| duhiA asaraNA attA / ee kaMdati bho khagA // 10 // vyAkhyA-namirAjarSiH kimabravIdityAha-mithilAyAM nagayA~ caitye udyAne bho ete khagAH pakSiNaH kaMdati kolAhalaM kurvanti, citiH patrapuSpaphalAdInAmupacayaH, citau sAdhu cityaM, cityameva caityamudyAnaM, tasmin caitya udyAne ete ucyamAnA khagA vihagAH pUtkurvati, kathaMbhUte caitye? manorame manojJe, punaH kIdRze? vRkSaH zItalacchAye, kIdRzairvR? patrapuSpaphalopetaiH patrapuSpaphalairyuktaiH, punaH kIDaze caitye? bahUnAM khagAnAM bahuguNe pracuropakArajanake ityarthaH. ete khagAH kva sati vilapati ? caitye vRkSe vAtena hriyamANe satItastataH prakSipyamANe sati, udyAne devagehe ca vRkSe caityamudAhRtamitya 1000000000000000000000 // 289 For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 287 // 000000000000000000001 | nekArthaH, kathaMmute caitye? manorame manojJe, kIdRzA ete khagAH? duHkhitAH, punaH kIdRzAH? azaraNAH, punaH kIdRzAH? ArttAH pIDitAH, atra yatvajanAkrandanamuktaM taskhagAkrandanaM, svayaM vRkSakalpo yAva| kAlaM tavRkSasya sthitirAsIttAvatkAlaM bhogAdiSu sthiratAsIt. tatazcAkrandAdidAruNazabdAnAmabhito bhavadukte hetukAraNe asiddhe eva, eteSAM svajanAnAM mayA svArthabhaMgaH kRto nAsti, mamApyatra sthAne ebhiH svajanaiH saheyatyeva sthitiH, kenApyadhikIkartuM na zakyate, tasmAnmama mithilAto niHsaraNaM | dIkSAgrahaNaM sarvathA mithilAvAstavyalokAnAmAkaMdazabdahetuH kAraNaM ca nAstyevetyarthaH // 10 // // mUlam ||-eym nisAmittA / heUkAraNacoio // tao nami rAyarisiM / deviMdo iNamavavI // 11 // vyAkhyA-tatastadanaMtaraM deveMdro namirAjarSipratIdaM vakSyamANaM vacanamabravIta, kiM kRtvA? | etamarthaM nizamya, kIdRzo deveMdraH? hetukAraNAbhyAM preritaH, athavA hetukAraNayorviSaye namirAjarSiNA preritaH, pUrva hIMdreNa namirAjarSipratItyuktaM, bho namirAjarSe! eteSAmAkaMdAdidAruNazabdahetutvAttatra dIkSAgrahaNamayuktaM, punasteSAmAkaMdAdizabdarUpakAryasya tava dIkSAgrahaNameva kAraNamityukte sati namirA 1993-0000000000000000 // 287 // For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 saTIkaM uttarA // 288 // 0000000000000 jarSiNA ca teSAmAkaMdAdidAruNazabdasya svArtha eva hetukAraNe uktaM, tenAsiddho'yaM bhavadukto hetukAraNaM prApya siddhameveti rAjarSiNeMdraH preritaH sannidaM vacanaM namirAjarSiprati punaruvAcetyarthaH // 11 // // mUlam ||-es aggI ya vAo ya / payaM DaijhaMti maMdiraM // bhayavaM aMteuraM teNa / kosaNa nAvapakkhaha // 12 // vyAkhyA-he bhagavan ! eSa pratyakSo agnirvAyuzca dRzyate, punaretat pratyakSa maMdiraM dahyate, tavetyadhyAhAraH, tava gRhaM prajjvalati he bhagavan ! teNaM tena kAraNena, athavA NaM iti vAkyAlaMkAre, tavAMtaHpuraM rAjJIvarga 'kIsaNa' iti kasmAtkAraNAnnopekSase nAvalokase? yadyadAtmano vastu bhavati tattaddIkSaNIyaM, yathAtmIyaM jJAnAdi, tathedaM bhavatoMtaHpuramapi jvalamAnamavalokanIyaM. // 12 // // mUlam // eyamajhu nisaamittaa| heUkAraNacoio // tao nmiraayrisii| devidaM iNamavavI // 13 // vyAkhyA-asyA gAthAyA arthastu pUrvavat, ayameva vizeSaH-namirAjarSirdeveMdrasya vacanaM zrutvA deveMdrapratIdamabravIta, kimabravIdityAha // mUlam ||-suhN vasAmo jIvAmo / jesiM mo natthi kiMcaNaM // mahilAe DaijhamANIe / na aah aauklu atulu atihtNgti 288 // For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 289 // 0000000000000000000001 me Dajhjhai kiMcaNaM // 14 // vyAkhyA-bhoprAjJa ! vayaM sukhaM yathAsyAttathA vasAmaHsukhaM tiSTAmaH, sukhaM yathAsyAtathA jIvAmaHprANAn dhArayAmaH,bhoityasmAkaM kiMcana kimapi svalpamapi jJAnadarzanAbhyAM vinA paraMkimapi svakIyaM nAsti, yatkiMcidAtmIyaM bhavati tadvilokyate, agnijalAyupadravebhyo rakSyate, yadAtmoyaM na bhavati tasyAeM kena khidyate? yaduktaM-ego me sAsao appA / naanndsnnsNjuaa||sesaannN bAhirA bhAvA / save saMjogalakkhaNA // 1 // tadeva darzayati-mithilAyAM nagaryA dahyamAnAyAM me mama kimapi na dahyate, iti hetoH sarve'pi svajanadhanadhAnyAdayaH padArthA matto'tizayena bhinnAH, eteSAM vinAze na cAsmAkaM vinAza ityarthaH. // 14 // // mUlam ||-cttputtklttss / nivAvArassa bhikkhuNo // piyaM na vijae kiMci / appiyaMpi | na vijae // 15 // vyAkhyA-etAdRzasya bhikSorbhikSAcarasya priyamapriyaM ca na kiMcidvidyate, kathaMbhUtasya bhikSoH? tyaktaputrakalatrasya, tyaktAni putrakalatrANi yena sa tyaktaputrakalatrastasya parihatasutabhAryasya, punaH kIdRzasya? nirvyApArasya, vyApArAnnirgato nirvyApArastasya nirAraMbhasya paMcaviMzatikriyA 300000000000000000 I // 289 // For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM 290 900000000000000000000 | rahitasya. // 15 // // mUlam ||-bhuN khu muNiNo bhaI / aNagArassa bhikkhuNo // sabao vippamukkassa / egaM tamaNupassao // 16 // vyAkhyA-khu iti nizcayena muneH sAdhobahubhadraM pracuraM sukhaM vartate, kathaMbhUtasya muneH ? anagArasya niyatavAsarahitasya, punaH kIdRzasya muneH? bhikSayA gRhItAhArasya, kiM kurvato muneH? ekAMtamanupazyataH eka evAhamityato nizcaya ekAMtastaM nizcayaM vicArayata ekatvabhAvanAM kathayataH, punaH kIdRzasya muneH? sarvataH parigrahAdvipramuktasya. // 16 // ||muulm ||-eymh nisaamittaa| heuukaarnncoio|| tao nami rAyarisiM / deviMdo iNamanvavI // 17 // vyAkhyA-iti namirAjarvacanaM zrutvA deveMdraH punarnamirAjarSipratIdamabravIt. // 17 // // mUlam ||-paagaarN kArayittANaM / gopuradvAlagANi ya // usuulgsygghiio| tao gacchasi khattiyA // 18 // vyAkhyA he kSatriya ! tataH pazcAttvaM gacchasi, dIkSArthaM gacchetyarthaH, kiM kRtvA? | pUrva nagarasya rakSArthaM prAkAraM koI kArayitvA, punastasya prAkArasya gopurANi pratolIdvArANi kAra 000000000000000000000 // 29 // For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 291 // 000000000000000000006 yitvA pratolIkathanAdevArgalAsahitamahAdRDhakapATAni kArayitvA, punastasya prAkArasyAhAlakAni ca kArayitvA, aTTAlakAni hi prAkArakoSTakoparivartIni maMdarANyucyate. burajAnAmuparisthagRhANi saMgrAmasthAnAni kArayitvA, punastasya prAkArasyosUlageti khAtikA kArayitvA, punastasya prAkAre zataghnIH kArayitvA, zataghnyo hi yaMtravizeSAH, yA hi sakRccAlitApi zatasaMkhyAkAn bhaTAn vinAzayati, dUramArakuhakabANArAvAdipASANayaMtrAdIn kArayitvA pazcAd bajeH, atra he kSatriyeti saMbodhanamuktaM, tena kSatriyo hi rakSAkaraNe samarthaH syAt, kSatAtprahArAdbhayAt trAyata iti kSatriyaH, yo hi kSatriyaH syAtsa purarakSAMprati kSamaH syAditi hetoH kSatriyeti saMbodhanamuktaM. // 18 // ||muulm ||-eym nisaamittaa| heUkAraNacoio // tao namI raayrisii| deviMdamiNamavavI // 19 // vyAkhyA-iti devendravacaH zrutvA punarnamirA rSidevendrapratIdamabravIt. // 19 // // mUlam ||-sddhiN ca nagaraM kiccA / tavasaMyamamaggalaM // khNtiiniuunnpaagaarN| tiguttaM duppadhaMsagaM ||20||dhnnuN parikama kiccA / jIvaM ca IriyaM sayA // dhiiMca keyaNaM kiccaa| sacceNaM palimaMthae // 21 // Tet Tet TTTT // 291 // FTTH For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 292 // 00000@OO tavanArAyajutteNaM / bhitaNaM kammakaMcuyaM // muNI vigayasaMgAmo / bhavAo parimuccaI // 22 // vyAkhyAtismRbhirgAthAbhiriMdravAkyasya pratyuttaraM dadAti-bho prAjJa ! munirjinavacanapramANakRtsAdhubhavAtsaMsArAtparimucyate, pari samaMtAnmukto bhavati, muktisaukhyabhAk syAt. kathaMbhUto muniH ? vigatasaMgrAmaH, vigataH saMgrAmo yasmAtsa vigatasaMgrAmaH, sarvazatrUNAM vijayAtsaMgrAmarahito jAta ityarthaH. sa muniH kiM kRtvA vigatasaMgrAmo jAtastadAha-zraddhAMtatvazravaNarucirUpAM samastaguNAdhArabhRtAM, bhagavadvacane sthairyabuddhiM nagaraM kRtvA, tatra zraddhAnagare upazamavairAgyavivekAdIni gopurANi kRtvetyanuktamapi gRhyate, tapo dvAdazavidhaM, saMyama saptadazavidhaM, argalApradhAnaM kapATamapi argalA, tato argalAkapATaM kRtvA, punastasya zraddhAnagarasya zAMtiprAkAraM kRtvA,kSamAM vapraM kRtvA, kathaMbhUtaMprAkAraM? nipuNaM paripUrNadhAnyapAnIyAdibhirbhUtaM, punaH kathaMbhUtaM prAkAraM? timRbhirguptibhirguptaMrakSitaM, gopurAhAlakotsUlakakhAtikAsthAnIyAdibhI rakSitaM, punaH kIdRzaM prAkAraM? duHpradharSikaM zatrubhirdurAkalanIyaM, pUrvamiMdreNa prAkArAdIn kArayitvetyuktaM, tasyottaramidaM jJeyaM. athAdhunA prAkArAdau saMgrAmo vidheya ityAha-munirvigatasaMgrAmaH 10000000000000000000000 cha // 292 // For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 293 // tiNttNtN aNtNt syAt, parAkramaM kriyAyAM balasphoraNaM dhanuH kRtvA, ca punastasya dhanuSaH sadA ImiryAsamitiM jIvAM pratyaMcAM kRtvA, ca punastasya parAkramadhanuSodhRti dhairya dharmAbhirati ketanaM zrRMgamayaM dhanurmadhye kASTaM muSTisthAnaM kRtvA, tatketanaM ca snAyunA dRDhaM badhyate, idamapi dhairyaketanaM zrRMgamayaMdhanurmadhyasthakASTaM satyena satyarUpasnAyunA palimaMthae iti paribannIyAt. punastapa eva nArAcA lohamayo bANastaponArAcastena yuktaM taponArAcayuktaM, tena taponArAcayuktena, tena pUrvoktena parAkamadhanuSA karmakaMcukaM karmasannAhaM bhitvA. atra karmakaMcukagrahaNena prabaddhakarmavAnAtmaivoddhataH zatruH, sa eva yodhavyaH, tasyaiva karmakaMcukaM karmasannAhaM bhedyamityarthaH. karmaNastu kaMcukatvaM tadgatamithyAtvAviratikaSAyAdayabhAja AtmanaH zraddhAnagarasya rodhaM kurvato durnivAratvAt, karmakaMcukabhedAttasyAtmano jitatvAt, jitakAzI jAta eva, prAkAraM kArayitvetyAdi tasya sAdhanatA proktA. // 22 // // mUlam ||-eym nisaamittaa| heUkAraNacoio // tao namirAyarisiM / deviMdo iNamavavI // 23 // vyAkhyA-etannamirAjarvacanaM zrutvA deveMdro namirAjarSipratIdamabravIt // 23 // A000000000850680005@ // 293 // For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 29 // 30000000000000000000004 // mUlam ||-paasaae kAraittANaM / vaddhamANagihANi ya // bAlaggApoiAo ya / tao gacchasi khattiyA // 24 // vyAkhyA-he kSatriya! tataH pazcAttvaM gaccha ? kiM kRtvA ? prAsAdAna kArayitvA bhUpayogyamaMdirANi kArAyatvA, punarvardhamAnagRhANi, anekadhA vAstuvidyAnirUpitAni vardhamAnagRhANi kArayitvA, bAlAgrapotikAzca kArayitvA valabhIH kArayitvA, gRhopari baMgalArAuTIpramukhAH kArayitvetyarthaH. athavA bAlAgrapotikA jalamadhyamaMdirANi kArayitvA, SaDatusukhadAni gRhANi kArayitvA pazcAd gaMtavyamityarthaH // 24 // // mUlam ||-eymdvN nisaamittaa| heUkAraNacoio // tao namI rAyarisI / deviMdamiNamavvavI // vyAkhyA-tato namirAjarSiriMdrasya vacanaM zrutvA deveMdrapratIdamabravIt // 25 // // mUlam ||-sNsyN khalu so kuNai / jomagge kuNaI ghrN|| jattheva gNtumicchijjaa| tattha kubijja sAsayaM // 26 // vyAkhyA-bhoH prAjJa ! sa puruSaH saMzayameva kurute, yaH puruSo mAgeM gRhaM kurute, yo hyevaM jAnAti mama kadAcidvAMchitapade gamanaM na bhaviSyati, sa eva mAgeM gRhaM kuryAta, atra gRhakaraNaM 0000000000000000000 // 29 // For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 295 // 90000000000000000 tu mArgaprAyameva jJeyaM, yasya tu gamanasya nizcayo bhavetsa mArge gRhaM na kuryAdeva, ahaM tu na saMzayitaH, mama saMzayo nAstIti hArda. samyaktvAdiguNayuktAnAM muktinivAsayogyatvena yatraiva gaMtumicchettatraiva svAzrayaM svagRhaM, athavA sAsayamiti zAzvatamavinazvaraM gRhaM kuryAdityarthaH // 26 // // mUlam ||-eym nisAmittA / heUkAraNacoio // tao nami rAyarisiM / deviMdo iNamavavI // 27 // vyAkhyA-tataH punardeveMdro namirAjarvacanaM zrutvA namirAjarSipratIdaM vacanamabravIt. 27 // mUlam ||-aamose lomahAre ya / gaMThibheye ya takare // nagarassa khemaM kaauunn| taogacchasi khattiyA ||28||vyaakhyaa-he kSatriya ! tvaM tatastadanaMtaraM gaccheH, kiM kRtvA ? nagarasya kSemaM kRtvA, tatra nagare AmoSA lomahArAH, ca punathibhedAstaskarAH khAtrapAtakA luTAkA vidyate, tAn nagarAnnikAsya sukhaM kRtvA pazcAttvayA dIkSA gRhItavyA. AmoSAdayo hyete taskarANAM bhedAH saMti, A samaMtAnmuSNaMti corayaMtItyAmoSAstAnnivArya, lomahArAste ucyate ye'tinirdayatvena parasya pUrva prANAn hRtvA pazcAd dravyaM gRhNanti, te lomahArAH, lomnA taMtunA paTTasUtramayapAzena prANAn haraMtIti loma BOLED D2999028001 295 // For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 296 // 10000000000000000000 hArAH pAzavAhakAstAnnivArya, punarprathiM dravyagraMthiM ghurgharakakatrikAkSurakAdiprayogeNa bhiMdaMti vidArayaMtIti graMthibhedAstAn sarvAn taskarAnnirAkArya nagaraM taskararahitaM kRtvA pazcAtparivrajedityarthaH / 28 / // mUlam // eyamaDhe nisaamittaa| heUkAraNacoio // tao mmiraayrisii| deviMdamiNamavavI / // 29 // vyAkhyA-tata etadvacanaM zrutvA namirAjarSiriMdrapratIdaM vacanamabravIt. // 29 // // mUlam ||-asii tu maNussehiM / mitthAdaMDo payuMjae // akAriNottha bajjhaMti / muccaI | kArago jaNo // 30 // vyAkhyA-asakRdvAraMvAraM manuSyamithyA kRthaivAparAdharahiteSu niraparAdhajIveSvajJAnAdahaMkArAdvA daMDaH prayujyate, yato hyatra saMsAre'kAriNa AmoSAdikrUrakarmaNAmakartAro badhyaMte, kArakAzcAmoSAdInAM krUrakarmaNAM kartArazca janA mucyate, anena teSAM tu jJAtumazakyatvena kSemakaraNasyApyazakyatvaM proktaM, yadiMdriyANyAmoSatulyAni jJeyAni, tAnyeva jeyAni. // 30 // // mUlam ||-eymhN nisAmittA / heuukaarnncoio|| tao namirAyarisiM / deviMdo iNa- mavavI // 31 // vyAkhyA-etannamirAjarvacanaM zrutvA deveMdro namirAjarSipratIdamabravIt. // 31 // 16 -00000000000000000000 // 296 // For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 297 // 99996 www.kobatirth.org // mUlam // - je ke patthivA tujjhaM / no namaMti narAhivA // vase te ThAvaittANaM / tao gacchasikhattiyA // 32 // vyAkhyA - he kSatriya ! ye kecitpArthivA nagarAdhipatayo rAjAnastubhyaM na namaMti tAn bhRpAlAn vazye sthApayitvA tato he kSatriya ! tvaM gaccha ? // 32 // // mUlam // - eyama nisAmittA / heUkAraNacoio // tao namI rAyarisI / deviMdamiNamavavI // 33 // vyAkhyA- tato deveMdravacanAnaMtaraM namirAjarSirdeveMdrapratIdamabravIt. // 33 // ||muulm|| jo sahassaM sahastANaM / saMgAme dujjae jiNe // evaM jiNeja appANaM / eso se paramo jao // 34 // vyAkhyA- yo manuSyaH saMgrAme subhaTasahasrANAM sahasraM jayet, kathaMbhRte saMgrAme ? durjaye, athavA kathaMbhUtaM subhaTasahasrANAM sahasraM ? durjayaM, duHkhena jayo yasya tad durjayaM, yaH kazcideka etAdRzaH subhaTaH syAt, yaH subhaTAnAM dazalakSaM jayet, ekaH punaretAdRzaH puruSaH syAdya AtmAnaM duSTAcAre pravRttaM tena saha yudhyeta, AtmanA saha yuddhaM kuryAdityarthaH eSa AtmavijayaH se iti tasyAtmajayinaH parama utkRSTo jayaH proktaH, ko'rthaH ? yo hyAtmavijayI pumAn bhavati tasya puruSasya dazalakSasubhaTavijayinaH puruSA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3000 saTIka // 297 // Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'uttarA saTIka // 298 // 0000000000000000000ch| nmahAn jayavAdaH, dazalakSasubhaTajetuH sakAzAdAtmavijayI pumAn baliSTa ityarthaH // 34 // mUlam ||-appaannmev jujjhAhi / kiM te jujjheNa bajjhao // appaNA eva appANaM // ju| ittA suhamehae // 35 // vyAkhyA-ato bho mune! AtmAnameva yudhadhyasva ? bAhyazatrubhiH saha yuddhena te kiM? tatazcAtmanaivAtmAnaM jitvA muniH sukhamedhate prApnotItyarthaH, atrAtmAzabdena manaH, sarvatra sUtratvAnapuMsakatvaM. atati gacchatiprApnoti navInAni navInAnyadhyavasAyasthAnAMtarANItyAtmA mana ucyate. // mUlam ||-pNceNdiyaanni kohaM / mANaM mAgaM taheva lohaM ya // dujayaM ceva appANaM / savamappe jie jiaM // 36 // vyAkhyA-bho prAjJa! AtmA mana eva durjayaM, tasminnAtmani jite sarvametajitaM. etatkiM kiM tadAha-paMceMdriyANi, ca punaH krodho mAno mAyA, tathaiva lobhazcakArAnmithyAtvAviratikaSAyAdikaM, etatsarvamaricakramAtmani jite jitamiti jJeyaM, yatpUrva ye kecitpArthivA anamrA ityuktaM tasyottaraM proktaM. // 36 // // mUlam ||-eymlu nisAmittA / heuukaarnncoio|| tao nami rAyarisiM / deviMdo iNama 06000000OCG006006666 // 298 // For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 299 // 00000000 bavI // 37 // vyAkhyA-etadvacanaM zrutveMdraH punarnami rAjarSipratIdamabravIt. // 37 // | // mUlam ||-jittaa viule jamme / bhoittA samaNamAhaNe // daccA bhuccA ya jaTTA ya / tao gacchasi khattiyA // 38 // vyAkhyA-rAgadveSayostyAgaM nizcityAtha jinadharma sthairya parIkSitumiMdraH prAhabho kSatriya! tataH pazcAttvaM gaccha ? kiM kRtvA ? vipulAn vistIrNAn yajJAn yAjayitvA, vistIrNAn yajJAn kArayitvetyarthaH. zramaNabrAhmaNAn bhojayitvA pazcAcchramaNabrAhmaNAdibhyo gavAdIn datvA, ca punarbhuktvA zabdarUparasagaMdhasparzAdiviSayAn bhuktvA rAjarSitvena svayameva yAgAniSTvA yajJAnazvamedhAdIn kRtvA yatprANinAM prItikaraM syAt, taddharmAya syAta, yathA'hiMsAdi, tathAmUni yajApanabhojanadAnabhogayajanAdIni dharmAya syurityarthaH // 38 // ||muulm ||-eyme nisaamittaa| heuukaarnncoio|| tao nmiraayrisii| deviMdamiNamanvavI | // 39 // vyAkhyA-tataH punarnamirAjarSirdeveMdrapratIdamabravIt. // 39 // // mUlam ||-jo sahassaM sahassANaM / mAse mAse gavaM dae // tassAvi saMjamo seo| adi 0000000000000000000 00000000 // 299 // For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 300 // 000 999999 www.kobatirth.org tassavi kiMcaNaM // 40 // vyAkhyA -yo gavAM sahasrANAM sahasramarthAddazalakSaM gavAM mAse mAse dAne | pAtrebhyo dadyAttasyaivaMvidhasya gavAM dazazatasahasradAyakasyApi tasmAd gavAM dAnAtsAdhoH saMyama Azra vAdibhyo virAgaH zreyAnatizayena prazasyaH, atra sAdhoriti padamadhyAhArya. kIdRzasya sAdhoH ? kiMcitsvalpaM vastvapyadadAnasyAdAturityarthaH // 40 // // mUlam // - eyamahaM nisAmittA / heUkAraNacoio // tao namiM rAyarisiM / deviMdo iNamI // 41 // vyAkhyA - etatpUrvoktamarthaM zrutvA namiM rAjarSiprati devendraH punarabravIt. // 41 // atha caturNAmAzramANAM madhye prathamaM gRhasthAzramameva varNayati, pravrajyAdAdarthaM ca parIkSayati // mUlam ||-ghoraasmN caittANaM / annaM pacchesi AsamaM // ihaiva posaharao / bhavAhi maNuAhiva // 42 // vyAkhyA-bho manujAdhipa ! ghorAzramaM gRhasthAzramaM tyaktvAnyaM bhikSukAzramaM prArthayasi, ghoro hInasatvairnaraivoDhumazakyaH, Azramyate vizrAmo gRhyate yasmin sa AzramaH, AzramAzcatvAraH - brahmacArigRhivAnaprasthamikSurUpAH, tatra gRhiNAmAzramo hi duranucaraH pAlayitumazakyastaM parityajyAnyamaparaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 300 // Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 301 160606060666-0006EUR960 hInabalAnAM kAtarANAM sukhenodarabharaNakaraNasamarthaM bhikSUNAmAzramaM vAMchasi. yata uktaM-gRhAzramasamo dharmo / na bhUto na bhaviSyati // pAlayaMti narAH shuuraaH| klIvAH pAkhaNDamAzritAH // 1 // sudurvahaM parijJAya / ghoraM gArhasthyamAzramaM // muMDanagnajaTAveSAH / kalpitAH kukSipUrtaye // 2 // sarvataH suMdarA bhikSA / rasA yatra pRthak pRthak // syAdaikayAmikI sevA / nRpatvaM sAptayAmikaM // 3 // tasmAdidaM kAtarANAmAcaritaM bhavAdRzAnAM zUrANAM na yogyamiti hArda. ihaivAtraiva gRhasthAzrame poSadhe ratazcaturdazIpUrNimodiSTAmAvAsyASTamyAditithiSUpavAsAdirato bhava ? aNuvratopalakSaNaM caitat, asyopAdAnaM parvadineSvavazyaM tapo'nuSTAnakhyApakaM, yadyad ghoraM duSkaraM tattaddharmArthinA nareNAnuSTayaM. yathAnazanAdItyaMtagatahetukAraNe khayameva jJeye. ||muulm ||-eymE nisAmittA / heUkAraNacoio // tao nmiraayrisii| deviMdamiNamabavI // 43 // vyAkhyA-atha namirAjarSirdeveMdraprati gRhasthAzramAdbhikSukAzrame'dhikalAbhaM darzayati, dharmavyApAraparo hyadhikalAbhadRSTirbhaveta. // 43 // iP-6666669000 01 // 301 For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 302 // 9005556600 9000000000 www.kobatirth.org // mUlam ||-maase mAse jau bAlo / kusaggeNaM tu bhuMjae // na so suakkhAyadhammassa / kalaM agghai solasiM // 44 // vyAkhyA - yaH kazciddAlo nirvivekI naro mAse mAse kuzAgreNaiva bhuMkte, na tu karAMgulyAdinA bhuMkte, yadvA yaH kazcidyAvadbhojanAdi kuzasya darbhasyAgre'dhitiSThati tAvadeva k adhikaM na bhuMkte, alpAhArI syAdityarthaH athavA yo bAlo'jJAnI mAse mAse kuzAgreNaiva bhuMkte, kuzAgreNAhAravRttiM kuryAt, annaM na kimapi bhuMkta ityarthaH etAdRkkaSTakArI, so'pi svAkhyAtadharmasya SoDazImapi kalAM nAti na prApnoti, suSTu niravadyamAkhyAtaH vAkhyAtastasya svAkhyAtasya jinoktasya saMyamadharmasya cAritrasya yaH SoDazo bhAgastattulyo'pyajJAnI lAbhAlAbhasyAjJaH kuzAgrabhojI na syAdityarthaH tasmA| d gRhe tiSTatastapaH kurvato bAlasya yathAkhyAtacAritrapAlakasya sAdhormahadaMtaraM gRhyatIvadharmAtmA bhavati, tathApi sarvasAvadyatyAgI na bhavati, dezavirata eva syAt, tasmAtsarvaniravadyatvAjjinoktatvAnmokSArthinA niravadyadharma evAzrayaNIyaH, sAvadyastu nAzrayaNIyaH, AtmaghAtAdivat. // 43 // // mUlam // - eyama nisAmittA / heUkAraNacoio // tao namirAyarisiM / deviMdo iNamavI For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900009400099600 saTokaM // 302 // Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 44 // vyAkhyA-tataH punarnamirAjarSiprati deveMdra idamabravIt. // 44 // saTIka ||mlm ||-hirnnN suvaNNaM mnnimuttN| kaMsaM dUsaMca vAhaNaM // kosaM vaDhavAvaittANaM / tao gacchasi // 303 // khattiyA // 45 // vyAkhyA-atha dravyalobhatyAgaM parIkSitumAha-he kSatriya ! hiraNyaM ghaTitavarNaM, suvarNamaghaTitaM, maNayazcaMdrakAMtAdyA iMdranIlAdyA vA, muktaM muktAphalaM, kAMsya kAMsyabhAjanAdi, duSyaM vastrAdi, vAhanaM rathAzvAdi, kozaM bhAMDAgArAdi, etad vRddhi prApayya vardhayitvA tatastvaM dIkSAyai gaccha ? atrAyamAzayaH-yo'paripUrNeccho bhavati sa dharmAnuSTAnayogyo na bhavati. yathA mammaNo'paripUrNeccho hi bhavAn sAkAMkSo bhaviSyati. // 45 // // mUlam ||-eyme nisaamittaa| heuukaarnncoio|| tao nmiraayrisii| deviMdamiNamavavI // 46 // vyAkhyA-tata etadvacanaM zrutvA namirAjarSiriMdrapratIdaM vacanamabravIt. // 46 // hA // mUlam ||-suvnnnnruupss upavayA bhave / siyA hu kelAsasamA asaMkhayA // narassa luddha 18| // 303 // kassa na tehiM kiMci / icchA hu AgAsasamA aNaMtiyA // 48 // puDhavI sAlI javA ceva / hiraNNaM 0000000000000000000 0000000000000000000004 For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTIka // 304 // 000000000000000000000 pasubhissaha // paDipunnaM nAlamegassa / ii vijjA tavaM care // 49 // vyAkhyA-suvarNasya tu punA rUpyasya cAsaMkhyakA bahavaH kailAzasamA atyuccAH syuH, kadAcit hu yasmAtkAraNAtparvatA bhaveyustadApi lubdhasya lobhagrastanarasya taiH kailAzaparvatapramANaiH svarNarUpyapuMjaina kiMcidityarthaH, lobhavataH puru| Sasya kadApIcchApUrtirna syAt. hu iti nizcayenecchAkAzasamAanaMtikA'pArA. // 48 // punaricchAyA eva prAbalyamAha-pRthivI samudrAMtA, zAlayaH kalamASASTikyalohitadevabhojyadeyastaMDulAH, yavadhA-1 nyAni, ca zabdAdanyAnyapi godhUmamudgAdIni, hiraNyaM suvarNaM ghaTitadInArAdidravyaM hiraNyagrahaNena | tAmrakasthIrAdidhAtavaH, pazubhirvAzvagajakharoSTrAdibhiH saha pratipUrNa samastaM, evamekasya puruSasyecchApUrtaye nAlaM na samarthaM bhavati. 'ii' ityetadviditvA sAdhustapazcaretsAdhustapaH kuryAt, icchAnirodha eva tapastadvidadhyAt. tapasaivecchApUrtiH syAt, tathA ca sati sAkAMkSatvamasiddhaM, saMtuSTatayA mama cAkAMkSaNIyavastuna evAbhAvAt. // 49 // // mUlam ||-eymE nisaamittaa| heuukaarnncoio|| tao namirAyarisiM / deviMdo iNama 1000000000000000000000 // 304 // For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 305 // 300 900000001 www.kobatirth.org vI // 50 // vyAkhyA - atha punarnamiM muniMprati deveMdra idamAha // 50 // // mUlam // --accheragamabhUyae / bhoe cayasi patthivA / asaMte kAme patthesi / saMkappeNa vinnisi // 51 // vyAkhyA - he pArthivaitadAzcaryaM vartate, yattvamevaMvidho'pyadbhutAn ramaNIyAn bho gAn tyajasi, bhogatyAgAccAsato'vidyamAnAdapratyakSAn kAmAn viSayasukhAni svargApavargasaukhyAni prArthayase, etadapyAzcarya. athavA tavAtra ko doSaH ? atilobhasya vijRMbhitametadalabdhapradhAnapradhAnatarabhoga sukhAbhilASarUpeNa vikalpena vihanyase, vivAdhyase. adRSTasvargApavargasukhalobhena pratyakSANi | bhogasukhAni tyaktvA pazcAttApena tvaM pIDyate ityarthaH yaH sadviveko bhavetsa labdhaM vastu tyaktvA'lavdhavastuni sAbhilASo na syAt. // 51 // // mUlam // - eyamahaM nisAmittA / heUkAraNacoio // tao namirAyarisI / deviMdamiNamI // 52 // vyAkhyA - tataH punarnamirAjarSirdeveMdraMpratIdmabravIt. // 52 // // mUlam // - sallaM kAmA visaM kAmA / kAmA AsIvisovamA // kAmA pacchemANA ya / akA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 999999009000000091 6666 saTokaM // 305 // Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 306 // 3000 960960999999999 www.kobatirth.org mA jaMti duggaiM // 53 // vyAkhyA - ete kAmA viSayA vividhabAdhAvidhAyitvAcchalyaM zalyasadRzA dehamadhyapraviSTatruTitabhallitulyAH, pratikSaNaM pIDotpAdakAH punaH kAmA viSaM viSasadRzAH, yathA viSaM tAlapuTAdi bhakSitaM sanmaraNotpAdakaM, tathA kAmA api dharmajIvitavinAzakA mukhe madhuratvamutpAdya pazvAnmaraNamutpAdayaMti dAruNatvAt punaH kAmA AzIviSopamAH, AzI dADhAviSaM yeSAM te AzIviSAH sarpAsteSAmupamA yeSAM te AzIviSopamAH sarpasadRzAH, yathA sarpadaSTA jIvA mriyate tathaiva kAmairdaSTA jIvA mriyate yathA hi phaNAmaNibhUSitAH sarpAH zobhanA dRzyaMte, spRSTAzca vinAzAya syuH, etAdRzAn kAmAn prArthayato janA durgatiM yAMti kIdRzA janAH ? akAmAH, kAmasukhAbhilASaM vAMchaMto'pyalabhamAnA aprAptamanorathAH kAmino narakAdau vrajaMti, tasmAdete pratyakSaM sukhotpAdakA api kAmAH kaSTadAyakatvAtsaMyamadharmazca sakalakaSTaharatvAdvivekibhiH kAmAstyAjyAH, saMyamo grAhya iti hArdaH // 53 // atha kathaM durgatiM yAMtItyAha // mUlam // ahe vaya koheNaM / mANeNaM ahamAgaI // mAyA gaipaDigghAo / lobhAo duhao bhayaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 74. 00000000000 saTIkaM // 306 Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrh.org Acharya SM Kalassagersuri Gyanmandie uttarA 3000 Home-3 saTIkaM // 307 // - @G | // 54 // vyAkhyA-jIvaH krodhenAdho vrajati, narake yAti, mAnenAdhamA gatirbhavati, gardabhoSTramahiSa zakarAdigatiH syAt .mAyayA sugateH pratighAtaH, mAyA sugatarargalA bhavati, lobhAd dvidhApi bhayaM syA| t, aihikaM pAralaukikaM ca bhayaM duHkhaM syAt. kAmaprArthane hyavazyaM bhAvinaH krodhAdayaste ca krodhAdaya IdRzAH, tataH kathaM tatprArthanAto durgatirna syAt ? // 54 // evaM vacanayuktiM zrutveMdro namirAjarSiprati kSobhayitumazaktaH kimakarodityAha // mUlam ||-avujjhiuunn mAhaNa-rUvaM viuviUNa iMdataM // vaMdai abhitthugNto| imAhiM maharAhiM vaggRhi // 55 // vyAkhyA iMdro namirAjarSiprati vaMdate, kiM kurvan? imAbhiH pratyakSaM vakSyamANAbhirmadhurAbhirvAgbhiH stuvan , kiM kRtvA? brAhmaNarUpamapohya tyaktvA, iMdratvaM vikuLa vidhAya. 55 mUlam ||-aho te nijio koho / aho mANo parAjio // aho te nijiyA maayaa| aho loho vasIkao // 56 // vyAkhyA-aho ityAzcayeM, tvayA krodho nirjitaH, yato mayA tvAMpratyuktamanamrapArthivA vazIkartavyAstadApi tvaM na kruddha ityaryaH. aho ityAzcayeM, tvayA mAno'pi.dUrIkRtaH, e 50866 @@@8800 1 // 307 // For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 308 // 060900000000000000 yato maMdiraM dahyate, aMtaHpuraM dahyata ityAdyuktaM, tathApi mayi vidyamAne mama puraM mamAMtaHpuraM ca dahyata iti taba manasyahaMkRtiAyAta, tasmAnnirmAnastvaM vartase. aho ItyAzcayeM, tvayA mAyApi nirjitA, yatastvaM nagarasya rakSAkAraNeSu prAkArAhAlakAdiSu, niSkAsanayogyeSvAmosalomahAragranthibhedakataskarAdInAM vazIkaraNahananAdi ca mano no'karoH. aho ityAzcayeM, lobho vazIkRtaH, hiraNyasuvarNAdikaM vardhayitvA pazcAdgaMtavyamiti zrutvApi mAMpratIcchA tu AkAzasamA'naMtakA ityuktavAna, tasmAccatvAro'pi kaSAyAstvayA jitA ityarthaH. // 56 // // mUlam ||-aho te ajavaM sAhu / aho te sAhu maddavaM // aho te uttamA khati / aho te | mutti uttamA // 57 // vyAkhyA-aho iti vismaye, AzcaryakAri vA sAdhu samIcInaM te tavAjavaM, RjoH saralasya bhAva ArjavaM vinayavattvaM vartate. aho AzcaryakAri tava sAdhu suMdaraM mArdavaM, mRdo vo mArdavaM komalatvaM sadayatvaM vartate. aho sAdhvI tava kSAMtiH kSamA vartate, aho sAdhvI tava muktirvartate | nilobhatA vartate. // 57 // atha punarvardhamAnaguNadvAreNAbhiSTauti 000000000000000000000 // 308 // For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SDE uttarA saTokaM // 309 // O S 000000000000000000006 // mUlam // ihaMsi uttamo bhaMte / piccA hoisi uttamo // loguttamuttamaM ThANaM / siddhiM gacchasi nIrao // 58 // vyAkhyA-he mune! he bhagavan ! he pUjya ! tvamihAsmin janmanyuttamo'si, sarvapuruSebhyaH pradhAno'si, uttamaguNAnvitatvAt, 'piccA' iti pretya paraloke'pyuttamo bhaviSyasi, lokasyottamottamamatizayapradhAnaM sthAnametAdRzaM siddhiM muktisthAnaM nIrajA niHkarmA gacchasi, tvaM gamiSyasi, atra loguttamuttamamityatra makAraH prAkRtatvAt, lIkottamottama iti vaktavyam. // 58 // // mUlam ||-evmbhitthugNto| rAyarisiM uttamAe saddhAe // pAyAhiNaM krNto| puNo puNo vaMdae skko| 59 // vyAkhyA-zaka iMdro namirAjArthaM punaH punarvaMdate, bhUyo bhUyo namaskurute, kiM kurvan? pradakSiNAM kurvan, punaH kiM kurvan ? uttamayA pradhAnayA zraddhayA rucyA bhaktyA'bhiSTuvan stutiM kurvannityarthaH. // mUlam ||-to vaMdiUNa pAe / cakaMkusalakkhaNe muNivarasta // aagaasennuppio| laliyacavalakuMDalakirIDI // 60 // vyAkhyA-'to' iti tataH zaka AkAzamanutpatita uDDitaH, kiM kRtvA? | munivarasya rAjarSeH pAdau vaMditvA, kIdRzau muneH pAdau? cakrAMkuzalakSaNo, rAjJo hi pAdayozcakrAMkuza @@@@ @@@@@@ // 309 // @@ For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTokaM 310 // 10000000000000000006 lakSaNaM syAta. kIdRzaH zakraH? lalitacapalakuMDalakirITI, lalitesavilAse capale caMcale ca te kuMDale ca yasya sa lalitacapalakuMDalaH, kirITaM mukuTaM yasyAstIti kirITI, lalitacapalakuMDalazcAsau kirITI, ca lalitacapalakuMDalakirITI, capalasuMdarakuMDalamukuTadhAraka ityarthaH // 6 // // mUlam ||-nmii namei appaannN| sakkha sakeNa coio // caiuNa gehaM vedehI / sAmanne paja| vaDio // 61 // vyAkhyA-namirAjarSirAtmAnaM namayati, AtmAnaM vinayadharma bhAvayati, kathaMbhUto na-1 | miH? zakreNa sAkSAtprakAreNa pratyakSIbhUya coditaH, gRhItamanobhAvaH parokSitAzayaH sa namivideheSu videhadezeSu bhavo vaideho videhadezAdhipo gRhaM tyaktvA zrAmaNye zramaNasya sAdhoH karma zrAmaNyaM sAdhudharmastatra paryupasthita udyato'bhUt , pari upasargeNAyamathoM dyotate svayamevodyataH, na viMdrapreraNAto dhameM vipluto'bhUditi bhAvaH // 61 // // mUlam ||-evN karaMti sNbuddhaa| paMDiyA paviakkhaNA // viNayaheti bhogesu / jahA se namI | rAyarisitti bemi // 62 // vyAkhyA-saMbuddhAH samyagjJAtatatvAH paMDitAH sunizcitazAstrArthA evamamu-18 OCOCOD-SE00000000000 // 310 // For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM uttraa||311|| 300000000000000000006 nA prakAreNa kurvati, bhogebhyo vizeSeNa nivartate, kIdRzAH saMbuddhAH? pravicakSaNAH,prakarSaNAbhyAsAtizayena vicakSaNAH kriyAsahitajJAnayuktA ityarthaH. ka iva bhogebhyo nivartate? yathA namirAjarSioMgebhyo nivArtita ityahaM bravImi, sudharmAsvAmI jaMbUsvAminaMprati vadati. // 62 // iti tRtIyapratyekabuddhanamirAjarSisaMbaMdhaH. atha yadA namiH pratibuddhastadAnImeva nagAtirnRpaH pratibuddhaH. atha nagAtinRpacaritraM kathyate-asmin bharate puMDravardhanaM nAma nagaramasti, tatra siMharatho nAma rAjA vartate. gaMdhAradezAdhipatestasya rAjJo'nyadA dvAvazvau prAbhRtau samAyAto, tayoH parIkSArthamekasmiMsturage rAjAdhirUDhaH, ekasmiMzca turage'paro nara ArUDhaH, tena samamaparaizcAzvavArazataiH parivRto bAhyArAmikAyAM gataH, parIkSAM kurvatA rAjJAzvaHpradhAnagatyA vimuktaH, so'pi balavatA vegena niryayo, yathA yathA rAjA valgAmAkarSati tathA tathA sa vAyu-| vegavAn jAtaH, puropavanAnyatikramya so'zvo rAjAnaM lAtvA mahATavyAM praviSTaH, zrAMtena bhUpena tadAsya valgA muktA, tadA rAjainaM viparItAzvaM manyatesma, tasmAduttIrya rAjA bhUmicaro babhUva, taM ca pA -@0000000000000 // 311 // For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 312 // DOO0G000GEGGO-0000000EUR noyaM pAyayitvA vRkSe babaMdha, svaprANavRttiM phalairvidadhe. tata ekaM nagamAruhya kvacitpradeze suMdaramekaM mahAvAsaM dadarza, rAjA kutUhalAttasminnAvAse praviSTaH, tatraikAkinI pavitragAtrAM kanyAM bhUpatirdRSTavAn. sA rAjAnamAgacchaMtaM dRSTvA bhUriharSA AsanaM dado, rAjJoce kA tvaM? ko'yamadrinivAsaH? kimidaM ramyaM dhAma? kanyA prAha bhUpAla! prathamaM matpANigrahaNaM kuru? sAMprataM viziSTaM lagnamasti, pazcAtsarvaM vRttAMtamahaM kathayiSyAmi. tayetyukte nRpatistatra tayA samaM pUjitaM jinabiMbaM praNamyodvAhamAMgalyamalaMcakAra, bhUpatinA pariNItA sA kanyA vividhAn bhogopacArAMzcakAra, vicitrAzca svabhaktIrdarzayAmAsa, avasare rAjA tAM pratyevamAha vimalaiH puNyairAvayoH saMbaMdho jAto'sti, paramekApi vicitracitrA sabhA nAsti. ta| to nRpatizcitrakarAnAkArya sabhAgRhabhittibhAgAH sarveSAM samAzcitrayituM dattAH, sarve'pi citrakarAH sva|svabhittibhAgAn gADhodyamena citrayaMti, tatraiko vRddhazcitrakaraH sakalacitrakalAvedI svabhittibhAgaM citrayitumArabdhavAn, sahAyazUnyatastasya niraMtaraM gRhataH kanakamaMjarI rUpavatI putrI bhaktaM tatrAnayati. anyadA sA svagRhAdbhaktamAnayaMtI rAjamArge gacchaMtya zvavAramekaM dadarza, sa ca bAlastrIvarAkAdija ||312 // For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 313 // 000000000000000000004 nasaMkIrNe'pi rAjamArge tvaritamazvamavAhayat, lokAstu tadbhayAditastato naSTAH, sApi kvacinnaMSTvA sthitA, pazcAttatrAyAtA, bhaktapAnahastAM tAmAgatAM vIkSya sa vRddhacitrakaraH purISotsargArtha bahirjagAma, ekatrAhArapAtramAcchAdayitvA sA kvacidbhittideze varNikairmayarapicchamAlilekha. ___ atha tatra rAjA saMprAptaH, bhitticitrANi pazyan kumAryAlekhite kekipicche sAkSAripacchaM ma-4 nyamAnaH karaM cikSepa. bhittAsphAlanato nakhabhaMgena vilakSIbhUtaM taM nRpaM sAmAnyapuruSameva jAnaMtI sA citrakaraputryevamAha caturthaH pAdastvamadya mayA labdhaH, nRpaHprAha pUrvaM tvayA ke trayaH pAdA labdhAH? sAMpratamahaM kathaM tvayA caturthaH pAdo labdhaH? sA prAha zrUyatAM? yo'dya mayA rAjamAgeM tvarItamazvaM vAhayan bAlastrIpramukhajanAnAM trAsayan dRSTaH sa mUrkhatve prathamaH pAdo labdhaH, dvitIyaH pada ihatyo rAjA yaH kuTuMbalokasahitaizcitrakaraiH samaM bhittibhAgaM jarAturasya mama piturdadau. tRtIyaH pAdo mama pitA, yo ni-10 tyaM bhakte samAyAte bahiryAti. caturthastvaM yo'smin bhittideze mallikhite mayUrapicche karaM cikSepa, paramevaM tvayA na vimRSTaM yadatra sudhAghRSTe bhittideze nirAdhArA mayUrapicchasthitiH kuto bhavati? evaM ta sucac con se tangT9 // 313 // For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 314 // 9009999363 106980580001 www.kobatirth.org syA vacazcAturIraMjito rAjA tatpANigrahaNavAMchakaH san tasyAH pituH samIpe svamaMtriNaM preSayitvA tAM prArthitavAn pitrApi sA dattA, sumuhUrtte rAjJA pariNItA prakAmaM premapAtraM babhUva, sarvAMtaH purISu mukhyA jAtA, vividhAni dUSyAni ratnAbharaNAni cAsasAda. ekadA tayA madanAbhidhA svadAsI rahasyevaM babhA Se bhadre ! yadA madratizrAMto bhRpatiH svapiti tadA tvayAhamevaM pRSTavyA svAmini ! kathAM kathayeti tayoktamavazyamahaM tadAnIM praznayiSye. atha rAtrisamaye rAjA tadgRhe samAyAtaH, tAM bhuktvA ratizrAMto rAjA yAvatsvapiti tAvatA dAsyeyaM pRSTA svAmini ! kathAM kathaya ? rAjJI prAha yAvadrAjA nidrAM prApnoti tAvanmaunaM kuru ? pazcAtvadagre yathecchaM kathAM kathayiSyAmi, rAjApi tAM kathAM zrotukAmaH kapaTanidrayA suSvApa, punardAsyA sAMprataM kathAM kathayeti pRSTA citrakaraputrI kathAM kathayitumArebhe, madhupure varuNaH zreSTI ekakarapramANadevakulamakArayat catuHkarapramANo devastatra sthApitaH, sa devastasmai ciMtitArthadAyako babhUva atha dAsI prAhaikahaste devakule catuHkarapramANo devaH kathaM mAtaH ? iti tayA pRSThe sA rAjJI prAhemaM rahasyaM tava kalyarAtrau kathayiSyAmi, adya tu nidrA samAyAtIti For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 394 // Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 315 // 90099999 www.kobatirth.org procya sA rAjJI rAjazayyApuro bhUmau suptA, sA dAsyapi svagRhe gatA, rAjA manasyevaM ciMtayAmAsa kalyarAtrAvapIdaM kathAnakaM mayA zrotavyamiti nizcitya rAjA suptaH sukhaM nidrAmavApa. dvitIyAdine'pi rAjA tasyA eva gRhe rAtrau samAyAtaH, rAtryadhaM yAvadratisukhaM bhuMkte, pazcAdratizrAMto rAjA pUrvakathAnakazravaNAya kapaTanidrayA suptaH, dAsI prAha svAmini ! kathAnakarahasyaM vada ? rAjJI prAhaikahaste devakule catvAraH karA yasya sa catuHkaro devo nArAyaNAdikastatra sthApita ityarthaH. ekA kathA samAptA. atha tRtIyadinarAtrAvadhi rAjA tathaiva kapaTanidrayA suptaH, dAsI punaH kathAmadya kathayeti tAmAha, sA prAha viMdhyAcale parvate ko'pi raktAzokadrumaH prauDho'sti, tasya ghanAni patrANi saMti, paraM chAyA nAbhavat. dAsI prAha patrAvRtasya tasya chAyA kathaM na jAtA ? rAjJI prAhaitadrahasyaM tava kalyarAtrau kathayiSyAmi, adyAhaM ratizrAMtA nidrAsukhamanubhaviSyAmItyuktvA suptA, dAsI tu svagRhe gatA. apararAtrau rAjA bhogAn bhuMktvA tathaivarAtrau suptaH, dAsI prAha svAmini ! kalyasatkakathArahasyaM kathanIyaM rAjJI prAha tasya vRkSasya sUryAtapataptasya mUrdhni chAyA nAsti, adha eva chAyAstItyarthaH iti For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 96060000000 saTIkaM // 315 // Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kallassagersuri Gyarmande uttarA saTokaM // 316 // 000000000000000000000 dvitIyA kathA. // atha punastathaiva nRpe supte dAsIpRSTA rAjJI kathAmAha-kvacinniveze kazciduSTrazcaran kadApi baMbUlatalaM dadarza, tadabhimukhAM grIvAM kurvannaprAptatarucchAkhaH prakAmaM khinnastasyaiva baMbUlatarorupayutsarga kRtavAn. tadA dAsI rAjJI papraccha he svAmini! kathametad ghaTate? svagrIvayA yo baMbalataruM na prAptastadupari kathamasAvutsarga cakAra ? rAjJI prAhAdya nidrA samAyAti, tenaitatkathArahasyaM kalyarAtrAvavazyaM kathayiSyAmItyuktvA suptA, kalyadinarAtrau tathaiva nRpe supte dAsIpRSTA rAjJI tatkathArahasyamAha sa USTraH kUpamadhyasthaM baMbUlatalaM dadarzati paramArthaH. iti tRtIyA kathA // punastathaiva nRpe supte dAsIpRSTA rAjJI kathAmAcakhyau, kasmiMzcinnagare kAcitkanyA bhRzaM rUpasaubhAgyavatI hyasti ,tadarthaM tanmAtRpitRbhyAM trayo varA AhRtAH samAyAtAH, tadAnIM phaNinA daSTA sA kanyA mRtA, tayA samaM mohAdeko varastaccitAM praviSTo bhasmasAibhUva, dvitIyastadbhasmapiMDadAtA tasmopari vAsaM cakAra, tRtIyastu suramArAdhyAmRtaM prApa, tadamRtena ca taccitA siktA, kanyAM prathamaM varaM ca sadyo'jIvayat, kanyApyutthitA tAMstrIn varAn dadarza.rAjJI dAsIMprAha he sakhi! brahi ? tasyAH kanyAyAH 000000000000000000000 // 316 // For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 317 // 19900999509910306650000 www.kobatirth.org ko varo yuktaH ? dAsI prAhAhaM na vedmi tvameva brUhi ? rAjJI prAhAya nidrA sAmAyAtItyuktvA suptA. dvitIyadinarAtrau dAsISTaSTA sAvadat, yastasyAH saMjIvakaH sa pitA, yaH sahodrabhRtaH sa baMdhuH, yo bhasmapiMDadAtA sa tatpatiriti caturthI kathA. tathaiva rAtrau nRpe supte dAsISTaSTA rAjJI prAha kazcinnRpaH svapatnyai divyamalaMkAraM suguptabhRmigRhe ratnAlokAtsuvarNakArairajIghaTat, tatraikaH svarNakAraH saMdhyAM patitAM jJAtavAn rAjJI prAha he sakhi ! tena kathaM ratnAlokasahite suguptabhRmigRhe yAminImukhaM jJAtaM ? dAsI prAha nAhaM vedmi tvameva brUhi ? rAjJI prAhAdya sAMprataM nidrA samAyAtItyuktvA suptA dvitIyadinarAtrau dAsISTaSTA rAjJI prAha sa suvarNakAro rAtryaMdho'stIti paramArthaH iti paMcamI kathA. punarekadA nRpe supte dAsISTaSTA rAjJI prAha kenApi rAjJA dvau malimlucau nizchidrapeTAyAM kSiptvA samudramadhye pravAhito, | kApi taTe sA peTI lagnA, kenacinnareNa gRhItA, udghATya tau dRSTvA pRSTau bho yuvayoratra kSiptayoraya katamo divaso'yaM ? tayormadhye ekaH prAhAdya caturthI divasaH, rAjJI prAha he sakhi ! tena kathaM caturtho divaso jJAtaH ? dAsI prAhAhaM na vedmi tvameva vada ? rAjJI tvadya sAMprataM nidrA samAyAtItyuktvA su For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 90055 9000000000 saTokaM // 317 // Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Tien uttarA saTIka // 318 // sieu 00000000000000000000 tA. dvitIyadinarAtrau dAsIpRSTA rAjJo prAha sa caturtha dinavaktA puruSasturyajvarI vartate, iti paramArthaH. iti SaSTI kathA. punaranyadA dAsIpRSTA rAtrau sA rAjJI kathAmAcakhyau, kAcitstrI sapatnIharaNabhayena nijAMgabhUSaNAni peTAyAM kSiptvA mudrAM ca datvAlokabhUmau mumoca. anyadA sA strI sakhInivAse gatA, sapatnI ca vijanaM vilokya tAM peTAmudghATyAnekAbharaNazreNimadhyAdekaM hAraM niSkAsya tanayAyai dadau, tanayA ca svapatigRhe taM suguptaM cakAra, kiyatkAlAnaMtaraM sA strI tatrAyAtA, tAM peTAM darAdavalokyaivaM jJAtavatI yadasyAH peTAyA madhyAnmama hAro'nayApahRta iti sA strI tAM sapatnI cauryeNa dUSayAmAsa, sapatnI zapathAn karoti, hArApahAraM na manyate, tadA sA strI tAM sapatnIM duSTadevapAdaspazipathAyAkarSitavatI, tadAnI bhayabhrAMtA sapatnI taM hAraM tanayAgRhAdAnIya tasyai dadau. dAsI prAha he svAmini! tayA kathaM jJAto hArApahAraH? rAjJI prAha kalyarAtrI kathayiSyAmItyuktvA sA saptA. dvitIyadinarAtrau punastayA pRSThA rAjJo prAha sA peTA svacchakAcamayyastIti paramArthaH. iti saptamI kathA. // punarapi dAsIpRSTA tayoktaM-kasyacidrAjJaH kanyA kenApi kheTenApahRtA, tasya rAjJazcatvAraH 4 0 // 318 // - For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA 319 // www.kobatirth.org puruSAH saMti, eko nimittavedI, dvitIyo rathakRt, tRtIyaH sahasrayodhA, caturtho vaidyaH tatra nimittavedI dizaM viveda, rathakRddivyaM rathaM cakAra, khagAminaM taM rathamAruhya sahastrayodhI vaidyazca vidyAdharapure gatau, sahasrayodhI tu taM kheTaM hatavAn hanyamAnena kheTena kanyAzirazchinnaM, tadaiva tena vaidyena zira auSadhena saMyojitaM rAjA pazcAdAgatebhya ebhyazcaturbhyastAM sutAM dadau kanyA prAhaiSumadhyAdyo mayA saha citApravezaM kariSyati tamahaM variSyAmIti procya sA kanyA suraMgadvAri racitAyAM citAyAM praviSTA, yastayA saha tatra praviSTaH sa tAM kanyAmUDhavAn. dAsI prAha he svAmini / caturSu madhye ko'tra praviSTaH ? rAjJI prAhAdya ratizramArttAyA me nidrA samAyAtItyuktvA suptA, dvitIyavAsararAtrau punardAsIpRSTA rAjJI prAha nimittavedI iyaM na mariSyatIti matvA citAM praviSTastAmUDhavAniti paramArthaH ityaSTamI kathA. punarapi rAtrau pRSTA rAjJI kathAM prAha-jayapure nagare suMdaranAmA rAjAsti, so'nyadA viparItAzvenaikasyAmaTavyAM nItaH, tato valgAM zithilIkRtyAzvAtsa rAjottIrya tamazvaM kacittarau badhvA svayamitastato bhraman kasmiMzcitsarasi jalaM papau, tatraikAM surUprAM tApasaputrIM dadarza, tApasaputryAhUtaH sa For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900000000000000000000 saTIka // 319 Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 320 // 0000000000000000000000 | tApasAzramaM prApa, tatra tApasAstasya bhRzaM satkAraM cakruH sA kanyA tApasaistasmai dattA, rAjJA ca pariNItA, tAM navoDhAM kanyAM gRhItvA tamevAzvamAruhya pazcAdvalitaH, aMtarAlamArge kvacitsaraHpAlyAM rAjA supto jAgrannevAsti, rAjJI tu suptA nidrANA ca. atha kenApi rAkSasena tatrAgatya nRpasyaivaM kathitaM SaNmAsAn yAvada bubhukSito'hamadya tvAM bhakSyaM prApya tRpto bhaviSyAmi, anyathA madvAMchitaM dehi? rAjJo ktaM brUhi svavAMchitaM? tenoktaM kazcidaSTAdazavarSIyo brAhmaNaH zirasi pitRdattapadastvayA khaDgena hataH saptaKA dinamadhye ceddaliyate tadAhaM tvAM muMcAmi, nAnyatheti. rAjJA tatpratipannaM. atha prabhAte rAjA tatazcalitaH kuzalena svapure gataH, sainikAH sarve'pi militAH, rAjJA svamaM| triNe rAkSasavRttAMtaH kathitaH, maMtriNA suvarNapuruSo nirmAya paTahavAdanapUrva nagare bhrAmitaH, evaM codghoSitaM yo brAhmaNaputro rAkSasasya jIvitadAnena nRpajIvitadAnaM datte tasya pitrorayaM suvarNapuruSo dIyate. iyamudghoSaNA SaDdinAni yAvattatra jAtA, saptamadine ekaH prAjJo brAhmaNaputrastAM nirghoSaNAM zrutvaivaM mAtApitrorabodhayata, prANA gatvarAH saMti, mAtApitrozcedrakSAM prANaiH kriyate tadA varaM, tenAhaM 3000000000000000000000 // 320 // For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 321 // 0000000000000000000004 nRpajIvitarakSArtha khajIvitaM rAkSasAya datvA suvarNapuruSaM dApayAmi. evaM vAraMvAramAgraheNa pitroranumatiM gRhItvA rAjasamIpe gataH, rAjJA tatpituHpAdau zirasi dApayitvA khayamAkarSitakhaDgena pRSTau bhUtvA rAkSasasya samIpaM sa nItaH, yAvatA rAkSaso dRSTastAvatA nRpeNoktaM bho brAhmaNaputra! iSTaM smara? evaM | nRpeNoktaH sa brAhmaNaputra itastato netre niHkSipan jahAsa, tadA rAkSasastuSTaH prAha yadiSTaM tanmArgaya ? sa prAha yadi tvaM tuSTastadA hiMsAM tyaja? jinoktaM dayAdharmaM kuru ? rAkSasenApi tadvacasA dayAdharmaH pratipannaH, rAjAdayo'pi taM dArakaM prazaMsitavaMtaH. atha dAsI prAha he rAjJi! tasya brAhmaNaputrasya ko | hAsyahetuH? tayoktaM sAMprataM me nidrA samAyAtItyuktvA suptA, dvitIyadine dAsIpRSTA sA rAjJI prAha he hale'yaM tasya hAsyahetuH-tRNAM hi mAtA pitA nRpaH zaraNaM, te trayo'pi matpArzvasthAH, ahaM punaH kasya zaraNaM zrayAmIti tasya hAsyamutpannamiti paramArthaH. iti navamI kathA. evaM sAcitrakarasutA kathAbhirmuharmuhamohayaMtI rAjAnaM vazIcakAra, rAjA tu tasyAmevAsakto'nyAsAM rAjJInAM nAmApi na jagrAha. tatastasyAzchidrANi pazyaMtyaH sarvA api sapanyaH paramaM dveSaM vahaMte, ci 0000000000000000000006 // 321 // For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 322 // 0000 www.kobatirth.org karasutA tu niraMtaraM madhyAhne rahasyekAkinI kapATayugalaM datvA gRhAMtaH pravizya pUrvavastrANi prAvRtyAtmAnamevaM niniMda, he AtmaMstavAyaM pUrvaveSaH, sAMprataM rAjaprasAdAduttamAmavasthAM prApya gavaM mA kuryAH ? evamAtmanaH zikSAM dadatIM tAM dRSTvA sapatnyo rAjAnamevaM vijJapayAmAsuH, he svAminneSA kSudrA tavAnizaM kArmaNaM kurute yadyasmAkaM vacanaM na manyase tadA madhyAhne svayaM tadgRhe gatvA tasyAH svarUpaM vilokayeti. atha bhUpatistAsAM vAkyaM nizamya madhyAhne tasyA gRhe gataH, sA tu tathaiva pUrvanepathyaM paridhAyAtmanaH zikSAM dadatI bhUpatinA dRSTA, sarvANyapi tadvacAMsi zrutAni tasyA nirgarvatAM jJAtvA paramaM pramodamavApa. sa imAM paTTarAjJIM cakAra, iyaM ca vizeSAnmanovinodaM cakAra. anyadA tannagadyAne vimalAcAryaH samAyAtaH rAjJyA saha nRpastadvaMdanAya tatra gataH, nagaraloko'pi tadvaMdanArthaM gataH, tadA vimalAcAryo dezanAM cakAra, citrakarasutA nRpazca dvAvapi pratibuddhau. zrAvakadharmaM gRhItavaMtau, parasparama|nAbAdhayA trivargasAdhanaM kurutaH anyedyustayA dattapaMcaparameSTinamaskAraH sa pitA mRto vyaMtaro jAtaH. kAlAMtareNArhataM dharmamArAdhya citrakarasutA rAjJI mRtA devItvaM prApa, tatazcyutvA vaitADhthe parvate tora - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 322 // Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 323 // + dhvoeooyvthngaithijuMvinythngaidhvoebiikhnyuM NAbhidhe pure dRDhazaktikhecarasya putrI kanakamAlA babhUva, prAptayauvanAM tAmekadA vIkSya kaMdarpatapto vAsavanAmA kazcit khecaro'pahRtya tAmatra mahAdrI muktvA svacitte pramodaM babhAra, atra vidyAbalAtsamayAM sAmagrI vidhAya sa vAsavavidyAdharo yAvadgaMdharvodvAhAya samutsuko'bhavattAvatkanakamAlAgrajastadanupadikastatrAyAto vAsarva vidyAdharamadhikSiptavAn, to dvAvapi kopAd ghoraM yuddhaM kurvANI parasparaprahArAtoM mRto, kanakamAlA tu bhRzaM bhrAtRzokaM cakAra, tadAnIM kazcidevastatrAgatya kanakamAlAMpratyevamavAdIt, he putri! bhrAtRzokaM muMca ? cittaM svasthaM kuru ? IdRza eva saMsAro'sti, tvaM mama pUrvabhave putryabhUH tiSTa tvamatraiva girau? atra sthitAyAstava sarvaM bhavyaM bhaviSyati. evaM devavacanamAkarNya kanakamAlA ciMtayAmAsa ko'sau devaH? kathamasyAhaM putrI? asau mayi snihyati, ahamapyasmin snihyAmi, yAvadevaM kanakamAlA ciMtayati tAvattajanako vidyAdharendro dRDhazaktinAmA dhAvan tatrAyAtaH, svaputraM svarNatejasaM virodhinaM vAsavavidyAdharaM ca mRtaM dRSTvA, chinnamastakAM ca tAM putrIM dRSTvaivaM vicArayAmAsa, ayaM suta iyaM sutAyaM zatrustrayo'pyamohagavasthA prAptAH, svapnopamaM jagatsarvaM dRzyate. evaM dhyAyatastasya dRDhazaktividyAdharasya 09 ta sap 009 323 // For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 324 // 1000000000003000000 jAtismaraNamutpannaM, asA zAsanadevIpradattaveSazcAraNazramaNo yatiramRt. atha sa vyaMtarastayA putryA saha taM zramaNaM nanAma, jIvaMtI tAM putrIM vIkSya sa cAraNazramaNastaM vyaMtaraM namaMtamapRcchat kimidarmidrajAlaM mayA dRSTaM ? vyaMtaraH prAha tava putrazatrU mitho viyudhya mRto, iyaM ca kanyA jIvaMtyapi mRtA| darzitA, muniH prAha kathaM tvayA mAyA kRtA? sa vyaMtaraH smRtvaivamAha he muninAyakaitat zRNu ? kSitipratiSTanRpaterjitazatroriyaM prAgbhave panyabhavat, citrAMgadanAmnazcitrakRto mamaiSA putryabhavat, etayA 121 prAgbhavetyasamaye mama namaskArA dattAH, tatprabhAvAdahaM vyaMtaro jAtaH, eSApi mRtA devI jAtA, devItvamanubhUya tava sutAtra bhave jAtA, tena vidyAdhareNApahRtyAtra caitye muktA, vAsavAkhyakhecareNAvAsaM kRtvA vivAhasAmagrI melayitvA vivAhaH kartumArabdhaH. tatazca kanakatejanAmA vRddhabhrAtA samAyAtaH. tato dvau kruddhau durdharSayuddhe'nyonyazastraghAtena maraNamApatuH, asAvapi bhrAtRzucArditA sthitA. anyedyuryAtrArthamAyAtena mayA sA dRSTA, etasyA baMdhau caure ca mRte yAvadimAmahamAzvAsayAmi tAvadbhavaMto'tra prAptAH, mayA vimRSTamiyamanena janakena samaM mA yAtviti mayatasyA gopanamAyA vihitA, 000000000000000000000 // 324 // For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 325 // 900000000000000000000 yattava nirAzatvaM mayA tadAnoM kRtaM tatkSaMtavyaM. munirUce'ho vyaMtara! yA tvayA tadA mAyA kRtA sa mama bhavahAriNI jAtA, tena mama bhavatopakRtaM, na kiMcidaparAddhaM. evamuktvA sa munirdharmAziSaM datvAnyatra vijahAra. atha prAgbhavavRttAMtaM zrutvA sA kanyA jAtismaraNabhAgabhUt, tadA prAgjanmajanakaM taM vyaM-14 taramAha he tAta! taM pUrvabhavapatiM me melaya? vyaMtaraHprAha sa te prAgbhavabhartA jitazatrunRpatirdevIbhUya cyutaH sAMprataM siMharatho nAma rAjA jAto'sti, sa gaMdhAradeze puMDUvardhananagarAdazvApahRto'tra samAyAsyati, sa hi tvAmatraiva sakalasAmagr2yA pariNeSyati, yAvatsa iha bhyeti tAvatvamatraiva tiSTetyuktvA sa vyaMtaraH surAcale zAzvatajinabiMbAni naMtuM gatavAn . imaM sarvavRttAMtaM kathayitvA sA kanyA rAjAnaM pratyAha he khAmiMstvamatra madbhAgyAkarSitaH samAyAtaH. siMharatharAjApImAM pUrvabhavakathAM zrutvA pUrvabhavazvazuro vyaMtaraH smRtaH punastatrAgAt, divyavAditranirghoSaM kRtavAn , madhyAhe jinabiMbAnyabhyarcya nRpo'bhuMkta. tatastena vyaMtareNa pUritAzeSavAMchito'sau nRpatistatra mAsamekaM sthitavAn.carakAlena kharAjyAniSTazaMkI rAjA tAM dayitAMpratIdamAha priye! prabalo vairivrajo me rAjyamupadroSyati, tato'haM vapuraM yAmi. da 00000000000000000000 // 325 // For Private And Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 326 // 00000000 60000070 www.kobatirth.org yitA jagAda yadi rAjyaM moktuM na zakyate tadA vyomagamanasAdhikAM prajJatividyAM manmukhAd gRhANa ? yatastava vyomagatiryathAsukhaM syAt, pradattAM tAM vidyAmAsAdya siMharatho rAjA vidyAdharAgraNIrvabhUva, prAgbhavaprema saMpUrNAM tAM priyAmApRcchya sa rAjA khapure vyomamArgeNa samAyAtaH, tatra pure kiyadinAni sthitvA siMharatho nRpatistaM parvataM punargataH evaM svanagarAdasminnage nityaM gatAgatiM kurvannRpatiH siMharatho lokAnnagAtiriti nAma prApa. anyadA tatra nage taM bhUpaM sa vyaMtara evamAhAhaM matsvAminirdezAdezAMtaraM gamiSyAmi, tvaM ma putrI svanagare novemaM nagaM zUnyaM mAkArSIH evamuktvA sa vyaMtaraH sthAnAMtaramagAt, nRpastannage mahanagaraM vyadhAt, nagAtipuramiti nAma kRtavAn, tatrastho rAjA tayA rAjJyA saha bhogAn bhuMjan sukhena kAlaM nirgamayati, tatra rAjyaM pAlayatastasya bahutaraH kAlo yayau anyadA nagAtinRpaH purapari - sare vasaMtotsavaM dRSTuM jagAma, mArge maMjarIpuMjamaMjulamAmravRkSamadrAkSIt, tata ekAM maMjarIM nRpatirlIlayA svakareNa jagrAha gatAnugatikA lokA api tasya maMjarIphalapatrAdikaM jagRhu:, bhUmipAlaH krIDAM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 19009960: saTokaM // 326 // Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 327 // Di tu chan dung kRtvA tataH pazcAdvalitastamAmravRkSa kASTazeSamAlokyevaM ciMtitavAn , ayamAmravRkSo netraprItikaro yo mayA pUrvamAgacchatA dRSTaH, so'yaM kASTazeSo vigatazobhaH sAMprataM dRzyate, yathAyaM tathA sarvo'pi jIvaH kuTuMbadhanadhAnyadehAdisauMdaryabhraSTo naiva zobhAM prApnoti, etacca sarva vinazvaraM yAvanna kSIyate tAvatsaMyame yatnaH kAryaH, iti ciMtayannagAtiH pratibuddho jAtaH, zAsanadevIpradattaveSaH saMyamamAdade. anyadA te karakaMDudvimukhanaminagAtirAjAnazcatvAro'pi pratyekabuddhAH saMyamino viharaMto'nyeyuH kSoNIpratiSTanagare prAptAH, tatra caturmukhe devakule kramataH pUrvAdyeSu caturdigdvAreSu yugapatpraviSTAH, teSAmAdarakaraNArthaM caturmukho yakSaH samaMtAtsanmukho'bhavat , tadAnIM karakaMDumuniH svadehakaMDurogopazamanAya karNadhRtAM zalAkAM gopayan dvimukhena saMyaminoktaH puramaMtaHpuraM rAjyaM dezaM ca vimucya punastvaM kiM saMcayaM kuruSe ? karakaMdRmuniryAvataMprati vakti tAvannamirAjarSiNA dvimukhapratyevamuktaM sarvANi rAjyakAryANi muktvA punastvayA kimidaM zikSArUpaM kArya kartumArabdhaM? yAvada dvimukho munimirAjarSipratyuttaraM datte tAvannagAtirAjarSirevamuvAca, yadA rAjyaM parityajya bhavAn muktAvutsahate tadAnyaM kimayAkhyAtuM nAhati. atha kara 00000000000 t in Tin // 327 // For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 328 // 3000000000000000000004 kaMDumunistAn trIn pratyevamuvAca sAdhuSu sAdhuhitaM vadanna duSyo bhavati, kaMDUpazamanAya karNadhRto'pi zalAkAsaMcayo'yukta eva, paramasahatA mayA dhRtAstIti. evaM catvAro'pi parasparaM saMbuddhAH satyavAdinaHsaMyamArAdhakAH kevalajJAnamAsAdyAzavaM jagmuH atra namiprasaMgAtpratyekabuddhacatuSTayakathA kthitaa.|| ||iti namipravajyAkhyaM navamamadhyayanaM saMpUrNam // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyazrIlakSmIvallabhagaNiviracitAyAM namipravrajyAkhyanavamAdhyayanasyArthaH saMpUrNaH // shriirstu|| 1900903930000000000000000000003933930001099999999990saan // atha dazamamadhyayanaM prArabhyate // NIGGE000000000000000003erseSNEHCECE0000000000000000000002 navame'dhyayane cAritraviSaye niSkaMpatvamuktaM, taniSkaMpatvaM zikSAta eva bhavati, tato dazame'dhyayane zikSA vadati, iti navamadazamAdhyayanayoH saMbaMdhaH. dazamamadhyayanaM zrIgautamamuddizya zrIvIreNAbhihitamiti gautamavaktavyatA tAvaducyate 000000000000000000000 // 328 // For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 329 // 360000000000000000006 pRSTicapA nAmnI nagarI, tatra zAlanAmA rAjA, mahAzAlanAmA yuvarAjaH, tayorbhaginI yazomatI, saToka tasyAH piTharanAmA bhartAsti, yazomatIkukSisaMbhUtaH piTharaputro gAMgalinAmA vartate. anyadA bhagavAn zrImahAvIrastatra samavasRtaH, zAlarAjA mahAzAlAdiparivRtastatrAgato bhagavaMtaM vaMditvAgre dharaNItalopaviSTaH zrImahAvIrakRtAmimAM dezanAmazRNot-mAnuSyAdikA dharmasAdhanasAmagrI durlabhAsti, mithyAsvAdayo dharmapratibaMdhahetavo bahavo vartate, mahAraMbhAdIni narakakAraNAni saMti, janmAdiduHkhapracuraH saMsAro'sti, kaSAyAH saMsAraparibhramaNahetavaH saMti, kaSAyaparityAge ca mokSaprAptiriti bhagavadezanAM zrutvA saMvegamupAgataH zAlarAjA jineMdrapratyevamuvAca, bhagavaccaraNamUle'haM tapasyAmAdAsye, paraM mahAzAlaM yAvadrAjye sthApayAmi tAvat zrIbhagavadbhiranyatra vihAro na kAryaH. bhagavatoktaM pratibaMdhaM mAkArSIriti zAlarAjA gRhe gatvA mahAzAlaM bhrAtaraM pratyemAha baMdho! tvaM rAjyaM pAlaya? ahaM vrataM gRhNAmi, mahAzAla uvAca bhavadvadahaM saMvino'smi, alaM mahAraMbhahetunA rAjyena, mamApi pravrajyAgrahaNamanoratho'sti. tadA 10 // 329 // zAlarAjJA bhaginIputro gAMgaliH svarAjye'bhiSiktaH, zAlamahAzAlau dvAvapi pratrajitau, bhaginI zrama 30000000000000000000 For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 330 // BR-6000000000000019 |NopAsikA jAtA, bhagavAMstato vihAraM cakAra. zAlamahAzAlamunI ekAdazAMgAnyadhoto, bhagavAn rAjagRhe samavasRtaH, tatrAnekabhavyAn pratibodhya svAmI caMpAyAM gataH, tatra zAlamahAzAlau svAminaMpratyevamUcaturyadi bhavadAjJA syAttadA vayaM pRSTicaMpAyAM vrajomaH, yadi kazcittatra pratibudhyate samyaktvaM vA labhate tadAsmAkaM mahAn lAbho bhavatIti. svAminA tadA tayorgautamaH sArthe dattaH, gautamasvAmI tAbhyAM saha pRSTicaMpAyAM gataH, tadA gAMgalirAjA pitRmAtRbhyAM piTharayazomatIbhyAM saha vaMditumAyAtaH, samAgatAyAM parSayevaM dezanAM cakAra bho bhavyAH ! viSayaprasaktA mA tiSTata? anekaduHkhadAruNe saMsAre pratibaMdhaM mA kuruta? kaSTena manuSyAdisAmagrI prAptAsti, saMdhyAbhrarAgasadRzo yauvanAdiprapaMco'sti, kSaNadRSTo naSTaH sakalasaMyogo'sti, jalabiMducaMcalaM jIvitamasti, tato jinadharma prakAmamudyamaM kuruta? tathAkRte'cireNa zAzvatapadaprAptirbhavatAM bhavatoti gautamadezanAM zrutvA gAMgaliH pratibuddho bhaNati, bhagavannahaM bhavadaMtike pravrajyAM gRhISye, navaraM mAtApitarau pRcchAmi, jyeSTaputraM ca rAjye sthApayAmi. evamuktvA gRhe gatvA 000000000000000000006 // 330 // For Private And Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 331 // 3000 www.kobatirth.org mAtApitarau pRSTo, tAbhyAmuktaM yadi tvaM pratrajiSyasi tadA vayamapi pratrajiSyAmaH tataH putraM rAjye sthApayitvA gAMgalirAjA svamAtRpitRbhyAM saha pratrajitaH gautamasvAmI taiH ziSyaiH saha pazcAdalitaH, mArge zAlamahAzAlayoH zubhAdhyavasAyena kevalajJAnamutpannaM, punaragre gacchatAM gAMgalipramukhANAM trayANAmapi zubhadhyAnena kevalajJAnamutpannaM. evaM sarve'pi te gautamasahitAzcaMpAyAM gatAH. gautamasvAminA bhagavaccaraNau praNatau, zAlamahAzAlAdikevalino bhagavataH pradakSiNAM kRtvA tIrthaM praNamya kevalaparSadabhimukhaM calitAH, tAvadutthito gautamastAnpratyevaM bhaNati bhoH ziSyAH kva vrata ? vaMdata tIrthakaraM ? tAvatA bhagavAn prAha gautama ! kevalino mAzAtayeti bhagavadvacasA gautamastAn kSAmayati, manasyevaM ca ciMtayati, ahaM na setsyAmi, madIyAH ziSyAH kevalajJAnamAsAdayaMti, kiMva yAvanmayA keva lajJAnaM na prAptaM ito'vasare mitho devAnAmevaM saMlApo vartate yadadya bhagavatA vyAkhyAnAvasare evamAdiSTaM yo bhUmicaraH svalabdhyASTApadAdrau caityAni vaMdate sa tenaiva bhavena siddhiM yAtIti zrutvA gautamaH svAminaM pRcchati he bhagavannahamaSTApade caityAni vaMdituM yAmIti bhagavatoktaM vrajASTApade ? tatra cai For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 90000606960008 saTIkaM // 331 // Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 332 // 1996 000000 www.kobatirth.org. tyAni vaMdasva? tato hRSTo gautamo bhagavaccaraNau vaMditvA tatra gataH pUrvaM hi tatrASTApade tAdRgjanasaMvAdaM dRSTvA paMcapaMcazataparivArAstrayaH koDinnadinnasevAlAkhyAstApasA gatAH saMti, teSu koDinnastApa - saH saparivAra ekAMta ropavAsena bhuMkte, pAraNe mUlakaMdAnyAhArayati, so'STApade prathamamekhalArUDho'sti. dvitIya dinnatApasaH saparivAraH pratyahaM SaSTaSaSTapAraNa ke parizaTitAni parNAni bhuMkte, sa dvitIyamekhalAmArUDho'sti tRtIyaH sevAlatApasaH saparivAro niraMtaramaSTamapAraNake sevAlaM bhuMkte, sa tRtIyamekhalAmArUDho'sti. evaM teSu klizyamAneSu gautamaH sUryakiraNAvalaMbena tatrAroDhumArabdhaH te tApasAzciMtayatyeSa sthUlavapuH kathamatrAdhiroDhuM zakSyate ? vayaM tapasvino'pyazaktAH evaM ciMtayatsveva teSu pazyatsu sa gautamaH kSaNAdaSTApadaparvatazikharamadhirUDhaH, te punarevaM ciMtayaMti yadAsAvatariSyati tadAsya ziSyA vayaM bhaviSyAmaH. atha gautamasvAmI prAsAdamadhye prApto nijanijavarNaparimANopetAzcaturviMzatijineMdrANAM bharatakAritAH pratimA vavaMde, tAsAM caivaM stutiM cakAra - 'jagaciMtAmaNi jaganAha / jagaguru jagarakkhaNa // ' ityAdi For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 0099999999 saTIkaM // 332 // Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 333 // 000000000000000000 stutiM kRtvA pUrvadigbhAge pRthivIzilApaTTake'zokavarapAdapasyAdha ekarAtrau paryuSitaH. itazca zakalokapAlo vaizramaNastatra caityAni vaMditumAyAtaH, pratyekaM caityAni vaMditvAzokataroradhaH samAyAtaH, gotamasvAminaM vaMditvAgre niSaNNaH, tasyAgre gautama evaM dharma kathayati-dharmArthakAmAstrayaH puruSArthAH, tatrArthakAmasAdhakatvena dharma eva pradhAnaH, sa ca devagurubhaktirAgeNa bhavati, devaH punaH sarvajJaH sarvadarya-| STAdazadoSarahito bhavati, guravaH susAdhavo bhavaMti, sAdhavaH samazatrumitrAH samaleSTukAMcanAH paMcasamitAstriguptA amamA amatsarA jiteMdriyA jitakaSAyA nirmalabrahmacaryadharAH svAdhyAyadhyAnasaktA dazcaratapazcaraNA aMtaprAMtAhArAH zuSkamAMsarudhirAH kRzazarIrA bhavaMti. imAM gautamakriyamANAM dezanAM zrutvA vaizramaNamanasyevaM visaMvAdo jAto'ho eteSAM vizeSapuSTidyutidharaM zarIraM, yativarNanaM cezamiti vaizramaNamanovitakaM jJAtvA gautamastadA puMDarIkAdhyayanaM prarUpitavAn. tathA ca puSkalAvatIvijaye puMDarokiNyAM nagaryA mahApadmarAjAbhavat, tasya padmAvatI rAjJI babhUva, tasyAH kukSisaMbhUtau puMDarIkakaMDarIkanAmAnau putrau jAto, pitaryuparate puMDarIko rAjA jAtaH, kaMDa 9900000000000 // 33 For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi uttarA saTIka // 334 // 30000000000000000000006 rIko yuvarAjo jAtaH, anyadA tatra sthavirAH sAdhavaH samAyAtAH, sthitA nalinIvanodyAne, kaMDarIkakasahito paMDarIkastatra gato vaMditvAgre niSaNNo dharmadezanAM zuzrAva, paMDarIkaH zrAvakadharma prapannavAna , kaMDarIkaH prabuddhastAn pratyevaM jagAdAhaM bhavannikaTe pravrajyAM gRhISye, navaraM puMDarIkarAjAnaM pRcchAmItyuktvA puMDarIkaMpratyahaM pravajAmItyuktavAn, puMDarIko'pyAha idAnIM tvaM mA pravajyAM gRhANa ? tavAdya rAjyAbhiSekaM karomi, tvaM nizcitaH san rAjyaM pAlaya ? yatheSTaM sukhaM bhaja? kaMDarIko naitadaMgIkurute, punaH pratrajyAgrahameva kurute, yAvadasau rAjyAdilobhena gRhe sthApayituM puMDarIkeNa na zakyate, tAvatsaMyamakaSTaM 2 puMDarIko'sya darzayati-ayaM saMyamaH satyaH sarvaduHkhakSayaMkaraH, paraM vAlukAsvAdasadRzaH, gaMgApramukhamahA nadIpravAhasanmukhagamanavad duHsAdhyaH, bhujAbhyAM samudrataraNavatkaSTAnuSTheyaH. atra dvAviMzatiparISahAH soDhavyAH, tataH sukumAlazarIreNa bhavatA nAyaM saMyamaH pAlayituM zakyaH, tasmAd gRha eva tiSTha ? rAjyasukhaM ca bhajeti puMDarIkeNoktaH kaMDarIkaH prAha, kApuruSANAM paralokaparAGmukhANAmihalokaviSayasukhatRSNAvatAmayaM saMyamo duHpAlyo'sti, ahaM ca viSayasukhaparAGmukhaH paralokasaMmukhaH zUrataro'smIti nAhaM 90000000000000000000 // 334 // For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 335 // 0000000000000000006 saMyamAdibhemIti vadaMtaM kaMDarIkaM puMDarIko rAjA saMyamAyAnujJAtavAn . puMDarIkakAritamahAmahaHpUrvakaM kaMDarIkaH saMyamaM gRhItavAn ; krameNa sthavirAMtike sa ekAdazAMgAni papATha. caturthaSaSTASTamAditapAMsi cakAra. ekadA tasya tapasvinastapaHpAraNake tucchAhArairdAghajvarAdayo rogAH prAdurbhUtAH, tathApyaso sthaviraiH samaM vihAraM cakAra. ekadA te sthavirAH kaMDarIkeNa samaM viharaMtaH puDarIkiNyAM nagayAM samAyAtAH, nalinIvane samavasRtAH, puMDarIkarAjA teSAM vaMdanAya tatrAyAtaH, sthavirANAM dezanAM zrutvA kaMDarIkamRrSi vaMdate, tadvapuH sarogaM pazyati, punaH sthavirAMtike samAgatyaivamavAdIdyadi sthavirANAmAjJA syAttadAhaM kaMDarIkasunervapuSi prAsukauSadhAdibhizcikitsAM kArayAmi, yUyaM mama yAnazAlAyAM tAvatkAlaM tiSThata? tataste stha| virAH kaMDarIkeNa samaM yAnazAlAyAM gatvA sthitAH. tataHsa puMDarIkarAjA kaMDarIkasya prAsukauSadhaizci| kitsAM kArayati, tvaritameva tasya rogopazAMtirjAtA, sthavirAstato vihAraM cakruH, rogAtaMkAdvipramukto'pi kaMDarIkamunirmanojJAhArAdibhirmUrchitastato vihAraM kartuM necchati, kaMDarIkasya tAdRzaM svarUpamAkarNya 10000000000000000000 // 335 // For Private And Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 336 // DREPORo@200000000000 puMDarIkarAjA tadaMtike samAgatyaivamAha dhanyastvaM, kRtapuNyastvaM, sulakSaNastvaM, sulabdhamanuSyabhavastvaM, yena rAjyamaMtaHpuraM ca parihRtya saMyamamAhatavAn, evaM dvitrivAraM puMDarIkeNokte prAptalajaH puMDarIkarAjAnamApRcchaya kaMDarIkaH sthaviraiH samaM tato vijahAra. kiyatkAlamugrAvahAraM kRtvA pazcAtsaMyamAdvikhinnaH zanaiH zanaiH sthavirAMtikAnnirgatya puMDarIkiNyAM nagaryAmazokavATikAyAmazokavarapAdapasyAdhaH samAgatya zilApaTTamArUDha upahatamanaHsaMkalpaH kiMcid dhyAyanneva tiSThati. tataHpuMDarIko'pi tatrAgatya taM triHpradakSiNIkRtya dhanyastvamityAyuktavAn, kaMDarIkasya tadvacanaM na rocate, sarvathA saMyamAbhraSTaM taM jJAtvA puMDarIkaH punarevamuvAcAho bhrAtaste yadi viSayArthastadedaM rAjyaM gRhANetyuktvA taM rAjye'bhiSiktavAn, svayaM tu paMcamauSTikaM locaM kRtvA saMyamamupAttavAn, kaMDarIkasatkaM pAtropakaraNAdikaM ca gRhotavAn. sthavirANAmaMtike pravrajyAM gRhItvAhAraM gRhISye, nAnyathetyabhigrahaM kRtvA sthavirAbhimukhamekAkyeva calitaH, kaMDarIkastu rAjagRhAMtargatvA tasminneva dine sarasamAhAraM bhuktavAn, rAtrau ca tasya tadAhArasya rasAtkRzazarIrasyodare mahAvyathotpannA, na ko'pi tasyAgre maMtrisAmaMtAdikazcikitsArtha samA aatulu tditrultr trugutoo // 336 // For Private And Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka nose sa tet 06006 yAti, pravrajyAparityAgAdayogya ityayaM sarverapi lokairupekSitaH, sa ArtaraudradhyAnopapannaH kAlaM kRtvA saptamanarakapRthivyAM nArakatvenotpannaH. puMDarIkastu sthavirAMtike gatvA punardIkSAM gRhItavAn, prathamamaSTamaM tapaH kRtavAn, pAraNe ca zItalarUkSAhAreNa vapuSi mahAvedanA samutpannA, tatastenAnazanaM vihitaM, catvAAra zaraNAni kRtAni, AlocitapratikrAMtaH puMDarIkaH kAlaM kRtvA sarvArthasiddhavimAne devatvenotpannaH, imamAkhyAnaM vaizramaNAgre uktvaivaM punaruvAcAho devAnupriya! durbalazarIro'pi kaMDarIkaH saptamI bhUmi gatavAn, sabalazarIro'pi puMDarIkaH sarvArthasiddhivimAne gatastasmAd durbalazarIraM saMyamasAdhanaM | tadvayAghAtakaM vA, evaM niyamonAsti, kiMtu dhyAnameva tatsAdhanaM, yasya zubhadhyAnaM sa saMyamArAdhakaH, yasya tu dhyAnamazubhaM sa saMyamavirAdhakaH. evaM gautamasvAmivyAkhyAnaM zrutvA vaizramaNo vaMditvA svasthAnaM gataH, gautamaH prabhAte caityAni namaskRtyASTApadAtpratyavataratisma, tApasAstadaivamAhue'yamasmadguravo vayaM bhavacchiSyA bhavAmaH, tadA | gotamasvAmI bhaNati mama dharmAcAryastrilokagururvardhamAnanAmAsti, te ca bhaNaMti yuSmAkamapyAcAryoM 000000000000000000000 // 337 // For Private And Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 338 // 0000000000000 e www.kobatirth.org vartate kiM ? gautamaH prAhedRzo mama dharmAcAyoM vartate, yathA sarvajJaH sarvadarzI rUpasaMpadA tiraskRtatrilokarUpaH kiMkarIkRta sakalasurAsuraviracitasamavasaraNopaviSTa uparidhRtacchatratrayaH sureMdravIjyamAnacAmarayugalaH catustriMzadatizayanidhAnaH zramaNa bhagavAn zrImahAvIranAmA vartate. evaM vItarAgasvarUpamAkarNya teSAM tApasAnAM samyaktvopacayaH saMpannaH tataH sarve'pi tApasA gautamasvAminA pratrAjitAH, zAsanadevyA teSAM sarveSAM liMgAnyupanItAni, taiH sarvaiH ziSyaiH saha gautama - svAmI tatazcalitaH kasmiMzcida grAme gataH, bhikSAvelA jAtA, gautamenoktaM yadbhavatAM rocate tadvaktavyaM, mayA tadAnoyate, tairuktaM pAyasamAneyaM sarvalabdhisaMpanno gautamaH kvacid gRhe patadgrahaM pAyasena bhRtavAn, upAzraye Agatya sarveSAM teSAM maMDalyAmupavezitAnAM pAtreSu kSIraM pariveSitavAn, na ca kSIraM kSINaM bhavati, mahAnasikalabdhimatA gautamena patagraheMguSTakSepAjematAmeva sevAlatApasAnAmIdRzaH pariNAmo jAto'hosmAkaM zubhakarmodayo jAtaH, yato'nabhravRSTisadRzaH samastazAstrArNavapAragAmIdRzo gururasmAbhirlabdhaH, ityAdi bhAvanAM bhAvayatAM teSAM tadaiva kevalajJAnamutpannaM. dinna For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir EUR666000000 0000663608 saTokaM // 338 // Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 339 // 000000000000000000 tApasAnAM tu bhojanAnaMtaraM calitAnAM bhagavatsamIpe prAptAnAM bhagavatazchatrAdivibhUtiM ca pazyatAM tathAvidhazubhAdhyavasAyayogena kevalajJAnamutpannaM. koDinnatApasAnAM tu svAminaM sAkSAd dRSTvA tAdRzAdhyavasAyenaiva kevalajJAnamutpannaM. gautamasvAmI bhagavaccaraNau praNanAma, te tApasamunayaH kevalinastriHpradakSiNIkRtya kevaliparSadabhimukhaM calitAH. tadA gautamasvAmI bhaNatIhAgacchata ? bhagavaMtaM praNamata? bhagavAna mahAvIraH prAha gautama! kevalino mAzAtaya? tato gautamasteSAM mithyAdRSkRtaM dadau. tataHparaM gautamasya mahatyadhRtirjAtA. tato bhagavAn mahAvIraH gotamasvAminaMpratyAha gautama! pUrvabha-18 vaparicitatvena tava mayi mahAn rAgo'sti, tatkSayamaMtareNa tava kevalajJAnaM notpadyate, kSINe 8 ca tasminneva bhave tavAvazyaM kevalamutpatsyate, prazasto'pi rAgaH kevalapratibaMdhako bhavatyeva, tvamahaM ca dvAvapi nirvANe tulyau bhaviSyAva iti mA'dhRti kA riti. tadAnIM svAmI mahAvIro drumapattayamadhyayanaM prarUpitavAn . idaM cAdhyayana sUtrato'rthatazca bhagavatAzrImahAvIreNaiva prarUpitamiti zrImaduttarAdhyayanabRhavRtto. tato ye vadaMtyuttarAdhyayanasatre vIravANAspo'pi nAsti te kumataya eva bodhavyAH. 1000000000000000000000 For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 34 // 000000000000000000 // mUlam ||-dumptte paMDurae / jahA nivaDai rAigaNANa accue // evaM maNuANujIviyaM / samayaM goyama mA pamAyae // 1 // vyAkhyA-bhagavAn zrImahAvIradevo gautamasvAminamuddizyAnyAnapi bhavyajIvAnupadizati-he gotamaivamanena dRSTAMtena manujAnAM manuSyANAM jIvitaM jAnIhi? tvaM | samaya samayamAtramapi mA pramAdIH? pramAdaM mA kuryAH? atra samayamAtragrahaNamatyaMtapramAdanivAraNArtha, anena kena dRSTAMtena? tad dRSTAMtamAha-yathA rAtrigaNAnAmatyaye gamane, rAtrINAM gaNA rAtrigaNAH | kAlapariNAmA rAtridivasasamUhAsteSAmatyaye'tikrame pAMDurakaM drumapatrakaM pakvaM vRtAcchithilIprAyaM parNa nipatati, tathaiva dinAnAmatyaye AyurlakSaNe te zithile jAte sati jIvitaM zarIraM patati, jIvo | jAto yasmiMstajIvitaM zarIramityarthaH, jIvitasya kAlasya vinAzAbhAvAt, jIvitazabdena zarIramucyate. yadAha niyuktikAraH-pariyattiya lAvannaM / calaMti saMdhi muaMti viMTaggaM // pattaM vasaNaM pattaM / kAle patte bhaNai gAhaM ||1||jh tujjhe taha amhe / tujjhevi aho hiA jahA amhe // appAhei paDataM / / paMDuapattaM kisalayANaM // 2 // navi asthi navi a dohii| ullAvo kisalapaMDupattANaM // uvamA 000000000000000000000 // 34 // For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 349 // 1900906 GOOGGL www.kobatirth.org khalu esa kayA / bhaviyajaNA vivohaNaTTAe // 3 // yathA hi kisalayAni pAMDupatreNAnuziSyaMte tathAnyo'pi yauvanagarvito'nuzAsanIyaH // 1 // athAyuSo'nityatvamAha - // mUlam // kusago jaha osa biNdue| thovaM cihai laMbamANAe // evaM maNuyANa jIviyaM / samayaM goyama mA pamAyae // 2 // vyAkhyA - he gautama! samayamAtramapi mA pramAdIH ? tatra hetumAhakuzasyAgre'vazyAyaviMdu laMbamAnaH san stokaM stokakAlaM tiSThati, vAtAdinA preryamANaH san patati, tathA manuSyANAM jIvitamAyurasthiraM jJeyaM evamAyuSo'nityatvaM jJAtvA dharme pramAdo na vidheya ityarthaH. // mUlam // iittariyaMmi AUe / jIvie a bahupaccavAyAe / vihuNAhi rayaM purekaDaM / samayaM goyama mA pamAyae // 3 // vyAkhyA - ityuktadRSTAMtenetvare svalpakAlaparimANe manuSyasyAyuSi bho gautama ! purAkRtaM rajaH prAcInakRtaM pAtakaM duHkarma vizeSeNa dhunIhi ? jIvAtpRthakkuru ? he gautama ! punarjIvita ke'rthAtsopakrame AyuSi bahavaH pratyavAyA upaghAtahetavo'dhyavasAyAdayo vartate yasmiMstadbahupratyavAyakaM tasmin bahupratyavAyake samayamapi mA pramAdaM kuryAH ? atrAyuH zabdena nirupakramamAyurbha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9009999996 saTokaM // 341 // Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 342 // 98065966966069900908 www.kobatirth.org Nyate, jIvitazabdena sopakramaM bhaNyate. eti prApnotyupakramahetubhirataH pravartyatayA yathAsthityaivamanubhavamityAyuH, tasminnAyuSi nirupakrame AyuSi svalpaparimANe'pi duHkRtaM dUrIkuru ? yadyapi pUrvakoTipramANamAyurbhavati, tathApi devApekSayA svalpameva jJeyamatRptatvAt. yaduktaM -- dhaneSu jIvitavyeSu / ratikAmeSu bhArata / atRptAH prANinaH sarve / yAtA yAsyaMti yAMti ca // 1 // atra sopakramanirupakamAyurjJAnaM kevalina eva bhavet. // 3 // // mUlam // - dulla khalu mANuse bhave / cirakAleNavi savvapANiNaM // vigADhA ya vivAgakammuNe / samayaM goyama mA pamAyae // 4 // vyAkhyA --- khalviti nizcayena sarvaprANinAM sarvajovAnAM cirakA| lenApi manuSyo bhavo durlabho duHprApyo vartate, tatra hetumAha -- karmaNAM manuSyagativighAtakAnAM vi pAkA vigADhA vizeSaNa gADhA vigADhA vinAzayitumazakyAstasmAtsamayamAtramapi pramAdaM mA kuryAH. // 4 // kathaM manujatvaM durlabhamityAha // mUlam // - puDhavikAyamaigao / ukkosaM jIvo uvasaMvase // kAlaM saMkhAIo / samayaM goyama For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3000000699900999969 saTIkaM // 342 // Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 343 // Son000000000000000006 mA pamAyae // 5 // vyAkhyA-jIvaH saMsArI pRthvIkAyamadhigataH pRthvIkAyabhAvaM prAptaH sannutkarSata utkRSTakAlaM saMkhyAtItamasaMkhyotsarpiNyavasarpiNImAnaM kAlaM saMvasettadrUpatayAvatiSTet , tasmAtsamayamAtramapi mA pramAdIH? // 5 // // mUlam ||-aaukkaaymigo| ukkosaM jIvo uvasaMvase // kAlaM sNkhaaiio| samayaM goyama mA pamAyae // 6 // vyAkhyA-tathApkAyamadhigato jIva utkRSTamasaMkhyotsarpiNyavasarpiNImAnaM kAlaM saMvaset , tasmAt samayamAtramapi mA pramAdIH? // 6 // ||muulm ||-teukkaaymigo| ukkosaM jIvo uvasaMvase // kAlaM sNkhaaiio| samayaM goyama mA pamAyae // 7 // vyAkhyA-evaM tejaskAyamagnikAyamadhigato jIva utkRSTa saMkhyAtItaM kAlamasaMkhyotsarpiNyavasarpiNImAnaM kAlaM saMvaset , tasmAtsamayamAtramapi pramAdaM mA kuryAH? // 7 // // mUlam ||-vaaukkaaymigo / ukkosaM jIvo uvasaMvase // kAlaM sNkhaaiio| samayaM goyama mA pmaaye||8|| vyAkhyA-evaM jIvo vAyukAyamadhigato'pyutkRSTamasaMkhyotsarpiNyavasarpi // 343 For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA saTIka // 344 // tNNtNttttlNtiNt ati | NIpramANakAlaM saMvasetU, tasmAt samayamAtramapi pramAdaM mA kuryAH? // 8 // // mUlam ||-vnnssikaaymigo| ukkosaM jIvo ubasaMvase // kAlamaNataM duraMtaM / samayaM goyama mA pamAyae // 9 // vyAkhyA-jIvaH saMsArI vanaspatikAyamadhigata utkarSata utkRSTaM kAla| manaMtamutsarpiNyavasarpiNImAnamanaMtakAyikApekSaM vaset, kathaMbhUtamanaMtaM kAlaM? duraMtaM, duSTo'nto yasya sa duraMtastaM, te hi vanaspatikAyamadhigatA jIvAstatsthAnAdudhdhRtA api prAyo viziSTaM narAdibhavaM na labhaMte, tasmAd duraMtamiti vizeSaNaM. tasmAt samayamAtramapi pramAdaM mA kuryAH? // 9 // // mUlam ||-beNdiykaaymigo| ukkosaM jIvo ubasaMvase // kAlaM saMkhijasanniyaM / samaya goyama mA pamAyae // 10 // vyAkhyA-dvIMdriyakArya jIvo'dhigataH sannRtkRSTaM kAlaM saMkhyAtasaMjJakaM, saMkhyAtAsaMkhyAtavarSasahasrAmikA saMjJA yasya sa saMkhyAtasaMjJakastaM saMkhyAtasaMjJakaM saMkhyAtavarSasahasrAtmakaM kAlaM dIMdriyakArya tiSTedityarthaH, tatsamayamAtramapi gautama mA pramAdaM kuryAH? // 10 // // mUlam ||-teNdiykaaymigo| ukkosaM jIvo uvasaMvase // kAlaM saMkhijjasanniyaM / samayaM 100000000000000000000 // 344 // For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 345 // 99000906 www.kobatirth.org goyama mA pamAya // 11 // vyAkhyA - evaM jIvastrIMdriyakAyamadhigataH saMkhyAtavarSasahasrAtmakaM kAlamutkRSTaM vaset, tena tvaM samayamAtramapi pramAdaM mA kuryAH ? // 11 // // mUlam // - cauriMdiyakAyama gao / ukkosaM jIvo uvasaMvase // kAlaM saMkhijjasanniyaM / samayaM goyama mA pamAya // 12 // vyAkhyA evaM jIvazcaturiMdriyakAye'dhivasan saMkhyAtavarSasahasrAtmakaM kAlamadhivaset, tasmAttvaM pramAdaM samayamAtramapi mA kuryAH ? // 12 // // mUlam // - paMciMdiyakAyamaigao / ukkosaM jIvo uvasaMvase // sattaTTabhavaggahaNe / samayaM goyamamA mAya // 13 // vyAkhyA - paMceMdriya kAyamadhigataH paMceMdriyatvaM prAptaH sannutkRSTaM saptASTabhavagrahaNe saMvaset, saptASTau vA parimANaM yeSAM te saptASTAH, saptASTAzca te bhavAzca saptASTabhavAsteSAM grahaNaM saptASTabhavagrahaNaM, tasmin yadA hi paMceMdriyo mRtvA paMceMdriyo bhavettadotkRSTaM saptASTavAraM syAdityarthaH. tasmAtsamayamAtramapi mA pramAdIH ? kazcitpuNyavAn saMkhyAtAyuSko jIvaH saptabhavAn karoti, kAzcadasaMkhyAtAyuSko jIvo'STabhavAn vA karoti, evaM jJAtvA pramAdo na vidheyaH // 13 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900998 saTIka // 345 // Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 346 // 999995 www.kobatirth.org // mUlam // - deve neraimaigao / ukkosaM jIvo uvasaMvase || ikkekabhavaggaNe / samayaM goma mA pamAyae // 14 // vyAkhyA - deve devabhave narake narakabhave'dhigataH saMsArI jIva utkRSTamekaikasmin bhavagrahaNe saMvaset, tasmAtsamayamAtramapi pramAdaM mA kuryAH ? devo mRtvA devo na syAt, nArako mRtvA nArako na syAt, ekamanyadbhavAMtaraM kRtvA pazcAtsyAdityarthaH, tasmAdekaikabhavagrahaNamityuktaM // 14 // // mUlam // - evaM bhavasaMsAre / saMsarai suhAsuhehiM kammehiM // jIvo pamAyabahulo / samayaM goyama mA pamAya // 15 // vyAkhyA - evamamunA prakAreNa jIvo bhavasaMsAre bhavabhramaNe zubhAzubhaiH karmabhiH preryamANaH saMsarati paryaTati kIdRzo jIvaH ? pramAdabahulaH pramAdo bahulo yasya sa pramAdabahula: pramAdavartItyarthaH, tasmAtpramAdasya durnivAratvaM jJAtvA samayamAtramapi pramAdaM mA kuryAH 1 // 15 // manuSyatvaM prAptasyApyuttarottaraguNAptirdurlabhetyAha // mUlam ||-ldhuunnvi mANusattaNaM / AyariyataM puNareva dulahaM // bahave dasuyAmilacchrayA / samayaM goyama mA pamAya // 16 // vyAkhyA - manuSyatvamapi labdhvA AryatvamAryadezotpattibhAvaM puna For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 99999999999999999900900 saTIkaM // 346 // Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 347 // @&C/66690* *** www.kobatirth.org rapi durlabhaM, yadyapi manuSyatvaM jIvaH prApnoti, tadApyAryadeze manuSyatvaM durlabhamityarthaH yatra dezeSu dharmAdharmajIvAjIvavicAraH sa Aryo dezastatrotpattidurlabhA, punarapi bahavo jIvA dasyavazcaurA dezAnAM prAMte parvatAdiSu nivAsakAriNastaskarA bhavati, mlecchAH ke? yeSAM vAkU samyakkenApi na jJAyate te mlecchA ucyaMte. puliMdA nAhalA neSTA / zabarA baraTA bhaTAH // mAlA bhillAH kirAtAzca / sarve'pi mlecchajAtayaH // 1 // tatra ca dharmAdharmajJAnaM durlabhaM tasmAtsamayamAtramapi pramAdaM mA kuryAH ? // 16 // // mUlam // ladhUNavi AyariyattaNaM / ahiNapaMceMdiyA hu dulahA || vigaliMdiyA hu dIsaI samayaM gothama mA pamAya // 17 // vyAkhyA - AryatvamAryadezotpattibhAvamapi labdhvA, hu iti nizcaye, ahInapaMceMdriyatA punardurlabhA, hu iti bAhulyena bahUnAM vikaleMdriyatA dRzyate, vikalAni rogAdyupahatAnIMdriyANi yeSAM te vikaleMdriyAsteSAM bhAvo vikaleMdriyatA, sA dRzyate. bahavo hi duHkarmavazAdrogodrekeNa vigatanetrazravaNarasanasparzanacaraNavIryA dRzyaMte, te ca dharmAnuSThAnakaraNe'samarthA bhavaMti, tasmAttvaM samayamAtramapi he gautama! pramAdaM mA kuryAH ? // 17 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9009999999999999996 saTokaM // 347 // Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTIka // 348 // De (c)(c)(c)(c)(c)(c)(c)(c)(c)(c)(c)(c)(c)(c)(c)(c)(c)(c) // mUlam // ahINapaMciMdiyattapi se lahe / uttamadhammasui hu dullahA // kutitthinisevae jnne| samayaM goyama mA pamAyae // 18 // vyAkhyA-se iti sa jIvo'hInapaMceMdriyatvamapi cellabheta tadApi hu iti nizcayenottamadharmazrutirdurlabhA, jinadharmasya zravaNaM duHprApyamityarthaH. tatra hetumAha-jano lokaH kutIrthiniSevakaH syAt, kutIrthinAM mithyAtvinAM niSevakaH, kutIrthino hi satkArayazolAbhArthino bhavaMti, te ca prANinAM viSayAdisukhasevanopadezena vallabhatvamutpAdya janAn raMjayaMti, atasteSAM sevA sukarA, teSAM mukhAddharmavArtA kuta ityarthaH. // mUlam ||-lbdhuunnvi uttamaM suii| saddahaNA puNaravi dullahA // mitthattanisevae jaNe / samayaM goyama mA pamAyae // 19 // vyAkhyA-uttamadharmasya zrutimapi labdhvA punaH zraddhA durlbhaa| tattvarucirduHprApyA, yato hi jano loko mithyAtvaniSevakaH syAt, mithyAtvaM hi kugurukudevakudharmalakSaNaM nitarAM sevate iti mithyAtvaniSevakaH, tasmAnmithyAtvodayAjinadharmarucirdurlabhA, tasmAtsamaya Bu248Na mAtramapi tvaM mA pramAdIH? // 19 // 1000000000000000000000 For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 349 // 000000000000000000000 // mUlam ||-dhmmpi hu sdhNtyaa| dullahiyA kAeNa phAsayA // iha kAmaguNesu mucchiyA / samayaM goyama mA pamAyae // 20 // vyAkhyA-dharma jinoktaM dharmaM zraddadhataH, jinoktamAgamaM sAdhuzrAddhadharma vA sarva satyamiti jAnato'pi jIvasya kAyena zarIreNa, kAyagrahaNena kAyasaMvaddhayorvAGmanasorapi grahaNaM, tasmAtkAyena vacasA manasA ca sparzanA durlabhikA, dharmakriyAnuSThAnakaraNaM duHkaramityarthaH. iha jagati jIvAH kAmaguNeSu viSayeSu mUrchitA lolupA bhavaMti, viSayiNo hi dharmakriyAkhayogyAH, he gautama! dharmakriyAnuSThAnakaraNaM duHkaramiti samayamAtramapi pramAdaM mA kuryAH? // 20 // // mUlam ||-prijhuri te sarIrayaM / kesA pAMDurayA havaMti te // se soyabale ya hAyaI / samayaM goyama mA pamAyae // 21 // vyAkhyA-he gautama! te zarIrakaM parijIryati, pari samaMtAtsarvaprakAreNa vayohAnijarayA jIrNatvamanubhavati, tava punaH kezAH pAMDurakAH zvetA bhavaMti, atra te taveti kathanAtpratyakSAnubhavena saMdeho na kartavyaH, yathA hastakaMkaNasyAtmadarzAvalokanaM. yathA tava zarIraM tathA saveSAmeva jJeyamityarthaH. se iti tacchrotrabalaM hIyate hInaM syAt, tacchabdagrahaNAdyacchabdagrahaNaM kartavyaM, 000000000000000000000 // 349 // For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 35 // 0000000000000000000666 yat zrotrayorbalaM taruNAvasthAyAM syAttad vRddhAvasthAyAM hIyata ityarthaH. atra pUrva zrotragrahaNaM dharmazravaNa saTokaM | tvakhyApanArthaM, yato hi dharmazravaNAdeva dharmakaraNamatiH syAdityarthaH, tasmAt zrotrabale sati dharmazravaNAdaraH kartavyaH, tatra samayamAtramapi tvaM mA pramAdIH? // 21 // // mUlam ||-prijhuuri te sarIrayaM / kesA pAMDurayA havaMti te // se cakkhubale ya hAyaI / samayaM goyama mA pamAyae // 22 // vyAkhyA-gAthAyAH pUrvArdhasyArthaH pUrvavad jJeyaH, tatpUrvasatkaM cakSurbalaM hI-10 yate, taddhAnau ca dharmakaraNaM durlabhaM jJAtvA mA pramAdaM kuryAH? // 22 // // mUlam ||-prijhuuri te sarIrayaM / kesA pAMDurayA havaMti te // se ghANabale ya hAyaI / samayaM | goyama mA pamAyae // 23 // vyAkhyA-tatpUrvasatkamapi ghANavalaM nAsAbalaM hIyate, tasmAnnAsAbale sati tvayA surabhidurabhigaMdhagrahaNena viSaye rAgadveSakaraNavelAyAM pramAdo na vidheyaH. // 23 // // mUlam ||-prijhuuri te sarorayaM / kesA pAMDurayA havaMti te||se jipbhabale ya hAyaI / samayaM // 350 // goyama mA pamAyae // 24 // vyAkhyA -tat jihvAbalaM hoyate, yAdRzaM taruNAvasthAyAM bhavettAdRzaM vR-8 MOOOGOOGOODE &000000000 For Private And Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 352 // 00@@@@ @@@@ rogA AtaMkA dehaM pIDayaMti, tairAgaiH poDite zarIre sati dharmArAdhanaM duHkaraM, te zarIraM rogAbhibhUtaM sadvipatati, vizeSeNa balApacayAnnazyati, punaH zarIraM te tava vidhvasyate, jIvamuktaM sadvizeSeNAdhaH patati. atra sarvatra yadyapi te tavetyuktaM, gautame ca kezapAMDuratvAdIMdriyANAM hAnizca na saMbhavati, tathApi tannizrayAparaziSyAdivargaM pratibodhArthamuktaM, doSAya na bhavati, tathA ca pramAdo na vidheyaH. // mUlam ||-vucchid siNehamappaNo / kumuyaM sAraiyaMva pANiyaM // se sabasiNehavajjie / samayaM goyama mA pamAyae // 28 // vyAkhyA-he gautamAtmanaH snehaM mayi viSaye rAgaM vyucchidhi ? apanaya snehaM ? baMdhanaM tyajetyarthaH. kiM kimiva ? kumudaM kamalaM pAnIyamiva, yathA kumudaM pAnIyaM tyaktvA pRthaktiSTati, tathA tvamapi snehaM tyaktvA pRthagbhavetyarthaH. kIdRzaM pAnIyaM ? zAradaM, zaradi Rtau bhavaM zAradaM. atra pAnIyasya zAradamiti vizeSaNena manoramatvaM snehasya darzitaM, sneho hi saMsAriNo jIvasya manoharo lagati, sezabdo'thazabdArthaH, atha tvaM sarvasnehavarjitaH san samayamAtramapi pramAdaM mA kuryAH? // 28 // // mUlam ||-ciccaa dhaNaM ca bhAriyaM / paccaiohisi aNagAriyaM // mA vaMtaM puNovi pAyae / 10000000000000000000000 @@@@ @ For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie uttarA saToka // 351 // 0000000000000000000000 ddhAvasthAyAM na syAt. tasmAjihvAbale sati svAdhyAyAdidharmakriyAyAM pramAdaM mA kuryAH? // 24 // // mUlam ||-prijhuuri te sarIrayaM / kesA pAMDurayA havaMti te // se phAsabale ya hAyaI / samayaM goyama mA pamAyae // 25 // vyAkhyA-tatsparzabalaM zarIrabalaM hIyate, yAdRzaM yauvane zarIrabalaM bha-| vettAdRzaM jarAyAM na syAt, tasmAddharmAnuSTAnAdau pramAdaM mA kuryAH ? // 25 // // mUlam // parijharai te sarIrayaM / kesA pAMDurayA havaMti te // se sababale ya hAyaI / samayaM goyama mA pamAyae // 26 // vyAkhyA-tattaruNAvasthAsatkaM sarvabalaM karacaraNadaMtAdInAM balaM hIyate, tasmAtsamayamAtramapi tvaM mA pramAdIH ? // 26 // // mUlam ||-ari gaMDaM visuiyA / AyaMkA vivihA phusaMti te // vivaDai viddhaMsaha sriirN| samayaM goyama mA pamAyae // 27 // vyAkhyA-he gautama! te tava vividhA nAnAprakArA AtaMkA rogaaH| zarIraM sparzati, te ke cAtaMkAH? aratizcaturazItividhavAtodbhUtacittodvego vAtaprakopa ityarthaH, gaMDaM rudhiraprakopodbhUtasphoTakaH, vizUcikA'jIrNodbhutavamanAmAtavirecAdisadyomRtyukRtaruk, ityAdayo 009990000000000000000 // 351 // For Private And Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 353 // 00000000000000000000 samayaM goyama mA pamAyae // 29 // vyAkhyA-he gautama! yadi tvamanagAritAM sAdhutvaM pravajito'si prakarSeNa prApto'si, kiM kRtvA ? dhanaM ca punarbhAyAM ca tyaktvA, tadA punarapi vAMtaM tyaktaM mA piva? tyakte vastuni punargrahaNAdaraM mA kuryAH? etasmin viSaye samayamAtramapi mA pramAdIH? // 29 // ||muulm||-avujjhiy mittabaMdhavaM / viulaM ceva dhaNohasaMcayaM // mA taM bIiyaM gavesae / sa| mayaM goyama mA pamAyae // 30 // vyAkhyA-he gautama! mitrabAMdhavaM ' avaujjhiya' apohya tyaktvA ca punarvipulaM dhanaughasaMcayaM, dhanasyoghaH samUho dhanaughastasya saMcayo rAzikaraNaM, tadapyapohya tyaktvA, 'biiyamiti' dvitIyavAraM punarityarthaH, tanmitrabAMdhavadhanaughasaMcayAdi mA gaveSayet, tasmAtsamayamAtramapi mA pramAdIH? // 30 // // mUlam ||-n hu jiNo aja dissai / bahamae dissai maggadesie // saMpai neyAue phe| samayaM goyama mA pamAyae // 31 // vyAkhyA-punarapi gautamAdIn dRDhIkaroti zrImahAvIraH-he gautama! saMpratIdAnIM mayi vidyamAne pratyakSapramANena gRhyamANe sati naiyAyike muktirUpe pathi mAgeM mA 0000000000@@@00000 01 // 35 For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 354 // 6800 pramAdaM bhavAn kuryAt, yadyapi tavedAnI kevalajJAnaM nAsti, tathApyahaM vidyamAno'smIti sAMprataM saMzayAbhAvena pramAdastyAjyaH. agre tu madvirahe etAdRzA bhAvino bhavyajIvA bhaviSyaMti ye iti viciMtyetyanumAnapramANaM vidhAya naiyAyike mArge sAdhudhameM mayi ca sthirA bhaviSyaMti, tatkimanumAnaM kRtvA'pramAdinaH sthirAzca bhaviSyati tadAha-mArga iva muktinagaraMprati paMthA iva dezitaH kathito mArgadezitaH, ayaM jIvadayAdharmo muktimArga iva kathito dRzyate, adyedAnIM jino na dRzyate, kathaMbhUto'yaM mArgadezitaH? bahumataH, bahubhirbahUnAM vA mato bahumataH, athavA bahavo matA nayA yasmin sa bahumataH, naigamasaMgrahavyavahAraRjusUtrazabdasamabhirUDhevaMbhUtAdisaptanayAtmakaH, jJAnadarzanacAritrANi | mokSamArgaH, aparamate hyekAMtavAditvaM, tasmAdayaM jainamatastu bahumataH. evaMvidho'yaM muktimArgo'tIMdriyArthadarzinaM jinaM kevalinaM vinA na syAt, tasmAdasya bahumatasya muktimArgasya, evaM bhavyA jJAsyati cedayaM muktimArgo'sti jino nAsti, tadAsya mArgasya kazcidvaktApyAsIta, na ca sa kazcidvaktApi sAmAnyaH, kiMtvasya dharmasyopadeSTA kazcidApto jina eva bhavitumarhati, iti madvirahe'pyapramAdino tet Gess is bet: 300k 0 @@@@ // 354 // @@ For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 355 // nee@960000000000000 bhaviSyaMti, saMprati mayi kevalini satyasminnaiyAyike pathi sarvathA pramAdastyAjya eveti bhAvaH. nizcita Ayo muktilakSaNo lAbho yasmin sa naiyAyiko jJAnadarzanacAritrarUparatnatrayAtmaka ityarthaH. atha punarapyasyA gAthAyA ayamartho'pyasti-he gautamAyedAnIM bhavAn jinaH kevalI na dRzyate, dRzyata iti kriyAbalAdbhavAniti padamanuktamapi gRhyate, paraM bahubhirmato mAnyo jJAto vA bahumataH, arthAtprasiddho mArga iva jinatvabhavanamAgoM dezito mayA tavopadiSTaH, sa mArgastvayA vilokyata eva, tasmAt saMpratIdAnIM mayi jine sati naiyAyike mArge madukte mAgeM samayamAtramapi mA pramAdIH? mayi vidyamAne sati mayi viSaye mohAdbhavAn jino na vartate, pazcAttvaM jino bhAvI, tasmAdidAnI madvacane prAmANyaM vidheyamityarthaH // 31 // // mUlam ||-avsohiy kaMTayApahaM / uttinnosi pahaM mahAlayaM // gacchasi maggaM visohiya / samayaM goyama mA pamAyae // 32 // vyAkhyA-he gautama! tvaM mahAlayaM paMthAnamuttIrNo'si, mahAn samyagjJAnadarzanacAritralakSaNa Alaya Azrayo yasmin sa mahAlayastaM mahAlayaM, etAdRzaM paMthAnaM rAjamArga 000000000000000000000 For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 356 // 40960 2099909 www.kobatirth.org prApto'si kiM kRtvA ? kaMTakapathamavazodhya, kaMTakAnAM bauddha carakasAMkhyAdInAM paMthaH kaMTakapaMthaH, AkAraH prAkRtikaH athavA kaMTaiH kutIrthikairAkIrNo vyAptaH kutsitapaMthAH kaMTakApathastaM parihRtya samyagmuktimArga rAjamArgamitra prApto'si he gautama! yadi vizeSeNa zodhite niravadye mArge gacchasi tadA samamAtramapi pramAdaM mA kuryAH // 32 // // mUlam // - abale jaha bhAravahae / magge visamevagAhiyA // pacchA pacchANutAvae / samayaM goyama mA pAe // 33 // - vyAkhyA he gautama! yathA kazcidbhAravAhako viSamaM mArgamavagAhya viSame mArge | svarNAdibhAramutpATya same mArge'balaH syAt, sa ca bhAravAhakaH pazcAd gRhamAgatya pazcAdanutapyate pazcAttApapIDitaH syAt, ko'rthaH ? yathA kazcidbhAravAhakaH zirasi katiciddinAni yAvadviSame mArge svarNAdibhAramudrahati, tadanaMtaraM kutracit pASANAdisaMkule mArge bhAreNAkrAMto'hamiti jJAtvA taM bhAramutsRjati, sa ca bhAravAhakaH pazcAd gRhamAgataH san nirdhanatvena pazcAdanutapyate, pazcAttApapIDitaH syAt, tathA tvamapi viSamaM mArga tAruNyAdivayovizeSaM mahAvratabhAramudrA same mArge yauvanAttAre kutracitparISa For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9006650090090 saTokaM | // 356 // Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 357 // 3@@@@@000000000000000 hAdinA skhalan mahAvatabhAraM tyajannabalo bhavan pazcAdaMtye vayasyAgataH saMyamadhanarahito bhUtvA mA pazcAdanutapyeH, mA pazcAttApapIDito bhRyA iti viciMtya samayamAtramapi mA pramAdIH? // 33 // | // mUlam ||-tiinnosi aNNavaM mahaM / kiM puNa ciTThasi tIramAgao // abhitura pAraMgamittae / samayaM goyama mA pamAyae // 34 // vyAkhyA-he gautama! tvamarNavaM bhavasamudraM tIrNa evAsi, ulaMdhitaprAyo'si, kiM punastIramAgataH san tiSTasi? audAsInyaM bhajasi. he gautama! bhavArNavasya pAraM gaMtumabhitvarasva? pAragamane uttAlo bhavetyarthaH. tIramatra muktipadamucyate, tasmAtsamayamAtramapi mA pramAdIH? // 34 // // mUlam ||-aklevrsennmussiyaa / siddhiM goyama loyaM gacchasi // khemaM ca sivaM aNuttaraM / samayaM goyama mA pamAyae // 35 // vyAkhyA-he gautama! tvaM siddhiM nAmakaM lokaM sthAnaM gamiSyasi prApsyasi, kiM kRtvA? akalevarazreNimutsRjya, na vidyate kalevaraM zarIraM yeSAM te'kalevarAH siddhAsteSAM zreNiruttarottaraprazastamanaHpariNatipaddhatiH kSapakazreNistAmakalevarazreNimutsRjya, 1000000000000000000000 IM357 // For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM 30@@@@ // 358 // @@@ uttarottarasaMyamasthAnaprAptyonnatimeva kRtvA, kathaMbhUtaM siddhilokaM ? kSemaM paracakrAyupadravarahitaM, punaH kIdRzaM? zivaM sakaladuritopazamaM, punaH kodRzaM ? anuttaraM sarvotkRSTamityarthaH // 35 // // mUlam ||-buddhe parinivvuDe cre| gAmagae nagare ca saMjae // saMtimaggaM ca bRhae / samayaM goyama mA pamAyae // 36 // vyAkhyA-he gautama! parinirvRtaH zAMtarasasahitaH san cara? saMyama sevasva ? kIdRzaH? grAme gato grAmagataH, ca punarnagare gataH, cazabdAvane vA sthitaH, punaH kIdRzaH? saMyataH samyagyatnaM kurvANaH, punaH kIdRzaH? buddho jJAtatatvaH, ca punaheM gautama ! zAMtimArga tvaM bRhayeH, bhavyajanAnAmupadezadvAreNa vRddhi prApayeH, atra kArya samayamAtramapi mA pramAdIH? // 36 // // mUlam ||-buddhss nisamma subhAsiyaM / sukahiyamaTTapaovasohiyaM // rAgaM dosaM ca chiNdiyaa| siddhiM gae goyamutti bemi // 37 // vyAkhyA-gautamaH siddhiM muktisthAnaM prAptaH, kiM kRtvA ? buddhasya zrImahAvIradevasya suSTu zobhanaM bhASitaM subhASitaM samyagupadezaM nizamya zrotradvAreNa hRdyavadhArya ca, punA rAgadveSaM ca chitvA, kIdRzaM subhASitaM sukathitaM, sutarAmatizayena zobhanaprakAreNopamAyogena 100000000000000000000 @@@@@@@@@ // 350 For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 359 // | kathitaM, tathA arthapadopazobhitaM tathAhaM tvaagrebrviimiityrthH|37| iti drumapatrAkhyaM dazamamadhyayanaM saMpUrNa. iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyazrIlakSmIvallabhagaNiviracitAyAM dazamAdhyayanasyArthaH saMpUrNaH // shriirstu|| 000000000000000000000@ // athaikAdazamadhyayanaM prArabhyate // HEREHRENER-CHAKRAKHABAR atha dazame'dhyayane pramAdaparihArArthamupadezo dattaH, sa ca vivekina eva syAt. vivekI ca bahuzruto bhavet. ata ekAdazamadhyayanaM bahuzrutAkhyaM bahuzrutavarNanamucyate // mUlam ||-sNjogaa vippamukkassa / aNagArassa bhikkhunno||aayaarN paaukrissaami| ANaviM suNeha me // 1 // vyAkhyA-he jaMbU ! saMyogAd vipramuktasya anagArasya bhikSoH AcAraM sA-10 dhuyogyakriyAM bahuzrutapUjArUpaM bahuzrutasvarUpajJAnaM AnupUrtyA anukrameNa prAduHkariSyAmi prakaTIkari 00000000000000000000 // 359 // For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 360 // www.kobatirth.org SyAmi, me mama kathayiSyatastvaM zRNu ? // 1 // athavA sAdhorAcAraM AkAraM bahuzrutasya AkAraM, bahuzrutaH kIdRg syAt ? tatprakaTIkariSyAmi // 1 // prathamaM tatparijJAnArthaM abahuzrutasya lakSaNamAha // mulam // - je yAvi hoi nivije / thaddhe luddhe aNiggahe // abhikkhaNaM ullavai / aviNIe abahussue // 2 // vyAkhyA - yazca yo manuSyo nirvidyo bhavati, apizabdAt yaH savidyo vA bhavati, sa cet stabdho'haMkArI bhavati, punarlubdho bhavati, rasAdiSu lolupo bhavati, punayo'nigraha iMdriyadamanarahito bhavati, punaryo'bhIkSNaM vAraMvAraM ullapati, utprAbalyena yathAtathA avicAritaM lapati, vAcAlo bhavati, sa puruSo'vinIto vinayadharmarahito'bahuzruta ucyate savidyo'pi abahuzrutaH cet syAt sa vidyatvasya phalaM na prApnuyAt, tadviparIto bahuzrutaH syAt // 2 // abahuzrutasya kAraNamAha // mUlam // -- aha paMcahiM ThANehiM / jesiM sikkhA na lapbhai // thaMbhA kohA pamAeNaM / rogeNAlasseNa ya // 3 // vyAkhyA - atha zrotuH puruSasya utkIrNatAkaraNe yaiH paMcabhiH sthAnaiH paMcabhiH prakAraiH zikSA grahaNAsevanArUpA na labhyate, na prApyate tAni paMcasthAnAni zrRNu ityadhyAhAraH. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 90009066 saTIkaM // 360 // Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie saDI // 361 // DO 026000600000000000 staMbhaH, krodhaH, pramAdaH, rogaH, AlasyaM ca. staMbhAdahaMkArAt ziSyo yogyo na bhavati, tathA krAdhAdapi ziSyo yogyo na bhavati. tathA punaH pramAdena madaviSayakaSAyanidrAvikathArUpeNa upadezayogyo na syAt, tathA rogeNa vAtapittazleSmakuSTazUlAdivyAdhinA zikSAgrahaNAhoM na bhavati, tathA Alasyena anudyamena, cazabdena etaiH sarvaprakAraiH. athavA eteSAM sthAnAnAM madhye ekenApi sthAnena zikSA na prApyate, gurUpadiSTazAstrArthAbhyAsaM kartuM na zaknoti, zikSAlAbhasyAbhAvAt abahuzrutatvaM syAt. // 3 // athAtanagAthAyAM bahuzrutahetUnAha // mUlam ||-ah aTTahiM ThANehiM / sikhAsIlatti vuccai // ahassire sayA daMte / na yama|mmamudAhare // 4 // vyAkhyA-athAnaMtarametairaSTabhiH sthAnairaSTabhiH prakAraiH zikSAzIla ityucyate, zikSA grahaNAsevanArUpazAstraM zIlaM te dhArayatIti zikSAzIlaH. tAni aSTaprakArANomAni-'ahassi' ahasanazIlaH, punaH sadA dAMto jiteMdriyaH, punaryo marma na udAharet, ya etAdRzo bhavati, | sa gurUNAM zikSAyogyo bhavati, guNino grahaNAda guNAnAM grahaNaM krtvyN.||4|| 000000000000000000000 // 361 // For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobarth.org uttarA saTokaM // 362 // 0000000000000000000 // mUlam ||-naasiile na visIle / na siyA ailolae // akohaNe sccrii| sikkhAsIletti buccaI // 5 // vyAkhyA-punaretAdRzaH zikSAzIla ucyate, etAdRzaH kaH? yaH sarvathA azolo na syAt, na vidyate zIlaM yasya saH azIlaH zIlarahita ityarthaH. punayoM vizIlo na syAt , viruddhazIlo vizIlaH, atIcAraiH kaluSitavrato na syAt . yaH punaratilolupo'tirasAsvAdalaMpaTo na syAt, a| thavA atilobhasahito na syAt , punayoM'krodhanaH krodhena rahitaH syAt, punaryaH satyaratiH syAt , sa zikSAzIlaH syAdityarthaH. hAsyavarjanaM 1, dAMtatvaM 2, paramarmAnudghATanaM 3, azIlavarjanaM 4, vizIlavarjanaM 5, atilolupatvaniSedhanaM 6,krodhasya akaraNaM 7,satyabhASaNaM 8ca. etairaSTabhiH prakAraibahuzrutatvaM syAditi bhAvaH // 5 // atha abahuzrutatvabahuzrutatvahetvoravinItavinItayoH svarUpamAha ||muulm ||-ah cauddasaThANehiM / vahamANe u saMjae // aviNIe vuccaI so u / nivANaM ca na gcchi||6|| vyAkhyA-atha caturdazasu sthAneSu vartamAnaH saMyato'vinota ucyate, sa caaviniito| nirvANaM mokSaM ca na gacchati, na prApnoti.athavA nirvANaM nirvANakAraNaM jJAnadarzanacAritralakSaNaM ratnatrayaM 100000000000000000000 // 366 For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 363 // www.kobatirth.org sukhakAraNa na prApnoti atra ' caturdazasu sthAneSu ' iti saptamyartha prAkRtatvAt tRtIyAbahuvacanaM // 6 // atha tAni caturdazasthAnAni tisRbhirgAthAbhirAha-- // mUlam // -- abhikkhaNaM kohI havai / pabaMdhaM ca pakuvai || mittijamANo vamai / suyaM ladhUNa majjai // 7 // avi pAvaparikkhevI / avi mittesu kuppai // suppiyassAvi mittassa / rahe bhAsaI pAvagaM // 8 // pannavAI duhile / thaddhe luddhe aNiggahe || asaMvibhAgI aviyate / aviNIiti ca // 9 // vyAkhyA - atha tAni caturdaza sthAnAni vibhajati ya IdRzo bhavati sa ca pumAn avinIta ityucyate. IdRzaH kIdRzaH ? abhIkSNaM vAraMvAraM krodhI bhavati, krodhaM karoti ca punaH prabaMdhaM krodhasya vRddhiM, kupito'pi komalavacanairapi krodhasya atyajanaM, krodhasya sthirIbhAvaM prakurute mitrIyamANo'pi, 'mitraM mamAstu ayaM ' iti viciMtyamAno'pi pazcAdvamati tyajati ko'rthaH ? pUrvaM hi mitrabhAvaM kRtvA pazcAtvaritaM mitratvaM troTayati. nanu sAdhavo hi kutrApi mitratvaM snehabhAvaM kenApi saha na kuryuH, saMyogAdvipramuktA bhaveyuH, tarhi kathaM 'mittijamANo vamai' ityuktaM ? atra hi SaTjIvanikAyeSu vratagrahaNasamaye For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3300000 10500 saTokaM // 363 // Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 364 // www.kobatirth.org maitrIM vidhAya zithilAcAritvena tAM maitrIM tyajeyurityartha. athavA kenApi dharmazikSAzAstrArthadAnAdinA upakAraH kRtaH sa ca hitakArakatvAnmitraprAyastatra upakAralopatvena kRtaghnatvena mitratvaM vamati avinItasyaitallakSaNamityarthaH punaryaH zrutaM labdhvA mAyati, jJAnAbhyAsAdahaMkAraM karoti, vidyAmadonmatta ityarthaH // 7 // apizabdaH saMbhAvanAyAM yaH pApaparikSepI, api saMbhAvyate pApaiH samitiguptiskhalanaiH parikSipati tiraskarotItyevaMzIlaH pApaparikSepI samitiguptivirAdhakaMprati tiraskaroti. ko'rthaH ? kadAcit kazcit samitiguptiSu ajJAnitayA skhalati, tadA taMprati dhikkaroti, chidraM dRSTvAnyaM niMdatItyarthaH. tathA mitreSu api kupyati, mitrebhyo'pi zikSAdAtRbhyaH saMdhebhyaH kudhyati, svayaM krodhaM karoti, tAn vA krodhayati punaH sutarAmatizayena priyasya mitrasya hitavAMchakasya gurvAderapi rahasi ekAMte pApakaM, pApameva pApakaM avarNavAdaM bhASate, ko'rthaH ? agrataH priyaM vakti, pRSTataH doSaM vaktItyarthaH // 8 // punaH prakIrNavAdI, prakIrNa asaMbaddhaM vadati iti prakIrNavAdI, athavA pratijJayA ca idaM itthameva ityAdinizcayabhASaNazIlaH punarduhilo drogdhA drohakaraNazIla ityarthaH punaH stabdho'haMkArI, ahaM tapasvI i For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 364 // Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 365 // 9091 www.kobatirth.org tyAdijalpakaH punarlubdho rasayuktAhArAdau lobhI. punaranigraho'vazIkRteMdriyaH punarasaMvibhAgI, AnItAhAraM anyebhyaH sAdhubhyaH prArthayatItyevaMzIlaH saMvibhAgI, na sAvabhAgI asaMvibhAgI AhAreNa svayamevodaraM bibharttItyarthaH, anyasmai na dadAti ' aviyatte iti ' aprItikaraH, darzanena vacanena aprItimutpAdayati, etairlakSaNairavinIta ucyate. atha caturdazasthAnAnAM nAmAni - krodhaH 1, krodhasthirIkaraNaM 2, mitratvasya vamanaM tyajanaM 3, vidyAmadaH 4, paracchidrAnveSaNaM 5, mitrAya krodhasyotpAdanaM 6, priyamitrasyaikAMte duSTabhASaNaM mukhe miSTabhASaNaM 7, avicArya bhASaNaM 8, drohakAritvaM 9, ahaMkAritvaM 10, lobhitvaM 11, ajiteMdriyatvaM 12, asaMvibhAgitvaM 13, aprItikaratvaM 14, caturdaza sthAnAni catudeza hetuni kAraNAni avinItatvotpAdakAni jJeyAni. // mUlam // - aha panarasahiM ThANehiM / suviNIitti vuccaI // nIyAvatI acavale / amAI akutUhale // 10 // vyAkhyA -atha paMcadazabhiH sthAnaiH suvinIta ityucyate tAni paMcadaza sthAnAni imAni ya etaiH paMcadazabhirlakSaNairyukto bhavati sa vinIta ityarthaH prathamaM yo nIcAvartI, nIcaM anuddhataM, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 50000 saTokaM // 365 // Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA // 366 // 0000000000000000000004 guroH zayyAsanAt anuccaM, tatra vartituM sthAtuM zolaM yasya sa nIcAvartI, guroH zayyAtaH, gurorAsanAdvA nIce zayyAsane zete tiSTati vA ityarthaH, punayoM'capalaH, na capalo'capalaH, acapalatvaM caturdhA bhavati, gatyA acapalaH 1, sthityA acapalaH 2, bhASayA acapalaH 3, bhAvena acapalaH 4. gatyA acapalaH zIghacArI na bhavati 1, sthityA acapalastiSTannapi zarIrahastapAdAdikaM acAlayana sthirastiSTati 2, bhA-1 SayA acapalo'satyAdibhASI na syAt 3, bhAvena acapalaH sUtre arthe anAgate asamAte satyeva agretanaM na gRhNAti 4, iti acapalasyArthaH 2. punaryaH amAyI, mAyAsyAstIti mAyI, zubhamiSTAnnAhArAdau AcAryAdInAmavaMcakaH 3. punaryo'kutUhalaH, na vidyate kutUhalaM yasya sa akutUhalaH, kuhakaI-18 drajAlabhagalavidyAnATakAdInAM na vilokaka ityarthaH. 4. // 10 // ||muulm ||-appN caahikkhivii| pabaMdhaM ca na kubaI // mittijamANo bhayai / suyaM labdhaM na majai // 11 // vyAkhyA-punayoM'lpaM adhikSipati, alpazabdo'tra abhAvArthaH, kamapi na adhikSipati, kamapi kaThinairvacanairna nirbhartsayatItyarthaH 5. ca punaH prabaMdhaM na karoti, pracurakAlaM krodhaM na 1000000000000000000004 366 // For Private And Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 367 // 900000000000000000000 rakSati, dIrgharoSI na syAdityarthaH 6. mitrIyamANaM bhajate mitratvakartAraM sevate, ko'rthaH? yaH kazcit | svasmai vidyAdAnAyupakAraM kuryAttasmai svayamapi pratyupakAraM karoti, kRtaghno na syAdityarthaH 7. punaH zrutaM labdhvA na mAdyati, madaM na karoti 8. ityaSTamasthAnaM. // 11 // // mUlam // na ya pAvaparikkhevI / na ya mittesa kuppaI // appiyassAvi mittassa / rahe kallANa bhAsaI // 12 // vyAkhyA-ca punaH pApaparikSepI na bhavati, pApena parikSipati tiraskarotItyevaMzIlaH pApaparikSepI, samitiguptyAdiSu vayaM skhalanaM kRtvA AcAryAdibhiH ziSyamANaH san AcAryAdInAmeva mamodghATako na bhavati 9. na ca mitrebhyaH kupyati, aparAdhe satyapi mitropari krodhaM na karoti 10. punayoM mitrasya, mama mitramityaMgIkRtasya tasya apriyasya ca, aparAdhe satyari pUrvakRtaM sukRtamanusmaran rahasi api kalyANameva bhavyameva bhASate, na ca tasya dUSaNaM vadatItyarthaH 11. // 12 // // mUlam // kalahaDamaraM vajjei / buddhe ya abhijAige // hirimaM paDisaMlINe / suviNIitti | vuccaI // 13 // vyAkhyA-punaryaH kalahaDamaraM varjayati, tatra kalahaM vAkyayuddhaM tyajati, DamaraM cape 0000000000000000000000 // 367 / For Private And Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 368 // 90000999900999999999 www.kobatirth.org TAmuSTittAdibhiryudhdhaM, tayorubhayorvarjako yo bhavati 12. punarbuddhimAn buddho'vasarajJo bhavati, punaryobhijAtigo bhavati, abhijAtiM kulInatAM gacchati prApnotIti abhijAtigaH, gurukulavAsasevaka ityarthaH 13. punayoM hImAn, hI vidyate yasya sa hImAn, kaluSAdhyavasAye akAryakaraNe trapAyukta ityarthaH. 14. pratisaMlInaH, gurusakAze'nyatra vA yatastato na ceSTate, ceSTAM na karoti sa pratisaMlIna ucyate 15. ya etAdRzo bhavati sa vinIta ucyate. atha pUrvoktapaMcadazasthAnAnAM suvinItatvakAraNAnAM nAmAnyAha -- gurorAsanAd dravyabhAvato nIcAsanopasevanaM 1, acapalatvaM 2, amAyitvaM 3, akutUhalatvaM 4, kasyApi anirbhartsanaM 5, adIrgharoSatvaM 6, mitrasyopakArakaraNaM 7, vidyAmadasya akaraNa 8, AcAryAdInAM marmasyAnudghATanaM 9, mitrAya krodhasya anutpAdanaM 10, aparAdhe satyapi mitrasya amitrasya vA parapRSTe dUSaNasya abhASaNaM 11, kalahaDa maravarjanaM 12, gurukulavAsasevanaM 13, lajjAvattvaM 14, pratisaMlInatvaM 15, etAni paMcadaza sthAnAni suvinItasya jJeyAni // 13 // atha suvinItaH kIdRk syAdityAha - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 90699999999999999999 saTokaM ( // 368 // Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 369 // 00000000000000000000 // mUlam ||-vse gurukule nicca / jogavaM uvahANa // piyaMtare piyNvaaii| se sikkhaM ladhdhumarihaI // 14 // vyAkhyA-sa muniH zikSA labdhumahati, zikSAyai yogyo bhavati. sa iti kaH? yo gurukule nityaM vaseta, guroH pUjyasya vidyAdIkSAdAyakasya vA, kule gacche saMghATake vA nityaM yAvajjIvaM tiSTet, punaryo muniryogavAn, yogo dharmavyApAraH, sa vidyate yasya sa yogavAn, athavA yogo'STAMgalakSaNastadvAnityarthaH. punayaH sAdhurupadhAnavAn, upadhAnamaMgopAMgAdInAM siddhAMtAnAM paThanArAdhanArthamAcAmlopavAsanirvikRtyAdilakSaNaM tapovizeSaH, sa vidyate yasya sa upadhAnavAn, siddhAMtArAdhanatapoyukta ityarthaH. punaryaH sAdhuH priyaMkaraH, AcAryAdInAM hitakArakaH, punaryaH priyavAdI, priyo vAdo'syAstIti priyavAdI priyabhASI, etairlakSaNairyukto muniH zikSA prAptuM yogyo bhavati. // 14 // atha bahuzrutapratipattirUpamAcAraM stavadvAreNAha-jahA // mUlam ||-sNkhmi payaM nihitaM / duhAovi virAyaI // evaM bahussue bhikkhU / dhammo kittI tahA suyaM // 14 // vyAkhyA-yathA zaMkhe nihitaM payo dugdhaM dvidhApi virAjate, ubhayapra BOOGG0000000000066600EUR // 369 // For Private And Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 370 // DECOCO300696090060636 | kAreNa zobhate, payo dhavalaM, atha ca punaH zaMkhe'pi dhavale'tyaMtadhavalatvena vaNoM virAjate, evamamunA prakAreNa zaMkhamadhyadugdhadRSTAMtena bahuzrute bhikSau dharmo yatidharmastathA kIrtiH zrutaM ca, etatpadArthatrayaM | khata eva bhAsate, bahu pracuraM zrutaM zrutajJAnaM yasya sa bahuzrutaH, tathA evaM gurukulavAsini sAdhau bahuzrute AzrayavizeSAdatyaMtaM zobhate. bahuzrute sthito dharmaH kIrtiryazazca mAlinyaM na prApnoti. atra kIrtirguNazlAghA, yazaH sarvatra prasiddhatvaM, ityanayoH kIrtiyazasorlakSaNaM jJeyaM. // 15 // // mulam ||-jhaa se kaMboyANaM / Ainno kaMthaye siyA // Ase javeNa pavare / evaM havaDa bahussue // 16 // vyAkhyA-bahuzrutaH sAdhurevaM bhavati, evaM virAjate. evamiti kathaM ? yathA kaMbojAnAM kAMbojadezodbhavAnAmazvAnAM madhye ya AkIrNaH zIlAdiguNairvyApto vizuddhamAtRpitRyonijatvena samyagAcAraH, khAmibhaktAdizAlihotrazAstroktaguNaprayuktaH. kodRza AkIrNaH ? kaMthakaH, laghupASANabhRtakutapanipatanasaMjAtazabdAnna trasyati, athavA zastrAdInAM prahArAdraNe nirbhIkaH kaMthaka ucyate. punaH kIdRzaH saH? javena vegena samyaggatyA pravaraH prakarSeNa varaH zreSTaH. yathA hi sarveSu kAMbojadezodbhaveSu 2000000000000000000000 // 37 // For Private And Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saToka // 371 // WO0000000@GOO00000000 azveSu AkIrNaH kaMthako'zvo gamanena atyaMtaM pradhAno bhaveta, rAjAdInAM vallabho bhavetta, tathA bahuzruto sarveSAM jJAnakriyAvAM munInAM madhye paravAdinAM vAdairatrastaH samyagAcAravihAreNa virAjamAnaH syAt, sarveSAM vallabho bhavedityarthaH // 16 // // mUlam ||-jhaainnsmaaruuddhe / sUre daDhaparakkame // ubhao naMdighoseNaM / evaM havai bahussue // 17 // vyAkhyA-punaryathA zUra AinnasamArUDhaH, AkINoM jAtivizuddhaghoTakastatra samArUDha A| kIrNasamArUDhaH, dRDhaparAkramaH sthiraparAkramaH sthirotsAhaH, kenApyanyasubhaTena na abhibhUyate ityadhyA-1 hAraH, na ca taMpratyAzrito'pi bhRtyAdivargaH kenApyabhibhUyate. kathaMbhUtaH sa zUraH? ubhayato vAmadakSiNataH, athavA pRSTato'grato vA nAMdIghoSeNopalakSitaH, nAMdI dvAdazatUryANi, teSAM dvAdazatUryANAM ghoSo | nAMdIghoSastenopalakSitaH. athavA tvaM ciraM jIyA ityAdibaMdijanoccAritAzIrvacanaM, tasya ghoSaH za| bdastenopalakSitaH. yathaitAdRzaH zUraH sarvatra vijayI syAta, evaM bahuzruto'pi sAdhurjinapravacanAzvArUDhaH, dRDhaparAkramo dRpyatparavAdidarzanAdatrastaH, paravAdijaye samarthaH, ubhayato dinarajanyoH svAdhyAyarUpeNa 5000000000000000000000 // 371 // For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 372 // 8.00000000000000000 | nAMdIghoSeNopalakSitaH, athavA ubhayataH pArzvadvayoH ziSyAdhyayanarUpeNa nAMdIghoSeNopalakSitaH, athavA pravacanoddIpakatvena svatIyazciraM jIvatvasAvityAdyAzIrvacanarUpeNa nAMdIghoSeNopalakSitaH, paratIyaiH parAbhavitumazakyo bhavet, tadAzrito'pi saMghaH kenApi parAbhavituM na zakyate. // 17 // ||muulm ||-jhaa kareNuparikinne / kuMjare saThihAyaNe // balavaMte appaDie / evaM havai bahussue // 18 // vyAkhyA-yathA SaSTihAyanaH SaSTivArSikaH kuMjaro balavAnapratihataH syAt, pratidvaMdvigajaiH pratihatuM zakyo na syAt, tathA bahuzruto'pi. SaSTivarSANi yAvadgajo vardhamAnabalaH syAt, kathaMbhRto gajaH? kareNubhihastinIbhiH parikIrNaH parivRtaH, SaSTihAyanatayA kuMjaraH sthiramatizca syAt. evaM bahuzruto'pi utpAtikyAdicatamRbhirbuddhibhirvidyAbhirvA sahito vardhamAnazAstrArthabalaH kenApi prativAdinA jetuM na zakyate. // 18 // mUlam ||-jhaa se tikkhasiMge / jAyakhaMdhe virAyaI // vasahe jUhAhivaI / evaM havai bahussue // 19 // vyAkhyA-yathA sa iti vakSyamANo vRSabho yUthasya govargasya adhipo virAjate, evaM 00000000000000000000 // 372 // For Private And Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 373 // 200000000000000000000 bahuzruto'pi vizeSeNa rAjate. kathaMbhUto vRSabhaH? tIkSNazrRMgaH, punaH kathaMbhUtaH? jAtaskaMdha utpannadhUrdharaNabhAgaH, etAdRzo balIbaI iva bahuzruto'pi zobhate. kathaMbhUto bahuzrutaH? parapakSabhedakatvena tIkSNe khamataparamatajJAnarUpe zAstre eva zrRMge yasya sa tIkSNazRMgaH, punaH kathaMbhUto bahuzrutaH? jAta utpanno gaNasya kAryarUpadhuraMprati dhoreyikatvena pRSTaH skaMdho yasya sa jAtaskaMdhaH. punaH kIdRzo bahuzrutaH? yathAdhipatiH, yathasya caturvidhasaMghasya adhipatiryathAdhipatiH. evaM bahuzruto'pi yathAdhipavRSabhavata AcAryAdipadavI prAptaH san virAjate. // mUlam ||-jhaa se tikkhadADhe / udagge duppahaMsae // sIhe miyANa pavare / evaM havai baha|ssue // 20 // vyAkhyA-yathA siMho mRgANAmaraNyajIvAnAM madhye pravaraH pradhAnaH syAt, evaM bahuzruto'pi siMha iva anyatIrthIyamRgANAM madhye prakarSeNa zreSTaH syAt, kathaMbhUtaH siMhaH? tokSNadaMSTraH, punaH kIdRzaH siMhaH? udagra utkaTakaH, punaH kathaMbhUtaH? duHprahaMsako durabhibhavaH, anye vedudhRSyo duHsaha ityarthaH. bahuzruto'pi siMha iva, kathaMbhUto bahuzrutaH? tIkSNadaMSTraH, tIkSNAH saptanayavidyArUpA daMSTrA yasya 0000000000000000000006 3731 For Private And Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA 10000 sa tIkSNadaMSTraH, ata eva utkaTo durjayaH, punaH kathaMbhRto bahuzrutaH ? duHprahaMsakaH, anyatIthyairdurdhRSyaH, // 374 // kalitumazakya ityarthaH // 20 // www.kobatirth.org 900000 // mUlam // - jahA se vAsudeve / saMkhacakkagayAdhare || appaDihayabale johe / evaM havar3a bahussu // 21 // vyAkhyA -yathA sa prasiddho vAsudevo'pratihatabalaH syAt, apratihataM kenApyanivAritaM balaM yasya so'pratihatabalaH, evaM bahuzruto'pi kenApi paramatinA anivAritabalaH syAt. kIdRzo vAsudevaH ? zaMkhacakragadAdharaH. vAsudevasya hi ratnasaptakaM syAt, yataH - cakkaM dhaNuhaM khaggo / maNI gayA hoi taha ya vaNamAlA // saMkho satta imAI / rayaNAI vAsudevassa // 1 // atra trayANAmeva grahaNaM bahuzrutena sAmyArtha, saptAnAM madhye trayANAmeva prAdhAnyamapyasti punaH kIdRzo vAsudevaH ? yodhaH, yudhyati zatrUnprati saMharatIti yodhaH, yaduktaM yuddhe sUrA vAsudevA / khamAsurA arihaMtA // tapasUrA aNagArA / bhogasUrA cakkavaTTI ya // 1 // vAsudevo hi khazarIreNa yuddhaM kRtvA zatrUn jayatItyarthaH evaM bahuzruto'pi vAsudevavat kIdRzo bahuzrutaH ? zaMkhacakragadAtulyAni ratnatrayANi jJAnadarza For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9000 saTokaM // 374 // Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 375 // 9000000000000000000000 nacAritrarUpANi dharatIti zaMkhacakragadAdharaH. punaH kIdRzo bahuzrutaH? yodhoMtaraMgazatrughAtakaH, atra bahuzrutasya vAsudevopamAnaM. // 21 // // mUlam ||-jhaa se cAurate / cakkavaTTI mahaDiyA // cudsrynnaahibii| evaM havai baha| ssue // 22 // vyAkhyA-yathA sa iti prasiddhazcakravartI virAjate ityadhyAhAraH, tathA bahuzruto'pi virAjate. kIDazazcakravartI? cAturaMtaH, caturbhihayagajarathapadAtibhiH senAMgairaMto'rINAM vinAzo yasya sa caturaMtaH, caturaMta eva caturaMtaH, AsamudraM AhimAcalaM vividhavidyAdharabaMdagotakIrtitayA ekacchatraSaTUkhaMDarAjyapAlakazcAturaMtaH. punaH kIdRzazcakravartI ? mahArddhakaH, mahatI Rddhiryasya sa maharDikaH, cataHSaSTisahasrAMtaHpuranArINAM zayyAsu vaikriyazakti vidhAya ramamANaH, vaikriyAdiRddhisahita ityarthaH, divyAnukArilakSmIyukto vA. punaH kIdRzazcakravartI? caturdazaratnAdhipatiH, caturdazaratnAnyamUni-senApati 1, | gRhapatira, purohita 3, gaja 4, haya 5, sUtradhAra 6,strI7, cakra 8, chatra 9, carma 10, maNi 11, kAkinI 12, khaDga 13, daMDa 14. eteSAM ratnAnAMsvAmI. evaM bahuzruto'pi.kIDazo bahuzrutaH? caturbhirdAnazIlatapobhAvala 2000000000000000000000 // 375 // For Private And Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka kSaNairdharmeraMtazcatasRNAM gatInAM yasya sa caturaMta eva cAturaMtaH. caturdazaratnAdhipatizcaturdazapUrvarUpANi ratnAni, teSAmadhipa ityarthaH. punaH kIdRzo bahuzrutaH?mahArddhikaH, mahatya Rddhaya aamaaNssdhivpraussdhikhelauss||376|| dhyAdayo yasya sa mahArddhako labdhiRddhisahita ityarthaH.athavA mahato RddhirjJAnasaMpattiryasya sa maharddhikaH. ||muulm ||-jhaa se sahassakkhe / vajapANI puraMdare // sake devAhivaI / evaM havai bahassue 18/ // 23 // vyAkhyA-yathA sa iti prasiddhaH zakra iMdro virAjate, tathA bahuzruto'pi virAjate. kIdRzaH | zakraH? sahasrAkSaH sahasramakSINi yasya sa sahasrAkSaH sahasranetraH punaH kIdRzaH? vajrapANirvajrazasvahastaH. punaH kIdRzaH? puraMdaraH, purANi daityanagarANi dArayati vidhvaMsayatIti puraMdaraH, daityanagaravidhvaMsakaH. punaH kIdRzaH? devAdhipatiH, deveSu adhipatirdevAdhipatiH, deveSu adhikakAMtidhArI. atha kIdRzo bahuzrutazakraH? sahasramakSINi zrutajJAnAni yasya sa sahasrAkSaH, sahasrasaMkhyairne trairiva zrutajJAnabhedaiH pazyatItyarthaH. punaH kIdRzo bahuzrutazakaH? vajrapANiH, vajra vajrAkAraM pANau yasya sa vajrapANiH, vidyAvataH pUjyasya hastamadhye vajralakSaNasya saMbhavAt. punaH kathaMbhUto bahuzrutazakaH? devatAdhipatiH, 0000000000000000000 DOGOGOGOGOGO0000000 // 376 // For Private And Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 377 // 199996 www.kobatirth.org deveSu sarvasAdhuSu adhipatiradhikaH, sarvasAdhUnadhikaM yathAsyAttathA pAti rakSatIti devAdhipatiH 'risI hi devA ya samaM vivittA' ityukteH devA adhikaM pAMti rakSati sevAM kurvatyupadravebhyo rakSati harikezabalasAdhuvat vaiyAvRtyaM kurvatIti devAdhipatiH, devairapi pUjyate ityarthaH. // mUlam // - jahA se timiraviddhaMse / uttite divAyare // jalate iva teeNaM / evaM havai bahussu // 24 // vyAkhyA- yathA sa iti prasiddha uttiSTan udgacchan divAkaraH sUryastejasA jvalan jvAlAbhirutsarpan iva virAjate, tathA bahuzruto'pi rAjate. tathA kathaMbhUtaH sUryaH ? timiramaMdhakAraM vidhvaMsate ityevaM zIlastimiravidhvaMsI, athavA timirasya vidhvaMso yasmAt sa timiravidhvaMsI. atha bahuzruta eva divAkaraH kIdRgsyAt ? kathaMbhRto bahuzrutasUryaH ? timiraM mithyAtvAMdhakAraM vidhvaMsayatIti timiravidhvaMsI. kiM kurvan ? uttiSTan kriyAnuSThAnAdau apramAdIbhavan punaH kIdRzo bahuzrutadivAkaraH ? kiM kurvanniva tejasA dvAdazavidhatapastejasA mAhAtmyena vA jvalan dedIpyamAnaH, paravAdibhirhaSTumapyazakya ityarthaH // 24 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 377 // Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 378 // // mUlam ||-jhaa se uDuvaI caMde / nakkhattaparivArie // paDipunne puNNamAsIe / evaM havaDa bahussue // 25 // vyAkhyA-yathA pUrNamAsyAM rAkAyAM uDupatizcaMdro bhavati, janAhAdako bhavati, caMdati AhlAdayatIti caMdraH, anvarthanAmA bhavati. tathA bahazruto'pi pUrNamAsyAM samyaktvaprAptau pratipUrNaH, uDupatiriva caMdro bhavati, bhavyajanAhrAdako bhavati. koza uDupatiH? nakSatrairgrahatArakAdibhiH parivRtaH, parivAro jAto'syeti parivArita iti vA. punaH kIdRza uDupatiH? pratipUrNaH SoDazakalAbhiryuktaH, pU. goM mAsaH saMsAro yasyAH sA pUrNamAsI, samyaktvalabdhirUpAyAM pUrNamAsyAM bahuzrutarUpa uDupatirbhavyajanAhlAdako bhavatIti bhAvaH, punaH kIdRzo bahuzruta uDupatiH?sAdhubhirnakSatrairiva parivAritaH sahitaH, punaH kIdRzo bahuzruta uDupatiH? pratipUrNaH sarvadharmakalAbhiH saMpUrNa ityarthaH. // 25 // // mUlam ||-jhaa se sAmAiyANaM / kuTThAgAre surakkhie // naanndhmmpddipunnnne| evaM havai bahussue // 26 // vyAkhyA-yathA sa iti prasiddhaH sAmAjikAnAM mahAgRhasthAnAM koSTAgAro virAjate, tathA bahuzruto'pi virAjate. samAjo janasamUhastamahaMtIti sAmAjikAH, teSAM sAmAjikAnAM kauTuMbi 0000000000000000000000 // 378 For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa||379|| 990090669 www.kobatirth.org. kAnAM kathaMbhUtaH koSTAgAraH ? surakSitaH, sutarAmatizayena cauramRSakAdibhya upadravebhyo rakSitaH surakSitaH punaH kIdRzaH koSTAgAraH ? nAnAdhAnyapratipUrNaH, caturviMzatidhAnyaiH pratipUrNo bhRtaH atha bahuzrutaH kIdRzaH ? surakSitaH, sutarAmatizayena gacchasaMghATasthamunibhiryatnena rakSitaH punarnAnAprakA rairaMgopAMgAdirUpairdhAnyaiH pratipUrNa ityarthaH // 26 // // mUlam // - jahA se dumANa pavarA / jaMbUnAma sudaMsaNA || agADhiyasta devasta / evaM bhavai bahussu // 27 // vyAkhyA - yathA drumANAM madhye jaMbUnAmA sudarzanA ityaparanAmA drumo vRkSaH pravaraH pradhAnaH zobhate, tathA bahuzruto'pi sarvamunInAM madhye pradhAno virAjate. sa ca jaMbU sudarzanAnAmA vRkSo'nArddhikasya jaMbUdvIpAdhiSThAtRdevasya vartate tasya hi jaMbUdvIpAdhipAzritatvena sarvavRkSebhyaH pradhAnatvaM jJeyamityarthaH bahuzruto'pi miSTaphalasadRzasiddhAMtArthaphalapradaH, devAdibhirabhigamyaH // 27 // // mUlam // - jahA sA naINa pavarA / salilA sAgaraMgamA // sIyA nIlavaMtappavAhA / evaM havai bahussu // 28 // vyAkhyA -yathA sA iti prasiddhA nadInAM madhye sItAnAmnI nadI pravarA pra For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 379 Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit uttarA saTo // 380 // 16000000OOGSCREO00020EUR dhAnA zobhate, tathA bahuzruto'pi zobhate. kathaMbhUtA sItA nadI? salilA, salilaM pAnIyamasyA astIti salilA, nityanIrA. punaH kathaMbhUtA sItA? sAgaraMgamA, sAgaraM gacchatIti sAgaraMgamA. punaH | kIdRzA sItA? nIlavaMtappavAhA, nIlavaMtaparvatAt pravAho yasyAH sA nIlavatpravAhA, nIlavatparvatA| duttIrNetyarthaH. bahuzruto'pi sAdhUnAM madhye pradhAnaH, nirmalajalatulyasiddhAMtasahitaH. punaH sAgaramiva muktisthAnaMgAmI. punarbahuzruto nIlavatparvatasadRzonnatakulAtprasUtaH, uttamakulaprasUto hi sadvidyAvinayaudAryagAMbhIryAdiguNayuk syAt // 28 // // mUlam ||-jhaa se nagANa pavare / sumahaM maMdare girI // naannoshipjlie| evaM havai bahussue // 29 // vyAkhyA-yathA sa iti prasiddho nagAnAM parvatAnAM madhye sutarAmatizayena mahAnuccaistaro maMdaro merugirimeMruparvataH zobhate, tathA bahuzruto'pi zobhate. kathaMbhUto meruH? nAnauSadhIprajjvalitaH, nAnAprakArAbhirauSadhIbhiHzalyavizalyAsaMjIvanIsaMrohiNIcitrAvallIsudhAvallIviSApahAriNIzastranivAriNIbhUtanAgadamanyAdibhirmUlIbhiH prajjvalito jAjvalyamAnaH. evaM bahuzrutaH sarvasAdhUnAM pravaro 0000000000000000000 // 30 For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 381 // GGGE 6000 www.kobatirth.org guNairuccaistaraH, zrutasya mAhAtmyenAtyaMtaM sthiraH, paravAdivAdavAtyA acalaH, anekalabdhyatizayasiddhi| rUpAbhiroSadhIbhirmithyAtvAMdhakAre'pi vajrasvAmimAnatuMga kumudacaMdrAdivat jainazAsanaprabhAvanArUpaprakAzakArakaH // 29 // // mUlam // - jahA se sayaMbhuramaNe / udahI akkhaodae || nANArayaNapaDipunne / evaM havai bahussue // 30 // vyAkhyA -yathA sa iti prasiddhaH svayaMbhRramaNanAmA caramodadhirvirAjate, tathA bahuzruto'pi virAjate. kathaMbhUtaH svayaMbhUramaNodadhiH ? akSayaM zAzvatamavinAzi udakaM jalaM yasya so'kSayodakaH punaH kathaMbhUtaH svayaMbhUramaNasamudraH ? nAnAratnapratipUrNaH, bahuprakAraira saMkhyairmANikyaibhRtaH tathA bahuzruto'pi svayaMbhUramaNa iva. kathaMbhUto bahuzrutaH ? akSayajJAnodako'kSayajJAnajalaH punarbahuzrutaH svayaM bhRramaNasamudravannAnAprakArAtizayarUparatnaiH saMpUrNaH // 30 // // mUlam // samuddagaMbhIrasamA durAsayA / acakkiyA keNai duppahaMsayA // suyassa puNNA viulassa tAiNo / khavi kammaM gaimuttamaM gayA // 31 // vyAkhyA - etAdRzAH zrutasya pUrNA bahuzrutA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3999009999009cha 000000 saTIkaM | // 381 // Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyanmandir uttarA saTIka // 8 // 3000000000000000000000 uttamAM gatiM gatAH, pradhAnaM sthAnaM mukti prAptAH, kiM kRtvA? karmANi kSapayitvA. zrutasya pUrNA ityatra tRtIyAsthAne SaSTI, zrutena zrutajJAnena pUrNAH kIdRzasya zrutasya ? vipulasya vistIrNasya, anekahetuyuktidRSTAMtautsargApavAdanayAdyanekarahasyArthayuktasya. kIdRzA bahuzrutAH? samudragaMbhIrasamAH. samudrasya gAMbhIryeNa tulyAH samudragaMbhIrasamAH. punaH kIdRzAH? durAzrayAH, kenApi vAdinA kapaTaM kRtvA na Azra| yaNIyAH, kenApi vaMcitumazakyA ityarthaH. punaH kathaMbhUtAH? acakitA atrAsitAH, parISahaistrAsamaprApitAH. punaH kIdRzAH? duHprahaMsyAH paravAdibhiH parAbhavitumazakyAH. etAdRzAH zrutajJAnadharA mokSaM gatA gacchaMti gamiSyaMti c.||31|| // mUlam ||-tmhaa suamahihijA / uttamaDheM gavesae // jeNakhANaM paraM ceva / siddhiM saMpAu|Nijasetti bemi // 32 // vyAkhyA-uttamArthagaveSako mokSArthI pumAn, tasmAt bahuzrutasya mokSaprAptiyogyatvAt zrutaM siddhAMtaM AdhatiSTeta, uttamazcAsAvarthazca uttamArthoM mokSArthastaM gaveSate iti uttamArthagaveSakaH, yena zrutena AtmAnaM ca punaH paramapi siddhi prApayet, mokSaM gamayet. ko'rthaH? baha +00000000000000000006 // 322 For Private And Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 383 // 900000000000000000000 zrutaH svayamapi mokSaM prApnoti, anyamapi svaM sevakaM mokSa prApayatItyarthaH. ityahaM bravImi. iti sudhadharmAsvAmI jaMbUsvAminaM pratyAha // 32 // iti bahuzrutapUjAkhyamekAdazamadhyayanaM saMpUrNa. // 11 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmokIrtigaNiziSyazrIlakSmIvallabhagaNiviracitAyAM bahuzrutapUjAkhyasyAdhyayanasyArthaH saMpUrNaH // shriirstu|| agasta mardPOSTRA STATREENSESIReaka // atha dvAdazamadhyayanaM prArabhyate // ease LIFEIS MEANENESease ekAdaze'dhyayane bahuzrutapUjA proktA, atha dvAdaze bahuzrutenApi tapo vidheya ityekAdazadvAdazayoH saMbaMdhaH. ato'trAdhyayane tapomAhAtmyamAha. harikezabalasAdhustapasvI babhUva, tatsaMbaMdho yathA-ma-18 thurAnagaryAM zaMkho nAma rAjA viSayasukhaviraktaH sthavirANAmaMtike niSkrAMtaH, kAlakrameNa gItArthoM jAtaH, pRthvImaMDale paribhraman hastinAgapure prAptaH, tatra bhikSAnimittaM praviSTaH. tatraiko mArgo'tIvo 00000000000000000000 // 383 // For Private And Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka // 384 // 900000000000000000000 SNosti, uSNakAle kenApi gaMtuM na zakyate, tatastanmArgasya hutavaha iti nAma saMjAtaM. tena muninAsannagavAkSasthitaH somadevAbhidhAnaH purohitaH pRSTaH, kimetena mArgeNa bajAmIti. purohitena ciMtitaM | yadyasau hutavahamAgeM gacchati, tadA dahyamAnamamuM pazyato mama kautukamanorathaH pUrNo bhavatIti. atastena sa eva mAgoM nirdiSTaH, Iyopayukto munistenaiva mArgeNa gaMtuM pravRttaH. labdhipAtrasya tasya pAdapra-10 bhAvatastAdRzo'pi mArgaH zAMto babhUva. tasminmArge zanaiH zanaizcalaMtaM muni vIkSya sa purohitaH svAvAsagavAkSAduttIrya svapAdAbhyAM taM mArga spRSTavAn, himavacchItalo mArgaH, tena jJAtaM munipAdamAhA-18 | tmyaM, evaM ca ciMtitaM hA mayA pApakarmaNA puNyAtmano'sya kIdRzo mArgaH prakAzitaH! paramasya pAda| sparzAdeva mArgatApopazAMtirjAtA. tato yadyahamasya ziSyo'bhUvaM tadA mamaitasya prAyazcittaM bhavatIti ciMtayitvA tasya muneH puraH svapApaM prakAzitaM, pAdau ca praNato, muninApi tasya samyagdharmaH prakAzitaH, jAtasaMvegena tena somadevena tasya muneraMtike dIkSA gRhItA, cAritraM vizeSAt pAlayati, paramahaM brAhmaNatvAduttamajAtiriti madaM kurute, paraM naivaM bhAvayati-guNairuttamatAM yAti / na tu 1000000000000000000000 // 384 // For Private And Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA One 000000000000000000 jaatiprbhaavtH||kssiiroddhismutpnnH| kAlakUTaH kimuttmH||1|| kiMca-kozeyaM kRmijaM suvarNamupa-1 saTIka lAd durvApi goromataH / paMkAttAmarasaM zazAMkamudadheridIvaraM gomayAt // kASTAdagniraheH phaNAdapi maNigoMpittato rocanA / jAtA lokamahArghatAM nijaguNaiH prAptAzca kiM janmanA // 2 // evaM paramArthamabhAvayan sa jAtimadastabdhaH somadevaH kiyatkAlaM saMyamamArAdhya kAlakrameNa mRto devo jAtaH, tatra cirakAlaM vAMchitasukhAni bhuktavAn. tatazcyuto gaMgAtIre harikezAdhipasya balakoSTAbhidhAnasya caMDAlasya bhAryAyA gauryAH kukSau samutpannaH. sA ca svapne phalitamAmravRkSaM dadarza, svapnapAThakAnAM ca kathitavatI. tairuktaM tava pradhAnapuruSo bhaviSyatIti. kAlamAse dArako jAtaH, jAtimadakaraNenAsya caMDAlakulotpattirjAtA. sa bAlaH saubhAgyarUparahito bAMdhavAnAmapi hasanIyaH, tasya bala iti nAma pratiSTitaM. sa ca vardhamAnaH prakAmaM klezakAritvena sarveSAmudvegakArI jAtaH. ___anyadA vasaMtotsave prApte cAMDAlakuTuMbAni vividhakhAdyapAnakaraNAya purAda bahirmilitAni C // 385 // saMti, sa balanAmA bAlakaH parabAlaiH samaM klezaM kurvan jJAtivRddhairnirmUDhaH. dUrasthaH sa vilAsakrIDApa SO00084000 9890000000 For Private And Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 386 // 0000000000000000000000 rAn parabAlAn pazyati, paraM madhye samAyAtuM na zaknoti. tasminnavasare tatra sapoM nirgataH, saviSa iti kRtvA cAMDAlaiAritaH. punastatra pralaMbamalazikaM nirgataM, nirviSamiti kRtvA tairna vinAzitaM. tAdRzamAraNaM dRSTvA tena balabAlena ciMtitaM, nijenaiva doSeNa prANinaH parAbhavaM sarvatra prApnuvaMti. yadyahaM sarpasadRzaH saviSastadA parAbhavapadaM prAptaH, yadyalasikavanniraparAdho'bhaviSyaM, tadA na me kazcitparAbhavo'bhaviSyaditi samyagbhAvayatastasya jAtismaraNamutpannaM, vimAnavAsasukhaM smRtimArgamAgataM, jAtimadavipAko'pi jJAtaH, saMvegamAgatena tena dIkSA gRhItA.sa harikezIbalaH zuddhakriyAM pAlayan SaSTASTamadazamadvAdazamAsArdhamAsAditapastapan krameNa vihAraM kurvan vArANasI nagarI prAptaH. tatra tiMdukavane maM-16 DikayakSaprAsAde sthito mAsakSapaNAditapaH karoti. tadguNAvarjitazca yakSastaM maharSi niraMtaraM sevate. anyadA tatra vane eko'paro yakSaH prAghUrNakaH samAgataH, tena maMDikayakSasya pRSTaM kathaM tvaM madvane sAMprataM nAyAsi? tenoktamahamihasthitamimaM muni seve. etadguNAvarjitazcAnyatra gaMtuM notsahe. so'pyAgaMtuko yakSastadguNAvarjito babhUva. AgaMtukayakSeNa maMDikayakSasyoktaM etAdRzA munayo madvane'pi saMti, tatra 3000000000000000000000 // 38 // For Private And Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA- gatvA adya tAn sevAmahe, ityuktvA dvAvapi tau tatra gatau. vikathAdipramAdaparAste tatra tAbhyAM dRSTAH, tebhyo viraktau tau yakSI pazcAttatrAgatya harikezIbalaM mahAmuniM praNamataH, pratyahaM sevetesma. anyadA // 387 // tatra yakSAyatane vArANasIpatikozalikarAjaputrI bhadrAnAmnI nAnAvidhaparijanAnugatA pUjAsAmagroM | kRtvA gRhotvA samAyAtA. yakSapratimA pUjayitvA pradakSiNAM kurvatI malaklinnavastragAtraM dussahatapaHkaraNakRzaM kurUpaM taM mahAmuniM dRSTvA thUtkRtaM nisasarja. yakSeNa ciMtitaM iyaM mahAmuni tiraskurute, ato mayA zikSaNIyeti. adhiSTitA tena yakSeNa, asamaMjasaM pralapaMtI dAsIbhirutpAvya rAjagRhaM nItA, rAjJA mAMtrikA vaidyAzcAkAritAH, taizcikitsAyAM kRtAyAmapi na tasyAH kazcidvizeSo jAtaH. atha tasyA mukhe saMkrAMto yakSaH spaSTamevamAha-anayA madAyatanasthito mahAnubhAvaH saMyamI niMditaH, yadIyaM | tasya saMyaminaH pANigrahaNaM kurute, tadA mayAsyA vapurmucyate, nAnyatheti. ciMtitaM rAjJA RSipatnI bhUtvApIyaM jIvatviti pratipannaM yakSavacanaM rAjJA. sA svasthazarIrA jAtA, sarvAlaMkArabhUSitA gRhAta18 vivAhopakaraNA mahAvibhUtyA yakSAyatane gatA, tasya maharSeH pAdau praNamya evaM vijJaptiM cakAra. he 00000000000000000000 1000000000000000000000 // 385 For Private And Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyarmandie uttarA saTIka // 388 000000000000000000064 maharSe tvaM matkaraM kareNa gRhANa? muninA bhaNitaM bhadre! buddhajananiMditayAnayA saMkathayAlaM. api ca ye sAdhava ekasyAM vasatau strIbhiH samaM vAsamapi necchaMti, te sAMprataM karaM kareNa kathaM gRhaMti? siddhivadhUbaddharAgAH sAdhavaH kathamazucipUrNAsu yuvatISu rajyaMte? atha tena yakSeNa tasya maharSeH zarIraM pracchAdya tatsadRzaM bhinnarUpaM vikurvya tasyAH karaM kareNa jagRhe. ekarAtriM yAvadrakSitA, prabhAte yakSo dUrIbhUtaH, svAbhAvikarUpo yatistAmAha, bhadre! ahaM saMyamI naiva strIsparza tridhA zudhdhyA karomi, na mayA tvatkaraH kareNa gRhItaH, kiMtu madbhaktena yakSeNeva tvaM viDaMbitA, sa ca sAMprataM dUre gataH, mattastvaM dUre bhava? maharSiNetyuktA sA prabhAte sarva svapnamiva manyamAnA bhRzaM vikhinnA rAjJo gRhe gatA, sarva tatsvarUpaM rAjJa Acakhyau. tadAnIM rAjJaH pura upaviSTena rudradevapurohitenoktaM, rAjanniyaM RSipatnI, tena muktA brAhmaNAya dIyate, tato rAjJA sA tasyaiva dattA. purohito'pi tayA saha viSayasukhamanubhavan kiyaMtaM kAlaM ninAya. anyadA tasyA yajJapatnItvakaraNArthaM yajJastena kartumArabdhaH, tatra yajJamaMDape dezAMtarebhyo'nekabhaTTAH samAyAtAH, tadartha bhojanasAmagrI tatra praguNIkRtA. asminnavasare tatra sa maharSirmAsopavAsapA 00000000000000000000 // 38 // For Private And Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTokaM uttarA- raNake gocayA~ bhraman yakSamaMDape samAyAtaH, ityAdi kathAnakaM harikezIbalasyoktaM, zeSakathAnakaM // 389 // sUtrAdevAvaseyaM // mUlam ||-sovaagkulsNbhRo| guNattayadharo muNI // hariesabalo nAma / AsI bhikkhU jiiMdie // 1 // vyAkhyA-sa harikezabalo nAma prasiddho bhikSurAsIt. kIdRzaH sa sAdhuH? jiteMdriyaH, jitAni iMdriyANi yena sa jiteMdriyo viSayajetAH punaH kIdRzaH? zvapAkakulasaMbhUtaH, zvapAkazcAMDAlastasya kule saMbhUtaH, punaH kIdRzaH? munirmanyate jinAjJAmiti munirjinAjJApAlaka ityarthaH. punaH kIdRzaH? guNatrayadharaH, guNatrayaM jJAnadarzanacAritrAkhyaM dharatIti guNatrayadharaH // 1 // // mUlam ||-iriesnnbhaasaae / uccArasamiIsu ya // jao AyANanikkheve / saMjao susamAhio // 2 // vyAkhyA-punaH kathaMbhUto harikezIbalo muniH? IyaSaNAbhASoccArasamitiSu jao iti yato yatnavAn. IryA ca eSaNA ca bhASA ca uccArazca IyaSaNAbhASoccArAsteSAM samitayaH samyagvyavasahArA IryeSaNAbhASoccArasamitayastAsu IraNaM IryA gamanAgamanaM, tasya samitI gamanAgamanavyavahAre yatna 000000000000000000000 t006860208e0000000000 // 389 // For Private And Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kalassagarsuri Gyarmandie uttarA saTIka // 39 // 000060000000000000 vAn. eSaNameSaNA AhAragrahaNaM, tatra samitireSaNAsamitistatra yatnavAn. evaM bhASAsamitau bhASAvyavahAre yatnavAn. 'bhAsAe' ityatra ekAra ArSatvAt tiSTati. uccArarasamitau mUtrapurISAdipariSTApanavidhau yatnavAn, punaH kIdRzo harikezIbalaH sAdhuH? AdAnanikSepe vastrapAtrAdyupakaraNagrahaNamocane saM samyakaprakAreNa yataH saMyataH saMyamI. punaH kIdRzaH? sutarAmatizayena samAdhitaH samAdhisahitaH, cittasthairyasahita ityarthaH. paMcasamitiyuktaH sa sAdhurastItyarthaH // 2 // // mUlam ||-mnngutto vayagutto / kAyagutto jiiMdio // bhikkhaTThA baMbhaijami / jannavADamuvaDio // 3 // vyAkhyA-punaH kIdRzaH? manoguptyA gupto manoguptaH, punarvacanaguptyA guto vacoguptaH, punaH kAyaguptyA guptaH kAyaguptaH, ityatra sarvatra madhyamapadalopIsamAsaH. punarjiteMdriyaH, etAdRzo harikezabalaH sAdhurbhikSArtha brAhmaNAnAM IjyA brAhmaNejyA, tasyAM brAhmaNejyAyAM brAhmaNayajJapATake upasthitaH, yatra brAhmaNA yajJa kurvati tatra yajJapATakAMtike prAptaH // 3 // // mUlam ||-tN pAsiUNamajataM / taveNa parisosiyaM // paMtovahiopagaraNaM / uvahasaMti aNA 10000000000000000000 // 39 // For Private And Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 399 // www.kobatirth.org riyA // 4 // vyAkhyA - taM harikezabalaM sAdhuM ejaMtaM AyAMtaM pAsiUNa dRSTvA anAryA duSTA brAhmaNA upahasaMti, upahAsaM kurvaMti kIdRzaM taM ? tapasA durbalIkRtaM punaH kIdRzaM taM ? prAMtopadhyupakaraNaM jIrNavastropadhidhArakaM, prAMtaM jIrNaM malinatvAdinA asAraM upadhirvarSAkalpAdiH, sa eva upakaraNaM dharmopaSTaMbhaheturasyeti prAMtopadhyupakaraNastaM prAMtopabhyupakaraNaM. // 4 // // mUlam // -jAImayapaDithaddhA / hiMsagA ajiiMdiyA | avaMbhacAriNo bAlA / imaM vayaNamavI // 5 // vyAkhyAte brAhmaNA bAlA vivekavikalA idaM vacanamabruvan kIdRzAste ? jAtimad pratistabdhAH, jAtimadena brAhmaNyudbhavatvena yo mado'haMkArastena pratistabdhA anamrA jAtimadapratistabdhAH. punaH kIdRzAH ? hiMsrakA jIvahiMsAkaraNazIlAH punaH kIdRzAH ? ajiteMdriyA viSayAsaktAH, punaH kIdRzAH ? abrahmacAriNo maithunAbhilASiNaH, abrahmaNi kAmasevAyAM caraMti ramaMte iti abrahmacAriNaH kuzIlA ityarthaH // 5 // te brAhmaNAH kimabruvannityAha // mUlam // kayare Agacchai dittarUe / kAle vikarAle pokkanAse // omacele paMsupisAya For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 399 // Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 392 // 000000000000000000000 bhUe / saMkarasaM parihariya kaMThe // 6 // vyAkhyA-kataraH ko'yamAgacchati? atizayena ka iti kataraH, ekAraH prAkRtatvAt , paramayaM kIdRzaH? dIptarUpo bIbhatsarUpo dIptavacanaM bIbhatsArthavAcakaM. punH| kIdRzaH? kAlaH kAlavarNaH, punaH kIdag ? vikarAlo vikRtAMgopAMgadharaH, laMboSTadaMturatvAdivikArayuktaH, punaH kIdRzaH? pokanAzaH, pokkA agre sthUlonnatA madhye nimnA cippaTTA nAsA yasya sa pokanAzaH, punaH kIdag ? avamacelaH, avamAnyasArANi celAni vastrANi yasya so'vamacelaH, malAvilatvena jIrNatvena tyAjyaprAyavastradhArItyarthaH, punaH kIdRzaH? pAMzupizAcabhUtaH, pAMzunA rajasA pizAcasRtaH pAMzupizAcabhUtaH, dhUlyA vyAptAvaguMThitazarIratvena malinavastratvena bhUtatulya ityarthaH. etAdRzaH ko'yaM zaMkaradRSyaM kaMThe paridhRtya atrAgacchati? samIpe AgataM dRSTvA evamUcurityarthaH, zaMkara utkaraTakastatrasthaM dRSyaM vastraM zaMkaradRSyaM, yadyapi tasya sAdhovastramutkaraTakasya nAsti, tathApi teSAmatyaMtaghRNotpAdakatvena | tairuktaM, ko'yamutkaraTakasya vastraM kaMThe paridhRtya pizAcasadRzo bhramannatrAgacchati? sa hi harikezIsAdhuH | kutrApi AtmIyamupakaraNaM na muMcati, sarva vastropadhyupakaraNAdikaM gRhItvaiva bhikSAdyarthaM bhramatIti bhAvaH. o@0000000000@@@@@@@@@ / / 392 // For Private And Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 'uttarA // 393 / / 300930 siSpy www.kobatirth.org // mUlam ||-kyre tumaM iya adaMsaNijo / kA eva AsA ihamAgatosi // omacelagA paMsupisAyabhRyA / gaccha khalAhi kimihaM Thiosi // 7 // vyAkhyA - punaste kimUcurityAha - re iti nIcAmaMtraNe, avamacelakaH saTitasphaTitavastradhArI dhUlIdhUsara bhRtakalpastvaM ko'si ? kayA AzayA iha yajJapATake Agato'si ? ' kA eva AsA' iti prAkRtatvAt makAro'pi lAkSaNikaH kIdRzastvaM ? ' iya adaMsaNije ' anena malinavastrAdidhAraNena adarzanIyaH, dRSTumayogyaH, tvadarzanAdevAsmAkaM dharmo vilIyate. atra gAthAyAM ' omacelagA paMsupisAyabhUyA' iti punaruktiratyaMta nirbhartsanArthA. re bhUtaprAya ! gaccha ito yajJasthAnAd vraja ? ' khalAhitti' dezIyabhASayA apasara dUraM dRSTimArgAt, kimiha sthito'si ? tvayA sarvathAtra na sthAtavyamityarthaH tairbrAhmaNairityukte sati sa sAdhustu kimapi na avAdIt, tadA tadbhaktasya yakSasya kRtyamAha // 7 // // mUlam // - jakkho tahiM tiMduyarukkhavAsI / aNukaMpao tassa mahAmuNissa // pacchAyaittA niyagaM sarIraM / imAI vayaNAimudAharitthA // 8 // vyAkhyA - tasmin kAle tiMdukavRkSavAsI yakSa For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 99999999009999990099 saTIka | // 393 // Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 394 // 000000000000000000000 vakSyamANAni vacanAnyudAhArSIdavocadityarthaH. kiM kRtvA? nijakaM zarIraM pracchAdya, svazarIraM pracchannaM vidhAya, sAdhuzarIre pravezaM kRtvA, kathaMbhUtaH sa yakSaH? tasya muneranukaMpakaH, anurUpaM kaMpate ceSTate i. tyanukaMpakaH, sAdhoH sevaka ityarthaH. tiMdukavanamadhye eko mahAn tiMdukavRkSo'sti, tasya vRkSasyAdhastasya caityamasti, tatra sAdhuH kAyotsargeNa tiSTati, tasya sAdhordharmAnuSThAnaM dRSTvA guNarAgI sevakaH saMjAto'stoti bhAvaH. sa yakSa ityavAdIt // 8 // | ||mulm ||-smnno ahaM saMjaya baMbhayArI / virao ahaM dhaNapayaNapariggahAo // parapavattassa u bhikkhakAle / annassa aTThA ihamAgaomi // 9 // vyAkhyA-sa yakSaH kimavocat? tadAha-bho brAhmaNAH! bhavadbhiruktaM ko'si re tvaM? tasyottaraM-ahaM zramaNo'smi, zrAmyati tapasi zramaM karotIti zramaNastapasvI. punarahaM saMyataH sAvadyavyApArebhyo nivartitaH. punarahaM brahmacArI, brahmaNi bhaugatyAge cava rati ramate ityevaMzIlo brahmacArI. punarahaM dhanapacanaparigrahAdvirataH, tatra dhanaM gomahiSya zvAdicatuHpa darUpaM, pacanamAhArAdipAkaH, parigraho gaNimadharimameyyaparicchedyAdidravyarUpaH. kayA AzayA ihAga 3000000000000000000 // 394 // For Private And Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 395 // 200000 300 www.kobatirth.org to'si ? asyottaraM - bho brAhmaNAH ! bhikSAkAle bhikSAvasare'nnasyArthAyAtrAgato'smi. kIdRzasyAnnasya ? parapravRttasya parasmai parArtha pravRttaM pakkaM parapravRttaM, gRhasthenAtmArtha rAddhaM // 9 // // mUlam // - viyarijjai khajjai bhujjai ya / annaM pabhUyaM bhavayANameyaM // jANAhi me jAyaNajIvati / sesAvasesaM lahau tavassI // 10 // vyAkhyA - atra ' bhavayANaM ' iti bhavatAM etat samIpataravarti annaM prabhUtaM, adyate ityannaM bhakSyaM prabhRtaM pracuraM vidyate tadeva pracuratvaM darzyate, 'viya-. rijjai' iti vitIryate dInahInAnAthebhyaH sarvebhyo vitIryate vizeSeNa dIyate, punaH khAdyate khajjakaghRtapUrAdikaM sazabdaM bhakSyate, punarbhujyate taMDulamudgadAlyAdi saghRtamAkaMThaM abhyavahAryate ityanena atra kAcitkasyApi bhakSyavastuno nyUnatA na dRzyate yUyaM me iti mAM yAcanajIvinaM jAnIta? yAcanena bhikSayA jIvinaM jIvitavyaM asyeti yAcanajIvI; taM iti asmAtkAraNAt tapasvI sallakSaNo munirapi, atra zeSAvazeSaM zeSAdapi zeSaM zeSAvazeSamuddharitaM prAMtaprAyamAhAraM labhatAM prApnotu, ityapi yUyaM jAnIta. ko'rthaH ? sa muniravAdIt, atra annaM yatra tatra pariSTApyate, bhavadbhiretAdRzI buddhiH For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 395 // Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 396 // PO0s0000000000000 karaNIyA, ayaM tapasvI AhArArthamAgato'sti, ayamapi zeSAvazeSamAhAraM prApnotu, iti vicArya mahyaM zuddhamAhAraM dIyatAmiti yakSeNokte sati te brAhmaNAH kiM praahurityaah-||10|| muulm||-uvkkhddN bhoyaNamAhaNANaM / attahiyaM siddhamahegapakkhaM // na u vayaM erisamannapANaM / dIhAmu tumbhaM kimihaM Thiosi // 11 // vyAkhyA-re bhikSo! ihAsmin yajJapATake bhojanaM yadupaskRtaM ghRtahiMgvAdhAnyakamiracalavaNajIrakAdibhiH kRtopaskAraM zAkAdi, punariha siddhaM caturvidhAhAraM rAddhaM vartate. ekaH pakSo brAhmaNo yasya tat ekapakSaM, etadAhAraM zUdrebhyo na deyamasti, brAhmaNAnAM vartate, punaridamAhAramAtmArthikaM, AtmArthe bhavamAtmArthikaM, brAhmaNairapyAtmanaiva bhojyaM, na tvanyasmai kasmaiciddeyamityarthaH. tu iti tena hetunA vayametAdRzaM brAhmaNabhojyamannapAnaM tubhyaM na dAsyAmaH. iha tvaM kiM sthito'si? asmAkaM dharmazAstre uktamasti-na zUdrAya matiM dadyA-nocchiSTaM na haviHkRtaM // na cAsyopadizeddharma / na cAsya vratamAdizeta // 1 // 11 // tadA yakSaH punaravAdIta // mUlam ||-thlesu bIyAI vavaMti kaasyaa| taheva ninnesu ya AsasAe // eyAi saddhAi 000000000000000000000 // 396 // For Private And Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 397 // 000000000000000000004 dalAhi majjhaM / ArAhae punnamiNaM khu khettaM // 12 // vyAkhyA-etayA anayA upamayA zraddhayA bhAvanayA mahyaM dadacaM? khu iti nizcayena idaM mallakSaNaM puNyaM zubhaM kSetramArAdhayata? etayA iti kayA upamayA? tAmupamAmAha-karSakAH kSetrIkArakA narA AzaMsayA vicAraNayA kAle varSAkAle sthaleSu uccapradezeSu, tathaiva nimneSu nimnabhUmipradezeSu bIjAni vapaMti. ko'rthaH? varSAkAle kSetrIkABArakA bIjaM vapaMta evaM ciMtayaMti, yadi pracurA varSA bhaviSyati, tadA sthalesu phalAvAptirbhaviSyati, yadi cAlpA varSA bhaviSyaMti, tadA nimnapradezeSu phalAvAptirbhaviSyati. ubhayatroccanIcapradezeSu bIjaM vapati, na punarekatraiva bIjaM vapati. yadi yUyaM brAhmaNA nimnabhUmisadRzAstadAhaM sthalabhUmisadRzo gaNyaH mahyamapi dAtavyaM, na kevalaM yUyameva kSetraprAyAH, kiMtvahamapi puNyakSetramasmIti bhAvaH // 12 // iti zrutvA te brAhmaNAstaM pratyUcustadAha // mUlam ||-khittaanni amhaM viiyANi loe / jahiM pakinnA viruhaMti punnA // je mAhaNA jaaivijovveyaa| tAI sukhittAi supesalAi // 13 // vyAkhyA-are pAkhaMDapAza! tAni kSetrANyasmA 3000000000000000000000 For Private And Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA saTo // 398 00000000000000000000 | bhirviditAni vartate iti adhyAhAraH. jahimityatra kSetreSu prakIrNAnyuptAni bIjAni pradattAni dAnAni pUrNAni viruhati vizeSeNodgacchaMti, phaladAni bhavaMti, vibhAktaliMgavyatyayastu prAkRtatvAt. ye brAhmaNA jAtividyopapetAste tu brAhmaNAH, sutarAmatizayena pezalAni manoharANikSetrANi jJeyAni. tatra jAtiAhmaNatvaM, vidyA vedAdhyayanaM, jAtizca vidyA ca jAtividya, tAbhyAmapapetAH sahitA jAtividyopapetAH. 'upaapaitAH' ityatra zakaMdhvAdiSu pararUpamityanenopazabdasyAkAralope pazcAdguNena siddhiH, yaduktaM-samamazrotriyadAnaM / dviguNaM brAhmaNaM truve // sahasraguNamAcArya / anaMtaM vedapArage // 1 // ityuktatvAdvedapAragA brAhmaNAH puNyakSetrANi. // 13 // atha yakSaH prAha muulm||-koho ya mANo ya vaho ya jesiN| mosaM adattaM ca pariggahaM c||te mAhaNA jAivi| jaavihinnaa| tAiMtu khittAI supAvagAiM // 14 // vyAkhyA-bho brAhmaNAH! yeSAM bhavatAM madhye krodho vartate, ca punarmAnamAyAlobhAzca vartate, cakArAnmAnAdInAM grahaNaM, ca punarvadho jIvahiMsA vartate, mRSAvAdazcAsti,adattamadattAdAnamapyasti, cazabdAnmaithunaM kAmAsaktirasti, ca punaH parigraho vartate,yUyaM ke brAhmaNAH? thmiithingcngcittnycic // 398 // For Private And Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 399 // DOO6600066900000000004 jAtividyAvihInAH, kriyAkarmavizeSeNa cAturvarNya vyavasthitamiti vacanAt, brAhmaNatvajAtimAn brAhmaNaH, brAhmaNabrAhmaNIbhyAmutpanno brAhmaNo nocyate, kiMtu brAhmaNatvena brahmaNaH kriyAniSTatvena brahma|Ni sthitena jAtidharmeNa viziSTo brAhmaNa ucyate, tasmAyuSmAsu brahmakriyAniSTatvabrAhmaNatvasyAbhAvAnna jAtirasti, brAhmaNA brahmacaryeNeti lakSaNoktitvAt. na puna!yaM vidyAyuktAH, vidyAyAstu viratirUpaphalAbhAvAt. vidyAvAnapi viratimAn san yAvadAzravAn saMvaradvAreNa na ruNaddhi tAvatsa vidyAvAnocyate, vidyA api paramArthatastA evocyaMte, yAsu paMcAzravaparihAra uktaH, tasmAnna bhavaMto vidyAvaMtaH, bhavatsu bhavaduktameva jAtividyopapetatvaM brAhmaNalakSaNaM sarvathA nAstyeva, tasmAttAni supApakAnyeva kSetrANi bhavaMtaH, na puNyakSetrANi yUyaM. // 14 // atha kadAcite evaM vadeyuH, vayaM vedavido vartAmahe ityAha // mUlam ||-tupbhcch bho bhAraharA girANaM / aTuM na yANAha ahija vee // uccAvayAI muNiNA caraMti / tAI tu khittAI supesalAI // 15 // vyAkhyA-bho ityAmaMtraNe, bho brAhmaNAH! yUyaM 3000000000000000000000 For Private And Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA | saTokaM // 40 // 00000000000000000000 girAM vedavANInAM bhAraharA bhArodvAhakAH, yato yUyaM vedAnadhItya vedAnAmarthaM na jAnItha. tathAhi-AtmA re jJAtavyo maMtavyo nidadhyAsitavyaH, punarayaM samo mazake nAge ca, na hiMsyAt sarvabhUtAnItyAdivedavAkyAnyadhItAni. atha punarbhavadbhirjIvahiMsAsveva pravaryate, tasmAdatra yAgaH pRthak eva ucyate, yatra cAtmanAmagnau dAhaH, sa cAtra vede yAga eva na syAt , yadi ca sa eva AtmA eva bhavadbhirna jJAtastadA kimarthaM yAgaM kurvIdhvaM? prathamaM yAgo'pi na bhavadbhiAtaH. kAni tarhi kSetrANItyAha-he brAhmaNAH! munIn supezalAnyatyaMta suMdarANi kSetrANi jAnItha. ye munaya uccAvacagRhANyuttamAdhamAni kulAni bhikSArtha caraMti, athavA 'uccAvayAI' uccAni mahAMti vratAnyuccavratAni yeSAM tAnyuccatratAni, akAraHprAkRtatvAt, mahAvratadharANi tAni kSetrANi bhavyAni jnyeyaaniityrthH.||15|| tadA chAtrAH kiM prAhuH // mUlam ||-ajjhaavyaannN pddikuulbhaasii| pabhAsase kiMtu sagAsi amhaM // avi evaM viNa| ssau annapANaM / na ya NaM dadAmo ya tumaM niyaMThA // 16 // vyAkhyA-kiMtviti zabdo niMdAkrodhavAcako, are niyaMThA! are daridra! tvamupAdhyAyAnAM pratikUlabhASI san , asmatpAThakAnAM sanmukhavAdI sanna 900000000000000000004 // 40 // For Private And Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagersuri Gyarmandie uttarA saToka // 40 // 0000000000000000000006 smAkaM sakAze'smAkaM pratyakSa prabhASase, prakarSeNa yathA tathA bhASase saMbaddhaM vacanaM brUSe, tasmAdare etadannapAnaM vinazyatu, etadAhAraM saTatu patatvapyetadAhAraM tubhyamupAdhyAyapratikUlavAdine na dadmaH. // 16 // tadA yakSa Aha // mUlam ||-smiihiN majhaM susamAhiyassa / guttihiM guttassa jiiMdiyassa // jai me na dAijai esaNija / kimaja jannANa labhittha lAbhaM // 17 // vyAkhyA-yadi me mamehAsmin yajJapATake zuddhameSaNIyamAhAramasminnavasare na dAsyatha, tadA yajJAnAM lAbhaM puNyaprAptirUpaM phalaM kiM lapsyatha? api tu na kimapItyarthaH. pAtradAnaM vinA kimapi na phalamityarthaH. kathaMbhUtasya mama? timRbhiguptibhirguptasya, punaH kIdRzasya mama? paMcabhiHsamitibhiH su atyaMtaM samAhitasya yuktasya, punaH kIdRzasya mama? jiteMdriyasya, jitAnIMdriyANi yena sa jiteMdriyastasya, atra caturthIsthAne SaSTI, etAdRzAya pAtrAya mahyaM yena yUyaM prAsukamAhAraM na dAsyatha tadA bhavatAM sarvamapi vRthA, phalasyAbhAvAt. // 17 // athopAdhyAya Aha 2000000000000000000000 oiln401 // For Private And Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 402 // 00000000000000000000 // mulam ||-ke ittha khattA uvajoiyA vA / ajjhAvayA vA saha khaMDiehiM // eyaM tu daMDeNa phaleNa htaa| kaMTami ghinaNa khalija to NaM // 18 // vyAkhyA-kecidatrAsmin yajJapATake kSatrAH kSatriyA upajyotiSaH, agnerupa samIpe'gnisamIpavartinaH pAkasthAnasthAH, vAthavAdhyApakA vedapAThakAH saMtItyadhyAhAraH, kathaMbhUtAH pAThakAH? khaMDitezchAtraiH sahitAH, ye enaM muMDaM daMDena vaMzayaSTyA phalena bi- 1 lvAdinA hatvA, kaMThaM gRhItvA galahastaM datvA skhalayeyuH, ito yajJapATakAnniSkAsayeyuH, to ityuktaM tatprAkRtatvAt, ye iti vaktavyaM, prAkRtatvAdvacanavyatyayaH. // 18 // ||muulm ||-ajjhaavyaannN vayaNaM sunnittaa| uddhAiyA tattha bahukumArA // daMDehiM vetehiM kasehiM ceva / samAgayA taM isiM taaddyNti||19|| vyAkhyA-tatra tasmin yajJapATa ke bahavaH kumArAstaruNAzchAtrA uddhAvitAHsaMto daMDevaMzayaSTibhitrairjalavaMzaiH kasaizcarmadavarakaistamRSi tADayaMti, kIdRzAste kumArAH?samAgatAH saMmIlyaikIbhUyAgatAH, aho krIDanakaM samAgatamiti vadaMto yaSTyAdi sarvaM gRhItvA samAgatA ityarthaH. taM muni tADayaMti, kiM kRtvA ? upAdhyAyAnAM vacanaM zrutvA. // 19 // 00000000@@ee@90000000 // 402 // For Private And Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 403 // 000-660000000000 // mUlam ||-rnnnno tahiM kosaliyassa dhuuaa| bhaddatti nAmeNa aNidiyaMgI // taM pAsiyA saMjaya hastamANaM / kuddhe kumAre parinivavei // 20 // vyAkhyA-tatra kozalikasya rAjJaH 'dhUA' iti sutA bhadrA vartate, sA bhadrA taM sAdhuM tairbrAhmaNakumArairhasyamAnaM dRSTvA kruddhAn mAraNodhatAn kumArAn brAhmaNabAlAn parinirvApayati, vacanairupazamayatItyarthaH. kIdRzaM taM sAdhuM? saMyataM saMyamAvasthAyAM sthitaM, kIdRzI sA bhadrA? aniMditAMgI, aniMditamaMgaM yasyAH sA'niMditAMgI zobhanazarIrA. // 20 // // mUlam ||-devaabhiogenn nioieNaM / dinnA purannA manasA na jhAyA // nariMdadeviMdabhivaMdieNaM / jeNAhi vaMtA isiNA sa eso // 21 // vyAkhyA-sA bhadrA kimavAdIttadAha-bho brAhmaNAH! | eSa sa RSirvartate, yenarSiNAhaM vAtAhaM tyaktAsmi, kathaMbhRtenarSiNA ? narendradevendrAbhivaMditena, kIdRzyahaM ? rAjJA purA dattAsmai arpitA, anenarSiNAhaM rAjJA purA dIyamAnApi manasApi na dhyAtA nAbhilaSitA, kIdRzena rAjJA? devAbhiyogena niyojitena, devasya yakSasyAbhiyogo balAtkAro devAbhiyogastena yakSadevahaThena niyojitena preritenetyarthaH. etAdRzo'yaM tyAgI munirasti, tasmAdbhavadbhirna kadarthaH, iti 300000000000000000004 // 4031 For Private And Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka // 404 aarti tlNtNNNNN bhadrA rAjakanyA brAhmaNAnavAdIt. // 21 // punaH sA kimAha // mUlam ||-eso hu so uggatavo mahappA / jiiMdiyo saMjayabaMbhayArI // jo me tayA necchai | dinnamANiM / piuNA sayaM kosalieNa rannA // 22 // vyAkhyA-ha iti nizcayenopalakSito mayaiSaH, | sa ugratapA mahAtmA vartate, ugraM tapo yasya sa ugratapAH, mahAn prazasya AtmA yasya sa mahAtmA mahApuruSaH, sa iti kaH? yastapasvI kauzalikena pitrA mama janakena rAjJA khayamAtmanA tadA dIyamAnAM mAM naicchat, na vAMchatisma. kIDaza eSaH? jiteMdriyaH, punaH kIdRzaH? saMyataH saptadazavidhasaMyamadhArI, punaH kIdRzaH? brahmacArI, brahmacaryavAn. // 22 // // mUlam ||-mhaayso esa mahANubhAvo / ghorabao ghoraparakamo ya // mA eyaM hIlaha ahI-1 laNijaM / mA bhe savANa dahija esa // 23 // vyAkhyA-punareSa sAdhurmahAyazo vartate, punarmahAnubhAvo'ciMtyAtizayaH, punareSa ghoravrato durdharamahAvratadhArI, punarghoraparAkramo rodramanobalaH, krodhAdicatuHkapAyANAM jaye raudra sAmarthyastasmAdenaM tapakhinaM mA hIlayatha? kathaMbhUtamenaM? 'ahIlaNija' avagaNa 000000000000088c6000 // 404 // For Private And Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saToka // 405 // 00000000000000000000 nAyAyogyaM stavanAhamityarthaH, eSa bhe iti bhavato yuSmAn sarvAnmAnirdhAkSInna bhasmasAtkurvIta, iti yadA nRpaputryoktaM, tadA yakSaH kimakArSIdityAha // mUlam ||-eyaaiN tIse vayaNAi succA / pattIi bhadAi subhAsiyAI // isissa veyAvaDiyaTTayAe / jakkhA kumAre viNivArayati // 24 // vyAkhyA-yakSAH parivArasahitA RyAvRttyarthaM kumArAn brAhmaNavAlakAna vizeSeNa nivArayaMti, kiM kRtvA? tasyAH somadevasya yajJAdhipasya purohitasya patnyA bhadrAyA vacanAni zrutvA, kIdRzAni vacanAni? subhASitAni suSTu bhASitAni, brAhmaNebhyaH zikSArUpANi prakAzitAni. // 24 // // mUlam // te ghorarUvA ThiiyaMtarikkhe / ayuggA tahiM taM jaga tAlayaMti // te bhinnadehe ruhiraM vamaMte / pAsittu bhadA iNamAha bhujo // 25 // vyAkhyA-te yakSAstadA tasmin kAle tAn janAMstAn brAhmaNAMstADayaMti capeTAdibhinnati, kI zAste yakSAH? ghorarUpAH, punaH kozAste? aMtarikSe AkAze sthitAH, punaH kIdRzAste? atyugrA atyugrapariNAmayuktAH. utprekSate'surA ivetyarthaH. te | 090000000000000000006 // 405 // For Private And Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 406 // 100000 160694 www.kobatirth.org hi yasmin yajJapATake te iti tAn bhagnadehAn dRSTvA bhadrA bhUyaH punarapi vacanaM prAhurityAha brUte, prAkRtatvAdvacanavyatyayaH tAn kiM kurvataH ? rudhiraM vamaMta iti // 25 // // mUlam // giriM nahiM khaNaha / ayaM daMtehiM khAyaha / jAyaveyaM pAehiM haNaha / je bhikkhu avamannaha // 26 // vyAkhyA - are varAkA ityadhyAhAraH, yUyaM nakhaiH kararuhairgiriM parvataM khanatha itra, ivazabdasya sarvatra grahaNaM kartavyaM punardatairayo lohaM khAdatha bhakSayatha iva, punarjAtavedasamagniM pAdairhatha iva, agniM caraNaiH sparzatha iva, ye yUyaM bhikSu sAdhumavamanyatha, asya bhikSorapamAnaM kurutha. girilohAnInAmupamAnamanartha phala hetutvAduktaM // 26 // // mUlam // - AsIviso uggatavo mahesI / ghoravao ghoraparakkamo ya // agaNiva pakkhaMdapayaMgaseNA / je bhikkhu bhattakAle vaha // 27 // vyAkhyA - bho mUrkhA iti adhyAhAraH, evastapasvI AzIviSaH zApadAne samarthaH, AzIviSaH sarpa ucyate, yathA sarpaH pAdAdinA avamanyamAno mAraNAya syAt, tathA ayamapi zApaviSeNa mArayati, punarayamugratApA maharSiH, punarasau ghoratrataH, punadhoMraparA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 999999999999999999999 saTokaM // 406 // Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 407 // 10000000000000089900 kramaH, ye puna!ya bhaktakAle bhojanakAle bhikSukaM pUrvoktalakSaNaM muniM vadhyatha, yaSTyAdibhistADayatha. te yUyaM pataMgasenAH zalabhasamUhA agniM praskaMdatha iva, Akramatha iva. ko'rthaH? yathA pataMgasenA ani |vadhAya pravizyamAnA mriyaMte, tathA yUyaM mariSyatha ityarthaH. // 27 // // mUlam ||siisenn evaM saraNaM uveha / samAgayA sabajaNeNa tupbhe // jai icchaha jIviyaM vA dhaNaM vA / logaMpi eso kuvioDahijA // 28 // vyAkhyA-bho brAhmaNAH! tumbhe iti yUyaM sarvajanena sarvakuTuMbena samAgatAH saMmilitAH saMta enaM tapasvinaM zorSeNa mastakena zaraNaM upeta? ziraHpraNAmapUrva sarve'pyAgatyAyamevAsmAkaM zaraNamityuktvA abhyupAgacchata ? yadi yUyaM jIvitaM vAthavA dhanamihecchatha, | yata eSaH sAdhustapasvI kupitaH san lokaM samastaM nagarAdikaM dahet. // 28 // mUlam ||-avheddiypittttisuttmNge / pasAriyA bAhu akammaciTTe // nipbheriyacche ruhiraM vamaMte / uddhaMmuhe niggayajIhanitte // 29 // te pAsiA khaMDia kaTThabhUe / vimaNo vikhinno aha mAhaNo so // isiM pasAei sbhaariyaao| hIlaM ca niMdaM ca khamAha bhaMte // 30 // vyAkhyA-athA 00688000000000000000 al // 407 // For Private And Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa5 408 900990 www.kobatirth.org naMtaraM sa brAhmaNa RSiM prasAdayati, kodRzaH sa brAhmaNaH ? sabhAryaH patnIsahitaH saha bhAryayA bhadrayA vartata iti sabhAryaH kathaM prasAdayati ? tadAha - he bhadaMta pUjya ! hIlAmasmatkRtamapamAnaM, ca punaniMdAM, asmAbhirbhavatAM niMdA kRtA, tAM niMdAM yUyaM kSamadhvaM ? kIdRzo brAhmaNaH ? vimanA vidUnamanAH, punaH kIdRza: ? vikhinno vizeSeNa donaH kiM kRtvA ? tAn khaMDikAn chAtrAn kASTabhRtAn kASTa sahazAnniceSTitAn dRSTvA, pUnaH kIdRzAn tAn ? avaheThitapRSTasaduttamAMgAn, avaheThitAni pRSTaMyAvat nAmitAni pRSTiM gatvA lagnAni saMti zobhanAnyuttamAMgAni mastakAni yeSAM te avaheThitaSTaSTasadutta mAMgAstAn pazcAddhamapRSTadezasaMlagnamastakAn punaH kIdRzAn ? prasAritabAhvakarmaceSTAn, prasAritAH pralaMvIkRtA bAhavo yaiste prasAritabAhavaH, na vidyate karmaNi agniviSaye iMdhanaghRtAdinikSepaNe ceSTA | sAmarthya yeSAM te akarmaceSTAH, prasAritabAhavazca te akarmaceSTAzca prasAritavAhvakarmaceSTAstAn, bAhuprasAraNatvena dUre patiteMdhanadava kAnityarthaH punaH kIdRzAn ? nirbheritAkSAn, nirbharitAni prasAritAni akSINi yaiste nirbharitAkSAstAn, taralitanetrAn punastAn kiM kurvataH ? rudhiraM vamato. mukhAdraktaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 60000000006046900666 saTIkaM // 28 // Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 409 // 3900 www.kobatirth.org zravataH punaH kIdRzAn ? UrdhvamukhAnUrdhvavadanAn, punaH kIdRzAn ? nirgatajihvAnetrAn jihvA ca netraM ca jihvAnetre, nirgate jihvAnetre yeSAM te nirgatajihvAnetrAstAn // 29 // 30 // atha sa brAhmaNo harikezaRSiM kIdRzairvacanaiH prasAdayati ? tAni vacanAnyAha - // mUlam // - bAlehiM mUDhehiM ayANaehiM / jaM hIliyA tassa khamAha bhaMte // mahavyasAyA isiNo havaMti / na hu muNI koparA havaMti // 31 // vyAkhyA - bho pUjyAH ! bho bhadaMtAH ! ebhirbAlaiH zizubhirmUDhaiH kaSAyamohanIyavazagemUkhairhitAhitavivekavikalaiH jaM iti yasmAtkAraNAt yUyamavahI - litA avagaNitAH, tassa iti tasya avahIlanasyAparAdhaM kSamadhvaM ? RSayo mahAprasAdA bhavaMti, a| tI nirmalacetaso bhavaMti na punarmunayaH kopaparAH krodhaparAyaNA bhavaMti munayaH kSamAvato bhavati. // 31 // tadA muniH kimavAdIdityAha - // mUlam // - putriM ca ivhi ca aNAgayaM ca / maNappaoso na me asthi koi // jakkhA u veyAvaDiyaM kareMti / tamhA hu ee nihayA kumArA // 32 // vyAkhyA - bho brAhmaNAH ! me mama pUrvama For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 10000 saTIkaM // 409 // Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA // 410 / .000000000000000000000 | tItakAle ca punariNiMha idAnIM vartamAne kAle, ca punaranAgate AgAmini kAle manaHpradveSo nAsti, atItakAle nAsIt, idAnI pradveSo nAsti, agre'pi na bhaviSyatItyarthaH. ko'pyalpo'pi nAsti, ha punarathe, yena yakSA vaiyAvRttyaM sAdhutarjakanivAraNAM sAdhubhaktiM kurvati, tasmAt hu iti nizcayena ete kumArA yakSenihatAH. // 32 // atha sarve upAdhyAyAdayastadguNAkRSTacittA evamAhuH // mUlam ||-atthN ca dhammaM ca viyANamANA / tupbhe navi kuppaha bhUipannA // tubhaM tu pAe saraNaM uvemo / samAgayA savvajaNeNa amhe // 33 // vyAkhyA-he svAminaH! yUyamapi nizcayena na kuSyatha, kopaM na kurutha. kathaMbhUtA yUyaM? artha sarvazAstrANAM tattvaM, ca punardharmaM vastUnAM svabhAvaM, athavA dharma dazavidhaM sAdhvAcAraM vijAnAnAH, arthadharmajJA ityarthaH. punaH kathaMbhRtA yayaM? bhUtiH sarvajIvarakSA tatra prajJA yeSAM te bhUtiprajJAH, tasmAdvayaM tubhaM iti yuSmAkaM caraNayoH zaraNamupema upAgatAH smaH. amhe zabdena vayamiti jJeyaM, kodRzA vayaM? sarvajanena samAgatAH sarvakuTuMbaparivAreNa samAgatA militAH. // mUlam ||-accemu te mahAbhAga / na te kiMci na accimo|| bhuMjAhi sAlima kUraM / nANA 0000000000000000000004 laa||410|| For Private And Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 411 // 900000000000000000004 kA vaMjaNasaMjuyaM // 34 // vyAkhyA-he mahAbhAga! te tava sarvamapyarcayAmaH, te tava sarvamapi zlAghayAmaH, na te tava kimapi caraNadhUlyAdikamapi yadvayaM nArcayAmaH, ke vayaM ye tvAM nArcayAmaH, tvaM tu devAnAM pUjArhaH, vayaM tava kAM pUjAM kurmaH? etAdRzI kA pUjAsti? yA tava yogyA, paraMtu vayaM dAsabhAvaM kurma ityarthaH. 'sAlimaM' iti zAlimayaM samyagjAtizuddhaM zAliniSpannaM kUraM taMDulabhojyaM bhuMjAhi muMzva? kathaMbhUtaM kUraM? nAnAvyaMjanasaMyutaM, bahuvidhaivyaMjanairdadhyAdibhiH sahitaM. // 34 // // mUlam ||-imN ca me asthi pabhUyamannaM / taM bhuMjasU amha aNuggahahA // bADhaM se paDicchai bhattapANaM / mAsasta pAraNae mahappA // 35 // vyAkhyA-he svAmin ! me mama idaM pratyakSaM khaMDamaMDakAdikaM annaM prabhUtaM vartate, pracuraM vartate, pUrvamapi zAlimayaM kUragrahaNaM kRtaM, atra ca punarannagrahaNaM tatsarvAnaprAdhAnyakhyApanArtha, tadbhojyaM bhuMkSvAsmAkamanugrahArtha lAbhArtha, iti brAhmaNaiH prokte sati muniH prAhabADhaM ityuktvA, tathAstu, bADhaMzabdoMgIkAre, evameva karomi, gRhISyAmotyuktvA sAdhurmAsasya pAraNake bhaktapAnamAhArapAnIyaM pratIcchatyaMgIkaroti. kathaMbhRtaH sa muniH? mahAtmA, mahAn nirmalo niHkaSAya 1000000000000000000000 On411 // For Private And Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 412 // 300000000000@@@@@@000 AtmA yasya sa mahAtmA mahApuruSaH. // 35 // // mUlam ||-thiN ya gaMdhodayapupphavAsaM / divA tahiM vasuhArA ya vuTTA // pahayA u duMduhio surehiM / AgAse aho dANaM ca ghuTaM // 36 // vyAkhyA-tahi tasmin yajJapATake muninA AhAre gRhIte sati gaMdhodakapuSpavarSamabhUditi zeSaH, sugaMdhapAnIyakusumavarSA Asan ityarthaH. ca punastasmin sthAne divyA pradhAnA devaiH kRtA vasudhArA vRSTA, svarNadInArANAM vRSTirabhUta. vasu dravyaM tasya dhArA satatapAtajanitA vasudhArA, sA vRSTA devaiH pAtitA ityarthaH. tu punarAkAze suraiduMdubhayaH prahatAH, devairAkAze vAditrANi vAditAni, ca punarAkAze ahodAnamahodAnamiti ghuSTaM devaiH zabditaM. // 36 // tadA ca | dvijA vismitAH kimAhustadAha // mUlam ||-skkhN khu dIsai tave viseso / na dIsai jAiviseso koi // sevAgaputtaM hariesasAhuM / jasserisA iDhi mahANubhAgA // 37 // vyAkhyA-khu iti nizcayena tapovizeSaH sAkSAda dRzyate, jAtivizeSaH ko'pi na dRzyate, tapomAhAtmyaM dRzyate, jAtimAhAtmyaM kimapi na dRzyate. 30000@@@90000000000 // 412 // For Private And Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 413 // 6060000 www.kobatirth.org zvapAkaputraM cAMDAlaputraM taM harikezasAdhuM pazyata iti zeSaH tamiti kaM ? yasya harikezasya sAdhore| tAdRzI sarvajanaprasiddhA Rddhirvartate, devasAhAyyarUpA saMpadvartate, kIdRzI RddhiH ? mahAnubhAgA mahAnanubhAgo'tizayo yasyAH sA mahAnubhAgA, mahAmAhAtmyasahitA ityarthaH // 37 // atha munistAn brAhmaNAnupazAMtamithyAtvAn dRSTvA dharmopadezamAha // mUlam // kiM mAhaNA joi samArabhaMtA / udaeNa sohiM bahiyAM vimaggaha // jaM maggahA bAhiriyaM visohiM / na taM sudihaM kusalA vayaMti // 38 // vyAkhyA - kimitizabdo'dhikSepe, bho brAhmaNA yUyaM zRNuta ? jyotiragniM samArabhaMtaH, agnInAM samAraMbhaM kurvataH kiM brAhmaNA bhavaMti ? api tu na bhavaMti bho brAhmaNAH ! udakena zodhiM kurvato bAhyAM zuddhiM vimArgayatha jAnItha. yAgaM kurvataH snAnaM kurvatazca brAhmaNA na bhavatItyarthaH yAM yAgasnAnAdikAM bAhyAM vizuddhiM vimArgayatha vicArayatha, tAM bAhyAM vizuddhiM kuzalA jJAtatatvAH sudRSTaM samyagdRSTaM na vadaMti, yat yajJAdAvagnInAM tejaskAyasthajIvAnAM virAdhanA, atha ca snAnAdau apkAyasthajIvAnAM virAdhanA vizudhdhyarthaM vidhIyate tattattvajJairna For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 413 // Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 414 // 000000000000000000 samyagdRSTaM, samyag na kathitamityarthaH. yaduktaM-snAnaM mano malatyAgo / yAgacaMdriyarodhanaM // abhedada|rzanaM jJAnaM / dhyAnaM nirviSayaM manaH // 1 // iti // 38 // // mUlam ||-kusN ca jUvaM taNakaTThamaggiM / sAyaM ca pAyaM udayaM phusaMtA // pANAI bhUyAI viheDayaMtA / bhujovi maMdA pakareha pAvaM // 39 // vyAkhyA-bho brAhmaNAH! maMdA yUyaM bhUyo'pi punarapi zuddhikaraNaprastAve'pi pApaM prakurutha. pUrvamapi saMsArakAryakaraNaprastAve AraMbhaM kRtvA prANAn bhUtAni vinAzya pAtakamupArjitaM, punardharmakaraNaprastAve tadeva kriyate ityarthaH. kiM kurvataH? kuzaM darbha, yUpaM yajJastaMbha, tRNaM voraNAdinaDAdikaM, kASTaM zamIvRkSasyeMdhanaM, agniM ca etatsarvaM pratigRhNataH, etatsAyaM saMdhyAkAle, ca punaH prAtaH prabhAte udakaM pAnIyaM spRzaMta AcamanaM kurvataH, ata eva prANAn dvIMdriyatrIMdriyacaturindriyAn bhUtAn, asUn pRthivyAdInapi tadAdhArabhRtAn viheDayaMto vizeSeNa hiM|saMta ityarthaH. eteSAmeva prANamRtasattvAnAM virAdhanena hiMsA bhavati. punareteSAmeva zuddhikaraNakAle'pi virAdhanA vidhIyate, kuto'smAkaM zuddhirbhavitrI? iti na jAnaMti, ata eva maMdA mUrkhAH, yata 900000000000000000000 // 414 / For Private And Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 415 // 000 www.kobatirth.org uktaM - dRSTipUrvaM carenmArga / vastrapUtaM pibejjalaM // jJAnapUtaM sRjedvamaM / satyapUtaM vadedvacaH // 1 // 39 // atha pratyutpannazaMkAste brAhmaNA dharmaM papracchuH // mUlam // kahaM care bhikkhu vayaM yajAmo / pAvAI kammAI paNulayAmo // akkhAhiNo saMjaya jakkhapUiyA / kahaM sujuhaM kusalA vayaMti // 40 // vyAkhyA - he bhikSo ! vayaM kathaM caremahi ? kasyAM kriyAyAM pravartemahi ? he bhikSo! punarvayaM kathaM yajAmo yAgaM kurmaH ? punarvayaM pApAni pApahetuni karmANi kathaM pralayAmaH praNudAmaH prakarSeNa spheTayAmaH ? he yakSapUjita ! he saMyata! jiteMdriya ! kuzalA | dharmamarmajJA vidvAMsaH kathaM kena prakAreNa sujudvaM iti suSTu zobhanaM iSTaM sviSTaM zobhanayajanaM vadaMti ? tat zobhanayajJaM no'smAn AkhyAhi ? kathaya ? ityarthaH // 40 // atha munirAha - // mUlam ||-chjjiivkaa asamArabhaMtA / mosaM adattaM ca asevamANA // pariggahaM itthio mANamAyaM / eyaM parinnAya caraMti daMtA // 41 // vyAkhyA- pUrva brAhmaNairayaM prazno vihitaH, kathaM vayaM pravateMmahi? tasyottaraM - bho brAhmaNAH ! dAMtA jiteMdriyA etatpUrvoktaM pApahetukaM parijJAya caraMti pravartate. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 18000666666666 50000 saTIkaM // 415 // Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA RAC // 416 // 1000000000000000000000 sAdhavo jJaparijJayA jJAtvA pratyAkhyAnaparijJayA AraMbhAnnivartate iti bhAvaH. dAMtAH kiM kurvANAH? SaTjIvakAyAn asamAraMbhamANA anupamardayaMtaH, punarmUSAvAdaM ca punaradattaM asevamAnAH, punaH parigrahaM upakaraNamUrchA, sacittAcittadravyagrahaNarakSaNAtmakaM, punaH strI, tu punarmAnamabhimAnaM, punarmAyAM paravaMcanAtmikAM asevamAnAH, mAnamAyayoH sahakAritvena krodhalobhayorapi tyAgo jJeyaH. etAn sarvAn pA-| pahetUn jJAtvA, punastyaktvA sAdhavo yatanayA caraMti, ato bhavadbhirapi evaM critvymityrthH.||41|| atha dvitIyapraznasya kathaM yajAma ityasya uttaramAha // mUlam ||-susNbuddaa paMcahiM saMvarehiM / iha jIviyaM aNavakaMkhamANA // vosaTTakAyA sui catadehA / mahAjayaM jayaI jannasihaM // 42 // vyAkhyA-bho brAhmaNAH! paMcabhiH saMvaraihiMsAmRSA'dattamaithanaparigrahaviramaNaiH susaMvRtAH sutarAmatizayena saMvRtA AcchAditAzravA niruddhapApAgamanadvArAH susaMvRtAH saMyaminaH jannasiDhe yajJazreSTaM yajaMti kurvatItyarthaH. yajJeSu zreSTo yajJazreSTastaM, athavA zreSTo yajJaH zreSTayajJastaM, prAkRtatvAt yajJazreSTamiti jJeyaM. kIdRzaM zreSTayajJaM? mahAjayaM mahAn jayaH karmArINAM 300099999900000000906 // 416 // For Private And Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 417 // 000000000000000000000 vinAzo yasmin sa mahAjayastaM. kIdRzAH susaMvRtAH? ihAsmin manuSyajanmani jAvitaM, prastAvAdasaMyamajIvitavyaM anavakAMkSamANAH, asaMyamamanIpsaMta ityarthaH. punaH kIdRzAH susaMvRtAH? vyusRSTadehAH, vizeSeNa parISahopasargasahane utsRSTaH kalpitaH kAyo yaiste vyutpRSTadehAH. punaH kIdRzAH? zucayo nirmalavratAH, punaH kIdRzAH? tyaktadehAH, tyakto nirmamatvena paricaryAbhAvena avagaNito deho yaiste tyaktadehAH, etAdRzAH sAdhavaH khiSTaM yajJaM kurvati eSa eva karmapraspheTanopAya ityuktaM. tato bhavaMto'pyevaM yajaMtAmiti bhAvaH // 42 // yajamAnasya kAnyupakaraNAnIti punarbrAhmaNAH pRcchaMtisma // mUlam ||-ke te joI ke ca te joiThANaM / kA te suyA kiM ca te kArisaMgaM // ehA ya te | kayarA saMti bhikkhU / kayareNa homeNa huNAsi joi // 43 // vyAkhyA-he mune! te tava kiM jyotiH? ko'gniH? ca punaste tava kiM jyotiHsthAnamagnisthAnaM? agnikuMDaM kimasti ? te tava kAH punaH zuco ghRtAdiprakSepakA darvyaH? ca punaste tava karISAMgaM agnyuddIpanakAraNaM kimasti? vidhyApyamAno'gniyenoddIpyate saMdhukSyate tatkarISAMgaM tava kiM vidyate? ca punaredhAH katarAH kAH samidhaH? yAbhiragniHpra 10000000000000000000 // 417 // For Private And Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 418 // 1000000000000000000000 jvAlyate tAH kAH saMti? ca punaH zAMtiduritopazamaheturadhyayanapaddhatistava katarA kAsti? he bhikSo! tvaM katareNeti kena homena havanavidhinA jyotiragni juhoSi? agni prINayasi? SaDjIvanikAyavirAdhanAM vinA hi yajJo na syAt. he bhikSo! bhavatA SaDjIvanikAyavirAdhanA tu pUrva niSiddhA. evaM te | brAhmaNA munaye yajJaM yajJopakaraNasAmagrI papracchuH // 43 // atha muniryogyaM yajJamAha // mUlam ||-tvo joI jIvo joiThANaM / jogA suyA sarIraM kArisaMgaM // kammaM ehA saMjama-| jogsNtii| homaM huNAmi isiNaM pasatthaM // 44 // vyAkhyA-bho brAhmaNAH! asmAkaM tapo jyotiH, tapa evAgnirasti, karmedhanadAhakatvAt. dvAdazavidhaM hi tapaH sakalakarmakASTAni prajvAlayati, jIvo jyotiHsthAnaM jIvo'gnikuMDaM, tapasa AdhAratvAt. manovAkkAyayogAste zuco davyoM jJeyAH. manovAkAyayogaiH zubhavyApArA ghRtasthAnIyAstapo'gniprajvAlanahetavo vartate. zarIraM karISAMgaM, tenaiva zarIreNa tapo'gnirdIpyate, zarIrasAhAyyena tapaH syAdityarthaH, zarIramAyaM khalu dharmasAdhanamityukteH. karmANyadhA0 // 418 // iMdhanAni kameMdhanAni tapo'gniH prajvAlayati, mahAdaSTakarmakAriNo'pi tapasA nirmalAH saMjAtAH. saM. 3000000000000000000004 For Private And Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 419 // 000000000000000000000 yamayogaH zAMtiH, saMyamasya saptadazabhedasya yogaH saMbaMdhaH sa zAMtiH, sarvajIvAnAmupadravanivArakatvAt. anena homenAhaM tapo'gniM juhomi. kathaMbhUtena homena? RSINAM prazastena, munInAM yogyena, sAdhavo hyetAdRzaM yajJaM kurvati, na apare etAdRzaM yajJaM kartuM samarthA bhavaMti. // 44 // yajJasvarUpaM tu sAdhunoktaM, atha brAhmaNAH snAnasvarUpaM pRcchaMti ||muulm ||-ke te harae ke ya te satititthe / kahiMsi hAo ya rayaM jahAsi // AyakSa No saMjaya jakvapUiyA / icchAmu nAuM bhavao sagAse // 45 // vyAkhyA-he RSe yakSaprajita! tvaM no'smAn AcakSva bahi? vayaM bhavataH sakAzAd jJAtumicchAmaH, he mune! te tava ko hRdaH? kaH snA. | nakaraNayogyajalAdhAraH? kiM punastava zAMtitIrtha? zAMtyai pApazAMtinimittatIrtha zAMtitIrthaM puNyakSetra yasmin tIrthe dAnAdibIjamutaM pAtakazamanaM puNyopArjakaM ca syAt, kurukSetrAdisadRzaM kiM tIrthaM vatate? punaheM mune! tvaM kasmin sthAne snAtaH san rajaHkarmamalaM jahAsi tyajasi? tvaM nirmalo bhavasi? etatsarveSAM praznAnAmuttaraM vadetyarthaH // 45 // iti pRSTe munirAha 30600000000000000000 // 419 // For Private And Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA // mUlam ||-dhmme harae baMbhe saMtititthe / aNAvile attapasannalese // jahiMsi pahAo viRImalo visuddho / susIyabhUo pajahAmi dosaM // 46 // vyAkhyA-bho brAhmaNAH! dharmo hiMsAviramaNo // 420 // dayAvinayamUlo hRdo vartate, karmamalApahArakatvAt. brahmacarya maithunatyAgaH zAMtitIrthaM, tasya tIrthasya sevanAt sarvapApamUlaM rAgadveSau nivAritAveva, yaduktaM brahmacaryeNa satyena / tapasA saMyamena ca // mAtaMgarSirgataH zuddhiM / na zuddhistIrthayAtrayA // 1 // kIdRze brahmacaryatIrthe ? anAvile nirmale, punaH kIdRze brahmacaryatIrthe ? Atmaprasannalezye, AtmanaHprasannA nirmalatvakAraNaM lezyA yasmin sa Atmasapranna lezyastasmin , AtmanirmalatvakAraNaM tejaHpadmazuklAdilezyAtrayaM, tena sahite ityarthaH.yatra yasmin brahma18caryatIrthe snAto'haM vimalo bhAvamalarahito vizuddho gatakalaMkaH suzItIbhUto rAgadveSAdirahitaH san | doSaM karma jJAnAvaraNIyAdikamaSTaprakArakaM prakarSeNa jahAmi tyajAmi. // 46 // // mUlam ||-eyN siNANaM kusalehi diTuM / mahAsiNANaM isiNaM pasatthaM // jahiM siNhAyA vimalA visuddhA / mahArisI muttamaM ThANaM pattettibemi // 47 // vyAkhyA-pUrvamuktaM karmarajovinAzaka 00000000@@evo-6000 // 420 / For Private And Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 421 // 2000995099600000000001 snAnaM, tasyottaramAha-bho brAhmaNAH kuzalaistatvajJaiH kevalibhiretat snAnaM dRSTaM, parebhyazca proktaM, kathaMbhUtametatsnAnaM? mahAsnAnaM sarveSu snAneSUttamaM, punaH kIdRzaM tatsnAnaM? RSINAM prazastaM, munonAM yogyaM, yena snAnena snAtAH kRtazocA vimalAH karmamalarahitAH, ata eta vizuddhA niSkalaMkA maharSayo munIzvarA uttama pradhAnaM sthAnamarthAnmokSasthAna prAptA iti ahaM bravImi, jaMbUsvAminaMprati zrI. sudharmAsvAmI prAha. // 47 // iti harikezIyamadhyayanaM dvAdazaM saMpUrNa. // 12 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkortigaNiziSyalakSmIvallabhagaNiviracitAyAM harikezIyAdhyayanasyArthaH saMpUrNaH // 12 // E000000000000RRENCECE00500056-80000000000000 // atha trayodazamadhyayanaM prArabhyate // Napanaanaaaaaaaaaaa920299aasia99830000000000000000 tapaH kurvatA puruSeNa nidAnaM na kAryamityAha, iti dvAdazatrayodazayoH saMbaMdhaH, citrasaMbhUtasAdhvoH saMbaMdhamAha-sAketamagare caMdrAvataMsakasya rAjJaH putro municaMdranAmA.babhUva, sa ca nivRttakAmabhoga 00000000000000 // 12 // For Private And Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 422 // 1000000000000000000000 tRSNaHsAgaracaMdrasya muneH samIpe pratrajitaH, gurubhiH samaM viharannanyadA ekasmin grAme praviSTaH, sArthena saha sarve'pi sAdhavazcalitAH, sArthabhraSTo'sau municaMdro'TavyAM potataH, tatra catvAro gopAladArakAstaM kSutRSAkrAMtaM pazyaMti, zuddhairazanAdibhiH pratijApati, yatinA teSAM puro dezanA kRtA, te gopAladArakAH pratibuddhAstadaMtike pravrajyAM gRhItavaMtaH, taiH sarvaiH zuddhA dIkSA pAlitA, dvAbhyAM tu dIkSA pAlitaiva, paraM malaklinnavastrAdijugupsA kRtA, te catvAro'pi devalokaM gatAH, tatra jugupsAkArako dvo devalokacyutau dazapuranagare sAMDilyabrAhmaNasya yazomatyA dAsyAH putratvenotpanno yugmajAto babhUvatuH. atikrAMtabAlabhAvo to yauvanaM prAptau, anyadA kSetrarakSaNArthaM tAbaTavyAM gato, rAtrau ca vaTapAdapAdhaH suptau, tatraiko dArako vaTakoTarAnnirgatena sarpaNa daSTaH, dvitIyaH sarpopalaMbhanimittaM bhramaMstenaiva sarpaNa daSTaH, | tato dvAvapi mRtau kAliMjaraparvate mRgIkukSau samutpannau yugmajAto mRgau jAtI, kAlakrameNa tau dvau mAtrA samabhramaMtI ekena vyAdhenaikazareNeva hataumRto, tatastau dvAvapi gaMgAtIre ekasyA rAjahaMsyAH kukSau samutpannau, jAtau krameNa haMso, mAtrA samaM bhramaMtAvekena matsyabaMdhakena gRhItau mAritau ca. tato vArANasyAM 1000000000000000000000 // 422 // For Private And Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 423 // 300000000000000000000 nagaryAM maharddhikasya bhUtadinnAbhidhasya cAMDAlasya putratvena samutpannau, krameNa jAtayostayoH citrazca saMbhUtazceti nAmanI kRte. to citrasaMbhUtau mithaH prItiparau jAto. itazca tasminnavasare vArANasyAM nagaryAM zaM. khanAmA rAjA, tasya namucinAmA maMtrI, anyadA tasya kiMcit kSuNaM jAtaM, kupitena rAjJA sa vadhArthaM | bhUtadinnacAMDAlasya dattaH, bhUtadinnacAMDAlena tasyaivamuktaM, bho maMtrin ! tvAmahaM rakSAmi, yadi magRhAMtamigRhasthito matputro pAThayasi, jIvitArthinA tena tatpratipannaM, bhUmigRhasthaHsa citrasaMbhUto pAThayaticitrasaMbhUtamAtA tumaMtriparicaryAM kurute,maMtrItu tasyAmevavyAsakto'bhUt, nijapatnIvyabhicAricaritaM cAMDAlena | jJAtaM, namucimAraNopAyastena ciMtitaH, pituradhyavasAyastAbhyAM jJAtaH, upakAraprIticaritAbhyAM sa namuci| zitaH, tato naSTaH sa krameNa hastinAgapure sanatkumAracakriNo maMtrI jAtaH. itazca tAbhyAM mAtaMgadArakAbhyAM citrasaMbhUtAbhyAMrUpayauvanalAvaNyanRtyagItakalAbhirvArANasInagarojanaH prakAmaMcamatkAraMprApitaH, anyadA tatra madanamahotsavo jAtaH, sarveSu lokeSu gItanRtyavAditrAdivinodapravRteSu satsu to mAtaMgadArako vArANasInagaryataH samAgatya sarvAH svakalAH darzayituM pravRttI, tayorvizeSakalAcamatkRtA lokAsta "0000000000000000000EUR // 423 // For Private And Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 424 // 10000 www.kobatirth.org ruNIpramukhAstatsamIpe gatAH, ekAkAro jAtaH, aspRzyatvAdikaM na jAnaMti sarve'pi lokAstanmayatAM gatAH tatazcaturvedavidbhirbrAhmaNairnagarasvAmina evaM vijJataM, rAjanetAbhyAM citrasaMbhRtAbhyAM cAMDAlAbhyAM sarvo'pi nagarIloka ekAkAraM prApitaH, rAjJA tayornagarIpravezo vAritaH, kiyatkAlAnaMtaraM punastatra komudomahotsavo jAtaH, tadAnIM kautukottAlau to rAjazAsanaM vismArya nagarImadhye praviSTau tatra svacchavastreNa mukhamAcchAdya prekSaNAni prekSamANayostayo rasaprakarSodbhavena mukhAd gItaM nirgataM, sarve lokA vadaMti, kena kinnarAkAreNedaM karNasukhamutpAditamiti vastraM parAkRtya lokaistayormukhamIkSitaM, upalakSitau to mAtaM gadArakau rAjJo'nuzAsanabhaMjakatvena janairyaSTimuSTyAdibhirhanyamAnau tau nagaryA bahirniSkAsito prAptau bahirudyAne, bhRzaM khinnAvevaM ciMtayataH, dhigastvasmAkaM rUpayauvanasaubhAgyalAvaNya sarva kalAkauzalyAdiguNakalApasya yato'smAkaM mAtaMgajatvena sarvaM dUSitaM, lokaparAbhavasthAnaM vayaM prAptAH, evaM guruvairAgyamAgatau tau svabAMdhavAdInAmanApRcchathaiva dakSiNadigabhimukhau calitau dUraM gatAbhyAM tAbhyAmeko girivaro dRSTaH, tatra bhRgupAtakaraNArthamadhirUDhau, tatra tau zilAtalopaviSTaM tapaH zoSitAMgaM zubhadhyAnopagata For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 996965 saTIkaM // 424 // Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie saToka uttarA- mAtApanAM gRhaMtamekaM zramaNaM dadRzatuH. harSitau to tatsamIpe jagmatuH, bhaktibahamAnapUrva tAbhyAM sa | 3 // 425 // vaMditaH, sAdhunA dharmalAbhakathanapUrvakaM tayoH svAgataM pRSTaM, tAbhyAM pUrvavRttAMtakathanapUrvakaM svAbhiprAyaH | sAdhoH kathitaH, sAdhunA kathitaM na yuktamanekazAstrAvadAtabuddhInAM bhavAdRzAnAM giripatanamaraNaM. sarvaduHkhakSayakAraNaM zrIvItarAgadharma gRhaMtu, iti paMcamahAvratarUpaH zrIvItarAgadharmastayoH kathitaH, tatastAbhyAM tasya muneH samIpe dIkSA gRhItA, kAlakrameNa tau gItArthoM jAto, tataH svagurvAjJayA SaSTASTamadazamadvAdazArdhamAsamAsakSapaNAditapobhirAtmAnaM bhAvayaMtau grAmAnuyAmaM viharaMtau kAlAMtareNa hastinAgapuraM prApto, bahirudyAne ca sthito. anyadA mAsakSapaNapAraNake saMbhRtasAdhunagaramadhye bhikSArtha praviSTaH, gRhAnugRhaM bhraman rAjamArgAnugato gavAkSasthena namucimaMtriNA dRSTaH, pratyabhijJAtazca. ciMtitaM ca sa eSa mAtaMgadArako madadhyApito maccaritramazeSamapi jAnannasti, kadAcicca lokAgre vakSyate, tadA manmahatvabhraMzo bhaviSyatIti | G // 425 // 18] matvA dUtaiH sa muniryaSTimuSTyAdibhirmArayitvA namucinA nagarAihiniSkAsayitumArabdhaH, niraparA-18 00000000000000000000 DOOOO0000000000000000 For Private And Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org T uttarA saTIka A // 426 // 1000000000000000000036 | dhasya hanyamAnasya tasya kopakarAlitasya mukhAnnirgataHprathamaM dhUmastomaH, tena sarvamapi nagaramaMdhakA| ritaM, bhayakutUhalAkAMtA nAgarAstatrAyAtAH, krodhAdhmAtaM taM muniM dRSTvA sarve'pi prasAdayituM pravRttAH. sanatkumAracakravartyapi tatrAyAtaH, taM prasAdayituM pravRtta evaM babhANa, bhagavan! yadasmAdRzairajJAnaraparAddhaM tadbhavadbhiH kSamaNIyaM, saMharaMtu tapastejaHprabhAvaM, kurvatu mamopari prasAdaM sarvanAgarikajovitapradAnena, punarevaMvidhamaparAdhaM na kariSyAmaH, ityAdi cakriNApyukto'so yAvanna prazAmyati, tAvadudyAnasthazcitrasAdhurjanApavAdAttaM kupitaM jJAtvA tasya samIpamAgata evamuvAca. bho saMbhUtasAdho! upazAmaya kopAnalaM, upazamapradhAnAH zramaNA bhavaMti, aparAdhe'pi na kopasyAvakAzaM dadati, krodhaH sarvadharmAnuSTAnaniSphalIkArako'sti, yata uktaM-mAsuvavAsu karei / nitta vaNavAsu niseve // paDhai nANu supbhANu / nicca appANaM bhAvai ||1||dhaari duddharabaMbhaceraM / bhikkhAsaNaM bhuMjai // jAsu rosa tAsu sayala / dhamma niSphalu saMpajjai // 2 // ityAdikaizcitrasAdhUpadezaiH saMbhUtasyopazAMtaH krodhaH, tejolezyA saMhatA, tatasto dvAvapi tatpradezAnnivRttI, gatau tadudyAnaM, ciMtitaM caitAbhyAmAvAbhyAM saMlekhanA De ats sopcast nANu su bhujaI // sAdhUpadezaH // 426 // For Private And Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 427 // 999990000000000000009 kRtA, sAMpratamAvayoryuktamanazanaM kartuM, iti vicArya tAbhyAmanazanaM vihitaM, sanatkumAracakriNA namucimaMtriNo vRttAMto jJAtaH, dUtaiH saha rajjubaddhaH kRtaH, prApitazca tadudyAne tayoH samIpe, tAbhyAM sa mocitaH, sanatkumAro'pi tayovaMdanArthaM sAMtaHpuraparivArastatrAyAtaH, sarvalokasahitazcakrI tayoH pAdayugme praNataH, cakriNaH strIratnaM sunaMdApi autsukyAttayoH pAde praNatA, tasyA alakasparzAnubhavena saMbhUtayatinA nidAnaM kartumArabdhaM, tadAnIM citramuninaivaM ciMtitamaho durjayatvaM mohasya! aho durdItateMdriyANAM, yena samAcaritavikRSTataponikaro'pi viditajinavacano'pyayaM yuvatIvAlAgrasparzeNetthamadhyavasyati. tataH pratibodhitukAmena citramuninA tasya saMbhUtamunerevaM bhaNitaM, bhrAtaretadadhyavasAyAnnivRtti kuru? ete hi bhogA asArAH, pariNAmadAruNAH, saMsAraparibhramaNahetavaH saMti. eteSu mA nidAnaM kuru? nidAnAttava ghorAnuSTAnaM naiva tAdRk phaladaM bhaviSyati. evaM citramuninA pratibodhito'pi saMbhUto na nidAnaM tatyAja. yadyasya tapasaH phalamasti, tadAhaM bhavAMtare cakravartI bhUyAsamiti nikAcitaM nidAnaM cakAra. tato mRtvA saudharmadevaloke to dvAvapi devo jAto. tatazcyutazcitrajIvaH puramatAlanagare 1000005950 // 427 // For Private And Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 428 // 000000000000000000000 ibhyaputro jAtaH, saMbhUtajIvastatazcyutaH kAMpilyapure brahmanAmA rAjA, tasya culanInAmnI bhAryA, tasyAH kukSau caturdazasvapnasUcita utpannaH, krameNa jAtasya tasya brahmadatta iti nAma kRtaM, dehopacayena kalAkalApena ca vRddhi gataH, tasya brahmarAkSa uttamavaMzasaMbhUtAzcatvAraH suhRdaH saMti, tadyathA-kAzIviSayAdhipaH kaTakaH, gajapurAdhipaH kaNeradattaH, kauzaladezAdhipatirdIrghaH, caMpAdhipatiH puSpacUlazceti. | te'tyaMtasnehena parasparavirahamanicchaMtaH samuditAzcaiva ekamekaM varSa paripATyA vividhakrIDAvilAsaire. kasmin rAjye tiSTaMti. anyadA te catvAro'pi samuditAzcaiva brahmarAjye sthitAH saMti. tasminnavasare | brahmarAjJo maMtrataMtrauSadhAdyasAdhyaH ziroroga utpannaH, tatastena kaTAkAdicaturNA mitrANAmutsaMge brahmadatto muktaH, uktaM ca yathaiSa madrAjyaM sukhena pAlayati tathA yuSmAbhiH kartavyamiti rAjyaciMtA kArayitvA brahmarAjA kAlaM gataH. mitraistasya pretakarma kRtaM, mithazcaivaM bhaNitaM, eSa kumAro yAvadvAjyadha rAhoM bhavati tAvadasmAbhiretadrAjyaM rakSaNIyamiti vicArya sarvasaMmataM dIrgharAjAnaM tatra sthApayitvA | kaTakakaNeradattapuSpacUlAH svasvarAjye jagmuH. sa dIrgharAjA sakalasAmagrIkaM tadrAjyaM pAlayati, bhAMDA 300000000000000000000 // 42 For Private And Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 429 // 000000000000000000006 gAraM vilokayati, pravizatyaMtaHpuraM, culinyA samaM maMtrayati. tata iMdriyANAM durnivAratvena brahmarAjJo hA maitrImavagaNayya, vacanIyatAmavamanya culanyA samaM saMlagnaH. evaM pravardhamAnaviSayasukharasayostayorgacchaMti dinAni. tato brahmarAjamaMtriNA dhanurnAmnA tayostatsvarUpaM jJAtaM, ciMtitaM ca ya evaMvidhamakAryamAcarati, sa kiM kumArabrahmadattasya hitAya bhaviSyati? evaM ciMtayitvA tena dhanurnAnnA maMtriNA svaputrasya varadhanunAmnaH kumArasyaivaM bhaNitaM, putra! brahmadattasya mAtA vyabhicAriNI jAtAsti, dIrgharAjJA bhujyamAnAsti, ayaM samAcAra ekAMte tvayA brahmadattakumArasya nivedanIyaH, tena ca tathA kRtaM. brahmadattakumAro'pi mAturduzcaritamasahamAnastayopinAtha kAkakokilAmithunaM zRlAprotaM kRtvA culanomAtRdIrghanRpayordarzitaM, evaM proktaM ca, ya IdRzamanAcAraM kariSyati, tasyAhaM nigrahaM kariSyAmItyuktvA kumAro bahirgataH. evaM dvitribhidRSTAMtairdinatrayaM yAvadevaM cakAra uvAca ca. tato dIrghanRpeNa zaMkitena culanyA evamuktaM, kumAreNAvayoH svarUpaM jJAtaM, ahaM kAkastvaM kokileti dRSTAMtaH kumAraNa jJApitaH. tayoktaM bAlo'yaM yattadullapati, nAtrArthe kAcicchaMkA kAryA. tatodhRSTena dIrgheNoktaM, tvaM putravArata 900909960900000000000 // 429 // For Private And Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 430 // 000000000000000000000 lyena na kimapi svahitaM vetsi, ayamavazyamAvayorativighnakaraH, tadavazyamayaM mAraNIyaH, mayi svAdhIne tavAnye putrA bahavo bhaviSyaMti. etAdRzaM dIrghanRpavacastayAMgIkRtaM. yata uktaM-mahilA aalkulhrN| mahilA loyaMmi ducariyakhittaM // mahilA duggaidAraM / mahilA joNI aNatthANaM // 1 // mArei ya bhattAraM / haNei suaM paNAsae atthaM // niyagehiMpi pIlAvai / NArI rAgAurA pAvA // 2 // culanyA bhaNitaM, kathameSa mAraNIyaH? kathaM ca lokApavAdo na bhavati? dIrghanRpeNoktaM sAMpratamasya vivAhaH kriyate, pazcAtsarvamAvayociMtitaM bhaviSyati, tatastAbhyAM brahmadattasya mitrasya kasyacidrAjJaH kanyAyAH pANigrahaNaM kAritaM, tayoH zayanArthamanekastaMbhazatasanniviSTaM gUDhanirgamadvAraM jatugRhaM kAritaM. itazca 8 dhanumatriNA dIrghanRpAyaivaM vijJaptaM eSa mama putro varadhanuretadrAjyakAryakaraNasamathoM vartate, ahaM punaH paralokahitaM karomi. dIrghanRpeNoktamiha sthita eva tvaM dAnAdidharma kuru? tasyaitadvacaH pratipadya dhanumatriNA gaMgAtIre mahatI prapA kAritA, tatra pathikaparivrAjakAdInAM sa yatheSTadAnaM dAtuM pravRttaH. dAnopacArAvarjitaiH parivrAjakAdibhigivyUtapramANA suraMgA jatugRhayAvatkhAnitA. jatugRhAMtaH suraMgadvAri 90000000@9099g // 430 // For Private And Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 431 // www.kobatirth.org zilA dattA. itazca culanyA mahatADaMbareNa vadhUsahitaH kumArastatra pravezitaH, tataH samagraH parivAro visarjitaH, varadhanuH kumArapArzve sthitaH evaM svapitrA gaditavRttAMtAnusAreNa sa sAvadhAno jAyanneva suptaH brahmadattakumArastvekazayyAyAM tayA vadhdhvA saha suptaH, gataM rAtripraharayugmaM, tadA tatra culanyA svahastena agnikaMduko nyastaH tena tadgRhaM samaMtAdahyamAnaM dRSTvA vinidro brahmadattaH svamitraM varadhanuM papraccha, kimetaditi varadhanunA sarvaM culanIsvarUpaM kathitaM punaH kathitamiyaM ca kanyA rAjaputrI na, kiMtu kApyanyA, tasmAdasyAM moho manAgapi na kAryaH tvamasyAM zilAyAM pAdaprahAraM kuru ? yenAvAM nirgacchAvaH varadhanUktaM sarvaM brahmadattena kRtaM. tato dvAvapi nirgatya suraMgA bahirdeze samAyAto. tatra ca dhanumaMtriNA pUrvameva do turaMgamau puruSau ca muktau staH, tAbhyAM puruSAbhyAM tayoH saMketaH kathitaH, turaMgAdhirUDhau tau dvAvapi kumArau tatazcalitau. ekena divasena paMcAzadyojanamAtraM bhUbhAgaM gatau. dIrghamArgakhedena turaMgamo vyApannau tataH pAdacAreNa gacchaMtau tau koTTAbhidhAnagrAmaM gatau, kumAreNa varadhanurbhaNitaH, mAM kSudhA vAghate. varadhanuH kumAraM bahirevopavezya svayaM grAmamadhye praviSTaH, nApitaM gRhItvA ta For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 960000 saTokaM | // 431 // Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 432 // 000000000 www.kobatirth.org trAyAtaH, kumArasya mastakaM muMDApitaM, paridhApitAni kaSAyavastrANi, caturaMgulapramANapaTTabaMdhaH kumArasya zrIvatsAlaMkRte hRdi baddhaH, varadhanunApi veSaparAvartanaMH kRtaH, tAdRgveSadharau dvAvapi grAmamadhye praviSTa, tAvatA ekodvijaH svamaMdirAnnirgatyAbhimukhamAgatya kumAraupratyevamAha, AgacchatAmasmadgRhe, bhuMjatAM ca. tenetyukte tau dvAvapi tadgRhe gato. brAhmaNena rAjarUpapratipattipUrvakaM tau bhojito. bhojanAMte caikA pravaramahilA baMdhumatI nAmnIM kanyAmuddizya brahmadattakumAramastake'kSatAn prakSipati, bhaNati caiSo'syAH kanyAyA varo'stviti. varadhanunA bhaNitaM, kimetasya mUrkhasya baTukasya kRte etAvAnAyAsaH kriyate ? tato gRhasvAminA bhaNitaM zrUyatAmasmadAyAsavRttAMtaH pUrvaM suvRttanaimittikenAkhyAtaM yathAsyA bAlikAyAH paTTAcchAditavakSaHsthalaH samitro bhavadgRhe bhojanakArI varo bhaviSyati, so'syA yogyo vara iti tasminneva dine tasyAH kanyAyAH kumAreNa pANigrahaNaM karitaM mudito gRhasvAmI, kumArastvekarAtrau tatra sthitaH dvitIyadine varadhanunA kumArasyoktamAvAbhyAM dUre gaMtavyaM, dIrgharAjAsannatvenAtra sthAtumAvayorayuktamiti tau dvAvapi baMdhumatyAH For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9990969999 saTIkaM // 432 // Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 433 // www.kobatirth.org svarUpaM kathayitvA nirgato. gacchaMtau tAvekadA kasmiMzcidUragrAme gatau, tRSAkrAMtaM kumAraM bahirupavezya varadhanuH salilamAnetuM grAmamadhye praviSTaH tvaritameva pazcAdAgatyaivaM kumArasyoktavAn. atra IdRzo janApavAdo mayA zrutaH, yadIrghanRpeNa brahmadattamArgaH sarvatra sainyairbaddho'sti tataH kumAra! AvAmito nazyAvaH naSTau tato dvAvApe unmArgeNa vrajaMtau mahATavIM prAptau tatra kumAraM vaTAdha upavezya varadhanurjalamAnetumitastato babhrAma dinAvasAne varadhanurdIrghanRpabhaTairdRSTaH, prakAmaM yaSTimuSTyAdibhirhanyamAnaH kumAraM darzayeti procyamAnaH kumArAsannapradeze prApitaH tAvatA varadhanunA kumArasya kenApyalakSitA saMjJA kRtA, bhaTairadRSTa eva brahmadatto naSTaH patitazcaikAM durgA mahATavIM, kSudhAtRSAbhyAmArttaH kumArastRtIye dine tAmaTavImatikrAMtastApasamekaM dadarza dRSTe ca tasmin kumArasya jIvitAzA jAtA. kumAreNa sa tApasaH pRSTaH, bhagavan ! kva bhavadAzramaH ? tenAsanna evAsmadAzrama ityuktvA kulapatisamIpaM nItaH, kumAreNa praNataH kulapatiH, kulapatinA bhaNitaM, vatsa! kuta iha bhavadAgamanaM ? kumAreNa sakalo'pi svavRttAMtaH kathitaH kulapatinoktaM ahaM bhavajjanakasya zubhrAtA, tatastvaM nijaM caivAvAsaM prApto'si, su For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 207 saTIka // 433 Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM 000@@@ // 434 // 300000000000000000000 khenAtra tiSTa? ityabhiprAyaM tApasasya jJAtvA kumArastatraiva sukhaM tiSTannasti. anyadA tatra varSAkAlaH samAyAtaH. tadAnIM nizciMtena kumAreNa tatra tApasAMtike sakalA dhanurvedikAH kalA abhyastAH. anyadA zaratkAle phalamUlakaMdAdinimittaM tApaseSu gacchatsu brahmadattakumAro'pi teH samaM vane gataH. banazriyaM pazyatA tena eka mahAhastI dRSTaH, kumArastadabhimukha calitaH, kumAraM dRSTvA hastinA galagarjiravaH kRtaH, kumAreNa tasya puro nijamuttarIyaM vastraM nikSiptaM, kariNApi tatkSaNAt zuMDAdaMDena gRhItaM, kSiptaM ca gaganatale, yAvatsa krodhAMdho jAtastAvat kumAreNa chalaM kRtvA tadvastraM svakarAbhyAM gRhItaM, tatastena nAnAvidhakrIDayA parizramaM nItvA karI muktaH, sa pazcAdgaMtuM pravRttaH, tatpRSTau kumAro'pi calitaH. itazcAgre gacchan kumAraH pUrvAparadigvibhAge paribhraman girinadItaTasanniviSTaM jIrNabhavanabhittimAtropalakSitaM jINaM nagaramekaM dadarza. tanmadhye praviSTazcaturdikSu dRSTiM kSipan pArzvaparimuktakheTakakhaDgaM vikaTavaMzakuDaMgaM dadarza. kumAreNa tatkhaDgaM tathaiva kautukAdvAhitaM. ekaprahAreNa nipatitaM vaMzakuDaMgaM, vaMzAMtarAlasthitaM ca nipatitaM ruMDamekaM, sphuradoSTaM manoharAkAraM ziraHkamalaM dRSTvA saMbhrAMtena kumAreNaivaM ciMti @@@@@@@6@66000 // 434 // For Private And Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 435 // 000000000000000000000 taM, hA dhigastu me vyavasitasya, dhigme bAhubalasyeti kumAraH svaM niniMda. pazcAttApAkrAMtena tena kumAreNa dRSTaM dhUmapAnalAlasaM kavaMdhaM samadhikamadhRtistasya punarjAtA. itastataH pazyatA kumAreNa punaH pravaramudyAnaM dRSTaM, tatra bhramannazokatarupArakSiptamekaM saptabhUmikakamAvAsaM kumAro dRSTavAn. tanmadhye praviSTaH kumAraH krameNa saptamabhUmikAmArUDhaH, tatra vikasitakamaladalAkSIM pravarAM mahilAM pazyatisma. kumAreNa sA pRSTA kAsi tvamiti. tataH sA svasadbhAvaM kathayituM pravRttA, mahAbhAga! mama vyatikaro mahAn vartate, tatastvameva prathamaM vavRttAMtaM vada? kastvaM? kutaH samAyAtaH? evaM tayA pRSTe kumAra Akhyat paMcAlAdhipatibrahmarAjaputro brahmadatto'smIti. kumAroktizravaNAnaMtaraM harSotphullanayanA sA abhyutthAya tasyaiva caraNe nipatya rodituM pravRttA. tataH sakAruNyahadayena kumAreNa sA punarevaM bhaNitA, mukhamunnataM kuru ? mA rudeti cAzvAsitA sA. tataH kumAreNa tvaM svavRttAMtaM vadetyuktA sAcakhyo, kumAra! ahaM tava mAtulasya puSpacUlasya rAjJaH putrI, tavaiva pitrA dattA, vivAhadivasaM pratIkSamANA nijagRhodyAnadIrghikApuline koDaMtI duSTavidyAdhareNAtrAnItA. yAva 2000000000000000 // 435 // For Private And Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA // 436 // DO00000000000000 dahaM svajanavirahAgnisaMtaptA iha tiSTAmi, tAvattvamatarkitavRSTisamo'trAyAtaH, atha mama jIvitAzA saMjAtA, yattvaM mayA dRSTaH. kumAreNoktaM sa mama zatruH kvAsti? yena taddalaM pazyAmi. tayA bhaNitaM svAmin ! mamAnena zaMkarInAmnI vidyA dattA, kathitaM ceyaM vidyA paThitamAtrA tava dAsadAsIsakhIparivArarUpA bhUtvA AdezaM kariSyati, tavAMtikamAgataM pratyanIkaM nivArayiSyati, dUrasthasyApi mama ceSTitaM pRSTA satI iyaM tava kathayiSyati. sAdya mayA prAptA, smRtA satI mama tacceSTitaM prAha. yathA sa unmatanAmA vidyAdharaH pUrNapuNyAyAstava balAtsparza tejazca soDhumazaktastvAmatra muktvA nijabhaginI jJApanAya jJApikI vidyA preSayitvA ca svayaM vidyA sAdhayituM vaMzakuDaMge gato'sti. tato nirgatamAtrastvAM pariNeSyatIti mamAdya tayA vidyayA kathitaM. etattasyA vacaH zrutvA brahmadattenoktaM vaMzakuDaMgasthasya tasya vidyAdharasya mayA sAMpratameva zirazchinnaM. tayoktamAryaputra! zobhanaM kRtaM, yatsa durAtmA nihataH. tataH sA kumAreNa gaMdharvavivAhena pariNItA; tayA samaM vilasan kumAraH kiyatkAlaM tatra sthitaH, anyadA kumAreNa tatra divyavalayAnAM zabdaHzrutaH. kumAreNoktaM ko'yaM zabdaH zrUyate? tayoktaM kumAra! 1000000000000000000000 Iolu436 // For Private And Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 437 // 000000000000000000000 eSA tava vairibhaginI khaMDazAkhAnAmnI vidyAdharakumArIparivRtA svabhrAtRnimittaM vivAhopakaraNAni gRhItvA samAyAtA, tvamitastvaritamapakrama? yAvadetAsAmahamabhiprAyaM vedmi. yadyetAsAM tavopari rAgo bhaviSyati, tadAhaM prAsAdopari sthitA raktAM patAko cAlayiSyAmi, anyathA tu zvetAmiti. kumArastadgRhAihirgatvA dUre sthita UvaM vilokate, tAvaccAlitAM dhavalapatAkAM dRSTvA zanaiH zanaistatpradezAdapakrAMtaH kumAraH prApto girinikuMjamadhye. tatra bhramatA kumAreNaikaM sarovaraM dRSTaM, tatra snAnaM kRtvA sara pazcimatIre uttIrNena kumAreNa dRSTaikA varakanyA, ciMtitaM cAho me puNyapariNatiH! yenaiSA kanyA me dRggocaramAgatA, tayApyasau kumAraH snehanirbharaM vilokitaH, kumAraM vilokayaMtI sAgre prasthitA. | stokayA velayA tayA kanyayA ekA dAsI preSitA, tayA kumArAya vastrayugalaM puSpatAMbUlAdikaM ca dattaM, uktaM ca, yA yuSmAbhiH sarastIre kanyA dRSTA, tayA sarvamidaM preSitaM, lAvaNyalatikAnAmnyahaM tasyA dAsI asmi. tayA ca mamedamAdiSTaM, yadenaM mahAnubhAvaM kumAraM mama tAtamahAmaMtriNo maMdire zarIrasthitaM kAraya ? tatastatra kumAra! yUyamAgacchata ? tataH kumArastayA saha tadaivAmAtyamaMdire gataH, 1000000000000000000000 // 437 // For Private And Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie uttarA saTIka // 438 // COVOGOGGCOcoeeEURe6ee86 tatra dAsyA maMtriNa evamukta, maMtrin ! tvatsvAmiputryAyaM preSito'sti, prakAmamasyAdaraH kartavyaH, maM|triNA tathaiva kRtaM. dvitIyadine kumAro maMtriNA rAjJaH sabhAyAM nItaH, abhyutthitena rAjJA kumArasya | dhuri AsanaM dattaM, pRSTazca vRttAMtaH, kumAreNa sarvo'pi kathitaH. atha vividhabhaMgyA bhojitasya kumArasya evamuktaM rAjJA, kumAra! tava bhaktirasmAdRzaiH kApi ke na pAryate, paramiyamevAsmAkaM bhaktiH, yadiyaM kanyA tava prAbhRtIkRtA, sumuharte tayorvivAho jAtaH, kumArastayA samaM vilAsaM kurvan sukhena tatra tiSTati. anyadA kumAreNa tasyAH priyAyAH pRSTaM, kimarthamekAkine mahyaM tvaM nRpeNa dattA? sovAca Aryaputra! eSa madIyaH pitA balavattaravairisaMtApita imAM | viSamapalliM samAzritaH. atra tAtapalyAH zrImatyAzcaturNA putrANAmuparyahaM putrI jAtA, ahamatIva piturvallabhA, yauvanasthA anyadA pitrA uktA, putri! mama sarve'pi rAjAno viruddhAH saMti, tena tvamiha | sthitaiva yogyaM varaM gaveSaya? tato'haM grAmAbahistasya sarasastIre samAyAtAn pathikAn vilokayaMtI |sthitA. tadAnIM tvaM tatrAyAto mayA bhAgyAt prAptazceti paramArthaH. tatastayA zrIkAMtayA samaM viSaya 0000000000000000000 // 438 // For Private And Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandir 4631 uttarA saTIkaM // 439 // sukhamanubhavatastasya sukhena vAsarA yAMti. anyadA sa pallIpatistenaM kumAreNa samaM nijasainyaveSTitaH svavirodhinRpadezabhaMgAya calitaH. mArge gacchatastasya kvacitsarastIre varadhanurmilitaH. kumAreNopalakSitaH. kumAraM dRSTvA sa rodituM pravRttaH, kumAreNa bahuprakAraM vAritaH sthitaH. kumAreNa pRSTaM matto dUrIbhRtena tvayA kimanubhUtaM? varadhanuH prAha kumAra! tadAnIM tvAMvaTAdha upavezyAhaM jalArthaM gataH, sara ekaMca dRSTavAn. tato jalaM gRhItvA tavAMtike yAvadahamAgaMtuM pravRttastAvatsannaddhabaddhakavacairdIrghanRpabhaTaiH sahasA militairahamupalakSitastADitazca, uktaM ca kva brahmadatta iti. mayoktamahaM na jAnAmi. tato dRDhataraM tADito'hamavadaM brahmadatto vyAghraNa bhakSitaH. tairuktaM taM dezaM darzaya ? tairmAryamANo'haM tavAMtikadezamAgatya | tadAnIM tAM saMjJAmakArSa. tvayi tato naSTe'haM punastai zaM tADyamAnaH svamukhe parivrAjakadattAM guTikA kSiptavAn. tatprabhAvAdahaM nizceSTo jAtaH. tataste mRto'yamiti jJAtvA sarve'pi bhaTA gatAH. teSAM gamanAnaMtaraM cirakAlena mayA guTikA mukhAnniSkAsitA. tataH sacetano'haM tvAM gaveSayituM pravRttaH. na mayA dRSTastvaM, tato'hamekaM grAmaM gataH, tatra dRSTa ekaH parivrAjakaH, tenoktamahaM tava tAtasya mitraM - - CONCANCHC // 439 // For Private And Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 440 // www.kobatirth.org. subhaganAmA, tava pitA dhanurnaSTaH, mAtA tu dIrgheNa gRhItA, mAtaMgapATake ca kSiptAstIti zrutvAhamatIva duHkhitaH kAMpilyapure gataH, kApAlikaveSaM kRtvA mAtaMgamahattaraM ca vaMcayitvA mAtaMgapATakAnmAtaraM niSkAsitavAn. ekasmin grAme pitRmitrasya devazarmabrAhmaNasya gRhe mAtaraM muktvA tvAmanveSayannahamihAyAtaH itthaM yAvattau varadhanubrahmadattau vArtAM kurutastAvedakaH puruSastatrAgatyaivamuvAca, yathA mahAbhAga ! bhavatA kaciditastato na paryaTitavyaM, tvadgaveSaNArthaM dIrghaniyuktA narA ihAgatAH saMtIti zrutvA tau dvAvapi tato vanAnnaSTau, bhramaMtau ca kauzAMvyAM gatau tatra bahirudyAne dvayoH zreSTisutayoH sAgaradattabuddhilanAnoH kurkuTayugalaM lakSapaNakaraNapUrvakaM yodhdhuM pravRttaM dRSTuM kautukena tau tatraiva sthito. buddhilakurkuTena sAgaradatta kurkuTaH prahAreNa jarjarIkRto bhagnaH, sAgaradattena preryamANo'pi svakurkuTo buddhilakurkuTena samaM punaryodhdhuM nAbhilaSati hAritaM lakSaM sAgaradattena. atrAMtare varadhanunoktaM bho sAgaradatta ! eSa sujAtirapi kurkuTaH kathaM bhagnaH ? mamAtrArthe vismayo'sti yadi ko'pi kopaM na karoti tadA buddhila kurku TamahaM pazyAmi sAgaradatto bhaNati bho mahArAja ! vilokaya ? nAstyatra mama ko'pi dravyalobhaH, kiMtva For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 440 // Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 441 // www.kobatirth.org bhimAnasiddhimAtraprayojanamastIti tato varadhanunA vilokitaH sa kurkuTaH taccaraNanibaddhaH sUcIkalApo dRSTaH, buddhilo'pi varadhanuM prati zanairevamAha yadi tvaM sUcIkalApaM na vakSasi, tadAhaM tava lakSAdhaM dAsyAmi tato varadhanunoktaM vilokito yatkurkuTo nAla kiMcid dRzyate, evamuktvApi yathA budvilo na jAnAti tathA sUcIkalApamAkRSya sAgaradattasya tadvyatikaraH kathitaH sAgaradattena punaH svakurkuTaH prerito buddhilakurkuTena samaM yuddhaM pravavRte, sAgaradattakurkuTena jito buddhilakurkuTa, hAritaM buddhilena lakSaM. tuSTaH sAgaradatta evamAha Aryaputra ! gRhe gamyate, ityuktvA dvAvapi kumArau rathe nivezya sAgaradattaH svagRhe gataH, sAgaradattastau paramaprItyA pazyati, sAgaradattasnehaniyaMtritau tAvatIvAgrahAtadgRha eva tasthatuH. kiyaddinAnaMtarameko dAsastatrAyAtaH, tenaikAMte varadhanurAkAritaH, uktaM ca varadhanukumArAya tava tadAnIM sUcIvyatikaradravyaM svamukhoktaM, buddhilena tadravyArpaNAyAyaM hAraH preSitosti ityuktvA hArakaraMDikA tena varadhanave dattA, dAsaH svagRhe gataH, varadhanurapi hArakaraMDikAM gRhItvA brahmadattAMti For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 441 // Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 442 // www.kobatirth.org gataH, svarUpaM kathayitvA hArakaraMDikAto hAraM niSkAsya darzitavAn. hAraM pazyatA brahmadattena hAraika| dezastha brahmadattanAmAMkito lekho dRSTaH, pRSTaM ca mitra ! kasyaiSa lekhaH ? varadhanurbhaNati ko jAnAti ? brahmadattanAmakAH puruSA bahavaH saMti tato dUre gatvA varadhanunotkIrNo lekhaH, tanmadhye iyaM gAthA dRSTApatthijjai jai vijae / jaNeNa saMjoyajaNiyajateNaM // tahavi tumaM ciya dhaNiaM / rathaNavaI muNemAuM // 1 // sUkSmabudhdhyA dhyAyatA varadhanunAsyA gAthAyA artho'vagataH dvitIyadine ekA paritrAjikA tatrAyAtA, sA kumArazirasi kusumAkSatAni prakSipya kumAra ! tvaM zatasahasrAyurbhavetyAziSaM dadau tataH sA varadhanumekAMte nayati, tena samaM kiMcinmaMtrayitvA sA pratigatA. kumAreNa varadhanurjalpitaH, anayA kimuktaM ? varadhanurbhaNati anayaivamuktaM yattava buddhilena karaMDe hAraH preSito'sti, tena samaM ca yo lekhaH samAgato'sti tatpratilekhaM samarpaya ? mayoktameSa lekho brahmadattarAjanAmAMkito vartate, tatastvameva vada ? ko'sau brahmadattaH ? tayoktaM zrUyatAM paraM kasyApi tvayA na vaktavyaM. iha nagaryA zreSTiputrI ratnavatInAmnI kanyakAsti, sA bAlabhAvAdArabhyAtIva mama snehAnuraktA yovanamanuprAptA. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 442 // Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 443 // www.kobatirth.org anyadine sA kiMcidhdhyAyaMtI mayA dRSTA, pRSTA ca putri ! tvaM kiM dhyAyasIti sA kimapi naiva babhANa. | parijanenoktamiyaM bahUn praharAn yAvadIdRzyeva kiMcidArttadhyAnaM kurvatI dRzyate, paramasyA hArda na jJAyate tataH punarapi tasyAH pRSTaM, paraM sA kiMcinnAvAca tatsakhyA priyaMgulatikayA uktaM, he bhagavati ! tava puraH sA lajjayA kiMcidvaktuM na zaknoti, ahaM tAvatkathayAmi iyaM gatadine krIDArthamudyAne gatA, tatrAMnayA svabhrAturbuddhilazreSTinaH kurkuTayuddhaM kArayataH samIpe eko varakumAro dRSTaH, taM dRSTvaiSA etAdRzI jAtA. kumArIsakhyAH priyaMgulatikAyA etadvacaH zrutvA mayoktaM putri ! kathaya sadbhAvaM, punaH punarevaM mayoktA sA kathamapi sadbhAvamuktvA prAha bhagavati! tvaM mama jananIsamAnAsi na kiMcittavAkathanIyaM. anayA priyaMgulatikayA kathito yo brahmadattaH kumAraH, sa me patirbhaviSyati tadA varaM, anyathAhaM mariSyAmi sA mayA bhaNitA vatse ! dhIrA bhava ? ahaM tathA kariSye, yathA tava samIhitaM bhaviSyati. tataH sA kiMcit svasthA jAtA. kalyadine punarevaM mayA tasyA vizeSAzvAsanakaraNArthaM kalpitamevoktaM, vatse sa brahmadattakumAro mayA dRSTaH tayApi samucchravasitaromakUpayA bhaNitaM, bhagavati ! tava For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 443 // Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 444 // www.kobatirth.org prasAdena sarvaM bhavyaM bhaviSyati, kiMtu tasya vizvAsanimittaM buddhilavyapadezena imaM hAraratnaM karaMDake prakSipya brahmadattarAja nAmAMkitalekhasahitaM kRtvA kasyaciddhaste preSaya ? tato mayA kalye tathA vihitaM, eSa lekhavyatikaraH sarvo'pi mayA tava kathitaH, sAMprataM pratilekhaM dehi ? tato mayApi tasyAH pratilekho dattaH, tanmadhye cedRzI gAthA likhitAsti - guruguNavaradhaNukalio / taM mANio muNai vaMbha| dattova // rayaNavaI rayaNamaI / caMdovi ya caMdamA jogo // 1 // idaM varadhanUktamAkarNya adRSTAyAmapi ratnavatyAM paramapremavAn kumAro jAtaH taddarzanasaMgamopAyamanveSamANasya kumArasya gatAni katiciddinAni . 'anyadine samAgato nagarabAhyAdvaradhanurevaM vaktuM pravRttaH, yathA etannagarakhAmino dIrghanRpeNa svakiMkarA AvayorgaveSaNAya preSitAH saMti. nagarasvAminA cAvayorgrahaNopAyaH kArito'sti, etAdRzI lokavArtA bahiH zrutA. sAgaradattena etadvyatikaraM zrutvA tau dvAvapi bhUmigRhe gopito. rAtriH patitA, kumAreNa sAgaradattasya bhaNitaM tathA kuru ? yathAvAmapakramAvaH etadAkarNya sAgaradattastAbhyAM dvAbhyAM saha nagarAdbahirnirgataH stokAM bhUmiM gatvA'nicchaMtamapi sAgaradattaM balAnnivartya kumAravaradhanU dvAvapi For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 444 // Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kallassagersuri Gyarmandie uttarA // 445 // CACIRCLE gaMtuM pravRttI. pathi gacchadbhyAM tAbhyAM yakSAyatanodyAnapAdapAMtarAlasthitA praharaNasamanvitarathavarasamI saTIka pasthA ekA pravaramahilA dRSTA, tatastayA samutthAya sAdaraM to bhaNito, kimiyatyAM velAyAM bhavaMto samAyAto? iti tasyA vacaH zrutvA kumAraH prAha, bhadre ! ko AvAM ? tayoktaM tvaM svAmI brahmadatto'yaM || ca varadhanuH kumAra iti. kumAra uvAca kathametadavagataM tvayA ? sA uvAca zrUyatAM ? ihaiva nagaryAM dhanapravaro nAma zreSTI vartate, tasya dhanasaMcayA bhAryA vartate, tayA aSTaputrANAmuparyekA putrI prasUtA, sA, cAhameva. mama ca ko'pi puruSo na rocate, tato mAturanujJayAhaM yakSamArAdhituM pravRttA. tuSTena yakSeNaivamuktaM, vatse ! tava bhartA bhaviSyaccakravartI brahmadatto bhaviSyati. sa varadhanumitrasahito brahmadattakumAra upalakSyaH. tataH paraM mayA hAralekhapreSaNAdikaM yatkRtaM, tatsarvaM tava supratItamevAstIti kumArIvAkyamAkarNya sAnurAgaH kumArastayA saha rathamArUDhaH. sA kumAreNa pRSTA, itaH ka gaMtavyaM ? ratnavatyA bhaNitaM, asti magadhapure mama pituH kaniSTabhrAtA dhanasArthavAhanAmAzreSTI,sa jJAtavyatikaro yuvayormama I // 445 // ca samAgamanaM suMdaraM jJAsyati, tatastatra gamanaM kriyate, pazcAdyathA yuvayoricchA tathA kAryamiti ratna ACCIA-A-CA For Private And Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTorka // 446 // vatIvacasA kumAro magadhapurAbhimukhaM gaMtuM pravRttaH, varadhanustadA sArathibabhUva. prAmAnugrAmaM gacchaMto | to kauzAMbIdezAnnirgato. | anyadAgatI giriguhATavyAM, tatra kaMTakasukaMTakAbhidhAnI dvau caurasenApatI taM pravaraM rathaM vibhRSitaM strIratnaM ca prekSya, tadrakSakaM ca kumAradvayameva prekSya sannaddhau saparivArau prahaMtumAyAto. atrAvasare kumAreNa tathA praharaNazaktirdarzitA, yathA sarve'pi caurasubhaTAH kumAraprahArAjarjarAH sarvAsu dikSu gatAH. kumArastato rathAruDhazcalitaH, varadhanunoktaM kumAra! yUyaM dRDhazrAMtAH, tato muhUrtamAtramatraiva rathe nidrAsu| khamanubhavata ? tato ratnavatyA saha kumAraH prasuptaH, girinadI ekA mAgeM samAyAtA, tAvatturaMgamAH zramakhinnA nAgre calaMti, tataH kathaMcitpratibuddhaH kumAraH zramakhinnAMsturaMgamAn pazyan rathAgre ca vara-TU dhanumapazyan jalanimittaM varadhanurgato bhaviSyatIti ciMtitavAn. itastataH pazyan kumAro rathAna-1 bhAgaM rudhirAvaliptaM dadarza. tato vyApAdito varadhanuriti jJAtvA hA hA! hato me suhRditi zokAtaH kumAro rathotsaMgAtpapAta, mUchAM ca prAptavAn. punarapi labdhacaitanyaH sa evaM vilalApa, hA bhrAtaH! hA OMOMOMOMOMOM // 446 // For Private And Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA Paw saTIka // 447 // varadhanumitra! tvaM ka gato'sIti vilapana kumAraH kathamapi ratnavatyA rakSitaH. kumAro ratnavatIMpratyeva-| mAha suMdari! na jJAyate varadhanurmato jIvan vAstIti. tato'haM tadanveSaNArthaM pazcAd vrajAmi. tayA bhaNitamAryaputra! avasaro nAsti pazcAdvalanasya, yenAhamekAkinI, caura zvApadAdibhImaM cAraNyamidaM, atra ca nikaTavartI sImAvakAso'sti, yena parimlAnAH kuzakaMTakA dRzyaMte. etadranavatIvacaH pratipadya ratnavatyA saha kumAraH pathi gaMtuM pravRttaH, magadhadezasaMdhisaMsthitamekaM grAmaM ca prAptaH, tatra pravizan kumAraH sabhAmadhyasthitena grAmAdhipatinA dRSTaH. darzanAnaMtarameva eSa na sAmAnyaH puruSa iti jJAtvA sopacAraH pratipattyA pUjito nItazca svagRhaM, dattastatra sukhAvAsaH, tatra sukhaM tiSTan sa ekadA grAmAdhipatinA bhaNitaH, kumAra! tvaM vikhinna iva kiM lakSyase? kumAreNoktaM mama bhrAtA coreNa saha / bhaMDanaM kurvan na jAne kAmapyavasthA prAptaH, tato mayA tadanveSaNArthaM tatra gaMtavyaM. grAmAdhipenoktamalaM khedena, yadyasyAmaTavyAM sa bhaviSyati tadAvazyamiha prApsyAmaH, iti bhaNitvA tena preSitA nijapuruSA aTavyAM gatvA samAyAtAH kathayaMti, yadasmAbhiH sarvatra sa puruSo gaveSitaH, paraM kacinna dRSTaH, LASSICALSO-C // 447 // For Private And Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 448 // kiMtu prahArApatito bANa evaiSa dRSTaH, tataH kumAro varadhanurmUta iti cirakAlaM zokaM cakAra. ekadA rAtrau tasmin grAme cauradhATiH patitA, sA ca bANaiH kumAreNa jarjarIkRtA naSTA. atha harSito grAmAdhipatiryAmazca. atha grAmAdhipatimApRcchya tatazcalitaH kumAraH krameNa rAjagRhaM prAptaH, tatra nagarAihiH parivrAjakAzrame ratnavatI muktvA svayaM nagarAbhyaMtare gataH. tatraikasmin pradeze tena dhavalagRhaM dRSTaM; tadaMtaHpraviSTena kumAreNa dve kanye dRSTe, tAbhyAM kumAraM dRSTvA prakaTitAnurAgAbhyAM bhaNitaM, kumAra! yudhamAzAmapi puruSANAM raktajanamutsRjya bhramituM kiM yuktaM? kumAreNoktaMsa janaH kaH? yenaivaM yUyaM bhaNatha. tAbhyAmuktaM prasAdaM kRtvAsane nivizaMtu bhavaMtaH tata upaviSTa Asane kumAraH. tAbhyAM kumArasya majanasnAnAdhupa cAraM kRtvoktaM, kumAra! zrUyatAmasmavRttAMtaH ihaiva bharatakSetre vaitATyagiridakSiNazreNimaMDane zivamaMdare nagare jvalanazikho rAjA, tasya viyacchikhAnAmnI devI, tasyA AvAM dve putryau, asmabhrAtA unmatto nAma vartate. anyadAsmatpitAgnizikhAbhidhAnena mitreNa samaM yAvadgoSTyAM praviSTastiSTati, tasminnavasare'STApadaparvatAbhimukha vrajaMtaM su R- ACCORRECOCOLA-CE // 448 // For Private And Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 449 // FAC-AAAAAA rAsurasamUhaM pazyati. rAjApi putrIsahitastatra gaMtuM pravRttaH, aSTApade prApto jinapratimAzca vaMditAH, karpUrAgurudhUpAyupacAro mahAn kRtaH. pradakSiNAtrayaM gRhItvA nirgacchatA rAjJA'zokapAdapasyAdha upaviSTaM cAraNamuniyugalaM dRSTaM praNataM ca. tatropaviSTasya rAjJaH purastAda guruNaivaM dharmadezanA kartumArabdhAasAraH saMsAraH, zarIraM bhaMguraM, zaradabhropamaM jIvitaM, taDidvilasitAnukAri yauvanaM, kiMpAkaphalopamA bhogAH, saMdhyArAgasamaM viSayasukhaM, kuzAgrajalabiMducaMcalA lakSmIH, sulabhaMduHkhaM, durlabhaM sukhaM, anivAritaprasaro mRtyuH, tasmAdevaM sthite sati bho bhavyAH! mohaprasaraM chiMdaMtu, jineMdradharme mano nayaMtu. evaM cAraNamaNadezanAM zrutvA surAdayo yathAgatAstathA gatAH. tadA labdhAvasareNAgnizikhinA bhaNitaM, yathaitayoH bAlikayoH ko bhartA bhaviSyati? cAraNazramaNAbhyAmuktamate dve kanye bhrAtRvadhakAriNo nAryoM bhaviSyataH. tayoretadvacaH zrutvA rAjA zyAmamukho jAtaH. asminnavasare AvAbhyAmuktaM, tAta! sAMpratameva sAdhubhyAmuktaM saMsArasvarUpaM, tata AvayoralamevaMvidhAvasAnena viSayasukhena, AvayoretadvacastAtena pratipannaM. AvAbhyAM ca bhrAtRsnehena svadehasukha // 449 // For Private And Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandir uttarA saTIka // 45 // | kAraNAni tyaktAni. bhrAtureva snAnabhojanAdiciMtAM kurvatyAvAvAM tiSTAvaH. anyadAsmabhrAtrA pRthivIM| bhramatA dRSTA, kumAra! bhavanmAtulaputrI puSpavatI kanyakA. tadrUpAkSiptacittastAM hatvA AgataH, paraM taddRSTiM soDhumakSamaH, sa vidyAM sAdhayituM gataH. ataHparaM vRttAMto yuSmAkaM jJAnagocaro'sti. tasmin kAle bhavadaMtikAdAgatya puSpavatyA AvayotRvadhavRttAMtaH kathitaH. tataH zokabhareNa AvAM rodituM pravR. te, madhuravacanaizca puSpavatyA rakSite. tadA AvAM zaMkarIvidyA evaM vaktuM pravRttA, asau bhrAtRvadhakArI brahmadattazcakravartI bhaviSyati, yuvAM munivacanaM kiM na smarathaH? etadvacanamAkarNya AvAbhyAM jAtAnurAgAbhyAM mAnitaM, paraM puSpavatyA bAlikayA sneharasasaMbhrAMtayA raktapatAkAM vihAya zvetapatAkA cAlitA. tadarzanAnaMtaraM tvamanyatra kutrApi gataH, nAnAvidhagrAmAkaranagarAdiSu bhramaMtIbhyAmAvAbhyAM tvaM kvacinna dRSTaH, tato vikhinne AvAmihAgate. sAMpratamatarkitahiraNyasamaM tava darzanaM jAtaM. tato he mahAbhAga! puSpavatIvyatikaraM smRtvA kuru asmatsamIhitaM. evaM zrutvA kumAreNa saharSa mAnitaM. gaMdhavaivivAhena tayoH pANigrahaNaM kRtaM. // 450 // For Private And Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie uttarA saTIka // 451 // ekarAtrau tAbhyAM samamuSitvA prabhAta kumArastayorevamuvAca, yuvAM puSpavatyA samIpaM gacchataM, tayA samaM ca tAvatsthAtavyaM yAvanmama rAjyalAbho bhavati. evaM zrutvA te gate. tAvatkumAro na taddhavalagRhaM na taM parijanaM ca pazyati, ciMtitavAMzca eSA vidyAdharImAyeti ciMtayan ratnavatIgaveSaNanimittaM sa tApasAzramAbhimukhaM gataH. na ca tatra tena ratnavatI dRSTA, na cAnyaH ko'pi puruSo dRSTaH. tataH ke pRcchAmIti vicArya sa itastataH pazyati, tAvadeko bhadrAkRtiH puruSastatrAyAtaH, kumAreNa sa pRSTaH, bho mahAbhAga ! evaMvidharUpanepathyA ekA strI mayAtra muktA, kalye'dya vA tvayA sA dRSTA? tena bhaNitaM putra! tvaM kiM tasyA ratnavatyA bhartA ? kumAro bhaNati evaM. tena bhaNitaM kalye sA mayA rudaMtI dRSTA, aparAhakAle ca tasyAH samIpe gataH, pRSTA ca sA mayA putri! kAsi tvaM? kutaH samAgatA? kiM te zokakAraNaM? ka vA tvayA gaMtavyaM ? tayA kiMcitkathite sA mayA pratyabhijJAtA, mama tvaM dauhitrI bhavasItyuditvA mayA tasya laghu pituH samIpe gatvAdiSTA. tenApyupalakSya sA vizeSAdareNa svamaMdire pravezitA. sarvatra tvaM gaveSitaH paraM na kvacid dRSTaH, sAMprataM suMdaraM jAtaM yatvaM labdhaH, evamuktvA nItaH // 451 / For Private And Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 452 / / +OMOMOM kumArastadgRhe, upacAraH kRtaH, tatra mahotsavena ratnavatIpANigrahaNaM kumAraH kRtavAn, tayA saha viSayasukhamanubhavaMzca kiyatkAlaM tasthau. anyadA varadhanuvarSadivaso'yetyuktvA tadgRhe kumAreNa brAhmaNAdayo bhojitAH. asminnavasare varadhanuH kRtabrAhmaNaveSo bhojananimittamAgataH, evaM bhaNituM pravRttazca. bho | jJApayaMtu tasya bhojyakAriNo yathA yadi mama bhojyaM prayacchatha tadA tasya paralokavartina udare bhojyaM saMkrAmati. gRhapuruSaistadvacaH kumArAya ziSTaM, kumAro'pi gRhAddahirnirgataH, dRSTo varadhanuH pratyabhijJAtazca. gADhaM kumAreNAliMgito gRhamadhye pravezitazca, snAnamajjanabhojanAdibhiH satkRtazca. anaMtaraM kumAreNa pRSTo varadhanuH svavRttAMtaM jagau, yathA tasyAM rAtrau nidrAvazamupAgateSu yuSmAsu satsu pRSTato dhA| vitvA caureNaikena kuDaMgAMtaritena mama pAde bANaprahAraH kRtaH, tadvedanAparavazo'haM nipatito mahItale, paramapAyabhIrutvena mayA yuSmAkaM na niveditaM, rathastvagre calitaH. ahaM tu zanaiH zanaiH patitavRkSAMtarAle calan mahatA kaSTena tasmin grAme prApto yatra yUyaM sthitAH, tena grAmAdhipatinA satkRtaH. yuSmAkaM pravRttiM zrutvAhamadya praguNIbhRto bhojanaprastAve samAgataH. yUyamadya madbhAgyAnmilitAH. atha ANSARACHANA 452 // For Private And Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 453 // tayostatrA'viyuktayoH saharSa divasA yAMti. anyadA tAbhyAM parasparamevaM vicAritaM, yathAvAbhyAM kiyakAlaM muktapuruSAkArAbhyAM sthAtavyaM? evaM ca ciMtayatostayorgataH kiyAn kAlaH. anyadA tatra samAyAto madhumAsaH, madanamahotsave jAyamAne sarvaloko nagarAbahiH krIDitumAyAtaH, varadhanukumArAvapi kautukena nagarAihirgato. nirbharakrIDArasanimagne loke'tarkita eva pAtitamiTho niraMkuzo rAjJo hastI tatrAyAtaH, samucchalitakolAhalo bhagnakrIDAraso naSTaH samaMtAnnArInikaraH. ekA ca bAlikA samunnatapayodharA nazyaMtI tasya hastino dRSTau patitA, sA zaraNaM mArgayaMtI itastataH pazyati, tasyAH parijanAH pUtkurvanti. bhayabhrAMtAyAstasyAH puro bhUtvA kumAreNa sa karI hakitaH, eSA ca mocitA. so'pi karI tAM muktvA roSavazavistAritalocanaH prasAritazuNDAdaNDaH zIghraM kumArAbhimukhaM dhAvitaH, kumAreNApyuttarIyavastraM gajAbhimukhaM prakSiptaM. gajena tadvastraM zuMDayAM gRhItvA gagane prakSipta, gaganAcca punarbhUmau nipatitaM, tadgrahaNAya yAvatkarI punarbhUmyabhimukhaM pariNamati, tAvadutplutya kumArastatskaMdhamArUDhaH, svakaratalAbhyAM tatkuMbhasthalamAsphAlitavAn. madhuravacanaizca saMtoSitaH san karI khavazaM A-CEO- CA IPI453 // For Private And Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 'uttraa|| 454 // www.kobatirth.org nItaH samucchalitaH sAdhukAraH, jayati kumAra iti paThitaM baMdijanaiH, kumAreNa sa karI AlAnastaM - bhasamIpaM nIto baddhazca narapatistamananyasadRzaM dRSTvA paramaM vismayaM prAptaH svamaMtriNaM papraccha, ka eSaH ? tataH kumArasvarUpAbhijJena maMtriNoktaM, eSa brahmarAjJaH putro brahmadattakumAra iti tatastuSTena rAjJA nItaH kumAraH svabhuvanaM, satkRtazca snAnamajjanabhojanAdibhiH, tataH kumArasyASTau svaputryo dattAH, mahotsavapUrvakaM tAsAM pANigrahaNaM kumAreNa kRtaM tatra kiyaddinAni varadhanukumArau sukhena sthitI. anyadA ekA strI kumArasamIpamAgatya bhaNituM pravRttA, yathA kumAra ! asti kiMcidvaktavyaM tava kumAreNoktaM vada ? sovAca asyAmeva nagaryAM vaizramaNo nAma sArthavAhaH, tasya putrI zrImatyasti, sA mayA bAlabhAvAdArabhya pAlitA, yA tvayA tadAnIM hastisaMbhramAdrakSitA. hastisaMbhramoddharitA sA tadAnIM jIvitadAyakaM tvAM snehena vilokayaMtI tvadekacittA tvadrUpalAvaNyakalAkauzalamohitA tvAmeva smaraMtI parijanena kathamapi svamaMdiraM nItA, tatrApi sA na majjanabhojanAdidehasthitiM karoti tadAnIM mayA tasyA uktaM, kathaM tvamakAMDe IdRzI jAtA yAvanmamApi prativacanaM na dadAsi ? hasitvA sA evamu For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 454 // Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H uttarA saTokaM // 455 // vAca, he aMba! bhavatyAH kimakathanIyaM? paraM lajayA kiMcidvaktuM na zaknomi, punarmayA sAgrahaM pRSTA sovAca, yenAhaM hastisaMbhramAdrakSitA, tena samaM yadi mama pANigrahaNaM na syAttadA me'vazyaM maraNaM, evamuktvA tayAhaM tava samIpe preSitA, aMgIkuru tAM bAlikAM? kumAreNa tadvacoMgIkRtaM. prazastadivase tasyAH pANigrahaNaM kumAreNa kRtaM. varadhanunA tu subuddhinAmAmAtyaputryA naMdananAmnyAH pANigrahaNaM kRtaM. evaM ca dvayorapi viSayasukhamanubhavatostayorgatAH kiyaMto vAsarAH, tayoH sarvatra prasiddhirjAtA. tAvanyadA gato vArANasyAM, brahmadattaM bahiH sthApayitvA varadhanurnagarasvAmikaTakasamIpaM gataH, eSa harSitaH sabalavAhanaH saMmukho nirgataH, kumAraM ca hastiskaMdhe samAropya nagarIpravezotsavo mahAn kRtaH. khabhavane nItasya kumArasya snAnamajanabhojanAdisAmagrI kRtvA, prakAmaM satkAraM kRtvA ca svaputrI kanakavatI anekahayagajarathadravyakozasahitA dattA, prazastavivAho jAtaH, tayA samaM viSayasukhamanubhavatastasya sukhena kAlo yAti. tato dUtasaMpreSaNenAkAritAH sabalavAhanAH puSpacUlarAjadhanumaMtrikaNeradattabhavadattAdayo'neke rAjamaMtriNaH samAyAtAH.taiH sarveH kumAro rAjye'bhiSiktaH, varadhanustu senApatiH OCOLOCARNAGA%A-LACES // 455 // For Private And Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 456 // | kRtaH. brahmadattaH sarvasainyasahito dIrghanRpopari cAlataH, avicchinnaprayANaizca kAMpilyapure prAptaH. dIghanRpeNApi kaTakAdInAM dUtaH preSitaH, paraM taistu nirbhartsataH sa dUtaH svasvAmisamIpe gataH; brahmadattasainyena kAMpilyapuraM samaMtAdveSTitaM. tato dIrghanRpeNaivaM ciMtitaM, kiyatkAlamasmAbhirbilapraviSTairiva stheyaM? sAhasamavalaMbya nagarAtsvasainyaparivRto dIrghanRpo nirgatya saMmukhamAyAtaH. brahmadattadIrghanRpasainyayo|raH saMgrAmaH pravRttaH, kramAd brahmadattasainyena dIrghanRpasainyaM bhagnaM. atha dIrghanRpaH svayamutthitaH, brahmadatto'pi tamAyAtaM vIkSya pradIptakopAlanastadabhimukhaM calitaH, tayordvayoryuddhaM lagnaM. anekairAyudhainikSiptairna tayoH saMgrAmarasaH saMpUrNo babhUva. brahmadattena tatazcakraM muktaM. cakreNa dIrghanRpamastakaM chinnaM. tato jayatyeSa cakravartItyucchalitaH kalakalaH, siddhagaMdharvadevairmuktA puSpavRSTiH, uktaM ca utpanno'yaM dvAdazazcakrI. tato janapadalokaiH stUyamAno nArIvRMdakRtamaMgalaH kumAraH svamaMdire praviSTaH, kRtazca sakalasAmaMtairbrahmadattasya cakravartyabhiSekaH. cakravartitvaM pAlayan brahmadattaH sukhena kAlaM nirgamayati. anyadA cakravartinaH puro naTena nATyaM kartumArabdhaM, svadAsyA apUrva kusumadAmagaMDaM haste DhaukitaM. tacca prekSato TECARCIENCECACACA // 456 // For Private And Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 457 // BHASASSE5KAS gItavinodaM zRNvatazcakravartina evaM vimoM jAtaH. evaMvidho nATyavidhirmayA kvacid dRSTaH, kvaciccaitAdRzaM puSpadAmagaMDamapi ghAtaM. evaM ciMtayatastasya jAtismaraNamutpannaM. dRSTAH pUrvabhavAH, tatra saudharme padmagulmavimAne'nubhUtaM nATyadarzanadivyapuSpAghrANAdikaM tasya smRtipathamAyayo. devasukhasmaraNena mUchauM | gataH patito bhUmaucakrI. pArzvavartibhirvAtorakSepAdinA svasthIkRtaH. tatazvakravartinA pUrvabhavabhrAtRzudhyarthaM zlokArthamidaM racitaM, yathA-Asva dAso mRgau haMsau / mAtaMgAvamarau tathA // idaM zlokArdhaM kRtvA cakriNA varadhanusenApateruktaM, idaM zlokAdhaM sarvatra nirghoSaya? etatpazcimArdhaM yaH pUrayati tasya rAjA rAjyAdhaM dadAti. idaM zlokAdhaM sarvalokaiH zikSitaM, te yatra tatra nirghoSayaMti. atrAvasare sa pUrvabhavasaMbaMdhI bhrAtA citrajIvaH purimatAlanagare ibhyaputro bhUtvA saMjAtajAtismaraNo gRhItavratastatra nagare manoramAbhidhAne ArAma samavasRtaH, tatra prAsuke bhUbhAge pAtropakaraNAni nikSipya dharmadhyAnopagataH kAyotsargeNa sthitaH. atrAMtare AraghaTTikena pavyamAnaM tat zlokArdhaM muninA zrutaM. jJAnopayogena svabhrAtRsvarUpaM sarvamavagamya muninottaracaraNadvayaM pUritaM-eSA nau SaSTikA jAti-ranyonyAbhyAM ACANCINCRECCCCCE // 457 // For Private And Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shekilassagersuri Gyanmandie uttarA saTIka // 458 // GEOGRA CCC viyuktayoH // 1 // tato'sAvAraghaTTikastat zlokArdhaM likhitvA praphullAsyapaMkajo gato rAjakulaM, paThitazcakriNaH puraH saMpUrNaH zlokaH. tataH pUrvabhavabhrAtRsnehAtirekeNa cakrI mUchA gataH, kSubhitA sabhA, ropavazaMgatena sevakavargeNa AraghaTTikazcapeTAbhiha~tumArabdhaH, hanyamAnena tenoce, idaM padadvayaM mayA na pUritaM kiMtu vanasthitena munineti vilapannasau mocitaH. gatamUrchana cakriNA pUrvabhavabhrAtRmuni samAgataM zrutvA tadbhaktisnehAkRSTacitto brahmadattacakrI saparikaro niryayo. udyAne taM muniM dadarza, vaMditvA cAgre upaviSTaH, muninA prArabdhA dharmadezanA, darzitA bhavanirguNatA, varNitAH karmabaMdhahetavaH, zlAghito mokSamArgaH, khyApitaH zivasaukhyAtizayaH, imAM dezanAM zrutvA parSatsaMvignA jAtA. brahmadattasvabhAvita evamAha, bhagavan ! yathA svasaMgasukhena vayamAhlAditAstathA rAjyasvIkAreNa sAMpratamasmAnAhAdayaMtu. pazcAdAvAM tapaH svayameva kariSyAvaH, etadeva vA tapasaH phalaM. munirAha yuktamevedaM vaco bhavatAmupakArodyatAnAM, paramiyaM mAnuSyatA durlabhA, satataM patanazIlamAyuH, zrIzca caMcalA, anavasthitA dharmabuddhiH, viSayA vipAkakaTavaH, viSayAsaktAnAM ca dhruvo narakapAtaH, durlabhaM punarmokSabIjaM viratiratne, H A-CEO-COLOG // 458 For Private And Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir saTIka uttarA-lA tatyAgAnnarakapAtahetuH katipayadinabhAvi rAjyAzrayaNaM na viduSAM cittamAhalAdayati. // 459 // tataH parityajya kadAzayaM prAgbhavAnubhUtaduHkhAni smara? piva jinavacanAmRtarasaM? saMcara taduktamArgeNa ? saphalIkuru manuSyajanmeti. sa prAha bhagavannupanatatyAgenA'dRSTasukhavAMchA'jJAnatAlakSaNaM, tanmaivamAdiza? kuru matsamIhitaM? munirAha saMsArasukhaM bhuktaM parabhave mahate duHkhAya bhAvIti tattyAgaH kAryate. evaM muninA vAraMvAramukto'pi yadA cakravartI na pratibudhyate, tadA muninA ciMtitaM, AH jJAtaM, pUrvabhave sanatkumAracakristrIratnakezasaMsparzanajAtAbhilASAtirekeNa saMbhRtabhave'munA mayA nivAryamANenApi cakravartipadavIprAptinidAnaM kRtaM, tasyedRzaM phalaM. ataH kAraNAdaso duSTAdhyavasAyo jinavacanAnAmasAdhya ityupekSitaH. munistato vijahAra, krameNa ca mokSaM gataH. cakriNo'pi prakAmaM sukhamanubhavataH kiyAn kAlo'tItaH. anyadaikena pUrvaparicitena dvijAtinokto'sau, bho rAjAdhirAja! mamedRzI vAMchA samutpannAsti yaccakribhojanaM bhuje. cakriNoktaM bho dvija! mAmakaM bhojanaM bhoktuM tvamakSamaH, yato mAM vihAya madbhojanamanyasya na pariNamiti. tato brAhmaNenoktaM dhigastu te rAjyalakSmImAhAtmyaM, --CCCCCCE // 459 // For Private And Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA ba- saTIka // 460 // yadannamAtradAne'pyAlocayasi. tatazcakriNA tasya bhojanamaMgIkRtaM. svagRhe nimaMtrya bhojanadAnena bhojitazcAsau bhAryAputrasnuSAduhitRpautrAdikuTuMbAnvitaH, bhojanaM kRtvA sa svagRhe gataH. rAtrAvatyaMtajAtonmAdaprasaro'napekSitamAtRsnuSAbhaginIvyatikaro mahAmadanavedanAnaSTacittaH pravRtto'kAryamAcarituM dvijaH. dvitIye dine madanonmAdopazAMtaH parijanasya nijamAsyaM darzitumapArayan nirgato nagarAtsa dvija evaM ciMtayAmAsa. animittavairiNA cakriNAhaM viDaMbitaH. amarSaM vahatA tena dvijena vane bhramatA e. ko'jApAlako dRSTaH, sa karkarikAbhirazvatthapatrANi kANIkurvan lakSyavedhI vartate. dvijena ciMtitaM madvivakSitakAryakaro'yamiti kutvopacaritastena dAnasanmAnAdibhiH, kathitastena svAbhiprAyo'sya rahasi. tenApi pratipannaH, anyadA gRhAnnirgacchato brahmadattasya kuDyaMtaritatanunAnena amoghavedhinA | nikSiptagolikayA samakAlamutpATite locane. rAjJA tavRttAMtamavagamya utpannakopenAso saputrabAMdhavo ghAtitaH. tatazcakriNAnye'pi dvijA ghAtitAH. azAMtakopena ca cakriNA maMtriNa evamuktaM, yathA braahm-1||40|| NAnAmakSINi karSayitvA sthAle nikSipya sthAlaM mama puro nidhehi ? yato'haM tAni svahastena marda ba-CROCCAR MC For Private And Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 461 / / yitvA vairavAlanasukhamanubhavAmi. maMtriNA tasya cakriNaH kliSTakarmodayavazatAmavagamya zAkhoTataruphalAni sthAle nikSipya arpitAni. so'pi raudrAdhyavasAyastAni phalAnyakSibudhyA mardayitvA sukhamanubhavati. evaM sa pratyahaM karoti. tataH saptazatAni SoDazottarANi varSANi AyuranupAlya pravardhamAnaraudrAdhyavasAyaH saptamanarakapRthivyAM trayastriMzatsAgaropamAyurnArako babhUva. sAMprataM sUtramanuSTIyate // mUlam ||-jaaiipraajio khalu / kAsi niyANaM tu hatthiNapuraMmi // culanIi bNbhdtto| uppanno pumgummaao||1|| vyAkhyA-khalu iti nizcaye alaMkAre vA, jAtyA cAMDAlAkhyayA | parAjitaH parAbhUtaH sarvato nirdhATito gRhItadIkSaH saMbhUtazcitrasya laghubhrAtA hastinApure cakravartistrIratnavaMdanAt kezapAzasaMsparzAt caktavartipadaprArthanArUpanidAnamakArSIt. tataH sa saMbhUtasAdhuH padmagulmavimAne nalinagulmavimAne utpannaH. tatazca nalinagulmavimAnAt saMbhUtajIvo brahmarAjJo bhAryA culanI, tayoH putratvena brahmadatta iti nAmnA utpannaH. iti. // 1 // // mUlam ||-kNpille sNbhuuo| citto puNa jAo purimatAlaMmi // siDikulaMmi visAle / -OCTORGAAAAAES // 461 // For Private And Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 462 // dhammaM soUNa pavaio // 2 // vyAkhyA-kAMpilye nagare brahmarAjA, tadbhAryA culanI, tayoH putraH saMbhUtajIvo brahmadattaH saMjAtaH. citrazcitrajIvaH punaH purimatAlanagare vizAle vistIrNe ekasmin zreSTinaH kule zreSTiputraH saMjAtaH. sa ca citrajIvastatra zreSTiputratvena samutpadya anukrameNa tAruNye dharma zrutvA prabajitaHpravrajyAmagrahIt. // 2 // // mUlam ||-kNpillNmi ya nayare / samAgayA dovi cittasaMbhUyA // suhadukkhaphalavivAgaM / kaM- | haMti te ikkamikassa // 3 // vyAkhyA-atha sa citrajIvo gRhItadIkSaH samutpannajAtismRtyAdijJAno viharan kAMpilye nagare samAgataH, tatraiva kAMpilye brahmadatto'pi labdhacakravartipadastiSTati. ekadA sa devopanItamaMdArakalpavRkSANAM mAlAsAdhayaM dRSTvA samutpannajAtismRtirabhUt. tadA ca brahmadattena-Astra dAsau mRgau hNsau| mAtaMgAvamarI tathA // iti zlokArdhaM svabaMdhusaMbaMdhagarbhitaM kRtvA nagare udaghoSaNA kAritA, yaH kazcidagretanaM zlokArdhaM pUrayati, tasmai vAMchitaM dadAmi, rAjyAdhaM dadAmi. asmi-IT nnevAvasare bhrAtRbodhanArthaM samAgatena citrajIvasAdhunA-imA nau paSTikA jAti-ranyonyAbhyAM CA-NCCE%AC-CG-ICALC For Private And Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 463 // viyuktyoH||1|| iti zlokottarArdhaM pUritaM. tadvanamadhye araghaTTabhrAmakeNa ArAmikeNa sAdhumukhena zru- tvA rAjJo'gre uktaM. rAjApi zrutvA mUrchA prApa. tato rAjJA pRSTena kuTTitena ca tenoktaM mayA zlokArdhaM pUritaM nAsti. kiMvArAme kAyotsargasthitena ekena sAdhunA pUritaM. brahmadattacakradhareNa zlokapUraNAt jJAto'yaM sAdhurmama bhrAtA. tato rAjA munisamIpe gataH, ata eva sUtrakAreNoktaM, kAMpilye nagare dvAvapi citrasaMbhUto citrasaMbhUtajIvau cakravartimunIzvarau samAgato, ekatra milito tau ca sukhaduHkhaphala| vipAkaM sukRtaduHkRtakarmAnubhAvarUpaM ekaikasya parasparaM kathayataHsma ityadhyAhArya. // 3 // // mUlam ||-ckkvttttii mhddio| baMbhadatto mahAyaso // bhAyaraM bahamANeNaM / iyaM vayaNamabbavI // 4 // vyAkhyA-brahmadattacakravartI bhrAtaraM bahumAnena manaso rAgeNa idaM vacanamabravIt. kathaMbhUtaH cakravartI ? maharddhikaH saMprAptaSaDkhaMDarAjyaH, punaH kathaMbhUto brahmadattaH? mahAyazAH, mahad yazo yasya sa mahAyazA bhuvanatrayaprasiddhaH // 4 // // mUlam ||-aasi mo bhAyarA dovi / annamannavasANugA // annamannamaNurattA / annamannahi // 463 // For Private And Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 46 // | esiNo // 5 // vyAkhyA-mo iti AvAM dvAvapi bhrAtarghAtarau Asi Akha, pUrvajanmanyAvAmubhau bhrAtarAvabhavAvetyarthaH. kathaMbhUto dvau? anyonyavazAnugau, anyonyaM parasparaM vazamanugacchata ityanyonyava- | zAnugAvanyonyavazavartitAvityarthaH. punaH kathaMbhUtau? anyonyamanuraktau parasparaM snehavato. punaH kIdRzau? anyonyaM hitaiSiNau parasparaM hitavAMchako, etAdRzAvabhavAvetyarthaH. atra muharmuhuranyonyagrahaNaM cittatulyatAtyAdarakhyApanArtha. // 4 // // mUlam ||-daasaa dasanne aasii| miyA kAliMjare nage // haMsA myNgtiiraae| caMDAlA kAsibhUmie // 6 // vyAkhyA-kka ca abhUtAM tatsthAnamAha-AvAM dazArNadeze dAsau Akha, kAlaMjaranAnni | nage parvate mRgau Asva, punarmUtagaMgAnadItaTe haMsI AvAM Asva. kAzIbhUmyAM vArANasyAM cAMDAlAvabhUvAva. // mUlam ||-devaa ya devalogaMmi / Asi amhe mahaDDiyA // imA No chaThiyA jAI / annamannaNa jAviNA // 7 // vyAkhyA-punastatazcAMDAlajanmanaH paraM bho bhrAtaH 'amhe' AvAM devaloke | saudharmadevaloke maharddhiko devAvabhUva. he bhrAtaH No ityAvayoranyonyayAvanikA parasparasAhityarahitA pa FACCESCRCESSOCCA-ORSCOOLS // 464 // For Private And Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 465 // rasparaviyogasahitA paSTikA jAtiriyaM pratyakSA jAtA. // 7 // iti zrutvA munirAha // mUlam ||-kmmaa niyANa pagaDA / tume rAya viciMtiyA // tesiM phalavivAgeNa / vippaogamuvAgayA // 8 // vyAkhyA-he rAjan ! tvayA karmANi viciMtitAni, ArtadhyAnarUpANi dhyAnAni dhyAtAni, ArtadhyAnahetubhUtAni karmANi viciMtitAnItyarthaH. kIdRzAni karmANi ? nidAnaprakRtAni nidAnenopArjitAni, nidAnena bhogaprArthanAvazena prakRtAni nidAnaprakRtAni prakarSaNa baddhAni, teSAM karmaNAM phalavipAkena phalodayena AvAM viprayogamupAgatau viyogaM prAptau. // 8 // atha cakrI praznaM karoti // mUlam ||-sccsoappgddaa| kammA mae purA kaDA // te aja paribhujAmo / kiMtu cittevi se tahA // 9 // vyAkhyA-he sAdho! he bhrAtarmayA purA pUrvajanmani karmANi kRtAni. kathaMbhUtAni karmANi? satyazaucaprakaTAni, satyaM mithyArAhityaM, zaucamAtmazuddhikArakaM dharmamayamanuSTAnaM. satyaM ca zaucaM ca satyazauce, tAbhyAM prakaTAni prasiddhAni, etAdRzAni mayA sukarmANi kRtAni. tAni zubhakarmANi adyAsmin janmani pari samaMtAt bhuMje, strIratnabhogadvAreNa teSAM phalaM viSayasukhAnyanubhavAmi. he bandaOCA-NCRACLASALACES // 465 // For Private And Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 466 / / www.kobatirth.org citra ! yathAhaM rAjyasukhaM bhuMje, tathA kiM citro'pi bhavAnapi nu bhuMkte? nu iti vitakeM. ko'rthaH ? cakI vadati yathAhamidAnIM pUrvopArjitAnAM sukRtAnAM phalAni paribhuMje, tathA kiM citro bhavAn paribhuMkte ? api tu bhavAn na paribhuMkte eva, bhavatastu bhikSukatvAt tAni sukRtAni niSphalAni jAtAnItyAzayaH // 9 // atha muniraah|| mUlam // cinnaM saphalaM narANaM / kaDANa kammANa na mukkha asthi // atthehiM kAmehiM u uttamehiM / AyA mamaM punnaphalovave // 10 // vyAkhyA - he rAjan ! narANAM sucINaM samyakprakAreNa kRtaM saMyamatapaHpramukhaM sarvaM saphalameva vartate, narANAmityupalakSaNatvAt sarveSAmapi saphalaM bhavati. yataH kRtebhyaH karmabhyo mokSo nAsti, jIvaiH kRtAni karmANyavazyaM bhujyaMte, prAkRtatvAt paMcamIsthAne SaSTI kRtAnAM karmaNAM mokSo nAsti, yaduktaM - kRtakarmakSayo nAsti / kalpakoTizatairapi // avazyameva bhoktavyaM / kRtaM karma zubhAzubhaM // 1 // tasmAnmamApyAtmA arthedravyaiH punaH kAmairviSayasukhaiH puNyaphalairupeto vartate. kIdRzairarthaiH kAmaiH ? uttamairmanoharaiH athavA kIdRzaiH kAmaiH ? abhyaiH prArthanIyaiH, a For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 466 // Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 467 // yaMte prArthyate janairityAH , tairarityanena citrajIvena sAdhunoktaM mayApi sarvedriyANAM sukhAni dravyANi ca puNyaphalAni prAptAnIti. iti tvayA na jJAtavyaM yadanena kimapi sukRtaphalaM na labdhamastIti bhAvaH // 10 // tadeva sUtrakAro gAthayA Aha ||muulm // jANAsi saMbhUya mahANubhAgaM / mahadviyaM puNNaphalovaveyaM // cittaMpi jANAhi taheva rAyaM / iTThI juI tassavi ya ppabhUyA // 11 // vyAkhyA-pUrvanAmnA RSirvadati-he saMbhUtamahArAja! yathA tvamAtmAnaM mahAnubhAgaM tathA maharddhikaM tathA puNyaphalopapetaM jAnAsi, tathA citramapi mAmapi tAdRzameva jAnIhi ? mahAn anubhAgo yasya sa mahAnubhAgastaM mahAnubhAgaM bRhanmAhAtmyaM. tathA | mahatI Rddhiryasya sa maharddhiH, maharddhireva maharddhikastaM mahArdikaM vizAlalakSbhIkaM, puNyaphalena upapetastaM etAdRzaM. RddhirdvipadacatuSpadadhanadhAnyAdisaMpattiH, dyutirdIptistasya citrasyApi, arthAnmamApi pracurA vartate iti jAnIhi? cazabdo'tra yasmAdarthe. iha vRddhasaMpradAyaH-yathA nidAnasahitaH saMbhUtasAdhuzcakravartyabhUta, tathA citrasAdhunidAnarahita ekasya zreSTimaharddhikasya kule putratvenotpannaH, CAGACANCACIALOGICALC // 467 // For Private And Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 468 // www.kobatirth.org tatra cakravartivattasya RddhirAsIt, pratidinaM suvarNadInArANAM koTiM yAcakebhyo dadAna AsIt. niraMtaraM ca SaTRtusukhadAyakeSu manoharoccaistaraprAsAdeSu bhogAn bhuMjAno'nekagajaturagarathayAnAdikaRddhimAn surUpakAminInAM parikareNa parivRto dvAtriMzadvidhaMnATakaM pazyan sadA sukhanimagno bahudhA bhogarasayukto babhUveti kathAnakaM jJeyaM // 11 // Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only saTIkaM // mUlam // -- mahattharUvA vayaNappabhUA / gAhANugIyA narasaMgamajjhe jaM // bhikkhuNo sIlaguNovaveyA / ihaM jayaMte samaNomi jAo // 12 // vyAkhyA - atha cedetAdRzI Rddhistava AsIt, tarhi kathaM tyaktA ? he bhrAtaH sA gAthA sAdhubhirnarasaMghamadhye, narANAM manuSyANAM saMgho narasaMghastasya madhye manuSyasabhAmadhye'nugItA uktA, mayA zruteti zeSaH. gIyate iti gAthA dharmAbhidhAyinI sUtrapaddhatirmayA sthaviramukhAtkarNagocarIkRtA. kathaMbhUtA gAthA ? mahArtharUpA, mahAn dravyaparyAyabhedasahito nizcayavyavahArasahitazca artho yasya tanmahArthaM, tAdRzaM rUpaM yasyAH sA mahArtharUpA . punaH kIdRzA gAthA ? vayaNappabhRA, vacanairnayabhedeH prabhUtA vacanaprabhUtA, alpAkSarA bahvarthetyarthaH sA iti kA gAthA ? 8 // 468 // Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie 'uttarA saTIka // 47 // A%% A OM555655 tAnapi tvaM prasAdhIti zeSaH. mama vArdhakiratnapurassarairdevairupanItAH prAsAdAH, te ke prAsAdAH? ucca 1, udaya 2, madhu 3, karka 4, brahma 5, ete paMca prAsAdA yatra cakriNo rocaMte tatraiva vArdhakiratnena cakisUtradhAreNa vidhIyate iti vRddhA AhuH. tasmAdatredaM gRhamiti pRthaguktamasti. pAMcAlAnAM guNagrahaNaM tu atyudIrNatvAt. anyathA bharatakSetrasya sAraM tadgRhe'styeva. // 13 // // mUlam ||-nhehiN gIehiM ya vAipahiM / nArIjaNAiM parivArayate // bhuMjAi bhogAi imAi bhikkhu / mama royaI pavajA hu dukkha // 14 // vyAkhyA-bho citra! he bhikSo! he sAdho! mamaitadrocate, etad hRdaye pratibhAti. hu iti nizcayena pravrajyA duHkhaM vartate iti zeSaH. dIkSAyAM sukhaM kimapi nAsti. tasmAt he sAdho! tvamimAn pratyakSaM dRzyamAnAn bhogAn bhuMva ? kathaMbhRtaH san? nATakaitriMzadvidhaiH, gItairgAMdharvazAstroktaiH, vAditrairbharatazAstroktairmudaMgAdibhistathA nArIjanaiH parivRtaH / san viSayasukhAnyanubhava? atra nArIjanAnAmeva grahaNaM kRtaM,anyeSAM gajAzvavastrAsanadravyAdInAM grahaNaM| na kRtaM, tattu tasya strIlolupatvAt, sarvaviSayeSu strINAmeva prAdhAnyAt. // 14 // %AC%ARRC 470 // For Private And Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 469 // SASR5555 |yAM gAthAM zrutvA ityadhyAhAraH, yAM dharmAbhidhAyinI sUtrapaddharti zrutvA, bhikSavaH sAdhavaH zIlaguNopapetAH | saMta iha jinapravacane yataMte munayaH, zIlaM cAritraM, guNo jJAnaM, zIlaM ca guNazca zIlaguNo, tAbhyAmupetAH zIlaguNopapetAHkriyAjJAnasahitAH saMto'rhanmate sthirA bhavaMtItyarthaH. tAM gAthAM zrutvAhamapi zramaNastapasi | nirato jAto'smi, na tu duHkhAtsAdhuH saMjAto'smIti bhAvaH // 12 // // mUlam ||-uccode mahu kakke ya baMbhe / paveiyA AvasahA ya rammA // imaM gihaM citta dhaNa-dU ppabhUyaM / pasAhi paMcAlaguNovaveyaM // 13 // vyAkhyA-atha brahmadattaH punaH sAdhuM nimaMtrayati, pUrvanAmnA saMbodhanaM kRtvA vadati, he citra! tvamimamidaM prabhUtadhanaM gRhaM, pracuradhanasahitaM gRhaM prasAdhi pratipAlaya? gRhe sthitvA sukhaM bhukSvetyarthaH. athavA 'cittadhaNappabhUyaM' ityekameva padaM gRhavizeSaNaM. citraM | nAnAprakAraM, prabhUtaM pracuraM dhanaM yasmin taccitraprabhUtadhanaM, etAdRzaM mama maMdiraM gRhANetyarthaH. punaH kIdRzaM gRhaM? pAMcAladezAnAM guNA iMdrayaviSayAH zabdarUparasagaMdhasparzAstairupapetaM pAMcAlaguNopapetaM. c| punA ramyA ramaNIyA mamAvasathAH prAsAdAH praveditAH prakarSeNa veditAH praveditAH prakaTAH saMti. ACACAN-EALSARAL // 469 // For Private And Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 471 // ||muulm||-tN puvaneheNa kayANurAyaM / narAhivaM kAmaguNesu giddhaM ||dhmmssio tassa hiaannupehii| citto imNvynnmudaahritthaa||14||vyaakhyaa-ydaatu brahmadattena saMbhUtajIvena citrajIvaMsAdhuMpratyuktaM,tadA citrajIvaH sAdhuzcitra idaM vacanaM taM brahmadattanarAdhipaM cakriNaprati udAjahAra avAdIt.kathaMbhUtaM taM brahmadattaM? pUrvasnehena kRtAnurAga, pUrvabhavabAMdhavapremNA vihitaprItibhAvaM. punaH kathaMbhUtaM narAdhipaM? kAmaguNeSu viSayasukheSu lolupaM. kIdRzazcitrajIvasAdhuH? dharmAzrito dharmamAzritaH. punaH kIdRzazcitraH? tasya brahmadattasya hitAnuprekSI hitavAMchakaH, hitamanuprekSate ityevaMzIlo hitAnuprekSI. // 15 // kimudAjahAretyAha // mUlam ||-svvN vilaviyaM gIyaM / savaM narse viDaMbiyaM // save AbharaNA bhArA / save kAmA duhAvahA // 16 // vyAkhyA he rAjan ! gItaM sarva vilapitaM vilApatulyaM, sarva nATaghaM nATakaM viDaMbitaM, bhRtAveSTitapItamadyAdijanAMgavikSepatulyaM sarvANyAbharaNAni bhAratulyAni. sarve kAmA duHkhAvahA duHkhadAyakAH, gajapataMgabhaMgamInakuraMgAdInAmiva baMdhanamaraNAdikaSTadA ityarthaH // 16 // G-CHCG-NCC-CA-COECE-ACE% 471 // For Private And Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka i k // 472 // // mUlam ||-baalaabhiraamesu duhAvahesu / na taM suhaM kAmaguNesu rAyaM // virattakAmANa tavodhaNANaM / jaM bhikkhuNaM sIlaguNe rayANaM // 17 // vyAkhyA-he rAjan ! viraktakAmAnAM viraktA kAmebhya | iti viraktakAmAsteSAM nirviSayiNAM bhikSUNAM sAdhUnAM yatsukhaM vartate, tatsukhaM kAmaguNeSu zabdAdiSu iMdriyasukheSu kAminAM puruSANAM nAsti. kIdRzeSu kAmaguNeSu ? bAlAbhirAmeSu bAlAnAM nirvivekANAmabhirAmA bAlAbhirAmAsteSu, mUrkhA hi viSayeSu rajyaMte. punaH kIdRzeSu kAmaguNeSu? duHkhAvaheSu duHkhadAyakeSu. kIdRzAnAM bhikSuNAM? tapodhanAnAM, tapa eva dhanaM yeSAM te tapodhanAsteSAM. punaH kIdRzAnAM ? zIlaguNe ratAnAM, zIlasya guNA guNakAriNo navavidhaguptayasteSu ratA AsaktAsteSAM. // 17 // ||muulm // nariMda jAiM ahamA narANAM / sovAgajAI duhao gayANaM // jahiM vayaM savajaNa| ssa vesA / vasIya sovAganivesaNesu // 18 // vyAkhyA-he nareMdra! narANAM manuSyANAM madhye adhamA | niMdyA jAtiH zvapAkasya cAMDAlasya jAtivartate, sA jAtiyorapi AvayorgatA prAptA, NaM iti vA| kyAlaMkAre, yasyAM jAtauAvAM sarvajanasya dveSyau abhUva. zvapAkanivezaneSu cAMDAlagRheSu vasIya A -54-to- b // 472 // % For Private And Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttraa||473 havAmavasAva. // 18 // // mUlam ||-tiise ya jAIi u pAviyAe / vacchAmu sovAganivesaNesu // savassa logassa dugaMchaNijjA / ihaM tu kammAI pure kaDAiM // 19 // vyAkhyA-tasyAM ca jAtau tu pApikAyAM pApiSTAyAM zvapAkanivezaneSu cAMDAlagRheSu vacchAmu iti uSitau nivAsamakAvaM. kIdRzau AvAM? sarvasya lokasya jugupsanIyo hIlanIyo. iha tu asmin janmani purAkRtAni karmANi prakaTIbhRtAnItyarthaH. prAcInajanmani samyaganuSThAnarUpANi kRtAni, teSAM phalAni jAtikulabalaizvaryarUpANi iha prakaTitAni. tasmAddharmakaraNe pramAdo na vidheya ityabhiprAyaH // 19 // | // mUlam ||-sodaannisiN rAya mahANubhAgo / mahaDio punnaphalovaveo // caIttu bhogAi asA- | syaaii| AdANaheDaM abhinikkhamAhi // 20 // vyAkhyA-he rAjan ! yastvaM saMbhRtaH purA AsIH, sodANisiM sa tvamidAnI rAjA cakradharo mahAnubhAgo mAhAtmyasahito jAto'si. kIDazo rAjA? mahArddhako vizAlalakSmIkaH, punaH kIdRk ? puNyaphalopapetaH puNyaphalasahitaH. tasmAdAdAnahetoH A CSC-CG // 473 // For Private And Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 47 // 155555555 dAnasya cAritradharmasya hetoH, AdIyate savivekairityAdAnaM cAritradharmastasya hetoH abhinikkhamAhi abhiniHkrama? abhi samaMtAnniHkrama? gRhapAzAttvaM nissara? sAdhurbhavetyarthaH. kiM kRtvA? azAzvatAn bhogAn tyaktvA. purAkRtasya dharmasya phalaM cettvayedAnI bhujyate, tadedAnImapi dharmamaMgIkuru ? yato'gre zAzvatasukhabhAk syA iti bhAvaH // 20 // dharmasya akaraNe doSamAha // mUlam ||-ih jIvie rAya asAsayaMmi / dhaNiyaM tu punnAI akubamANo // se soai maccu muhovaNIe / dhamma akAUNa parammi loe // 21 // vyAkhyA-he rAjan ! ihAsmin manuSyajIvite manuSyAyuSi puNyAnyakurvANoyo manuSyaH sukRtAni na karoti, sa duHkarmabhirmRtyumukhamupanItaH san dharmamakRtvA parasmin loke gataH zocate pazcAttApaM kurute. maraNasamaye evaM jAnAti hA mayA manuSyajanma prApya dhamoM na kRtaH. iti ciMtAM karoti. kathaMbhUte jIvite? dhaNiyaM tu atyaMtamazAzvate. // 21 // // mUlam ||-jheh sIho ya miyaM gihAya / maccU naraM neihu aNtkaale||n tassa mAyA va piyA va bhaayaa| kAlaMmi tammiM saharAbhavaMti // 22 // vyAkhyA-yatheha saMsAre siMho mRgaM gRhItvA svavazaM nayati, ANCIENTALKARACTERS // 4710 For Private And Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 475 // atra cazabdaH padapUraNe, evamanenaiva prakAreNa, anenaiva dRSTAMtena mRtyumaraNaM, hu iti nizcayenAMtakAle naraM manuSyaM gRhItvA svavazaM nayati. tasmin manuSyasya maraNakAle mAtA, ca punaH pitA, ca punarghAtA, ete sarve aMzadharA na bhavaMti, aMzaM svajIvitavyabhAgaM dhArayaMti, mRtyunA nIyamAnaM naraM rakSaMtItyaMzadharAH, khajIvitavyadAyakA na bhavaMtItyarthaH // 22 // punarduHkhAdapi na trAyaMte ityAha // mUlam ||-n tassa dukkhaM vibhajaMti naaio|n mittavaggA na suyA na baMdhavA // ikko sayaM paccaNuhoi dukkhaM / kattAramevaM aNujAi kammaM // 23 // vyAkhyA-punaH he rAjan ! tasya manuSyasya arthAt duHkhArtasya narasya duHkhaM zArIrikaM mAnasikaM ca duHkhaM jJAtayaH khajanA na vibhajaMti, duHkhasya vibhAgino na bhavaMti. punarmitravargA mitrasamUhAH, punaH sutA aMgajAH, punabAMdhavA bhrAtaro'pi na duHkhaM vibhajaMti. tadA kiM bhavatItyAha-eko'yaM jIvo'sahAyI khayameva duHkha pratyanubhavati, ekAkI svayameva duHkhaM asAtAvedanIyaM bhuMkte. kathaM vajanAdivageM sati eko duHkhaM bhukte? tatrAha-karma zubhAzubharUpaM kartArameva anuyAti anugacchati. yaH karmaNAM kartA sa eva karmaNAM bhoktA syAditi bhAvaH. %%950w-to-MAIDAEX // 4753 For Private And Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 476 // www.kobatirth.org yaduktaM - yathA dhenusahasreSu / vatso viMdati mAtaraM // tathA purA kRtaM karma / kartAramanugacchati // 1 // 23 // // mUlam // - ciccAdupayaM ca cauppayaM ca / khitaM gihaM dhaNaM dhannaM ca savvaM // sakammappavIo avaso payAi / paraM bhavaM suMdara pAvagaM vA // 24 // vyAkhyA - azaraNabhAvanAmuktvA ekatvabhAvanAM vadati - ayaM svakarmAtmadvitIyo jIvaH, svasya karma svakarma, svakarma evAtmano dvitIyaM yasya sa svakarmAtmadvitIyaH, svakarmasahito'yaM jIvaH suMdaraM devalokAdisthAnaM vA'thavA pApakaM narakAdisthAnaM, evaMvidhaM paraM bhavamanyalokaM avazaH san prayAti kiM kRtvA ? dvipadaM bhAryAdi ca punazcatuHpadaM gajAzvAdi, kSetraM IkSukSetrAdi, gRhaM saptabhaumikAdi, dhanaM dInArAdirajatastrarNAdi, dhAnyaM taMDulagodhUmAdi, cazabdAstrAbharaNasAraratnAdi, etatsarvaM tyaktvA hitvA jIvaH parabhave vrajatItyarthaH // 24 // atha maraNAdanaMtaraM pazvAttasya putrakalatrAdayaH kiM kurvatItyAha // mUlam // taM ikkaM tucchasarIragaM se / ciIgayaM dahiya u pAvageNaM / bhajjA ya putoviya nAyao ya / dAyAramannaM maNusaMkamaMti // 25 // vyAkhyA - se iti tasya mRtasya puruSasya tat e For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 476 // Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 477 // www.kobatirth.org kakaM jIvarahitaM, ata eva tucchaM asAraM zarIraM, kiM ? citIgataM zmasAnAgniprAptaM pAvake dagdhvA bhasmasAt kRtvA, pazcAttasya bhAryA, ca punaH putro'pi ca punarjJAtayaH svajanAH, ete sarve'pi anyaM dAtAraM anusaMkramaMti ko'rthaH ? yadA kazcitpuruSo mriyate, tadA taccharIraM prajvAlya tasya strIpulabAMdhavA anyaM svanirvAhakartAraM dhanAdidAyakaM sevate, sarve'pi svArthasAdhanaparAyaNA bhavaMti // 25 // // mUlam // uvaNijai jIviyamappamAyaM / vannaM jarA harai narassa rAyA // paMcAla yA vayaNaM suNAhi / mAkAsi kammAI mahAlayAI // 26 // vyAkhyA - he rAjan ! narasya prANino jIvitamAyuH pramANamapramAdaM yathA syAttathA karmabhirmRtyave upanIyate. punarjIvite satyapi narasya varNa zarIrasauMdaryaM jarA harati, vRddhAvasthA rUpaM vinAzayati tasmAddhe paMcAlarAja ! he paMcAladezAdhipa ! vacanaM mama vAkyaM zRNu ? mahAlayAni mahAMti mAMsabhakSaNAdIni karmANi tvaM mA kArSIH ? // 26 // atha nRpatirAha // mUlam // ahaMpi jANAmi jaheha sAhU / jaM me tumaM sAhasi vakkameyaM // bhogA ime saMgakarA bhavati / je dujjayA aja amhArisehiM // 27 // vyAkhyA - he sAdho ! iha jagati yathA vartate For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1904-0 saTIkaM ||477 // Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 478 // OMOMOMOMOM tathAhamapi jAnAmi, yattvaM me mama etadvAkyaM sAdhayasi zikSayasi, zikSArUpeNa sAdhu kathayasi, paraM | kiM karomi? ime pratyakSa bhujyamAnA bhogAH saMgakarA bhavaMti baMdhanakarA bhavaMti. kIdRzA ime bhogAH? he Arya ye bhogA asmAdRzairgurukarmabhirdurjayA dustyAjyAH. // 27 // // mUlam ||-htthinnaapurNmi citta / daThuNaM navaraI mahaDviyaM // kAmabhogesu giddheNaM / niyANama| suhaM kaDaM // 28 // vyAkhyA-hastinAgapure bho citra! mayA nidAnaM kRtaM. kIdRzaM nidAnaM? azubhaM | bhogAbhilASatvAdazubhaM. kiM kRtvA? narapatiM sanatkumAracakriNaM dRSTvA. kIdRzaM cakriNaM? maharddhikaM. kIdRzena mayA? kAmabhogeSu gRddhena, iMdriyasukhalolupena. // 28 // ||muulm ||-tss me appaDikaMtassa / imaM eyArisaM phalaM // jANamANovijaM dhammaM / kA| mabhogesu mucchio // 29 // vyAkhyA-tasya nidAnasya prAgbhavakRtabhogAbhilASasya imaM pratyakSa bhujyamAnaM etAdRzaM vakSyamANaM phalaM jAtaM. kathaMbhUtasya tasya nidAnasya? apratikrAMtasya anAlocitasya. yasminnavasare hastinAgapure AvAM anazanaM kRtvA prasuptau, tadA cakradharasya strIratnasya kezapAzo mama +ACEARCHANA- C A // 470 For Private And Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 479 / / www.kobatirth.org caraNe lagnaH, tadA mayA nidAnaM kRtaM tadA tvayAhaM nivAritaH, bho bhrAtastvaM nidAnaM mAkArSIH, cenidAnaM kRtaM syAttadA mithyAduSkRtaM dAtavyaM, tvayA ityukte'pyahaM nidAnAnna nivRtta ityarthaH jaM iti yasmAtkAraNAt ahaM jinoktaM dharmaM jAnan api kAmabhogeSu sutarAmatizayena mUrcchito'smi, iMdriyasukheSu lubdho'smi noced jJAnasya etadeva phalaM, jJAnI viSayebhyo viraktaH syAt, ahaM jJAne satyapi viSayeSu ramAmi, tannidAnasyaiva phalamityarthaH // 29 // // mUlam // - nAgo jahA paMkajalAvasanno / daTTTuM thalaM nAbhisamei tIraM // evaM vayaM kAmaguNe giddhA / na bhikkhuNo maggamaNuvayAmo // 30 // vyAkhyA - he sAdho ! yathA nAgo hastI paMkajalAvasaktaH, alpajale bahupaMke avasanno'tyaMtaM nimagnastIraM dRSTvApi na sameti, tIrasya taTasya abhimukhaM gato'pi taTaM na prApnoti, tIraM tu dUrataH paraM tu sthalamapi dRSTvA na uccabhUmiM prApnoti evamamunA prakAreNa anena dRSTAMtena vayamityasmAdRzAH kAmaguNeSu zabdarUparasagaMdhasparzAdiSu gRddhAH lobhino bhikSormAgaM sAdhumArgaM sAdhvAcAraM nAnuvrajAmo na prApnumaH, tasmAtkiM kurmaH ? vayaM viSayiNo jAnaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 479 // Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTIkaM // 480 // " kara to'pyajAnaMta iva jAtA ityarthaH // 30 // ||mlm ||-accei kAlo turayaMti raaiio| nayAvi bhogA purisANa niccA // uvica bhogA purisaM cayaMti / dumaM jahA khINaphalaMba pakkhI // 31 // vyAkhyA-atha muniH saMsArasya anityatvena upadezaM dadAti. he rAjan ! kAlo'tyeti atizayena gacchati. kAlasya kiM yAti AyuryAtItyarthaH. rAtrayastvarayaMti uttAlatayA vrajati. he rAjan puruSANAM bhogA api anityAH, bhogAH puruSamupetya svecchayA Agatya puruSaM tyajaMti, puruSA yadyapi bhogAMstyaktuM necchaMti, tathApi bhogAH svayameva puruSAMstyatItyarthaH. ke kiM yathA? pakSiNaH kSINaphalaM vRkSaM yathA tyati. // 31 // // mUlam ||-ji taMsi bhoge caiuM asatto // ajAi kammAi karehi rAya // dhamme Thio svpyaannukNpii| so hohisi devo io viubI // 31 // vyAkhyA-he rAjan ! yadi tvaM bhogAMstyaktumazakto'si, asamartho'si, tadA he rAjan ! AryANi ziSTajanayogyAni karmANi kuru ? punardharmasthitaH sarvaprajAnukaMpI bhaveti zeSaH. sarvaprajApAlako bhava? sarvAzca tAH prajAzca sarvaprajAH, tAkhanukaMpate i 480 // For Private And Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie saTIka uttarA A tyevaMzIlaH sarvaprajAnukaMpI. he rAjan! AryakarmakaraNAt tvaM veuvI vaikriyazaktimAn devo nirjara ito bhavAdane bhaviSyasi. // 32 // ||481||ttraa // mUlam ||-n tujjha bhoge caiUNa buddhii| giddhosi Arabhapariggahesu // mohaM kao itti viupplaavo| gacchAmi rAyaM AmaMtiosi // 33 // vyAkhyA he rAjannahaM gacchAmyahaM brajAmi, mayA tvamAmaMtrito'si, mayA tvaM pRSTo'si, dhAtUnAmanekArthatvAt. he rAjan tujjha iti tava bhogAMstyaktuM buddhirnAsti, anAryakAryANAM bhogA eva kAraNAni saMti. ato bhogAnanAryakAryANyapi tyaktuM matirnAsti. punarAraMbhaparigraheSu tvaM gRddho'si lubdho'si, AraMbhaparigrahAnna tyajasItyarthaH. etAvAn vipralApo vividhavacanopanyAso moghaH kRto nirarthakaH kRtaH, jalaviloDanavayoM jAtaH. tasmAtkAraNAdathAhaM tvattaH sakAzAdanyatra bajAmi. tavAjJAstItyuktvA munirgataH // 33 // atha munau gate sati brahmadattasya kimabhUttadAha // mUlam ||-pNcaalraayaavi ya baMbhadatto / sAhussa tassA vayaNaM akAuM // aNuttare bhuMjiya // 481 // For Private And Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka + uttarA kAmabhoe / aNuttare so narae paviTTo // 34 ||vyaakhyaa-paaNcaaldeshaanaaN rAjA pAMcAlarAjo brahmada- // 4824 ttazcakravartirapyanuttare sakalanarakAvAsebhya utkRSTa apratiSTAnanAmni praviSTastatrotpanna ityarthaH. kiM kRvA? anuttarAn sarvotkRSTAn kAmabhogAn bhuMktvA. punaH kiM kRtvA? tasya citrajIvasAdhorvacanamupadezavAkyamakRtvA. nidAnakArakasya narakagatireva. tasya gurukarmatvAnna sAdhorupadezAvakAzo jAta ityarthaH // 34 // // mUlam ||-cittovi kAmehiM virttkaamo| udaggacArittatavo mahesI // aNuttaraM saMjama pA| laittA / aNuttaraM siddhigaI gaotti bemi // 35 // vyAkhyA-citro'pi pUrvabhavacitrajIvasAdhurapi maharSirmahAmuniranuttaraM sarvoparivartisiddhisthAnaM gataH. kiM kRtvA? anuttaraM jinAjJAvizuddhaM saptadazavidhaM saMyama pAlayitvA. kathaMbhUtaH sa sAdhuH? kAmebhyo viraktakAmaH, bhogebhyo viraktAbhilASaH. punaH kIdRzaH saH? udagracAritratapAH, ugraM pradhAnaM sAdhvAcAre sarvaviratilakSaNaM davidharUpaM cAritraM, tapo dvAdazavidhaM yasya sa udagracAritratapAH, etAdRzaH san mokSa prAptazcitrajIvamaniriti sudharmAsvAmI | +5 // 482 // +5 For Private And Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka jaMbUsvAminaM bravIti. he jaMbU! ahaM tavAgre iti bravImi. // 35 // iti citrasaMbhRtIyaM trayodazamadhyasAyanaM saMpUrNa. // 13 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAM upAdhyAyazrIlakSmIkIrtigaNiziSyala kSmIvallabhagaNiviracitAyAM citrasaMbhRtIyamadhyayanaM saMpUrNa. // 13 // HA-CHANAGA ||ath caturdazamadhyayanaM prArabhyate // trayodaze'dhyayane hi nidAnasya doSa uktaH, caturdaze'dhyayane hi nirnidAnasya guNamAha-atra mukhyatastu nidAnarAhityameva mukteH kAraNamityucyate. tatra saMpradAyaH-yau tau gopadArako citrasaMbhUtapUrvabhavamitrau sAdhusevAkarau devalokaM gatau, tatazcyutvA kSitipratiSTite nagare ibhyakule dvAvapi bhrAtarau jAto. tatra tayozcatvAraH suhRdo jAtAH. tatra bhogAn bhuMktvA sthavirANAmaMtike ca dharma zrutvA sarve'pi prajitAH. sucirakAlaM saMyamamanupAlya bhaktaM pratyAkhyAya kAlaM kRtvA saudharma kalpe padmagulmavimAne SaDapi suhRdaH palyopamAyuSkA devatvenotpannAH. tatra yete gopajIvavarjA devAzcatvA RIC-ICE // 483 // For Private And Personal Use Only Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 484 // rastatazcyutvA kurujanapade iSukArapure avatIrNAstatra prathama iSukArarAjA jAtaH. dvitIyastasyaiva rAjJaH paTTadevI kamalAvatI jAtA, tRtIyastasyaiva rAjJo bhRgunAmA purohitaH saMvRttaH, caturthastasyaiva purohitasya bhAryA saMvRttA. tasyA vAsiSTaM nAma gotraM, yazA iti nAma jAtaM. sa ca bhRgupurohitaH prakAmaM saMtAnalAbhamabhilaSati, anekadevopayAcanaM kurute, naimittikAna praznayati. to dvAvapi pUrvabhavagopadevau vardhamAnAvadhinA evaM jJAtavaMtI, yathA AvAmetasya bhRgupurohitasya putrau bhaviSyAvaH. tataH zramaNarUpaM | kRtvA dvAvapi bhRgugRhe samAyAtau, sabhAryeNa bhRguNA vaMdito, sukhAsanasthau dharma kathayataH. tayoraMtike sabhAryeNa bhRguNA zrAvakavratAni gRhItAni. purohitena kathitaM bhagavan ! asmAkamapatyaM bhaviSyati na vA? iti. sAdhubhyAmuktaM bhavatAM dvau dArako bhaviSyataH, tau ca bAlAvasthAyAmeva prajiSyataH, tayobhavadbhyAM vyAghAto na kAryaH. to pravrajya ghanaM lokaM pratibodhayiSyataH. iti bhaNitvA tau devau svasthAnaM gato. tato'cireNa cyutvA purohitabhAryAyA udare'vatIrNo. tato'sau purohitaH sabhAyoM nagarAnirgatya pratyaMtagrAme sthitaH, tatraiva brAhmaNI prasUtA, dArako jAto, labdhasaMjJau tau tAbhyAM munimArga CA-CHOCOCCRACOCOCALCCA // 48 // For Private And Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie saTokaM uttarA viraktatAkaraNArthamevaM zikSito, ya ete muMDitaziraskAH sAdhavo dRzyante, te vAlakAnmArayitvA t||4855 nmAMsaM khAdaMti, tata eteSAM samIpe zrImadbhirna kadApi stheyaM. anyadA tasmAda grAmAdeto krIDaMtau bahirnirgatau, tatra pathazrAMtAn sAdhUnAgacchataH pazyataH, tato bhayabhrAMto to dArakAvekasmin vaTapAdape AruDho. sAdhavastu tasyaiva vaTapAdapasyAdhaH pUrvagRhItAzanAdibhojanaM kartuM pravRttAH. vaTArUDhau tau kumArau svAbhAvikamannapAnaM pazyataH. tatazciMtituM pravRttI, naite bAlamAMsAzinaH, kiMtu svAbhAvikAhArakAriNaH, kvacidetAdRzAH sAdhavo'smAbhirdRSTA iti ciMtayatostayorjAtismaraNamutpannaM. tataH pratibuddhau sAdhUna vaMditvA gatau mAtRpitRsamIpaM. adhyayanoktavAkyaistAbhyAM mAtApitarau pratibodhito. taddhanalipsuM rAjAnaM ca rAjJI pratibodhitavatI. evaM SaDapi jIvA gRhItapravrajyAH kevalajJAnamAsAdya mokSaM gatAH. atha sUtraM vyAkhyAyate mUlam // devA bhavittANa pure bhavaMmi / keI cuA egavimANavAsI // pure purANe UsuyAranAme / khAe samiddhe suraloaramme // 1 // sakammaseseNa purA kayANaM / kulesudaggesu ya te pasUyA ESHWAR // 485 // For Private And Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 486 // | // nivinnasaMsArabhayA jahAya / jiNiMdamaggaM saraNaM pavannA // 2 // vyAkhyA-gAthAdvayena saMbaMdhaH, kecijIvAH, yeSAM kenApi nAma na jJAyate. yato hi pUrva caturNAmapi jIvAnAM nAma noktaM. yau puna: citrasaMbhRtAbhyAmavazeSAvabhUtI, tAvibhyavyavahAriNaH sutatvenotpannau, tayoH punazcatvAro mitrajIvAH. teSAmapi nAma kenApi na jJAyate. evaM SaDapi jIvAH pUrvamanirdiSTanAmAno'bhUvan. aho! pazyata dhamasya mAhAtmyaM ! jIvAnAM bhavyakarmaparipAkatvaM ca! kecijjIvAH pUrvasmin bhave devIbhUya devatvaM prApya saudharmadevaloke nalinIgulmavimAne ekatra nivAsaM kRtvA svakarmazeSeNa, svasya karmaNaH puNyaprakRtilakSaNasya zeSeNa te SaDapi jIvA iSukAranAmni pure purANe purAtane nagare, punaH khyAte sarvatra prasiddhe, punaH samRddhe dhanadhAnyapUNe, punaH suralokavat ramye, udagre utkaTe kSatriyAdike kule prasUtA utpannAH. kathaMbhUtena svakarmazeSeNa? purAtanena pUrvajanmopArjitena, te jIvA iSukArapure samutpadya, tatra saMsArabhayAt nirvedya nirvedaM prApya, caturgatibhramaNabhayAdudvegamAsAdya, tadA jahAya iti bhogAn tyaktvA, jineMdramArga jineMdreNokto mAgoM jineMdramArgastaM jJAnadarzanacAritrarUpaM mokSasya mArga zaraNaM janmajarA For Private And Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 487 // www.kobatirth.org mRtyubhayApahaM prapannAH prAptA iti gAthAdvayArthaH // 2 // // mUlam // pumattamAgamma kumAradovi / purohio tassa jasA ya pattI // visAlakitto ya tasuyAro | rAyastha devI kamalAvai ya // 3 // vyAkhyA- teSAM SaNNAmapi pRthak bhedaM darzayati 'sUtrakAraH - teSAM SaNNAM madhye dvau jIvau gopau tu puMstvamAgamya puruSavedatvaM prApya kumArau jAto, bhRgubrAhmaNasya putrau samutpannau atra kumAratvena evamuktau, yo hi apariNItAveva dIkSAM jagrahatuH. tRtIyo jIvaH purohito bhRgunAmA brAhmaNazcAsIt tadbhAryA yazAnAmnI caturtho jIvaH tathA vizAlA vistIrNA kIrtiryasya sa vizAlakIrtiH, etAdRza iSukAranAmA rAjA paMcamo jIvaH ca punariha rAjJo bhave eva tasyaiva rAjJo devI rAjJI kamalAvatI jAteti SaSTo jIvaH ete SaDapi jIvAH svasvAyuHkSaye cyutvA kecidagrataH kecitpazcAtpUrvasaMbaMdhena ekatra nagare militA ityarthaH // 3 // // mUlam // - jAIjarAmaccubhayAbhibhUyA / bahivihArAbhiniviTTacittA // saMsAracakassa vimokkhahA / daTThUNa te kAmaguNe virattA // 4 // vyAkhyA - tau dvau kumArau kAmaguNebhyaH zabdarUparasagaMdhasparzebhyo For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 487 // Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 488 viraktau jAto. kiM kRtvA ? daTTaNa iti dRSTvA sAdhUna vilokya, athavA zabdAdiviSayAn mokSaprApti- saTokaM vighnabhUtAn dRSTvA, kimarthaM? saMsAracakrasya vimokSArtha, saMsArasya cAturgatikasya yaccakraM yonikulabhedAt samUhaH, cakravabhramaNaM vA, tasya vimokSaNArthaM nivAraNArtha. kIdRzau tau kumArau? jAtijarAmRtyubhayAbhibhUto janmajarAmaraNabhayena pIDito. punaH kIdRzo tau kumArau ? bahirvihArAbhiniviSTacittau, bahiHsaMsArAdvihAraH sthAnaM bahirvihAro mokSastasminnabhiniviSTaM baddhAdaraMcittaM yayosto bahirvihArAbhiniviSTacittau. // mUlam ||-piyputtgaa dunnivi mAhaNassa / sakammasIlassa purohiyassa // sarittu porANiya 3 tattha jaaiN| tahA sucinnaM tavasaMjamaM ca // 5 // vyAkhyA-brAhmaNasya bhRgunAmnaH purohitasya rAjJaH pUjyasya dvau priyaputrako laghuvallabhaputrau yAvAstAM, tAbhyAM dvAbhyAM purohitasya vallabhaputrAbhyAM tathA tena | prakAreNa tapo dvAdazavidhaM, ca punaH saMyama saptadazavidhaM sucINa sutarAmatizayena nidAnAdizalyarahitenAcaritaM saMcaritaM. kiM kRtvA? tatra tasmin grAme eva purAtanI jAtiM smRtvA, jAtismaraNaM prApya, * // 488 kIhazasya purohitasya ? svakarmazIlasya, svakIyaM brAhmaNasya yajanAdikaM paDvidhaM karma svakarma, tadeva For Private And Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 'uttarA // 489 // www.kobatirth.org zIlamAcAro yasya sa svakarmazIlastasya, rAjJaH zAMtipuSTyAdikArasya // 5 // // mUlam // - te kAmabhogesu asajjamANA / mANussaesa je Avi divA // mukkhAbhikakhI abhijAyasaDhA / tAtaM uvAgamma imaM udAhu // 6 // vyAkhyA - to dvau purohitakumArau tAtaM svajanaka|mupAgamya tAtasamIpe Agatya idamagre vakSyamANaM vacanamudAjahRtuH, vAkyamUcaturityarthaH kIdRzau tau kumArI? mAnuSyakeSu kAmabhogeSu asajjamANA iti asajjau anAdarau api tu punarye divyAH kAmabhogAsteSvapyasau. etAvatA manuSyadeva saMbaMdhikAmasukheSu tyaktodyamI. punaH kIdRzau tau ? mokSAbhikAM|kSiNau sakalakarmakSayAbhilASiNau ityarthaH punaH kIdRzau tau ? abhijAtazraddhau utpannatatvarucI ityarthaH. // 6 // kiM UcaturityAha Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only saTIka // mUlam // - asAsayaM daThu imaM vihAraM / bahu aMtarAyaM na ya dohaAuM // tamhA gihiMsiM na rahUM labhAmo / AmaMtayAmo carissAmu moNaM // 7 // vyAkhyA - bho tAta ! AvAM gRhe ratiM sukhaM na // 489 // labhAvahe. tasmAtkAraNAt AvAM bhavaMtamAmaMtrayAvahe, tvAM pRcchAvahe, AvAM dvApi maunaM cariSyAvaH, Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 490 // www.kobatirth.org munerbhAvo maunaM sAdhudharmamaMgIkariSyAva ityarthaH AvAM gRhe ratiM na labhAvahe. tat kiM kRtvA ? imaM vihAraM, imaM manuSyatvAvasthAnamazAzvatamanityaM dRSTvA iti kIdRzaM vihAraM ? bahUvaMtarAyaM, bahavoMtarAyA yasmin sa bahUvaMtarAyastaM ca punastatra vihAre manuSyabhave dIrghaM palyopamasAgaropamAdikamAyurnAsti, manuyANAM hi svalpamevAyurbahavoMtarAyAH saMti tasmAd gRhe AvayoH sarvathA prItirnAstItyarthaH // 7 // // mUlam // aha tAyago tattha muNINa tesiM / tavassa vAghAyakaraM vayAsI // imaM vayaM veyavido vayaMti / jahA na hoI asuyANa logo // 8 // vyAkhyA - atha putrAbhyAmevamukte sati tadvAkyAnaMtaraM tAta kastayorjanako bhRgupurohitastatrAvasare tatra grAme vA tesimiti tayostapovyAghAtakaramidaM vacanamavAdot. kathaMbhUtayostayoH ? munyorbhAvazramaNayoH, dravyatastu brAhmaNaputrAvagRhItaveSau, bhAvatastu dhRtasaMyamodyamau tau tasmAdbhAvamunyorityarthaH kimavAdIdityAha - he pulau ! vedavido vedajJA idaM vacanaM vadati, yathA yena prakAreNAsutAnAM janAnAM loko gatirnAsti na vidyate suto yeSAM te asutAH, teSAmasutAnAmaputrANAM yato hi putraM vinA piMDapradAnAdyabhAvAt. kSudhA mriyamANatvenA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 490 // Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 491 RESSES dhyAnaparAyaNatvenA'gatitvaM pitRNAM syAt. yadAha smRtiH-aputrasya gatirnAsti / svagoM naiva ca naiva ca // tasmAtputramukhaM dRSTvA / pazcAddharma samAcaret // 1 // 8 // // mUlam ||-ahijj vee parivissa vippe / putte pariThappa gihiMsi jAyA // bhoccANa bhoge mahaicchiyAhaM / AraNNayA hoha muNI pasatthA // 9 // vyAkhyA he putrau ! yuvAmAraNyako bhUtvA tadanaMtaraM prazasto munI bhUyAstAM. paraM kiM kRtvA? pUrva vedAn caturo'dhItya paThitvA, punarvigrAn pariveSya brAhmaNAn bhojayitvA, punaH putrAn pariSTApya kalAsu nipuNAn kRtvA, gRhabhArayogyAn putrAn | gRhaM bhalApya, punaH strIbhiH saha bhogAn bhuMktvA, iti bhRgupurohitenoktaM. // 9 // // mUlam ||-soyriNgnnaa AyaguNeMdhaNeNaM / mohAnilapajalaNAhieNa // saMtattabhAvaM paritappamANaM / lAlappamANaM bahuhA bahuM ca ||10||purohiyN taM kamasosuNayaMtaM / nimaMtiyaMtaM ca sue dhnnennN|| jahakkama kAmaguNesu ceva / kumAragA te pasamikkha vakaM // 11 // yugmaM dvAbhyAM gAthAbhyAM // vyAkhyA- | tau putrau bhRgupurohitaM vajanakamAhatuH, to kumArItaM purohitaM svajanakaM vAkyamRcaturityadhyAhAraH. kiM FACCORRECCANCaKOLG // 491 // For Private And Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa||| 492 / / www.kobatirth.org kRtvA ? pasamikkha prakarSeNa ajJAnAcchAditamatiM samIkSya dRSTveti dvitIyagAthayA saMbaMdhaH kiM kurvataM taM purohitaM ? kramazo'nukrameNAnunayaMtaM, svAbhiprAyeNa zanaiH zanestau putraprati jJApayaMtaM. punaH kiM kurvataM ? dhanena sutIprati nimaMtrayaMtaM ca punaryathAkramaM kAmaguNairbhogairnimaMtrayaMtaM, yathAkramamiti yathAvasaraM, pUrvamityuktaM, vedAnadhItya, brAhmaNAn bhojayitvA, bhogAn bhuMktvA, ityAdyavasaraM darzayaMta mityarthaH. iti dvitIyagAthArthaH atha pUrvagAthAyA arthaH - ' soyaggIti' punaH kIdRzaM purohitaM ? zokAgninA saMtaptabhAvaM, zokavahninA saMtaptabhAvaM, zokavahninA prajvalitacittaM ata eva paritapyamAnaM samaMtAdbhasmasAjjAyamAnaM punaH kIdRzaM purohitaM? bahudhA bahuprakAreNa vedAdivacoyuktyA bahu vAraMvAraM yathAsyAttathA lAlapyamAnaM, mohavazAddInahInavacAMsyatizayena bhASamANaM. kIdRzena zokAgninA ? AtmaguNedhanena, AtmanaH svasya zokAnereva sahacAritvena tadguNakAritvAt zokAne revoddIpakatvAd guNA rAgAdaya AmaguNAste eveMdhanamuddIpanaM yasya sa AtmaguNeMdhanastena punaH kIdRzena ? mohAnilaprajvalatAdhikena, mohAnilAdajJAnapavanAdadhikaM prajvalanamasyeti mohAnilAdhikaprajvalanastenAjJAnapavanAdhikajAjvalya For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 492 Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 493 // mAnena, prAkRtatvAdadhikazabdasya paranipAtaH // 10 // 11 // atha tau kumArAvuttaraM vadataH saTIka // mUlam ||-veyaa ahIyA na havaMti tANaM / bhuttA diyA niti tamaMtameNaM // jAyA ya puttA na havaMti tANaM / ko nAma te aNumanija eyaM // 12 // vyAkhyA-pUrvoktasya vedAnadhotya prabajitavyamityetasyottaraM-bho tAta! vedA adhItAstrANaM zaraNaM na bhavaMti, vedAmaraNAdvedapAThinaM na trAyaMte. yaduktaM vedavidbhireva-zilpamadhyayanaM nAma / vRttaM brAhmaNalakSaNaM // vRttasthaM brAhmaNaM prAhu-neMtarAna vedajIvakAn // 1 // punarbho tAta! dvijA brAhmaNA bhuktA bhojitAH 'tamaMtame iti' tamastamasi naraka| bhUmibhAge raudre rauravakAdike nayaMti prApayaMti. Namiti vAkyAlaMkAre, tamaso'pi yattamastamastamastasmin tamastamasi. te hi brAhmaNA bhojitAH kumArgapazuvadhAzravasevanAdaupravartate. atastadbhojanadAnaM narakahetukaM. ca punaH putrA jAtA utpannAstrANaM zaraNaM na bhavaMti, narakapAtAnna rakSatItyarthaH. uktaM ca vedAnugaireva-yadi putrAdbhavet svgoN| dAnaM dhamoM nirarthakaH ||dhndhaanyvyyN kRtvA / riktaM kuryAnna maMdiraM // 1 // bahuputrA dulIgodhA-stAmracUDA tathaiva ca // teSAM ca prathamaM svargaH / pazcAlloko gami 18 // 493 // For Private And Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 49 // Syati // 2 // tadA bho tAta ! tava tadvacanaM ko nAma puruSo'numanyeta ? savivekaH pumAn kaH samyaka kRtvA jAnIte ityarthaH. ityanena vedAdhyayanaM, brAhmaNAnAM bhojanaM, putrANAM gRhe sthApanametattrayasyottaraM datvA bhogAn bhuktvA ityasyottaraM dadataH // 12 // // mUlam ||-khnnmttsukkhaa bhukaaldukkhaa|pgaamdukkhaa anikAmasukkhA // saMsAramukhkhassa vipakvabhUyA / khANI aNatthANa u kAmabhogA // 13 // vyAkhyA-he tAta! kAmabhogA anarthAnAM | khAnisadRzA vartate, anarthAnAmaihikapAralaukikaduHkhAnAmutpattisthAnasadRzA bhavaMtItyarthaH. tadevAhakozAH kAmabhogAH? kSaNamAtrasukhAH kSaNamAtraM sevanakAle eva sukhayaMtIti kSaNamAtrasukhAH punaH kIdRzAH? bahukAladuHkhAH, vahukAlaM narakAdiSu duHkhaM yebhyaste bahukAladuHkhAH. punaH kIdRzAH ? prakAmaduHkhAH, prakAmamatyaMtaM duHkhaM yebhyaste prakAmaduHkhAH. punaH kIdRzAH? anikAmasukhAH, aprakRSTasukhAstucchasukhA ityarthaH. punaH kIdRzAH? saMsArasya bhavabhramaNasya mokSaH saMsAramokSastasya vipakSabhUtAH zatrubhUtAH, saMsArabhramaNavRddhikAriNa ityarthaH // 13 // 4%AE%E4wOEX a- .-- // 49 // -.C For Private And Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 495 // // mUlam ||-privyNte aniyattakAme / aho a rAo paritappamANo // aNNappamatte dhanamesamANe / paputti maccuM puriso jaraM ca // 14 // vyAkhyA-etAdRzaH puruSo mRtyuM prApnoti, ca punarjarAM prApnoti. kIdRzaH san ? parivrajan, pari samaMtAdviSayasukhalAbhArthamitastato bhraman, punaH kIdRzaH? anivRttakAmaH, na nivRttaH kAmo'bhilASo yasya so'nivRttakAmo'nivRtteccha ityarthaH. punaH kIdRzaH? aha iti ahani, rAo iti rAtrau paritapyamAnaH, ArSatvAdaho a rAo iti sthitiH. ahorAtre'prAptavastuprAtinimittaM ciMtAmagnazciMtayA dagdhaH. punaH kIdRzaH? anyapramattaH, anye vajanamAtApitRputrakalatrabhrAtrAdayastadarthaM pramanastatkAryakaraNAsakto'nyapramattaH. punaH kIdRzaH? dhanameSayan, vividhIpAyairdhanaM vAMchannityarthaH. evameva mUDhaH pumAn mriyate, svArthaM kimapi na karoti. punaH sthito pUrNAyAmekadA mRtyurvA jarA vA avazyaM prApnotyeveti bhAvaH // 14 // mUlam // imaM ca me atthi imaM ca natthi / imaM ca me kicca imaM akiccaM // tamevamevaM | lAlappamANaM / harA haraMtitti kahaM pamAe // 15 // vyAkhyA-punaH pUrvoktameva dRDhayati, harAH kAlA kalanakA // 495 // For Private And Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie uttarA saTokaM // 496 // 5545545453 staM manuSyaM haraMti, haraMti prANinAmAyuriti harAH, divasarajanyAdayaH kAlAH, taM kiM kurvataM ? evameva lAlapyamAnaM, vyaktaM vacanaM vadaMtaM. evamevamiti kiM ? idaM ca me mamAsti, idaM pratyakSaM dhAnyAdikaM mama gRhe vartate, punaridaM ca rajatasvarNAbharaNAdikaM ca me mama nAsti. ca punaridaM mama kRtyaM SaDRtusukhaM gRhAdikaM karaNIyaM vartate, idaM ca me mamAkRtyaM vANijyAdikamakaraNIyaM, asmin vANijye lAbho nAsti, tasmAnna kRtyamakRtyamityarthaH. iti hetobhoM tAta ! kathaM pramAdIt ? kathaM pramAdaM kuryAt ? pramAdaH kartuM kathamucita ityarthaH // 25 // ||muulm ||-dhnnN pabhUyaM saha itthIyAhiM / sayaNA tahA kAmaguNA pagAmA // tavaM kae tappar3a | jassa logo / taM sabasAhINamiheva tujhaM // 16 // vyAkhyA-atha punaH purohitastau lobhayitumAha-bho putrau ! yasya kRte yadartha loko janastapastapyate, tatsarvamihAsmAkaM gRhe tujjhaM iti yuvayoH svAdhInaM vartate. tat kiM kimityAha-dhanaM prabhUtaM pracuraM vartate, dhanAtha hi loko bahuduHkha bhukta, taddhanaM prabhRtaM strIbhiH sahitamasti, dhanAdeva striyaH svAdhInA eva syuH. tathA svajanA jJAtayo'pi // 496 // For Private And Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 497 // $5455+ vartate, yasya hi kuTuMbaM pracuraM bhavati sa kenApi dharSituM na zakyata ityarthaH. punaH prakAmA bhUyAMsaH pracurAH kAmaguNA rUparasagaMdhasparzAdaya iMdriyaviSayA vartante, tasmAkimarthaM tapastapanIyaM ? // 16 // // mUlam ||-dhnnenn kiM dhammadhurAhigAre / sayaNeNa vA kAmaguNehiM ceva // samaNA bhavissAmu guNohadhArI / bahiM vihArA abhigamma bhikkhaM // 17 // vyAkhyA-atha putrau vadataH-bho tAta! dharmadhurAdhikAre dazavidhayatidharmadhUrvahanAdhikAre AvAM zramaNau bhaviSyAvaH. kIdRzau zramaNau ? guNIghadhAriNau jJAnadarzanacAritrarUpaguNasamUhadhAriNI. kiM kRtvA ? bahirvihAramadhigamya, dravyato bahirgAmAkaranagarAdibhya ekAMtamAzritya, bhAvato bahiH kvacidapratibaddhatvamAzritya. tasmAdAvayordhanena kiM ? athavA svajanena kiM? ca punaH kAmaguNairindriyasukhaiH kiM? dhanasvajanaviSayA hi na paralokasukhAya syurityarthaH. yaduktaM vede'pi-na prajayA dhanadhAnyena tyAgenaikenAmRtatvamAnaMzurityAdi. // 17 // atha bhRgustayordharmanirAkaraNAya paralokanirAkaraNAya ca Atmano'bhAvamAha // mUlam ||-jhaa ya aggo araNIo asNto| khIre ghayaM tillamahAtilesu // emeva jAyA + + CARBONNOCEAM // 497 // +S For Private And Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 498 // sarIraMmi sattA / saMmucchaI nAsai nAvaciThe // 18 // vyAkhyA-he jAyau ! he putrau ! satvA jIvA eva- saTIka meva amunA dRSTAMtena zarIre asaMtaH pUrvamavidyamAnA eva saMmUrchate utpadyate. pRthivyaptejovAyvAkAzAnAM samudAyasaMyogAccetanA utpadyate. punaH sa jIvo nazyati nAvatiSTate, zarIranAze tannAzaH. zarIre sati paMcabhUtamelApe sati sa bhavet, paMcabhUtAnAM pRthagbhAve tasyApi nAza eva. evamiti kena prakAreNa jIvAH pUrvamavidyamAnA utpadyate? tadRdRSTAMtamAha-yathA eva, cazabdo'tra evArthe, agniraraNoo araNIto'gnimathanakASTataH pUrvamadRzyamAno'pi saMyogAduparitanAraNikASTena, adho vaMzabarvAdikASTasaMyogAdagnirutpadyate, na tvekAkini araNikASTe pUrvamagnidRSTaH. evaM kSIre ghRtaM, kSIramapi pUrvamuSNIkRtya pazcAtanmadhye takraM stokaM prakSipya caturyAmaM styAnIkRtya pazcAnmaMthAnena viloDyate, tadA tataH pUrvamasadeva ghatamatpadyate. evaM mahAtileghUttamatileSu, yaMtrAdimathanasaMyogAttilebhyastailaM pUrvamapratyakSamavidyamAnamapyutpadyate. araNikASTAdadhaH kASTasaMyogAbhAve caitanyarUpajIvAbhAva ityarthaH // 18 // athaitasyokta Kh498 // syottaraM tAvAhatuH -FOR-4- 85 For Private And Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie uttarA saTIka // 499 // // mUlam ||-no iMdiyagijjhu amuttabhAvA / amuttabhAvAvi ya hoi nicco // ajjhatthaheU niyayassa baMdho / saMsAraheuM ca vayaMti baMdhaM // 18 // vyAkhyA-he tAta! ayamAtmA amUrtabhAvAdidriyagrAhyo no iti nAsti, zabdarUparasagaMdhasparzAdInAmabhAvatvamamUrtatvaM, tasmAdamUrtatvAdiMdriyagrAhyo nAsti. yo'mUtoM bhavati sa iMdriyagrAhyo'pi na bhavati, ya iMdriyagrAhyo bhavati so'mUrto'pi na saMbhavati, yathA ghaTAdiH. punarayaM jIvo'mUrtabhAvAdapi nityo bhavati. yad dravyatve satyamUrta tanni| tyaM, yathA vyoma. atha kadAcit kazcidvakSyati cedayamamUrta AtmA tadA kathamasya baMdhaH? tatrottaraM | vadataH-asya jIvasya zarIre baMdho niyato nizcito'dhyAtmaheturvartate. ko'rthaH? AtmanyadhIkRtya bhavatItyadhyAtma mithyAtvAviratikaSAyayogAdikaM, tadeva hetuH kAraNaM yasya so'dhyAtmahetuH. asya jIvasya yaH zarIre baMdho bhavati sa mithyAtvAdibhiheMtubhireva syAditi. yathA amUrtasyApyAkAzasya ghaTAdAviva ghaTotpAdanakAraNairghaTe AkAzasya dhaMdho jAyate, tathAtmanaH zarIre baMdha ityarthaH. ca punabaMdhAH saMsArasya hetuM bhavabhramaNasya kAraNaM saMbaMdhaM vadaMti. yAvaccharIreNa baddhastAvadayaM jIvo bhavabhramaNaM ka 5 // 499 // For Private And Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 500 // www.kobatirth.org rotItyarthaH yaduktaM vedAMte'pi - karmabaddho bhavejjIvaH / karmamukto bhavecchivaH // iti // 19 // // mUlam // - jahA vayaM dhammamayANamANA / pAvaM purA kammamakAsi mohA // orujjhamANA parirakkhiyaMtA / taM neva bhujjovi samAyarAmo // 20 // vyAkhyA - he tAta! yathA purA pUrvaM mohAttatvasyAjJAnAdAvAM pApaM pApahetukaM karmAkArSva. AvAM kiM kurvANo ? dharmaM samyaktvAditatvamajAnAno. punaH kathaMbhRtau ? avarudhyamAnau gRhAnniHsaraNamaprApyamANo. punarAvAM kathaMbhRtau ? parirakSyamANau sAdhudarzanAdvAryamANau purA IdRzAvAvAmajJAtatatvau pApakarmaparAyaNAvabhUva tatpApaM karma bhUyaH punarnaiva samAcarAvo na kurva ityarthaH // 20 // // mUlam // ajjhAhayaMmi logaMmi / sabao parivArie || amohAhiM paDatIhiM / gihiMsi na raI labhe // 21 // vyAkhyA - bho tAta ! asmin loke jagatyAmAvAM gRhe gRhavAse ratiM na labhAvahe. kathaMbhUte loke ? amoghAbhiravazyaM bhedikAbhiH zastradhArAkArAbhiH pataMtIbhirAgacchaMtIbhiH zastradhArAbhiH kadarthite. punaH kathaMbhRte loke ? abhyAhate Abhimukhyena pIDite . punaH kathaMbhUte loke ? sarvataH sarvAsu For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 500 // Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 501 // www.kobatirth.org dikSu parivArite pariveSTite, vAgurAdau patitamRgavad duHkhitau khaH // 21 // tadA purohito'pRccht|| mUlam // keNa ajjhAhao loo| keNa vA parivArio / kA vA amohA vRttA / jAyA ciMtAparo hu me // 22 // vyAkhyA - he putrau ! kena loko'bhyAhataH ? vA'thavA kenAyaM lokaH pariveSTitaH ? vA'thavA kA amoghA avazyaM bhedikA zastradhAroktA ? he putrAvahamiti ciMtAparo bhavAmi // 22 // tadA putra pratyekaM praznAnAmuttaraM vadataH // mUlam // maccuNAjjhAhao loo / jarAe parivArio | amohA rayaNI buttA / evaM tAya viyAha // 23 // vyAkhyA - he tAta! tvamevamamunA prakAreNa jagajjAnIhi ? evamiti kathaM ? tadAha--loko'yaM mRgarUpo mRtyunA vyAdhenAbhyAhataH pIDitaH, sa ca mRtyUrhi sarvasya jaMtoH pRSTe dhAvati. jarayA vRddhatvena pariveSTitaH jIryate zarIramanayeti jarA, palitamAtramiha jarA nocyate, balavIryaparAkramANAM hAnireva jarA, tathA sarvaM jagat pariveSTitamasti tathaiva mRtyurjagajaMtuM ghAtayati. amoghaH zastradhArA rAtraya uktAH, na kevalaM rAtraya eva bhavaMti, kiMtu dinAnyapi bhavaMti, paramatra For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka / / 501 // Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA- saTIka rAtrigrahaNa bhayotpAdanArthaM. strIliMgazabdasya amoghA ityasyopamArtha jJeyaM. // 23 // // mUlam ||-jaa jA vaccai rayaNI / na sA paDiniyattaI // ahammaM kuNamANassa / aphalA jaMti raaiio|| 24 // vyAkhyA-he tAta! yA yA rajanyastatsaMbaMdhA divasAzca vyutkrAmaMti brajaMti, tAstA rajanyo na pratinivartate, punarvyAghuTya nAyAMti. adharma kurvataH puruSasya rAtrayo divasAzcAphalA nirarthakA yAMti, tasmAddharmAcaraNena saphalA vidheyA ityarthaH. // 23 // tadeva punarapyAhatuH // mUlam ||-jaa jA vaccai rayaNI / na sA paDiniyattaI // dhammaM tu kuNamANassa / sahalA jaMti raaiio|| 24 // vyAkhyA-pUrvArdhasyArthastathaiva, he tAta! dharmaM kurvANasya puruSasya rAtrayo divasAzca saphalA yAMti, dharmAcaraNaMvinA niHphalA ityarthaH. prAkRtatvAdvacanasya vyatyayaH, nRjanmanaH phalaM dharmAcaraNaM, dharmAcaraNaM hi vrataMvinA na syAt, atazcAvAM vrataM gRhISyAvaH. nRjanmani rAtridivasAn saphalAn kariSyAva iti bhAvaH // 24 // tadvacanAllabdhabodho bhRgupurohitaH putraupratyAha // mUlam ||-ego saMvasittANaM / duhao smttsNjuyaa|| pacchA jAyA gmissaamo| bhikkha CONSCIO-COMINA // 502 // For Private And Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 503 / / mANA kule kule // 25 // vyAkhyA-he pulau! dvayaM ca dvayaM ca dvaye, AvAM yuvAM ca sarve'pi samyaktvasaMyutAH saMta ekata ekatra gRhavAse samyak sukhenoSitvA gRhasthAzramaM saMsevya pazcAd vRddhAvasthAyAM gamiSyAmaH, grAmanagarAraNyAdiSu mAsakalpAdikrameNa pravrajiSyAma ityarthaH. kiM kurvANAH? kule kule gRhe gRhe ajJAte uMchavRttyA gocaryayA bhikSyamANA bhikSAM gRhNanto bhikSavo bhaviSyAma ityarthaH // 25 // tadA to putrau janakaMpratyAhatuH // mUlam ||-jstthi maccuNA sakkhaM / jassa vatthi palAyaNaM / jo jANai na marissAmi / / so hu kaMkhe sue siyA // 26 // vyAkhyA-he tAta! hu iti nizcayena sa eva puruSa iti kakSitIti prArthayati. sue iti zva AgAmidine prabhAte idaM syAt, adya na jAtaM tarhi kiM? kalye syAdityarthaH. iti sa ciMtayati. sa iti kaH? yasya puruSasya mRtyunA saha kAlena saha sakhyaM mitratvamasti, ya evaM jAnAti mRtyurmama sakhA vartate. cazabdaH punararthe, punaryasya puruSasya mRtyoH palAyanamasti, yaH IT503 // puruSa evaM jAnAti mRtyumeM mama kiM kariSyati? yadA mRtyurAyAsyati tadAhaM prapalAyya kutracida For Private And Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 504 // www.kobatirth.org nyava yAsyAmi, ahaM mRtyugocaro na bhaviSyAmi punarya evaM jAnAti, ahaM na mariSyAmi, ahaM ciraMjIvyasmi // 26 // // mUlam // - ajeva dhammaM paDivajayAmo / jahiM pavannA na puNapbhavAmo // aNAgayaM neva ya asthi kiMcI | sadvAkhamaM ne viNaintu rAgaM // 27 // vyAkhyA - bho tAta ! adyaiva taM dharmaM vayaM pratipadyAmahe, AryatvAt kiM kRtvA ? rAgaM snehaM svajanAdiSu prema, viNaitu iti vinIya sphoTayitvA, kIdRzaM dharma ? ne iti no'smAkaM zraddhAkSamaM zraddhayA tatvarucyA kSamo yogyastaM yato hi sAdhudhameM snehaH sarvathA nivAryaH, tatvarucizca kAryA, tayA hIno hi sAdhudharmo niHphalaH, yattadornityAbhisaMvaMdhAt, taM kaM dharmaM ? jahiM iti yasmin dharme prapannAH saMto na punarbhavAmaH, punaH saMsAre notpatsyAmaH. yadbhavatA puroktaM bhogAn bhuMktvA pazrAtpranajiSyAmaH, tasyottaraM zRNu ? he tAta! anAgatamaprAptavastuviSayAdisukhaM kiMcinna caivAsya jIvasyAsti, sarveSAM bhAvAnAmanaMtazaH prAptatvAt. // 27 // iti svaputrayorupadezaM zrutvA bhRguH pratibuddhaH san brAhmaNapratyAha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 504 // Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 505 // // malam ||-phiinnputtss ha nasthi vaaso| vAsahi bhikkhAyariyAikAlo // sAhAhiM rukkho lahae samAhiM / chinnAhiM sAhAhiM tameva ThANuM // 28 // vyAkhyA-he vAziSTi! vaziSTamunigotrotpanne brAhmaNi priye! prahoNaputrasya putrAbhyAM tyaktasya ha iti nizcayena mama vAso gRhe vasanaM nAsti, mameti padamadhyAhAyaM. he priye ! bhikSAcaryAyA ayaM kAlo'yamavasaro'stIti zeSaH. uktamarthamarthAMtaranyAsena dRDhayati-vRkSaH zAkhAbhireva samAdhi svAsthyaM zobhA vA labhate, chinnAbhiH zAkhAbhistameva vRkSaM janAH sthANuM kIlaM vadaMti. zAkhAhInasya vRkSasya sthANutvaM syAt, tathA mamApi putrAbhyAM viyuktasya gRhe vAse sthitasya samAdhirnAstItyarthaH // 28 // // mUlam ||-pNkhaavihnnov jaheva pakkhI / bhiccavihINuva raNe nariMdo // vivannasAro vaNiucca poe / pahINaputtomi tahA ahaMpi // 29 // vyAkhyA-vazabdo dRSTAMtasamuccaye, he priye! ihAsmin loke pakSAbhyAM vihInaH pakSI yAdRzaH syAt, pakSahIno hi pakSI AkAzamArgollaMghanAyA'zakto yena kenApi hiMsreNa parAbhUyate. punA raNe saMgrAme bhRtyaiH sevakaivihIno nareMdro nRpatiriva ripubhiH parAbhUyate. SC-C%-0004CRACT // 505 // For Private And Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 506 / / www.kobatirth.org punarvaNik vyApArIva, yathA pote pravahaNe bhagna satItyadhyAhAraH, vipannasAro vigatasarvadravyabhAMDo viSAdaM karotIti zeSaH, tathAhamapi prahINaputraH pratrajitaputro viSAdavAn bhavAmIti zeSaH // 29 // iti purohitaprarUpitaM vacanaM zrutvA vAsiyAha - // mUlam // susaMbhiyA kAmaguNA ime te / saMpiMDiyA aggarasappabhUyA // bhuMjAma tA kAmaguNe pagAmaM / pacchA gamissAmu pahANamaggaM // 30 // vyAkhyA - he svAmiMste taveme pratyakSaM dRzyamAnAH | kAmaguNAH paMceMdriyasukhadAH padArthAH sahasrasarasamiSTAnnapuSpacaMdananATakagotatAlaveNuvINAdayaH susaMbhRtAH saMti, samyak saMskRtAH sajjIkRtAH saMti. punaH kAmaguNAH saMpiMDitAH puMjIkRtAH saMti, na tu yatastataH patitAH saMti, kiMtvekatra rAzIkRtA eva tiSTaMti punaH kIdRzAH kAmaguNAH ? ayyara - saprabhRtAH, abhyaH pradhAno raso yebhyaste'bhyarasAH, zrRMgArarasotpAdakA ityarthaH, yaduktaM - ratimAlyAlaMkAraiH / priyajanagaMdharvakAmasevAbhiH // upavanagamanavihAraiH / zRMgArarasaH samudbhavati // 1 // ityukteH, ampyarasAzca te prabhRtAzcAmyarasaprabhUtAH pracurA ityarthaH athavAgyarasena zRMgArarasena pracurAstAn For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 506 // Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 507 // kAmaguNAn prakAmaM yathecchaM bhuMjIvahi, pazcAd bhuktabhogasukhau bhRtvA vRddhatve pradhAnamArga pravrajyArUpaM mokSamArga gamiSyAvaH. // 30 // ||muulm ||-bhuttaa rasA bhoI jahAti Ne vo| na jIviyahA pajahAmi bhoe // lAbhaM alAbhaM ca suhaMca dukkhN| saMvikkhamANo carissAmi moNaM // 31 // vyAkhyA-atha bhRgurbrAhmaNAMpratyAha-bhoI iti he bhagavati !brAhmaNi! rasAHzrRMgArAdayobhogAzca bhuktAH saMto na iti no'smAn jahati tyati, vayo | yauvanamapi tyajati. he brAhmaNi! bhogAn jIvitavyAthaM na prajahAmi, kiMtu lAbha, ca punaralAbhaM, ca punaH sukhaM, ca punarduHkhaM saMvikkhamANaH samatayekSamANaH samabhAvena pazyannahaM maunaM cariSyAmi, muneH | karma maunaM, munayo hi-lAbhAlAbhe sukhe duHkhe / jIvite maraNe tathA // zatrau mitre tRNe straiNe / sAdhavaH samacetasaH // 1 // asmin sAdhudhameM raseSu bhogeSu jovitavyeSu niHspRhatvaM tanmunitvamaMgIkariSyAmi. // 31 // // mUlam ||-maa hu tumaM soyariyANa saMbhare / junnova haMso paDisuttagAmI // bhuMjAhi bhogAI ACCHARACOCONCAVacaCTOCA. // 507 // For Private And Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 508 // mae samANaM / dukkhaM khu bhikkhAyariyAvihAro // 32 // vyAkhyA-atha punarbrAhmaNI prAha-he purohita! tvaM mayA samaM bhogAn bhuMva? hu ityalaMkAre, NaM ityapi. he svAmistvaM punaH saudaryANAM sahodarANAM bhrAtRRNAM khajanasaMbaMdhinAM gRhe sthitAnAM mA smArSIH. ko'rthaH? tvaM munirbhUtvA pazcAdduHkhitaH san gRhasthAn svabaMdhUna smariSyasi, tasmAnmayA sAdhaM viSayasukhaM bhuMjAno gRhe tiSTetyarthaH. khu iti nizcayena bhikSAcaryAvihAro duHkhaM duHkhaheturevAsti. bhikSAcaratvamasahamAnastvaM gRhavAsaM smariSyasIti bhAvaH. tvaM ka iva sodarAn smariSyasi ? jIrNo haMsa iva, vRddho haMso yathA pratizrotogAmI sanmukhajalapravAhaM taraMstatra taraNAzaktaH pazcAdanuzrotojalataraNaM smarati, manasi khinnaH sanniti jAnAti mayA kimartha sanmukhajalapravAhataraNamArabdhaM? jalavahanamArgeNa saha taraNameva mama zreyastathA | tvamapi mAbhUrityarthaH. // 33 // atha bhRgupurohita Aha // mUlam ||-jhaa ya bhoI taNujaM bhuaNgo| nimmoyaNiM hicca palAi mutto // emae jAyA payahaMti bhoe / tehiM kahaM nANugamissamiko // 34 // vyAkhyA-bhoI iti he bhagavati! he brAhma * // 508 // For Private And Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA / / 509 / / www.kobatirth.org Ni ! bhujaMgaH sarpastanujAM zarIrAdutpannAM nirmocanIM nirmokaM kaMcukaM hitvA muktaH san prayAti, evameto jAtau putrau bhogAn prajahItaH tau bhogatyAginau putraupratyahamekAkI san kathaM nAnugamiSyAmi ? putrAbhyAM vihInasyaikAkino mama kIdRzo gRhavAsaH ? dhanyau tau putro yo taruNAveva kaMcukamiva viSayasukhaM tyaktvA bhujaMgamavad vrajata ityarthaH // 34 // // mUlam // - chiMdittu jAlaM abalaMva rohiyA / macchA jahA kAmaguNe pahAya // dhoreyasIlA tavasA uyArA / dhIrA hu bhikkhAyariyaM caraMti // 35 // vyAkhyA - he brAhmaNi! dhIrA dhairyavaMto janA hu iti nizcayena bhikSAcaryAM bhikSAvRttiM sAdhudharmaM caraMti kIdRzA dhIrAH ? tapasA udArAH, athavA kIdRzIM bhikSAya ? tapasA udArAM, tapasA pradhAnAM, prAkRtatvAdvibhaktiliMgavyatyayaH punaH kIdRzA dhIrAH ? dhaureyazIlAH, dhaureyANAM dhuraMdharANAmiva zIlamudRDhabhArodvahanasAmarthyaM yeSAM te dhaureyazIlAH. kiM kRtvA dhIrA bhikSAcaryAM caraMti ? kAmaguNAn prahAya prakarSeNa hitvA ke kiM yathA? yathAzabda ivArthe, ke kimiva ? rohitA matsyA rohitajAtIyamInA abalaM jIrNaM jAlamiva yathA baliSTamatsyA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 509 // Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA- // 510 // C - %+- 45454545455 jINaM jAlaM chitvA nirbhayasthAne caraMti, tathA dhIrAH kAmaguNAn pAzasadRzAMstyaktvA bhikSAcaryAmAdriyaMte, ahamapItthameva cariSyAmIti bhAvaH // 35 // iti bhRguvacanaM zrutvA brAhmaNyAha // mUlam ||-nhev kuMcA smiikkmNtaa| tayANi jAlAni dalittu haMsA // palaMti puttA ya | paI ya majjhaM / tehiM kahaM nANugamissamekkA // 36 // vyAkhyA-putrau dvAvapi, pati guH purohitaH, ete trayo'pi mahyamiti mAM dalayitvA matsaMbaMdhisnehajAlaM bhogAbhiSvaMgajAlaM chitvA palaMti pariyAMti, pari samaMtAdhAMti saMyamAvani caraMtItyarthaH. ete ke iva? krauMcAH krauMcapakSiNaH, haMsA haMsapakSiNo vA, te iva, yathA krauMcapakSiNo haMsapakSiNazca tatAni vistIrNAni jAlAni dalayitvA bhitvA samatikAmaMto nAnApradezAnullaMghayaMto nabhasi pariyAMti gagane pariyAMti, svecchayA vicaraMti, atra hi viSayasukhaM jAlopamaM, nirupalepatvAtsAdhuvartma nabhaHkalpaM, uttamajIvAnAM krauMcavihaMgahaMsavihaMgopamAnaM. yadete |trayo'pi mAM tyaktvA vrajaMti, tadAhamekAkinI tAn kathaM nAnugamiSyAmi? api tvanugamiSyAmyeva. // mUlam ||-purohiyN taM sasuyaM sadAraM / succAbhinikkhamma pahAya bhoe // kuTuMbasAraM viu -OEM For Private And Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie saTIka // 511 // luttamaM taM / rAyaM abhikkhaM samuvAya devo // 37 // vyAkhyA-atha yadA caturNA pravajyAyA mano'bhUt tadA kiM samabhUdityAha-rAjAnaM tamiSukAriNaM devI kamalA abhIkSNaM vAraMvAraM samuvAca, samyak prakAreNa zikSApUrvakamuvAca. kiM kRtvA ? purohitaM bhRgu sasutaM putrasahitaM, sadAraM sapatnIkaM bhogAn prahAya prakarSeNa tyaktvA, punarvipulaM vistIrNamuttamaM taM kuTuMbasAraM prahAya tyaktvA, kuTuMbaM khajanavarga, sAraM dhanadhAnyAdikaM, ubhayamapi tyaktvA, abhiniHkramya gRhAnnirgatya prajitamiti zrutvA. tasya purohitasya dhanAdikaM gRhRtaM rAjAnaM rAjJI prAhetyarthaH. // 37 // ||muulm ||-vNtaasii puriso rAyaM / na so hoi pasaMsio ||maahnnenn paricitaM / dhaNaM AyAumicchasi // 38 // vyAkhyA-rAjJI kimuvAcetyAha-he rAjan ! yo vAMtAzI sa puruSaH prazaMsanIyo na bhavet zlAghyo na bhavet. he rAjan ! brAhmaNena parityaktaM dhanaM tvamAdAtumicchasi,brAhmaNena tyaktaM dhanaM vAtAhArasadRzaM gRhItvA tvaM zlAghyo na bhaviSyasItyarthaH. vAMtaM vadanAdudgatamAhAramaznAtItyevaMzIlo vAMtAzI vAtAhArabhoktetyarthaH // 38 // 511 // For Private And Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 512 / / www.kobatirth.org // mUlam // savaM jagaM jai tumhaM / savaM vAvi dhaNaM bhave // sarvvApi te apajjattaM / neva tANAya taM tava // 39 // vyAkhyA - he rAjan ! yadi sarvaM jagat samasto'pi bhRlokastava bhavet, tavAyattaH syAt, vA athavA sarvamapi dhanaM rajatasvarNaratnAdikamapi tava bhavet tatsarvaM jagat punaH sarvamapi dhanaM te tavA'paryAptaM bhavet, tavecchApUraNAyA'samartha syAt, yata icchAyA anaMtatvAt punastatsarvaM jagat, tatsarvaM dhanaM ca trANAya maraNabhayAdrakSaNAya tava na bhavet, yadi jagaddhanaM tavecchApUraNAya, atha ca maraNAdrakSaNAyA'samartha, tadA kiM brAhmaNaparityaktadhanagrahaNenetyarthaH // 39 // // mUlam // marihisi rAyaM jayA tayA vA / maNorame kAmaguNe pahAya // eko hu dhammo naradeva tANaM / na vijjaI annamiheha kiMci // 40 // vyAkhyA - he rAjan ! yadA tadA yasmiMstasmin kAle manoramAn manoharAn kAmaguNAn prahAya prakarSeNa tyaktvA mariSyasi, mriyamANasya puruSasya dhanAdi sArthe na bhavati. he naradeva ! hu iti nizcayenaiko dharma eva trANaM zaraNaM vidyate. iha jagati, iha mRtyau vA jIvasyAnyatkiMcit trANaM na vidyate // 40 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 512 // Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 uttraa|| mUlam ||-naahN rame pakkhiNi paMjare vaa| saMtANachinnA carissAmi moNaM // akiMcaNA u saTIka // 513 // jjukaDA nirAmisA / pariggahAraMbhaniattadosA // 41 // vyAkhyA-ahamityadhyAhAraH. he rAjannahaM na || rame, ratiM na prApnomi, vAzabda ivArthe, pakSiNI paMjare iva, yathA pakSiNI paMjare ratiM na prApnoti, ahaM saMtAnacchinnA satI maunaM munInAmAcAraM cariSyAmyaMgIkariSyAmi.chinnaHsaMtAnaHsnehasaMtatiryayA sA chinnasaMtAnA. punaH kathaMbhUtA satyahaM? akiMcanA sacittAcittadvividhaparigraharahitA. punarahaM kathaMbhUtA satI? Rju mAyArahitaM kRtaM tapodharma yayA sA RjukRtA. punaH kathaMbhUtA satI? nirAmiSA satI, niHkrAMtA AmiSAdviSayAdipadArthAditi nirAmiSA. viSayAdayaH padArthA hi viSayijIvAnAM gRddhihe* tutvAdAmiSopamA eva. tasmAdahaM nirviSayA satI. punaH kathaMbhUtA satyahaM ? parigrahAraMbhanivRttadoSA, parigrahazcAraMbhazca parigrahAraMbhau, to nivRttau doSo yasyAH sA parigrahAraMbhanivRttadoSA. // 41 // | // mUlam ||-dvgginnaa jahA ranne / DajjhamANesu jaMtusu // anne sattA pamoyaMti / rAgadosabasaMgayA // 42 // vyAkhyA-aparaM ca yathAraNye davAgninA jIveSu dahyamAneSu satvanye'dagdhAH satvAH For Private And Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka // 514 // pramodaMte harSitA bhavaMti, manasyevaM jAnaMtyete jvalaMtu, vayamadagdhAstiSTAmaH. kathaMbhRtAste? rAgadveSayovazaM gatA rAgadveSagrastAH // 42 // | // mUlam ||-evmev vayaM mUDhA / kAmabhogesu mucchiyA // DajjhamANaM na bujjhAmo / rAgadosaggiNA jagaM // 43 // vyAkhyA-evamamunaiva dRSTAMtena vayaM mUDhA avivekinaH kAmabhogeSu mUrchitAH saMto rAgadveSAgninA jagadahyamAnaM na budhyAmahe na jAnImahe vayamiti bahuvacanAhahavo'smAdRzA jIvA iti jJApanArtha. // 43 // / // mUlam ||-bhoge bhuccA vamittA ya / lahabhUya vihAriNo // AmoyamANA gacchaMti / diyA kAmakamA iva // 44 // vyAkhyA-dhanyAste jIvA ityadhyAhAraH. ye jIvA bhogAn bhuktvA, punaruttarakAle vAMtvA tyaktvA, arthAt sAdhavo bhUtvA, AmodamAnAH sAdhvAcaraNIyAnuSThAnena saMtuSTAH saMto gacchati vicaraMti, vAMchitaM sthAnaM brajaMti, te jIvAH, ke iva? kAmakramA dvijA iva pakSiNa iva, kAmaM svecchayA kramo vicaraNaM yeSAM te kAmakramAH svecchAcAriNaH, yathA dvijAH svecchayA apratiba FOLOCA-CHANCHAR 4304 F // 514 // For Private And Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * - uttarA saTokaM -- // 515 // - - dravihAratvena yatra yatra rocaMte tatra tatrAmodamAnA bhrAmyaMti,evamete'pyabhiSvaMgAbhAvAt yatra yatra saMyamanirvAhastatra tatra yAMtItyAzayaH. punaH kathaMbhUtAste jIvAH? laghubhUtAvahAriNaH, laghurvAyustadbhUtAstadupamAH saMto viharaMtItyevaMzIlA laghubhUtavihAriNaH. athavA laghuzcAsau bhRtazca laghubhUto vAyustadvadviharaMtItyevaMzIlA laghubhUtavihAriNaH, vAyurivA'pratibaddhavihAriNaH // 44 // // mUlam ||-ime ya baddhA phaMdaMti / mama hatthajamAgayA // vayaM ca sattA kAmesu / bhavissAmo jahA ime // 15 // vyAkhyA-he Arya! ime ca pratyakSAH zabdarUparasagaMdhasparzAdayaH padArthA baddhA niyaMtritAH sudRDhIkRtA mama haste punastava haste AgatA api phaMdati spaMdaMti, asthitidharmatayA gatvarA dRzyaMte, surakSitA api yAMtItyarthaH. etAdRzeSu ca gatvareSu kAmeSvajJA vayaM saktAH saMjAtA liptA jAtAH. tasmAdeteSu gatvareSu kaH snehaH? he svAminnAvAM yatheme purohitAdayazcatvAro jAtAstathA bhaviSyAmaH // 45 // // mUlam ||-saamisN kulalaM dissa / bajjhamANaM nirAmisaM // AmisaM svmujjhittaa| - - - - For Private And Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 516 // viharAmi nirAmisA // 46 // vyAkhyA-he rAjannahaM sarvamAmiSamabhiSvaMgahetuM dhanadhAnyAdikaM ujjhittA tyaktvA nirAmiSA tyaktasaMgA satyapratibaddhavihAratayA vihariSyAmi. kiM kRtvA ? sAmiSamAmiSasahitaM kulalaM gRddhamaparaM pakSiNaM vA parityanyairvadhyamAnaM pIDyamAnaM dRSTvA. sAmiSaH pakSI hyAmiSAhAripakSibhiH | pIDyate, athavA sAmiSaM saspRhaM bhojanAdyarthe lubdhaM kulalaM pakSiNaM parairbadhyamAnaM poDyamAnaM dRSTvA. yato hi pakSiNo yadA gRhyate, tadA tAn bhakSyaM darzayitvA pAzAdinA badhyaMte. AmiSAhArI zakunistu AmiSadarzanenaiva lobhayitvA mInavadhyate. saha AmiSeNa AmiSarasAsvAdalobhena vartate iti sA. miSastaM sAmiSaM. // 46 // // mUlam ||-giddhovme u naccA NaM / kAme saMsAravaTThaNe // urago suvannapAsiva / saMkamANo taNuM care // 47 // vyAkhyA-he rAjan ! tvamapi viSayebhyaH zaMkamAnaH san tanuM svalpaM yatanayA careriti carasva ? viSayebhyo bhItiH pade pade vidheyetyarthaH. kiM kRtvA? gRddhopamAn pUrvoktasAmiSakulalopamAn viSayalolupAn janAn jJAtvA. tu punaH kAmAn saMsAravardhakAn jJAtvA, viSayalolupAH // 516 // For Private And Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTIka | kAmaiH pIDitAH saMsAre bhramaMtIti jJAtvA. tvaM ka iva zaMkamAnaH san ? suparNapAce garuDasamIpe ura ga iva sarpa iva. yathA garuDapAce sarpaH zanaiH zanaiH zaMkamAnaH san carati, yathA garuDo na jAnAti // 517 // tathA avizvAsI san svalpaM tanu yathAsyAttathA calati, tathA tvamapi garuDopamAnAM viSayANAM vizvAsa mA kuryAH. atra hi viSayANAM garuDopamAnaM saMyamarUpajIvitApahArakatvAt. narasya hi bhogalolupatvAduragopamAnaM, yata urago bhogyevocyate, viSayAstu dRzyamAnAH suMdarA garuDAkArAH, bhoginAM hi viSayebhya eva mRtyuH syAta, tasmAdviSayebhyaH zaMkanIyamityarthaH // 47 // // mUlam ||-naagubv baMdhaNaM chittA / appaNo vasahiM vae // evaM patthaM mahArAya / usuyAritti &Ame suyaM // 48 // vyAkhyA-he rAjan ! nAga iva hastIva baMdhanaM chitvAtmano vasatiM svakIyasthA naM viMdhyATavIM yAMti, tathA tvamapi balavattvAnnAgo viSayazRMkhalAM chitvAtmanaH sthAnaM muktiM brajeH, dhIrapuruSA gajatulyAH, viSayAHzRMkhalAtulyAH, muktirvidhyATavIvAtmagajasya sthAnamuktaM. he iSukArimahArAja! mayAsAdhumukhAditi pathyaM hitaM zrutamasti, nAhaM svabudhdhyA bravImItyarthaH // 48 // 1755-5 // 517 // For Private And Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 518 // // mUlam ||--cittaa viulaM rajaM / kAmabhoge ya duccae // nivisayA nirAmisA / ninnehA nipariggahA // 49 // sammaM dhamma viyaannittaa|ciccaa kAmaguNe vre|| tavaM pagijahakkhAyaM / dhoraM ghoraparakkamA // 50 // evaM te kamaso buddhA / sabai dhammaparAyaNA ||jmmmccubhuviggaa|dukkhssNtgvesinno // 51 // tisRbhiH kulakaM // vyAkhyA--evamamunA prakAreNa te sarve'pi kramazo'nukrameNa SaDapi jIvA buddhAH pratibodhaM prAptAH, kiM kRtvA ? vipulaM vistIrNaM rAjyaM tyaktvA. ca punardustyajAn kAmabhogAMstyaktvA. kathaMbhUtAste? sarve nirviSayA viSayAbhilASarahitAH, punaH kathaMbhUtAH? nirAmiSAH svajanAdisaMgarahitA niHsnehAH, punaH kIdRzAH? niHparigrahA bAhyAbhyaMtaraparigraharahitAH // 49 // punastejIvAH kiM kRtvA pratibodha prAptAH?sammaMsamyakprakAreNa dharmaM sAdhudharma vijJAya, punarvarAn durlabhAn pradhAnAn | kAmaguNAMstyaktvA, kAmasya madanasya guNakAritvAtkAmavRddhikaratvAd guNAH kAmaguNAstAn kAmaguNAn durlabhAn srakcaMdananavanItAdIna kAmoddIpanauSadhAdIstyaktvA. atra punaH kAmaguNagrahaNaM teSAmatizayakhyApanArtha. punaH kiM kRtvA? ghoramadhIrapuruSairduranucaraM yathAkhyAtaM tIrthakarodiSTaM dvAdazavidhaM tapaH pra HCCCCCCIA. For Private And Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassage si Gyanmandie uttarA saTIka // 519 // gRhya bhAvatoMgIkRtya. punaH kathaMbhUtAste sarve? ghoraparAkramAH, ghoraM parAkramaM dharmAnuSTAnavidhiryeSAM te ghoraparAkramAH. punaH kIdRzAste sarve ? dharmaparAyaNA dharmadhyAne tatparA ityarthaH, punaH kIdRzAste ? janmamRtyubhayodvignA janmamaraNabhItibhItAH. punaste sarve kiM kartumicchavaH? duHkhasyAMtaM mokSaM gaveSiNo mokSAbhilASiNa ityarthaH // 51 // // mUlam ||-saasnne vigayamohANaM / putviM bhAveNa bhAviyA // acireNaiva kAleNaM / dukkhassaMtamuvAgayA // 52 // vyAkhyA-punaste SaDapi jIvA acireNaiva kAlena stokakAlena duHkhasya saMsArasyAMtamavasAnamarthAnmokSamupAgatA mokSa prAptAH. kIdRzAste? vigatamohAnAM vItarAgANAM zAsane tIrthe pUrva pUrvasmin bhave bhAvanayA samyavikrayAbhyAsarUpayA dvAdazavidhamanaHpariNatirUpayA bhAvitA raMjitAtmAnaH // 52 // atha teSAM sarveSAM SaNNAmapi jIvAnAM nAmAnyAha // mUlam ||-raayaa ya saha devIe / mAhaNo ya purohio // mAhaNI dAragA ceva / save te parinivvuDettibemi // 53 // vyAkhyA-rAjA iSukArI, devyA paTTarAjhyA kamalayA saha, brAhmaNo bhR OACHINCHARACTICESCAM // 519 // For Private And Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 520 // gunAmA purohito rAjJaH pUjyaH, punarbrAhmaNI purohitasya patnI yazA, ca punArako brAhmaNabrAhmaNyoH pulo, ete sarve parinirvRtA mokSaM prAptAH, ityahaM bravImi. iti sudharmAsvAmI jaMbUsvAminaM prAha. itISukArIyamadhyayanaM caturdazaM saMpUrNaM. // 14 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrolakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAmiSukArIyasyAdhyayanasyArthaH saMpUrNaH // 14 // shriirstu|| COLOR-CHANNECOLOCALCICAL 5 ||ath paMcadazamadhyayanaM prArabhyate // caturdaze'dhyayane nirnidAnasya guNaH proktaH, sa ca nirnidAnaguNo hi mukhyavRttyA bhikSoreva bhavati, ato bhikSorlakSaNamAha // mUlam ||-monnN carissAmi samicca dhammaM / sahie ujjukaDe niyANachinne // saMthavaM ja- hija akAmakAmo / annAyaesI parivae je sa bhikkhU // 1 // vyAkhyA-ya etAdRzaH san paritra 520 // For Private And Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir uttarA saToka // 521 // jet, aniyatamapratibaddhaM yathAsyAttathA viharevihAraM kuryAt sa bhikSurucyate. sa iti kaH? yaH pUrva | manasyevaM jAnAti, ahaM maunaM, munInAM karma maunaM sAdhudharma cariSyAmi zrAmaNyamaMgIkariSyAmi. kiM kRtvA? dharma dazavidhaM paMcamahAvratadIkSAM sametya prApya, punayoM dIkSAM gRhItvA saMstavaM pUrvapazcAsaMstavaM paricayaM kuTuMbasnehaM jahyAt tyajet. paraM kIdRzaH san ? sahie iti sahitaH sthavirairbahuzrutaiH sAdhubhiH sahitaH, sAdhuyekAko na tiSTet. 'ikkassa kao dhammoM' ityuktatvAt. athavA kathaMbhUtaH san ? khahitaH san, svasya hitaM yasya sa svahita AtmahitAbhilASI. punaH kIdRzaH? ujukaDe Rju saralaM kRtaM mAyArahitaM tapo yena sa RjukRtaH, azaThAnuSTAnakArItyarthaH. punaH kIdRzaH? 'niyANachinne chinnanidAno nidAnazalyarahita ityarthaH. punaH kIdRzaH? akAmakAmo na vidyate kAmasya kAmo'bhilASo yasya so'kAmakAmaH kAmAbhilASarahitaH, punaH kIdRzaH? 'annAyaesI' ajJAtaiSI, yatra kule tasya sAdhostaponiyamAdiguNo na jJAtastatraiSayate grAsAdikaM gRhItuM vAMchate, ityevaMzIlo'jJAtaiSI. ya evaMvidhaH sa 17 // 521 // bhikSurityucyate. anena siMhatayA niHkramya siMhatayA viharaNaM bhikSutvanibaMdhanaM proktaM sAdhUnAM. catu Orand For Private And Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA- bhaMgI yathA-sihattAe nikkhamaMti sihattAe viharaMti. siyAlattAe nikkhamaMti siyAlattAe // 522 // viharaMti. sihattAe nikkhamaMti siyAlattAe viharaMti. siyAlattAe nikkhamaMti sihattAAe viharaMti. PevaM caturbhagyuktA. tatra sarvottamA siMhatayA niHkramaNaM siMhatayA ca pAlanaM, tacca yathA syAttathA // 1 // punraah| // mUlam ||-raagovryN carija lADhe / virae veyaviyAyarakkhie // panne abhibhUya sabadaMsI je| kamhivi na mucchie sa bhikkhU // 2 // vyAkhyA-punaH sa bhikSurityucyate. sa iti kaH? yo parAgoparataM yathA syAttathA rAgarahitaM yathA syAttathA caret. paraM kIdRzaH san? virato'saMyamamArgA nivRttaH, punaH kIdRzaH san ? vedavidAtmarakSitaH, vedyate jJAyate'rtho'neneti vedaH siddhAMtastasya vedanaM vid jJAnaM vedavit siddhAMtajJAnaM, tenAtmA rakSito durgatipatanAyena sa vedavidAtmarakSitaH. punaH kIdRzaH ? panne prAjJo heyopAdeyabuddhimAn. punayoM'bhibhUya parISahAn jitvA tiSTatItyadhyAhAraH. punaH kIdRzaH? sarvadarzI, sarva prANigaNamAtmavatpazyatIti sarvadarzI. punaryaH kasmiMzcitsacittAcittavastuni For Private And Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie uttarA saTIka // 523 // na mUrchito'lolupa ityarthaH // 2 // // mUlam ||-aakosvhN vidittu dhiire|munnii care lADhe niccamAyagutte // aviggamaNe asNphihe| je kasiNaM ahiyAsae sa bhikkhu // 3 // vyAkhyA-punaH sa bhikSurityucyate. sa iti kaH? ya Akrozazca vadhazcAnayoH samAhAra AkrozavadhaM vAktarjanatADanaM viditvA svakarmaphalaM jJAtvA dhIrastadAkrozavadhAdisahanazIlo munirvAgguptiyuktaH san caret sAdhuvama'ni viharet. punaH kIdRzaH san? lADhaH sAdhvanuSTAne tatparaH. punaH kIdRzaH? nityamAtmaguptaH, gupto'saMyamasthAnebhyo rakSita AtmA yena sa guptAtmA, prAkRtatvAdviparyayaH. punaH kIdRzaH? avyagramanA anAkulacittaH. punaH kIdRzaH? asaMprahRSTa AkrozAdiSu na praharSavAn, kazcitkadAcitkasmaicid durvacanairnirbhartsayati tadA harSito na bhavatItyarthaH. punaryaH kRtsnaM samastamAkozavadhamadhyAste sahate samavRttirbhavati sa sAdhurityarthaH // 3 // // mUlam ||-pNtN sayaNAsaNaM bhittaa| sIuNhaMpi vivihaM ca daMsamasagaM // avaggamaNe a PH523 // | saMpahihe / je kasiNaM ahiyAsae sa bhikkhU // 4 // vyAkhyA-punaryaH prAMtamasAramapradhAna zayana CA-A-C5%A RC+ For Private And Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA +saTokaM 1 // 524 / / mAsanaM, upalakSaNatvAdbhojanAcchAdanAdikaM bhajitvA sevayitvA, punaH zItoSNaM, ca punarvividhaM dezamazakaM rudhirapAnakaraM jaMtugaNaM sakalaM prApya avyagramanA bhavet sthiracitto bhavet. punaryaH samyak zayanAsanabhojanAcchAdanalAbhAt, zItAyupadravarahitasthAnalAbhAt, tathA daMzamazakAdirahitasthAnalAbhAdasaMprahRSTo bhavati harSito na bhavati, samasukhaduHkho bhavati, etAdRzaH sannetatsarvamadhyAste sa bhikSurityucyate. // 4 // E-CONCCCCCCCARECAL // mUlam ||-no sakriyamicchaI na pUyaM / novi ya vaMdaNagaM kao psNsN|| se saMjae subbae tavastI / sahie Ayagavesae sa bhikkhU // 5 // vyAkhyA-sa bhikSurbhavet. sa iti kaH? yaH satkRtaM satkAramAtmanaH sanmukhaM janAnAmAgamanamamyutthAnAdikaM, vihAraM kurvato'nugamanena saMpreSaNaM, i. | tyAdikaM no icchati. punaryaH pUjAM vastrapAtrAhArAdibhirarcA necchati. api ca punavaMdanakaM dvAdazAvatapUrvakaM namanaM, tadapi na vAMchati. kutazcitpuruSAtprazaMsAmapi no icchati. sa saMyataH, samyag yatate // 524 // For Private And Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka sAdhvanuSThAne yatnaM kurute iti saMyataH. punaH kIdRzaH? suvrataH zobhanavratadhArakaH, punaryaH sahitaH sarvajIveSu hitAnveSI, athavA jJAnadarzanAbhyAM sahitaH. punarya AtmAnaM karmamalApahAreNa zuddhaM gaveSa-| yatItyAtmagaveSakaH. punaryastapasvI. // 5 // // 525 // // mUlam ||-je puNa jahAi jIviyaM / mohaM vA kasiNaM niacchai // naranAriM pajahe sayA tavassI / na ya koUhalaM uvasevaI sa bhikkhU // 6 // vyAkhyA-yaH punastaM hetuM jahAti. taM kaM? yena hetunA yena kRtena jIvitaM saMyamajIvitavyaM jahAti. punaryena kRtvA mohaM vA mohanIyakarma ka| SAyanokaSAyarUpaM kRtsnaM saMpUrNa niyacchati badhnAti. tAdRzaM naraM nArI strI sadA sarvadA prajahyAt. ko'rthaH? yena puruSastryAdinA kRtvA saMyamaM yAti, yena kRtvA mohakarmodayaH syAt, taMprati yastyajet | sa bhikSurityarthaH. punaryastapasvI taponirataH, punaryaH kautUhalaM syAdiviSayaM, athavA nATakeMdrajAlAdikautukaM na copasevate, sa bhikSurityucyate. // 6 // CLACEAAAC-AL OMOMOM 525 // For Private And Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttraa|| 526 // HERERAKOM ||muulm ||-chinnN saraM bhomamaMtarikkhaM / suviNaM lakkhaNadaMDavacchavijaM // aMgaviyAraM sarassa vajayaM / jo vijAhiM na jIvaI sa bhikkhU // 7 // vyAkhyA-punaH sa bhikSurityucyate. sa kaH? ya ityAdibhirvidyAbhina jIvatyAjIvikA na karoti. tAH kA vidyAH? chidyate iti chinna, vastrAdInAM mUSakAdinA dazanaM, agnyAdiprajvalanaM, kajjalakardamAdinA liMpanaM sphaTanamityAdizubhAzubhavicArasUcikA vidyA chinnamityucyate. yadA hi vastre nUtane kiMcidvikAre sati vicAraH kriyate, yaduktaM ratnamAlAyAM-nivasaMtyamarA hi vastrakoNe / manujAH pArzvadazAMtamadhyayozca // apare'pi ca rakSasAM trayoMzAH / zayane cAsanapAdukAsu caivaM // 1 // kajalakardamagomayalipte / vAsasi dagdhavati sphaTite vA // ciMtyamidaM navadhA vihite'smi-niSTamaniSTaphalaM ca sudhIbhiH // 2 // bhogaprAptirdevatAMze nraaNshe| putrAptiH syAdrAkSasAMze ca mRtyuH // prAMte sarvAMze'pyaniSTaM phalaM syAt / proktaM vastre nUtane sAdhvasAdhu // 3 // vastraparidhAnazubhAzubhaphalasUcakayaMtram CSCA- KA-NCCCCCCCCC // 526 // For Private And Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA devaH // 527 // rakSaH devaH | ityAdividyayA jIvikAM na kuryAtsa sAdhaH. punaryaH saramiti svara- saToka vidyAM na prayukte, svaraM hi-SaDjaRSabhagAMdhAra-madhyamaH paMcamastathA // manujaH rakSaH manujaH dhaivato niSadhaH sapta / taMtrIkaMThodbhavAH kharAH // 1 // SaDja rauti mayUro / devaH rakSaH devaH |paMcamarAgeNa jalpate prbhRt||ityaadividyaa ityAdisaMgItazAstraM. punarbhomaM, bhUmo bhavaM bhomaM bhUkaMpAdi.aMtarikSamulkApAtAdi, RtuMvinA vRkSAdiphalanamityAdilakSaNA vidyA. svapnaM / svapnagataMzubhAzubhalakSaNaM svapnavidyA.lakSaNaM strIpuruSANAM sAmudrikazAstroktaM, turaMgagajAdInAM zAlihotragajaparikSAdizAstroktaM, daMDa daMDavidyA, vaMzadaMDAdiparvasaMkhyAphalakathanaM. vAstuvidyA prAsAdAnAM gRhANAM vicArakathanaM vAstuzAstroktaM. aMgavidyA zarIrasparzanasya netrAdInAM sphuraNasya vA vicAroMgavicArazAstraM. punaH svarasya vijayo durgAzRgAlIvAyasatittarAdInAM svarasya vijayastasya zubhAzubhanirUpaNA // 527 // bhyAsaH. ya etAbhirvidyAbhirAjIvikAM na karoti sa bhikSurityarthaH // 7 // For Private And Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie saTIka 1528 // CCC- // mUlam ||-mNtN mUlaM vivihaM vijaciMta / vamaNavireyaNadhUmanettasiNANaM // Aure saraNaM AyatigacchiyaM ca / taM parinnAya parivae sa bhikkhU // 8 // vyAkhyA-punaH sa bhikSurityucyate. sa iti kaH? ya etat sarva parijJAya pari samaMtAd jJAtvA parijJAya parivrajet sAdhumArge caret, 'jANi| yavA no samAyariyavA' ityukteH. etat kiM kiM? maMtraM om hrImprabhRtikaM svAhAMtaM devArAdhanaM. mUlaM mUlikA rAjahaMsIzaMkhapuSpIzarapuMkhAdiguNasUcakaM zAstraM. punarvividhaM nAnAprakAraM vaidyaciMtaM. vaidyakazAstrasyauSadhacikitsAlakSaNasya ciMtanaM varjayet, vidalaM zUlI kuSTI mAMsaM jvarI ghRtamityAdi. punarvamanaM vamanAdikaraNopAyaM, athavA vamanaphalaM, jvarAdau vamanaM zreSTaM, tathA virecana virecaguNakathanaM tadoSadhaprayogaciMtanaM. dhUmo manaHzilAdisaMbaMdhI bhUtatrAsanAdikaH. netrazabdena netrasaMskArakaM guTIcUrNAdikaM. snAnamapatyArthaM maMtrauSadhIbhiH saMskRtajalaimUlAdisnAnaM, athavA rogamuktasnAnaM vA. punarAture iti Aturasya rogAdipIDitasya hA mAtarityAdismaraNaM, AtmanazcikitsitaM rogapratikAraciMtanaM parityajeta. etatsarvaM parijJAyAtmanaH parasya vobhayathA parivrajet, sAdhumArga yAyAdityarthaH // 8 // %4-04-CANCHAR 11528 // 1-5 For Private And Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 529 / / 59 www.kobatirth.org // mUlam // - khattigaNauggarAyaputtA / mAhaNabhoiya vivihA ya sippiNo // no tesiM vayai silogaiyaM / taM parinnAya parivae sa bhikkhU // 9 // vyAkhyA - sa bhikSurityucyate sa iti kaH ? yasteSAM gAthoktAnAM zlokaH kIrtiryathA, ete bhavyAH pUjyA iti ete pUjAyogyAH, eteSAM pUjA kartavyA, eteSAM kortikaraNe, eteSAM pUjAyA upadeze ca na kazcillAbhaH syAt, sAghunaiteSAM kIrtipUje na kartavye ityarthaH ete ke ke ? ye kSatriyA rAjAnaH, tathA gaNA mallAdInAM samUhAH, punaruprAH koTTapAlAH, rAjaputrA rAjakumArAH, brAhmaNAH prasiddhAH, bhogino bhogavaMzodbhavAH, athavA bhogino viSayabhoktAraH, ca punarvividhA nAnAprakArAH zilpinazcitrakArasUtradhArasvarNakAralohakArAdayo ye vartate, tAn parijJAyobhayathA jJAtvA sAdhuH sAdhumArge parivrajet // 9 // // mUlam // - gihiNo je parivaieNa diTTA / appavaIeNa ca saMdhuyA havijjA // tesiM iha loiyaphalaThThA / jo saMthavaM na karei sa bhikkhU // 10 // vyAkhyA - yastairgRhasthaiH saha ihalokaphalArtha saMstavaM paricayaM na karoti, prAkRtatvAt tesimiti tRtIyAsthAne SaSTI tairgRhasthaiH kaiH ? ye gRhasthAH For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 529 // Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM 544554% paribajitena gRhItadIkSeNa dRSTAH, cazabdaH punararthe. punarapravajitenA'gRhItadIkSeNa gRhasthAzramasthitena saMstutAH kRtaparicayAH syuH, taiH sahAlApasaMlApamihalokasvArthAya na kuryAt, sa sAdhurityarthaH // 10 // ||muulm ||-jN kiMci AhArapANagaM / vivihaM khAimasAimaM paresi ladhdhuM // jo taM tiIvaheNa nANukaMpo / maNavayaNakAyasusaMvuDe na sa bhikkha // 11 // vyAkhyA-sa bhikSurna bhavati, sa kA? yaH paresi iti parebhyo gRhasthebhya AhAramannAdikaM, pAnakaM dugdhAdikaM, punarvividhaM nAnAprakAraM khAdimaM khajUrAdikaM, svAdimaM lavaMgAdikaM labdhvA, tamiti tenAzanapAnakhAdimasvAdimAdinA caturvidhena, trividhena manovAkkAyayogena nAnukaMpate, glAnabAlAdInnopakurute. ko'rthaH? yo'zanapAnakhAdimaskhAdimAhAraM labdhvA bAlavRddhAnAM sAdhUnAM tenAhAreNa saMvibhAgaM na karoti sa sAdhuna bhavatItyarthaH, 'asaMvibhAgI na hu tassa mokkhaM' ityukteH. punaH sAdhuH kIdRgbhavati? manovAkAyayogena sutarAM saMvRtaH pihitAzravadvAraH. // 11 // // mUlam ||-synnaasnnpaannbhoynnN / vivihaM khAimasAimaM paresiM // adae paDisehie ni 151551545-15 530 // % For Private And Personal Use Only Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 531 // www.kobatirth.org 1 yaMte / je tattha na paussaI sa bhikkhu // 13 // vyAkhyA - punaryaH zayanAsanapAnabhojanaM, punarvividhaM khAdimasvAdimaM, pareNa gRhasthenAdatte, athavA gRhe sAdhau pratiSidve sati tasmin gRhasthe pradveSaM na karoti, na pradveSTi. ko'rthaH ? yadA kazcitsAdhuH kasyacid gRhasthasya gRhe gatastasya ca gRhasthasya gRhe prabhRtaM zayanaM zayyA, cAzanaM modakAdikaM, pAnaM kharjUradrAkSAdipAnIyaM zarkarAdijalaM, prAsukaM taMDulaprakSAlanajalaM vA, bhojanaM taMDuladAlyAdi, punarvividhaM nAnAprakAraM khAdimaM kharjUranAlikeragarikAdikaM, svAdimaM lavaMgailAjAtiphalatajAdikaM vartate, paraM sa gRhasthaH sAdhave na pradadAti, athavA punarnivArayati, yathA re bhikSo! aba nAgaMtavyamiti tadvAkyaM zrutveti na jAnAti, dhigenaM gRhasthaM duSTaM, yaH prabhUte vastuni sati mahyaM na dadAti, atha ca mAM nivArayatIti dveSaM na vidhatte, sa sAdhurbhikSurityucyate // 13 // // mUlam // AyAmagaM ceva javodaNaM ca / sIyaM ca sovIrajavodagaM ca // no hIlae piMDa nirasaM tu paMtaM / kulAI parivae sa bhikkhU // 14 // vyAkhyA - yaH prAMtAni kulAni parivrajet, prAM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 531 // Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 532 // CA-CHIN | tAni durbalAni, cittavittAbhyAM durbalAni, etAdRzAni kulAnyAhArArtha parivrajet, sarvadA dhaninA| meva kuleSu yo na yAti, sarvadA dAnazauMDAnAmeva kuleSu na yAti, tato hi niyatapiMDasevanAtsAdhodharmahAniH syAt. tu punarya AyAmakaM dhAnyasyA'vazravaNaM, ca punaryavodanaM yavabhaktaM, punaH zItaM cirakAlInaM, punaH sauvIraM kAMjikaM, punaryavodakaM yavaprakSAlanajalamityAdikaM, punaryannIrasaM piMDaM sarvathA | rasavarjitametAdRzamAhAraM pAnIyaM gRhasthAnAM gRhAllabdhaM yo na hIlayenna niMdet, kadannamidaM, kutsitaM pAnIyametadityAdivacanaM na brate, sa sAdhurbhikSurityucyate. // 14 // // mUlam ||-sdaa vivihA bhavaMti loe / divA mANussayA tahA tiricchA // bhImA bhayabheravA urAlA / je succA na vihajai sa bhikkhU // 15 // vyAkhyA-ya etAdRzAn zabdAn zrutvA na vihajai na vyathate, dharmadhyAnAnna calate sa bhikSurucyate. etAdRzAn kIdRzAn ? ye zabdA loke divyAH. divi bhavA divyAH, devairbhayAya kRtAH, punarye zabdA mAnuSyakA manuSyaiH kRtA mAnuSyakAH, tathA ye zabdAstirazcInAstairazcAstiryagbhyo bhavAstirazcInA bhavaMti, tAn zrutvA na kSobhaM prApnoti. C O-COMCT-OCA * // 532 // For Private And Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 533 / / kIdRzAH zabdAH? bhayabhairavAH, bhayena bhairavA bhayabhairavAH, atyaMtasAdhvasotpAdakAH, punaH kIdRzAH? udArA mahAMto bhavaMti. // 15 // ||muulm ||-vaay vivihaM samicca loe / sahie kheyANagae ya koviyappA / panne abhibhUya | svvdNsii| uvasaMte aviheDae sa bhikkhU // 16 // vyAkhyA-yaH punaloMke vividhaM vAdaM sametya aviheThako bhavet, kasyacid bAdhako na bhavet, kasyacitpakSapAtaM na kuryAt. loke hi bahUni darzanAni saMti, te parasparaM vAdaM kurvati, anyonyaM mataM dUSayaMti, muMDA jaTAdhAribhiH, nagnA vastradhAribhiH, gRhasthA | vanavAsibhiH, ityAdisvasvamatAbhiprAyavacanarUpaM vAdaM kRtvA kasyApi bAdhAM na kuryAdityarthaH. kIdRzo yaH? sahito jJAnadarzanacAritrasahitaH, punaH kIdRzaH? khedAnugataH, khedayati maMdIkaroti karmAnene| ti khedaH saMyamaH, tenAnugataH khedAnugataH saptadazavidhasaMyamarataH, punaH kIdRzaH? kovidAtmA, kovido labdhazAstraparamArtha AtmA yasyeti kovidAtmA. punaH kIdRzaH? prAjJaHprakarSeNAnyebhya Adhikyena jAnAtIti prAjJaH sArabuddhimAn. punaH kIdRzaH? abhibhUya sarvadarzI, abhibhUya parISahAn jitvA HODHI1545453 For Private And Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 534 // BBS rAgadveSo nivArya sarvajaMtugaNamAtmasadRzaM pazyatItyevaMzIlaH sarvadarzI. punaH kIdRzaH? upazAMtaH kaSA- saTIka yarahitaH syAt, sa bhikSurityucyate. // 16 // // mUlam ||-asippjiivii agihe amitte / jiiMdie savvau vippamukke // aNukkasAI lahu appabhakkhI / ciccA gihaM ega caresa bhikkhuttibemi // 16 // vyAkhyA-sa bhikSurbhavet, sa iti kaH? yo gRhaM dravyabhAvabhedena dvividhaM tyaktvaika ekAkI rAgadveSarahito'sahAyo vA caratItyekacaraH | syAt. kathaMbhUtaH saH? azilpajIvI zilpena vijJAnena jIvate AjIvikAM karotIti zilpajIvI. na zilpajIvI azilpajIvI, citrakaraNAdivijJAnenAjIvikAM na karotItyarthaH, punaH kIdRzaH? agRho na vidyate gRhaM yasya so'gRhaH strIparicayarahitaH, athavA gRhasthaiH saha paricayarahitaH. punaH kIdRzaH? amitraH zatrumitrarahitaH, punaH kIdRzaH? jiteMdriyaH. punaH kIdRzaH? sarvato vipramukto bAhyAbhyaMtarasaMyogAdvipramuktaH sarvaparigraharahitaH. punaH kIdRzaH? aNukaSAyo maMdakaSAyItyarthaH. punaH kIdRzaH? laghvalpabhakSI, laghUni niHsArANi vallacaNakaniHpAvakakulatthamASAdiprAsukAhArANi, tAni stokAni P534 // For Private And Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersari Gyarmandie uttarA // 535 // bhakSituM zIlaM yasya sa laghvalpabhakSI nIrasastokAhArakArItyarthaH. athavA laghu prAsukaM ca tadalpaM ca lavalpaM tadAhAraM bhakSituM zIlaM yasya sa laghvalpabhakSI. athavA laghuH kSINakarmA sa cAsAvalpabhakSI ca laghvalpabhakSI, ityahaM bravImIti sudharmAsvAmI jaMbUsvAminaM prAha. // 16 // iti bhikSulakSaNAdhyayanaM paMcadazaM saMpUrNa. // 15 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM bhikSulakSaNAdhyayanaM paMcadazaM saMpUrNa. // 15 // // atha SoDazamadhyayanaM prArabhyate // paMcadaze'dhyayane hi bhikSuguNA uktAH, te bhikSuguNA hi brahmacaryayuktasya sAdhorbhavaMti. ataH | SoDaze'dhyayane brahmacaryasya samAdhisthAnAnyucyate 1535 // // mUlam ||-suyN me AusaMteNaM bhagavayA evamakkhAyaM, iha khalu therehiM bhagavaMtehiM dasa 5 For Private And Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA saTokaM // 536 / / SADASARSWAS baMbhacerasamAhiThANA pannatA, je bhikkhU succA nisamma saMjamabahale saMvarabahale samAhibahale gutte guttidie guttabhayArI sayA appamatte viharijA // vyAkhyA-zrIsudharmAsvAmI skhaziSyaM jaMbUsvAminaM prAha-he AyuSman ! me mayA zrutaM, teNaM iti tena bhagavatA jJAnavatA tIrthakareNAkhyAtaM,zrImahAvIreNa | svAminoktaM, AsannatvAttasyaiva grahaNaM. punariha zrIjinazAsane sthavirairgaNadharairbhagavadbhirmAhAtmyavadbhistIrthakaroktArthadhAraNazaktimadbhirdaza brahmacaryasamAdhisthAnAnyuktAni, brahmacaryasya kAraNAnyuktAni.ko'rthaH? mamaivaiSA buddhirnAsti. kiMtu tIrthakaraiH punargaNadharairgotamAdibhiH svApekSayA vRddhairevamuktaM, tathaiva mayocyate. yAni brahmacaryasamAdhisthAnAni bhikSuH zrutvA zabdataH zravaNe dhRtvA, nizamyArthato manasyavadhArya saMyamabahulaH san, bahulaHpradhAnapradhAnatarasthAnaprAptyottamaH saMyamo yasya sa bahulasaMyamo vardhamAnapariNAmacAritraH san viharet. punaryAni brahmacaryasamAdhisthAnAni zrutvA saMvarabahulaH, saMvara AzravanirodhaH, sa bahulo yasya sa saMvarabahulaH, pradhAnAzravadvAranirodhaH, punaHsamAdhibahulo bahulasamAdhiH pradhAnacittasvAsthyayuktaH san viharet. punaryAni brahmacaryasamAdhisthAnAni zrutvA bhikSurgupto manovA // 53 // For Private And Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 537 // kAyaguptiyuktaH gupteMdriyaHsan, ata eva gupta navaguptisevanAda guptaM surakSitaM brahya carituM sevituMzIlaM yasya sa guptabrahmacArI sthirabrahmacaryadhArakaH san sadA sarvadA'pramatto'pramAdo san vihAraM kuryAt. yato hi pUrva yaH sAdhurbrahmacaryasamAdhisthAnAni zRNoti sa sAdhurbrahmacaryapAlane sthiro bhavati. yaduktaM-succA jANai kallANaM / succA jANai pAvagaM // ubhayapi jANai socA / jaM seyaM taM samAyare // 1 // iti | zrutvA jaMbUH prAha ||muulm // kayare khala therehiM bhagavaMtehiM dasa baMbhacerasamAhiThANA pannattA? je bhikkha succA nisamma saMyamabahale saMvaravahale samAhibahale gutte guttidie guttabaMbhayArI sayA appamate viharejA. vyAkhyA-he svAmin ! yAni brahmacaryasthAnAni bhikSuHsAdhuHzabdataHzrutvA, arthato hRdyavadhArya saMyamabahalaH saMvarabahulaH sAmAdhibahulo gupto gupteMdriyo guptabrahmacArI sadA'pramAdo vicaret, tAni khalu nizcayena katarANi kAni brahmacaryasamAdhisthAnAni taiH sthavirairbhagavadbhirdaza brahmacaryasamAdhisthAnAni pratipAditAni? yAni bhikSuH zrutvA nizamya saMyamabahulaH saMvarabahulo gupto gupteMdriyo guptabrahmacArosadA'pramattAH HOCOLANCHOCOCCA. // 537 // For Private And Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie uttarA saToka san viharet. iti jaMbUsvAminaH praznavAkyaM zrutvA sudharmAsvAmI prAha // mUlam ||-ime khalu te therehiM bhagavaMtehiM dasa baMbhacerasamAhiThANA pannattA, je bhikkhU succA nisamma saMyamabahule saMvarabahule samAhibahule gutte gutidie guttabaMbhayArI sayA appamatte vi harijA. vyAkhyA-he jaMbU! imAni pratyakSaM vakSyamANAni khalu nizcayena tAni sthavirairbhagavadbhirdaza OM brahmacaryasamAdhisthAnAni prajJaptAni, yAni daza brahmacaryasamAdhisthAnAni zabdataH zrutvA, nizamyA- | rthato hRdyavadhArya bhikSuH sAdhuH saMyamabahulaH samAdhibahalo gupto gupteMdriyo guptabrahmacArI sarvadApramato'pratibaddhavihArI san vicareta. tAni samAdhisthAnAni nirUpayati // mUlam // taM jahA-vivittAI sayaNAsaNAI sevijA se niggaMthe, no itthIpasupaMDagasaMsattAI sayaNAsaNAI sevittA havai se niggaMthe. vyAkhyA-tadyathA-tAni yathA saMti tathA nirUpayAmi, he jaMbU! sa nigraMtho bhavet , sa iti kaH? yo viviktAni strIpazupaMDagAdibhirvirahitAni zayanAni paTTikAsaMstArakAdIni, arthAt zayanAdInAM sthAnAni seveta kAyenAnubhavet , ayamanvayArthaH. yaH strIpazu // 538 // For Private And Personal Use Only Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saToka paMDakAdirahitasthAnAni seveta sa nigraMtho bhavedityarthaH. atha vyakirekeNArthamAha-yasmin sati yadbhavet so'nvayaH. yasminnasati yanna bhavet sa vyatirekaH. vyatirekaM darzayati-'no itthIpasupaMDagasaMsattAI sayaNAsaNAiM sevittA havai, se niggaMthe' he jaMbU! sa nigraMtho no bhavet, sa kaH? yaH strIpazupaMDakAdisaMsaktAnAM strIpazupaMDakAdisevitAnAM zayanAsanAnAM sevitopabhoktA bhavet. iti vacanaM zrutvA ziSyaH praah| // mUlam ||-tN kahamiti cet AyariyAha. vyAkhyA-he svAmin ! tatpUrvoktaM kathaM? kenotpattiprakAreNa? iti cedevaM yadi manyase iti ziSyeNa pRSTavye satyAcArya Aha // mUlam ||-niggNthss khalu itthiyapasupaMDagasaMsattAI sayaNAsaNAI sevamANassa baMbhayArissa baMbhacere saMkA vA kaMkhA vA vitigicchA vA samuppajijA, bheyaM vA labhejA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyaka havijjA, kevalipannattAo dhammAo bhaMsejA, tamhA // 539 // khalu no itthipasupaMDagasaMsattAI sayaNAsaNAI sevittA havai se niggaMthe // vyAkhyA-he ziSya! |PI For Private And Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA TAkhala nizcayena strIpazupaMDakAdibhiH saMsaktani zayanAsanAni sevamAnasya nigraMthasya brahmacaryadhA riNo'pi sAdhobrahmacarye zaMkotpadyate. kimayametAdRzo viruddhAnAM zayanAsanAnAM sevI brahmacAro bhaveta // 540 // na vA? Atmanastu syAdibhiratyaMtApahRtacittatayA mithyAtvodayAdeva strIsevane maithune navalakSasUkSmajIvAnAM vadho jinaiH proktaH, tatsatyaM vA mithyA vetyAdirUpaH saMzaya utpadyate. punarbahmacAriNaH kAMkSA strIpazupaMDakAdibhimathunecchotpadyate. punarbrahmacAriNaH sAdhobrahmacarye vicikitsorapadyate. mayA brahmacaryapAlane etAvanmahatkaSTaM vidhIvate, tasya brahmacaryakaSTasya phalaM bhaviSyati na vA? tasmAdvarameteSAM sevanaM, eteSAM sevane sAMprataM mama sukhaM jAyate, etAdRzI matiH samutpadyate. vA'thavA bhedaM cAritrasya vidAraNaM vinAzaM labheta, vA'thavonmAdaM kAmena pAravazyaM prApnuyAta. vAthavA tAzasyAdisahitAni sthAnAni sevamAnasya sAdhordIrghakAlikaM pracurakAlabhAvi stryAdisevanAbhilASotkarSata AhArAdAvarucinidrArAhityAdidoSai rogo dAghajvarAdiH, AtaMkaH zIghraghAtI zUlAdiH, rogazcAtaMkazcAnayoH samAhAro rogAtaMkaM zarIre bhavet. yato hi kAmAdhikyAt kAminAM zarIre daza kAmabhAvA CAM 540 // For Private And Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA // 541 // jAyaMte. yaduktaM prathame jAyate ciNtaa| dvitIye dRSTumicchati // tRtIye dIrghaniHzvAsA-zcaturthe jvaramAdizet // 1 // paMcame dahyate gAtraM / SaSTe bhaktaM na rocate // saptame ca bhavetkaMpa-munmAdazcASTame tathA // 2 // navame prANasaMdeho / dazame jIvitaM tyajet // kAminA madanodvegA- saMjAyaMte daza tvamI // 3 // iti strIdarzanAdaza bhAvA utpadyate. atha punaH kevaliprajJaptAtkevalipraNItAddharmAt zrutacAritrarUpAd bhrasyed bhraSTo bhaveta, tasmAdeteSAM dUSaNAnAM prAdurbhAvAt sa nigraMtho no bhavet. iti prathama brahmacaryasamAdhisthAnaM. eSA prathamA brahmacaryatarorvATikA. // mUlam ||-no niggaMthe itthINaM kahe kahettA havai se niggaMthe taM kahamiti cet Ayariya Aha, niggaMthassa khalu itthINaM kahaM kahemANassa baMbhayArasta baMbhacere saMkA vA kaMkhA vA vitigicchA vA samuppajijA, bheyaM vA labhejA, ummAyaM vA pAuNijA, dIhakAliyaM vA rogAyaka havijA, kevalipannattAo dhammAo bhaMsejA, tamhA khalu niggaMthe no itthINaM kahaM kahejA // 2 // vyAkhyA-sa| nigraMtho bhavati, sa iti kaH? yaH strINAmarthAdekAkinInAM strINAmeva kathAM vAkyaprabaMdharUpAM vAtA, For Private And Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 542 / / athavA strINAM jAtikulanepathyaviSayAM, padminI, citraNI, hastinI, zaMkhinI, mugdhA, madhyA, prauDhAdirUpAM karNATalATasiMhalAdidezodbhavAnAM nArINAM varNanarUpAM kathAMprati kathayitA na bhavati sa sAdhurbhavatItyarthaH. strINAmagre kathAM, athavA strINAmeva varNanaM karoti sa sAdhuna syAditi bhAvaH. ityukte zivyastatkathamiti cedevaM yadi manyase, AcArya Aha-he ziSya! khallu nizcayena nigraMthasya sAdhoH strINAM kathAM kathamAnasya brahmacAriNo'pi brahmacarye zaMkA, enAM sevAmi na sevAmi vetyAdirUpA, athavA AkAMkSA, agretanAnAM padAnAM pUrvapade yo'rthaHsajJeyaH. navaraM tamhA iti tasmAcchaMkAdidoSaprAdurbhAvAtkhalu nizcayena nigraMthaH stroNAmevAgre strINAmeva kevalA kathAM na kathayet. // 2 // iti dvitIyaM brahmacaryasamAdhisthAnaM. eSA dvitIyA vATikA. // 2 // atha tRtIyAmAha // mUlam ||-no niggaMtho itthIhiM saddhiM saMnisijjA, gae viharattA havai se niggaMthe. taM kahamiti cet Ayariya Aha-niggaMthassa khalu itthIhiM saddhiM sannisijjAgayasta viharamANassa baMbhayArissa baMbhacere saMkA vA0 tamhA khalu no niggaMthe itthIhiM saddhiM sannisijjA, gae viharejjA. / 3 / CACACACCGAMAHOCOM // 542 // For Private And Personal Use Only Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saToka // 543 // 5 vyAkhyA-sa nigraMtho bhaveta, yaH strIbhiH sArdhaM niSidyA, niSIdatyasyAmiti niSidyA, paTTikApIThaphalakacatuSkakAdyAsanaM, tAM niSidyAM gataH sthitaH san vihartA avasthAtA na bhavet. ko'rthaH? yaH strIbhiH sahakasminnAsane nopavizet sa nigraMtho bhavet. atrAyaM saMpradAyaH-yatrAsane purA strI upaviSTA bhavati, tata AsanAt striyAmutthitAyAM satyAM muhUrtAdanaMtaraM tadAsanaM sAdhorupavizanayogya bhavati. 'taM kahamiti cet Ayariya Aha' anayoH padayorarthaH pUrvavat. 'niggaMthassa khalu itthIhiM.' nigraMthasya khalu strIbhiH sAdha niSidyAM gatasya prAptasya viharamANasya tatra sthitasya brahmacAriNo brahmacayeM zaMkAdayo doSA utpadyate. tasmAtkAraNAtkhalu nizcayena nigraMthaH strIbhiH sahakatrAsane gataH prAptaH sanno viharennopavizet. // 3 // iti tRtIyaM brahmacaryasthAnaM, eSA tRtIyA vATikA. // 3 // // mUlam ||-no niggaMthe itthINaM iMdiyAI maNoharAI maNoramAiM AloittA nijjhAittA havai, se niggaMthe. taM kahamiti cet Ayariya Aha-niggaMthassa khalu itthINaM iMdiyAI maNoharAI maNoramAI AloemANassa nijjhAyamANassa baMbhayArissa baMbhacere saMkA vA kaMkhA vA vitigicchA vA * // 543 // For Private And Personal Use Only Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 544 // www.kobatirth.org samuppajjijjA, bheyaM vA labhejA, ummAyaM vA pAuNijjA, dIhakAlIyaM vA rogAyakaM havijjA, kevalipaNNattAo dhammAo bhaMsijjA, tamhA khalu no niggaMthe itthINaM iMdiyAiM maNoharAI maNoramAiM AloijA nijjhAijA // 4 // vyAkhyA - sa nigraMtho bhavati, sa iti kaH ? yaH strINAM manoharANi manoharaMti dRSTamAtrANi cittamAkSipaMtIti manoharANi punarmanoramANi mano ramatyanuciMtyamAnAnyAhlAdayaMtIti manoramANi, IzAnIMdriyANi nayanavadanajaghanavakSaHsthalanAbhikakSAdInipratyAlokayitvA samaMtAd dRSTvA nidhyAtA, nitarAM dhyAtA nidhyAtA, darzanAdanaMtaramatizayena ciMtayitA yo na bhavet sa nigraMtho bhavati ityukte ziSyaH pRcchati, tatkathamiti cedAcArya Aha- he ziSya ! nigraMthasya khalu nizcayena strINAM pUrvoktAnIMdriyANyAsamaMtAdvilokayataH, athavA ISadapi lokayataH pazyato nitarAM dhyAyamAnasyAtyaMtaM ciMtayataH, strINAmiMdriyeSu dRASTa lagayitvA sthitasya brahmacAriNo brahmacarye zaMkA|dayo doSA utpayaMte. tasmAtkhalu nizcayena nigraMthaH strINAM manoharANi manoramANIMdriyANi nAlokayitA na samaMtAd dRSTA, athavA neSadapi dRSTA, na ca tAnIMdriyANi nidhyAtA nitarAM ciMtayitA bha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 544 // Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 545 // KHARASHTRA vet. strIMdriyANAM rAgeNa dRSTA nitarAM dhyAtA sAdhurna bhavedityarthaH. // 4 // idaM caturthaM brahmacaryasamAdhisthAnaM. 4. eSA caturthI vATikA. 4. atha paMcamI prAha // mUlam ||-no niggaMthe itthINaM kuDyaMtaraMsi vA, dUsaMtaraMsi vA, bhitiMtaraMsi vA, kUIyasadaM vA, rUiyasadaM vA, gIyasadaM vA, hasiyasadaM vA, thaNiyasadaM vA, kaMdiyasadaM vA, vilaviyasadaM vA, suNittA havai, se niggaMthe. taM kahamiti cet Ayariya Aha-niggaMthassa khalu itthINaM kuDaMtaraMsi vA, dUsaMtaraMsi vA, bhititaraMsi vA, kUiyasadaM vA, ruiyasaI vA, gIyasadaM vA, hasiyasadaM vA, thaNiyasaI vA, kaMdiyasadaM vA, suNamANassa baMbhayArissa baMbhacere saMkA vA, kaMkhA vA, vitigicchA vA samuppajijjA, bheyaM vA labhijA, ummAyaM vA pAuNijjA, dIhakAliyaM vA rogAyaMkaM havijA, kevalipannattAo dhammAo bhaMsijjA, tamhA khalu no niggaMthe itthINaM kuTuMtaraMsi vA, dUsaMtaraMsi vA, bhittitaraMsivA, kUiyasaI vA,rUiyasaI vA,gIyasaI vA, hasiyasaI vA, thaNiyasaI vA, vilaviyasaI vA, suNamANe vihrejjaa||5||vyaakhyaa-snigrNthobhvet,s iti kaH? yaHkuDyAMtare kuDayaMpASANaracitaM,tenAMtaraMvya // 545 // For Private And Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA + saTIka // 546 // HEAL A-NCC-NCE% vadhAnaM kuDyAMtaraM, tasmin kuDyAMtaresthitvetyadhyAhAraH, dRSyAMtare vA vastraracitabhittyaMtare paricchadAyA aMtare sthitvAH, bhittyaMtare mRttikApakveSTikANAM bhittivyavadhAne sthitvA vA, itthINamiti strINAM kuiyasaI saMbhogasamaye bhokturmanaHprasattaye kokilAdivihagazabdAnurUpaM kUjitazabda, punaH strINAM sAdatazabda, bhogasamaye premakalahajanitaM rodanazabdaM vA, athavA punItazabdaM vA, paMcamarAgAdihaMkArarUpaM gItazabdaM vA, athavA punaH strINAM hasitazabdaM kahakahAdikahAsyotpAdikATTAdRdaMtaniHkAsanodbhavazabda, stanitazabdaM vA, bhogasamaye dUrataraghanagarjanAnukArizabdaM vA, kaMditazabda vA, proSitabhartRkANAM virahiNInAM bhartRviyogaduHkhAjAtaM, vAthavA vilapitazabdaM bhartRguNAn smAraMsmAraM pralAparUpaM zabdaMprati yaH zrotA na bhavati sa nigraMtho bhavati. iti zrutvA ziSyaH pRcchati. tatkathaM kena kAraNena ? yadevamucyate, | iti zrutvA AcArya Aha, he ziSya ! khalu nizcayena kuDyAMtarAdiSu pUrvoktasthAne sthitvA strINAM pUrvoktAn kUjitAdizabdAn zRNvato nigraMthasya brahmacAriNo'pi brahmacarye zaMkA vA kAMkSA vetyAdayo doSA utpadyate, tasmAtkAraNAt khalu nizcayena nigraMthaH kuDyAMtareSu sthitvA strINAM kUjitAdizabda AC+ + + For Private And Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 547 // no zRNvan vicaret. strINAM hi kAmoddIpakazabdazrotA sAdhuna bhavediti bhAvaH. iti paMcamaM brahmacaryasamAdhisthAnaM. eSA paMcamI vATikA. // 5 // atha SaSTI prAha // mUlam ||-no niggaMthe itthoNaM puvarayaM puvakoliaM aNusarittA havai, se niggaMthe. taM kahamiti cet AyariyAha-niggaMthassa khalu itthoNaM putvarayaM puvakIliyaM aNusaremANassa baMbhayArissa jAva dhammAo bhaMsijA, tamhA khalu no niggaMthe itthINaM puvarayaM puvakIliyaM sarijjA. // 6 // | vyAkhyA-sa nigraMtho bhavet, yaH pUrvaM gRhasthatve stryAdibhiH saha rataM kAmAsanaimathunasevanaM, punastA- | bhireva samaM pUrvakrIDitaM gRhasthAvasthAyAM purA dyUtAdikoDanaM kRtaM, tasyAnusmartA muhuzciMtayitA no bhavet, sa sAdhurbhavedityukte ziSyaH prAha, tatkathamiti cettadAha-he ziSya ! khalu nizcayena strIbhiH saha pUrvakRtaM rataM maithuna, pUrvakRtaM yatAdikrIDitamanusmarato vAraMvAraM ciMtayato nigraMthasya sAdhobrahmacAriNo brahmacarye zaMkAdayo doSA utpadyate. tasmAt khalu nizcayena nigraMthaH strIbhiH saha pUrvarataM pUrvakrIDitaM pratyanusmartA na bhavet, sa sAdhurbhavet. // 6 // iti SaSTaM brahmacaryasamAdhisthAnaM. // iti For Private And Personal Use Only Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir // 548 // OMOM | SaSTI vATikA. // 6 // atha saptamI prAha saTokaM // mUlam ||-no niggaMthe paNIyaM AhAraM AhArittA havai, se niggaMthe, taM kahamiti cet AyariyAha-niggaMthassa khalu paNIyapANabhoyaNaM AhAremANassa baMbhayArissa baMbhacere saMkA vA0 tamhA khalu no niggaMthe paNIyaM AhArejA // 7 // vyAkhyA-sa nigraMtho bhavet, yaH praNItaM galaghRtAdibiMdukaM, upalakSaNatvAdanyadapi sarasamatyaMtadhAtuvRddhikaraM kAmoddIpakamAhAraMpratyAhartA na bhavet. yaH sarasAhArakRnna bhavet sa nigraMthaH. tadA ziSyaH pRcchati. tatkathamiti cettadA AcArya Aha, he zipya ! nigraMthasya sAdhoH khalu nizcayena praNItaM sarasamAhAraM bhuMjAnasya brahmacAriNo brahmacarye zaMkA| dayo doSA utpadyate. tasmAdityAdidoSaprAdurbhAvAnnigraMthaH praNItAhArakArI na bhvet.||7|| iti saptamaM brahmacaryasamAdhisthAnaM. iti saptamI vATikA. // 7 // athASTamI prAha // mUlam ||-no niggaMthe aimAyAe pANabhoaNaM AhArettA havai,se niggaMthe, taM kahamiti cet |548 // AyariyAha-niggaMthassa khalu aimAyAe pANabhoyaNaM AhAremANassa baMbhayArissa baMbhacere saMkA-1 For Private And Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 549 // | vA0 tamhA khallu no niggaMthe aimAyAe pANabhoyaNe aeNjijA. // 8 // vyAkhyA-sa nigraMtho bhavet, yo'timAtrAyA dvAtriMzatkavalAH puruSANAmAhArasya mAtrA, tato'dhikAhAraM, pAnakaM drAkSAzarkarAderjalamAhartA na bhavet. yato hyAgame puruSasya dvAtriMzatkavalairAhAramAtrA, striyastvaSTAviMzatikavalairAhAramAtrA, napuMsakasya caturviMzatikavalairAhAramAtroktAsti. brahmacAriNo hyadhikAhArapAnIyaM na karaNIyamiti zrutvA ziSyaH pRcchati. tatkathamiti cettadAcAryaH prAha-nigraMthasya khalvatimAtramAhArapAnI| yamAharturmAtrAdhikamAhArakarturbrahmacAriNo brahmacarye zaMkAdayo doSA utpadyaMte. tasmAcchaMkAdidoSANAM prAdurbhAvAt khalu nizcayena nigraMtho'timAtrayA pAnIyaM bhojanaM vA na bhuot. // 8 // ityaSTamaM brahmacaryasamAdhisthAnaM. ityaSTamI vATikA. // 8 // atha navamyucyate // mUlam ||-no niggaMthe vibhUsANuvAI havai, se niggaMthe, taM kahamiti cet AyariyAha-niggaMthe khallu vibhUsAvattie vibhUsiyasarIre itthIjaNassa ahilAsaNije havai, tao NaM tassa itthIjaNeNaM ahilasijamANassa baMbhayArissa baMbhacere saMkA vA0 tamhA khalu no niggaMthe vibhUsiyavattie -COLOR-CHAG-NCC -C- K A // 549 // -OC For Private And Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SCKS -CAPAC saTokaM C uttarA- bhvejaa.||9||vyaakhyaa-s nigraMthobhavet, yo vibhUSAnupAtI no bhvet.vibhuussaaNshriirshobhaamnuvrtyitum||550|| nupatituM vidhAtuM zIlamasyeti vibhUSAnuvartI, vibhUSAnupAtI vA, zarIrazobhAkaraNopakaraNaiH snAnadaMtadhAvanAdibhiHsaMskArakartA na bhavet, sasAdhurbrahmacArI. itizrutvA tadA ziSyaHprAha-tatkathabhiti cettadAcArya Aha-khalu nizcayena nigraMthaH sAdhurvibhUSAnuvartikaH zarIrazobhAkArI vibhUSitazarIraH snAnAyalaMkRtatanuH pumAn strIjanasyAbhilaSaNIyaH kAmAya vAMchanIyo bhavet. tato NaM tataH pazcAt strIjanenAbhilaSaNIyasya brahmacAriNo brahmacarye zaMkAdayo doSA utpadyate. tasmAcchaMkAdidoSANAM prAdurbhAvAtkhalA nizcayena nigraMtho vibhUSAnuvartiko na bhavet. // 9 // iti navamaM brahmacaryasamAdhisthAnaM. iti navamo 6 vATikA. atha dazamI kathyate // mUlam ||-no niggaMthe sadarUvarasagaMdhaphAsANuvAI bhavejA havai, se niggaMthe, taM kahamiti cet AyariyAha-niggaMthassa khallusadarUvarasagaMdhaphAsANuvAiyassa baMbhayArissa baMbhacere saMkA0 tamhA khalu no niggaMthe sadarUvarasagaMdhaphAsANuvAI bhavejjA. // 10 // vyAkhyA-sa nigraMtho bhaveta, sa iti OCONCARIO-CA // 550 // For Private And Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM uttarA- kaH? yaH zabdarUparasagaMdhasparzAnupAtI na bhavet. zabdazca rUpaM ca rasazca gaMdhazca sparzazca zabda rUparasagaMdhasparzAH, tAn anupatatyanuyAtIti zabdarUparasagaMdhasparzAnupAtI, zabdo manmanAdiH, rUpaM // 551 // strIsaMbandhilAvaNyaM, raso madhurAdiH, gaMdhazcaMdanAgurukastUrikAdiH, sparzaH komalastvaksaukhyadaH, eSAM bhoktA sAdhuna syAtU, ityukte ziSyaH pRcchati, tatkathamiti cedAcArya Aha-nigraMthasya khalu nizca yena zabdarUparasagaMdhasparzAnupAtibrahmacAriNo brahmacarye zaMkAdayo doSA utpadyaMte, tasmAcchaMkAdidoSABNAM prAdurbhAvAtkhalu nizcayena nigraMthaH zabdarUparasagaMdhasparzAnupAtI viSayAsevI na bhavet. // 10 // etadazamaM brahmacaryasamAdhisthAnaM. 10. athAtra sarveSAM dazAnAM samAdhisthAnAnAM saMgrahazlokAn padyarUpAnAha-taM jahA // mUlam ||-jN vivittamaNAinnaM / rahiyaM thIjaNeNa ya // baMbhacerassa rakkhaTThA / AlayaM tu nisevae // 1 // vyAkhyA-sAdhubrahmacArI tamAlayaM tamupAzrayaM niSevate. tu padapUraNe, taM ke ? ya Alayo vivikta ekAMtabhUtaH, tatratyavAstavyastrIjanena cazabdAtpazupaMDakairapi rahitaH, paMDakazabdena %ACANCACANCSCACANCAMASCAM // 551 // For Private And Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA a tri + saTIka // 552 // napuMsaka ucyate. kAlAkAlavibhAgAgatasAdhvIjanaM zrAddhIjanaM cAzritya viviktatvaM jJeyaM. yaduktaMahamIpakkhie motuM / vAyaNAkAlameva ya // sesakAlaMmi iNtiio| neyA u akaalcaaroo||1|| tasmAdya AlayaH syAdibhirasevitastamAlayaM brahmacArI sAdhuzca niSevata ityarthaH. punaryazcAlayo'nAkINoM gRhasthAnAM gRhAda dUravartI. kimarthaM ? brahmacaryasya rakSArtha, yo hi svabrahmacarya rakSitumicchati sa etAdRzamupAzrayaM niSevate. atra liMgavyatyayaH prAkRtatvAt. // 1 // // mUlam ||-mnnphaayjnnnniN / kAmarAgavivaDhuNiM // baMbhacerarao bhikkhU / thokahaM tu vivajae // 2 // vyAkhyA-atha dvitIyaM-brahmacaryarato bhikSuH strIkathAM vivarjayet, strINAM kathA strIkathA, tAM tyajet. kIdRzIM kAM? manaHprahAdajananImaMtaHkaraNasya harSotpAdikAM, punaH kIdRzIM? kAmarAgavivardhanI viSayarAgasyAtizayena vRddhikatrI. // 2 // // mUlam ||-smN ca saMthavaM thIhiM / saMkahaM ca abhikkhaNaM // baMbhacerarao bhikkhU / niccaso / parivajae // 3 // vyAkhyA-brahmacaryarato bhikSurnityazo niraMtaraM sarvadA strIbhiH samaM saMstavamarthAde httr 552 // For Private And Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie uttarA saTIka // 553 // 4455OM kAsane sthitvA paricayaM, ca punarabhIkSNaM vAraMvAraM saMkathAM strIjAtibhiH saha sthitvA bahrIM vArtA parivarjayet, sarvathA tyajet. // 3 // // mUlam ||-aNgpnycNgsNtthaannN / cArullaviyapehiyaM // baMbhacerarao thINaM / cakkhugijjhaM vivje||4|| vyAkhyA-brahmacaryarato sAdhuH strINAmaMgapratyaMgasaMsthAnaM cakSuryAcaM vivarjayeta. aMgaM mukhaM, pratyaMgaM stanajaghananAbhikakSAdikaM, saMsthAnakaM kaTIviSaye hastaM datvovasthAyitvaM. punaH strINAM cArUllapitaprekSitaM cakSuhyaM vizeSeNa varjayet. cAru manoharaM yadullapitaM manmanAdijalpitaM, prakRSTamIkSitaM vakrAvalokanametatsarvaM parityajeta. ko'rthaH? brahmacArI hi strINAmaMgapratyaMgaM saMsthAnaM cArubhaNitaM kaTAkSairavalokanametatsarva dRSTiviSayamAgatamapi, tataH svakIyaM cakSuriMdriyaM balAnnivArayedityarthaH // 4 // ||muulm ||-kuuiyN ruiyaM gIyaM / hasiyaM thaNiyakaMdiyaM // baMbhacerarao thINaM / soyagijjhaM vivajae // 5 // vyAkhyA-brahmacaryarataH strINAM kUjitaM, ruditaM, gItaM, hasitaM, stanitaM, kaMditaM | zrotragrAhyaM karNAbhyAM gRhItuM yogyaM vizeSeNa varjayeta, na zRNuyAdityarthaH // 5 // 553 // For Private And Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 554 // OMOMOM // mUlam ||-haasN kIDarayaM dappaM / sahasA vittAsiyANi ya // (sahabhuttAsaNANi ya-iti | vA pAThaH) baMbhacerarao thINaM / nANuciMte kayAivi ||7||vyaakhyaa-brhmcryrto brahmacArI strINAM hAsyaM, punaH krIDAM, tathA rataM maithunaprIti, darpa strINAM mAnamardanAdutpannaM gavaM, punaH sahasA vitrAsitAni sahasAtkAreNAgatya pazcAtparAGmukhasthitAnAM strINAM netre hastAbhyAM nirudhya bhayotpAdanahAsyotpAdanAni sahasA vitrAsitAnyucyate. etAni pUrvAnubhUtAni kadApi nAnuciMtayenna smaret. atha ca sahabhuktAsanAni nAnuciMtayet. saha iti striyA sAdhaM bhuktaM, ekAsane upavizanapUrva bhojanAni kRtAnyapi na smaret. sahAsanabhuktAnIti vaktavye sahabhuktAsanAnIti prAkRtatvAt // 7 // // mUlam ||-pnniyN bhattapANaM tu / khippaM mayavivaDhDhaNaM // baMbhacerarao bhikkhU / niccaso parivajae // 8 // vyAkhyA-brahmacaryarato bhikSuH praNItaM kSaraghRtAdirasaM bhaktamAhAraM, tathA pAnaM drAkSAkhajUrazarkarAdimizritaM pAnIyaM nityazaH parivarjayet, sarvadA parityajet, sadA sevanAnAya syAt. tathA marato bhikSuryadAhAraM pAnIyaM ca kSipraM zIghraM madavivardhanaM kAmoddIpakaM bhavati, tadapi nityaM parivarjayet. CACAAAAAAAAA // 554 // For Private And Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 555 // www.kobatirth.org // mUlam // - dhammaladdhaM miyaM kAle / jattatthaM paNihANavaM // nAimattaM tu bhuMjijjA / baMbhacerarao sayA // 9 // vyAkhyA - brahmacaryarataH sAdhurbrahmacArI sadA'timAtraM mAtrAtiriktamatimAtraM mAtrAdhikamAhAraM naiva bhuMjIta. paraM kIdRzamAhAraMbhuMjIta ? dharmeNa labdhaM, na tu vipratArya gRhItaM. tadapi kAle deharakSaNArtha| meva bhuMjIta. tadAhAraM kadAcitsarasamapi labdhaM tadA sadaiva na bhuMjIta. kIdRzo brahmacArI sAdhuH ? praNidhAnavAn, praNidhAnaM cittasya sthairya, tadvidyate yasya sa praNidhAnavAn, cittasvAsthyayukta ityarthaH // 9 // // mUlam // vibhUsaM parivajjijjA | sarIraparimaMDaNaM // baMbhacerarao bhikkhU / siMgAratthaM na dhArae // 10 // vyAkhyA - brahmacaryarato bhikSuH zarIrasya pari samaMtAnmaMDanaM nakhakezAdInAM saMskAraNaM zrRMgArArtha parivarjayet. punarbahmacaryadhArI vibhUSAM samyag vastrAdivihitazarIrazobhAM parivarjayet // 10 // // mUlam // sa rUve ya gaMdhe ya / rase phAse taheva ya // paMcavihe kAmaguNe / niccaso parivajae // 11 // vyAkhyA- brahmacArI nityazaH sarvadA zabdaM karNasukhadaM rUpaM netraprItikaraM, punargaMdhaM nAsAsukhadaM tathA rasaM madhurAdikaM, tathaiva sparzaM tvakprItikaraM, evaM paMcavidhakAmaguNAn parivarjayet. // 11 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 555 // Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA * saTIka atha yatpUrvamuktaM zaMkAkAMkSAdidUSaNaM syAt, tatsarvaM pRthak dRSTAMtena dRDhayati // mUlam ||-aalo thiijnnaainno| thIkahA ya maNoramA // saMthavo ceva nArINaM / tAsiM iM. diyadasaNaM // 12 // kUiyaM ruiyaM gIyaM / hasiyaM bhuttAsaNANi y||pnniiyN bhattapANaM ca / aimAyaM pANabhoyaNaM // 13 // gattabhUsaNamiTTaM ca / kAmabhogA ya dujayA // narassattagavesasta / visaM tAlauDaM jahA // 14 // vyAkhyA-timRbhirgAthAbhiH pUrvANyeva brahmacaryasamAdhibhaMgakAraNAnyAha-AtmagaveSakasya narasya strojanasya caitatsarva brahmacaryaghAtakaraM tyAjyamityarthaH. AtmAnaM brahmacaryajIvitaM gaveSayatItyAtmagaveSakastasya vallabhabrahmacaryasya, kimiva? tAlapuTaM viSamiva, yathA zabda ivArthe, yathA tAlapuTaM viSaM tAlukasparzanamAtrAdeva tvaritaM jIvitaM haMti, tathaitadapi tvaritaM brahmacaryajIvitamapaharatItyarthaH, tatkiM kimityAha-strIjanAkIrNa Alayo gRhamupAzrayaH 1, punarmanoramA manoharA strIkathA 2, ca punarnArINAM saMstavaH, strIbhiH sahakAsane upavizanaM paricayakaraNaM 3, punastAsAM stroNAM rAgeNeMdriyANAM nayanavadanastanAdInAM darzanaM 4, punaH strINAM kUjitaM, tathA ruditaM, punItaM, tathA ha // 556 // For Private And Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 557 // www.kobatirth.org sitaM, punaH strIbhiH saha bhuktAsanAni, punastathA praNItarasabhaktapAnasevanaM, punaratimAtrapAnabhojanaM. punargAtrabhUSaNArthaM zobhAkaraNaM, punardurjayAH kAmabhogAH, adhIrapuruSaistyaktumazakyAH. etatsarva brahmacaryadhAriNA pariharaNIyaM // 11 // 12 // 13 // // mUlam // - dujaye kAmabhoge y| niccaso parivajjae // saMkAThANANi savvANi / vajjijjA paNihANatraM // 14 // vyAkhyA - praNidhAnavAnekAgracittaH sarvANi dazApi zaMkAsthAnAni yAni pUrvoktAni tAni varjayet punardurjayAn kAmabhogAn parivarjayet. punaH kAmabhogagrahaNamatyaMtanivAraNopadezArthaM. // mUlam // dhammArAme care bhikkhU / dhiimaM dhammasArahI // dhammArAme rae daMte / baMbhacerasamAhie // 15 // vyAkhyA -- brahmacarya samAdhimAn bhikSuH sAdhurdharmArAme caret. dharma ArAma iva duHkhasaMtApataptAnAM saukhyahetutvAt, dharmArAmastasmin dharmArAme tiSTet, zIlaM dharmaH sa evArAmastatra vicaredityarthaH kIdRzo bhikSuH ? dhRtimAn dhairyayuktaH punaH kIdRzaH ? dharmasArathirdharmamArgapravartayitA. punaH kIdRzaH ? dharmArAmarataH, dharme A samaMtAdramaMte iti dharmArAmAH sAdhavasteSu rataH, sAdhubhiH saha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM" // 557 // Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5245 saTIka OMOMOMOMOMOMOM yuktaH, na tvekAko tiSTati. punaH kIdRzaH? dAMta iMdriyANAM jetA kaSAyajetA ca. // 15 // // mUlam ||-devdaannvgNdhvaa / jakkharakkhasakinnarA // baMbhayAriM namasati / dukaraM je kariti taM // 16 // vyAkhyA-atha brahmacaryadharaNAtphalamAha-devA vimAnavAsino jyotiSkAzca. dAnavA bhavanapatayaH, gaMdharvA devagAyanAH, yakSA vRkSavAsinaH surAH, rAkSasA mAMsAsvAdatatparAH, kinnarA vyaMtarajAtayaH, ete sarve'pi taM brahmacAriNaM namaskurvati. taM kaM? yo brahmacArI puruSaH strIjano vA duSkaraM | kartumazakyaM dharma karotIti zIladharma pAlayati. // 16 // 4 ||muulm ||-es dhamme dhuve Nitte / sAsae jiNadesie // siddhA sijhaMti cANeNaM / si jhissaMti tahAvarettibemi // 17 // vyAkhyA-eSa dharmo'sminnadhyayane ukto brahmacaryalakSaNo dhruvo'sti, paratIrthibhiraniSedhyo'sti. tasmAtpramANapratiSThitaH. punarnityastrikAle'pyavinazvaraH, ata eva zAzvatastrikAle phaladAyakatvAt. punarjinaistIrthakaraidezitaH prakAzitaH, iti vizeSaNairasya zIladharmasya prAmANyaM prakAzitaM. anena zIladharmeNa bahavo jIvAH siddhA atItakAle siddhi prAptAH. ca puna DECCACCOAC+ 558 // For Private And Personal Use Only Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 saTIka +% ranena dharmeNa kRtvedAnI sidhyaMti. tathA tena prakAreNa zIladharmeNa setsyati, apare'nAgatAddhAyAM | siddhi prApsyaMti. atrAdhyayane muhurmuhurbrahmacaryasamAdhisthAnAni prakAzitAni, muhurmuhurduSaNAnyuktAni, tadatra zIle'tyaMtapAlanAdaraprakAzanAya, na tu punaruktidoSo jJeyaH. ityahaM bravImIti sudharmAsvAmI jaMbUsvAminaM prAha. // 17 // iti brahmacaryasamAdhisthAnAnAmadhyayanaM SoDazaM saMpUrNa. // 16 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkirtigaNiziSyalakSmIvallabhagaNiviracitAyAM brahmacaryasamAdhisthAnaM SoDazaM saMpUrNa. // zrIrastu // % ||ath saptadazamadhyayanaM prArabhyate // % SoDaze'dhyayane brahmacaryaguptayaH prakAzitAH, tA guptayastu pApasthAnavarjanAdeva bhavaMti, tasmAtpApasthAnasevanAtyApazramaNo bhavati, tataH pApazramaNajJAnArtha saptadazamadhyayanaM prakAzyate, iti SoDaza * 559 // For Private And Personal Use Only Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA / / 560 // www.kobatirth.org saptadazayoH saMbaMdhaH // // mUlam // - je keie paDhaie niyaMThe / dhammaM suNittA viNaovavanne // sudullAhaM lahiuM bohilAbhaM / vihareja pacchA ya jahAsuhaM tu // 1 // vyAkhyA - yaH kazcitpravrajito gRhItadIkSo nigraMthaH sAdhuH pUrvaM dharmaM zrutacAritrarUpadharmaM zrutvA, vinayaM jJAnadarzanasevanarUpamupapannaH prAptaH san punaryaH sAdhuH sutarAmatizayena durlabhaM sudurlabhaM bodhilAbhaM zrItIrthaMkarasya dharmaM samyaktvaM labdhvA, pazcAdyathAsukhaM yathecchaM nidrAvikathApramAdavattvena vicaret, siMhatvena dharmamaMgIkRtya pazcAcchRgAlavRttyaiva vicaret sa ca pramAdI. // 1 // guruNA he ziSya ! tvamadhISvetyuktaH san kiM vakti ? tadAha // mUlam // - sijA daDhA pAuraNaMmi asthi / uppajjai bhuttu taheva pAuM // jANAmi jaM vadRi AUsuti / kiM nAma kAhAmi sueNa bhaMte // 2 // vyAkhyA - he guro! zayyopAzrayo vasatirdRDhA, varSAzItAtapapIDAnivRttikarAsti, prAvaraNaM vastraM zItAdyupadravaharaM zarIrAcchAdakaM me mamAsti vartate. he guro ! punarbhoktuM bhojanaM, tathaiva pAtuM pAnaM yogyamupapadyate milati. he AyuSman ! he bhagavan ! For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 560 // Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 561 // yadvartamAna jIvAdivastu vartate tadapyahaM jAnAmi, iti hetohe bhagavan ! zrutena siddhAMtAdhyayanena kiM saTokaM kariSyAmi ? atra he bhagavannityAmaMtraNaM AkSepe vartate. ko'rthaH? ye bhagavaMto'dhIyaMte, teSAmapi nAtIdriyajJAnaM, tatkiM galatAluzoSeNetyadhyavasito'yaM bhavati. sa pApazramaNa ucyate, itIhApi saMbadhyate siMhAvalokananyAyena. // 2 // // mUlam ||-je kei pavaIe / nidAsIle pagAmaso // bhuccA piccA subaI / pAvasamaNitti buccai // 3 // vyAkhyA-sa pApazramaNa ityucyate, pApazcAsau zramaNazca pApazramaNaH pApiSTasAdhurityarthaH. sa iti kaH? yaH kazcitpravajito gRhItadIkSaH san pazcAtprakAmazo'tyaMtaM bhuktvA dadhikaraMbAdikaM bhuktvA, pItvA dugdhatakrAdikamAcamya nidrAzIlo bhRtvA sukhaM pratikramaNAdikriyAnuSTAnamaka| tvaiva svapiti, sa samyak sAdhuna bhavedityarthaH // 3 // // mUlam ||-aayriyuvjjhaaehiN / suyaM viNayaM ca gAhae // te ceva khiMsaI bAle / pAvasamaNitti vuccai // 4 // vyAkhyA-pta pApazramaNa ityucyate, sa iti kaH? yastAnevAcAryAn gaNa-13|| // 561 For Private And Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 562 // www.kobatirth.org vRddhAn, upAdhyAyAn pAThakAn khiMsaI iti niMdate, kiM jAnaMtyete'jJAH ? ahaM yAdRzamAcAraM sUtrANAmarthaM jAnAmi, etAdRzamete AcAryA upAdhyAyA na jAnaMtItyuktvA niMdati, tAn kAnU ? yairAcAyairupAdhyAyaizca zrutaM zAstraM, vinayaM ca prAhitaH, zikSitazca tAnaprati niMdati, iti na jAnAti yadetairevAhaM zikSitaH, etAdRzaH kRtaghnaH pApabhramaNaH zramaNAbhAsaH zramaNalakSaNairhInaH zramaNatvaM manyamAnaH pApazramaNa ucyate kIdRzaH saH ? bAlo'jJAnI nirvivekItyarthaH // 4 // // mUlam ||-aayriy uvajjhAyANaM / sammaM no paDitappar3a || apaDipUyae thaddhe / pAvasamaNitti bucca // 5 // vyAkhyA - jJAnaviSayaM pApabhramaNatvamuktvA darzanaviSayamAha-ya AcAryANAM punarupA - dhyAyAnAM samyakprakAreNa vaiparItyarAhityena na paritRpyati prItiM na vidadhAti, punaryo'rhadAdInAM yathAyogya pUjAyAH parAGmukho bhavati, apratipUjako bhavati, athavopakArakarturapyupakAraM vismArya vismArya tasya pratyupakAraM kimapi na karoti, so'pratipUjaka ucyate punaH stabdho'haMkArI, manasyevaM jAnAti yadahaM mahApuruSo'smi, etAdRzo muniryaH syAt sa pApazramaNa ucyate // 5 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 562 // Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 563 // // mUlam ||-sNmddmaanno pANANi / biyANi hariyANi ya // asaMjae saMjayamannamANo / | pAvasamaNitti vuccaI // 6 // vyAkhyA-yaH prANAn dvitricaturiMdriyAn saMmaImAno'tizayena pIDayan, ca punarbIjAni zAligodhUmAdisacittadhAnyAni saMmaIyati, ca punaharitAni durvAdIni phalapuSpAdIni saMmaIyati, punaryo'saMyataH sannAtmAnaM saMyataM manyamAnaH, sa pApazramaNa ucyate. // 6 // // mUlam ||-sNthaarN phalagaM pIDhaM / nisajaM pAyakaMbalaM // appamajiyamAruhai / pAvasamaNitti buccai // 7 // vyAkhyA-punaryaH saMstAraM kaMbalAdikaM, phalakaM paTTikAdikaM, pIThaM siMhAsanAdikaM, niSIdyate upavizyate iti niSadyA, tAM niSidyAM svAdhyAyAtapanAdikriyAyogyAM bhUmi, pAdakaMbalaM pAdapuMchanamityAyupakaraNamapramRjya rajoharaNAdinA pramArjanamakRtvA jIvayatanAmakRtvArohate sa pApazramaNa ucyate. // 7 // // mUlam ||-dvddvss crii| pamatte ya abhikkhaNaM // ullaMghaNe ya caMDe ya / pAvasamaNitti vuccai // 8 // vyAkhyA-punarya AhArAdyarthaM yadA vrajati, tadA dabadaba iti ghAtaiH pRthivIM kuTTayan A-CONSCANCISCOACHIC // 563 // For Private And Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka -NCRAC% uttarA- | zIghaM zIghaM vrajati, IryAsamitiM na sAdhayati, punarabhIkSNaM vAraMvAraM pramattaH pramAdI sarvAbhiH samiti bhihInaH syAt, apramatto na bhavati. punarya ullaMghanaH, ullaMghayatyajJAninAmathavA bAlAnAM haasyaadyvi||564||4 vinayakartRNAM bhApayan svakIyamAcAramatikAmayatItyullaMghanaH. punaryazcaMDaH krodhAdhmAtacittaH syAt, sa pApazramaNa ucyate. // 8 // // mUlam ||-pddilehei pamatte / avaujjhai pAyakaMbalaM // paDilehA annaautte| pAvasamaNitti | vuccaI // 9 // vyAkhyA-punaH pApazramaNaH sa ucyate, sa iti kaH? yo vastrapAtrAdikaM nijopakaraNaM pramattaH san pratilekhayati, manovinA pratilekhayatItyarthaH. punaryaH pAdakaMbalaM pAdapuMchanamathavA pAtrakaMbalamapojjhati, yatra tatrA'pramArjite'pratilekhite sthale nikSipati. atra pAtrakaMbalagrahaNena sarvopa- | dhigrahaNaM kartavyaM. punaryaH pratilekhanAyAM svakIyasavarvopadhipratilekhanAyAmanAyukta AlasyabhAk pratyupekSAnupayukta ityarthaH. etAdRzaH pApazramaNo bhavet. // 9 // // mUlam ||-pddilehei pamatte / se kiMci hu nisAmi vA // guruM paribhavaI niccaM / pAvasama 564 // For Private And Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 565 // +5+RSS Nitti vuccaI // 10 // vyAkhyA-sa pApazramaNa ityucyate. saH kaH? yaH sAdhuryatkiMcidvastupadhyAdika pratilekhayati, tadA kiMcinnizamya pratilekhayati. ko'rthaH? yadA pratilenAvasare kazcidvAtA karoti tadA tadvArtAzravaNavyagracittaH san pratilekhayatItyarthaH. punaryo gurunnityaM parAbhavati saMtApayati sa pApazramaNo bhavati. // 10 // // mUlam ||-bhumaaii pamuharI / thaddhe luddhe aNiggahe // asaMvibhAgI aciyatte / pAvasamaNitti vuccaI // 11 // vyAkhyA-nayoM bahumAyI pracuramAyAyukto bhavati, punaryaH pramukharaH prakarSaNa vAcAlo bhavati, punaryaH stabdho'haMkArI, punayoM lubdho lIbhI, punayo'nigrahaH, na vidyate nigraho yasya so'nigraho'vazIkRteMdriyaH, punayoM'saMvibhAgI guruglAnAdInAmucitAhArAdinA na pratisaMvibhajati. punayoM'ciyatta iti gurvAdiSvaprItikartA sa pApazramaNa ityucyate. // 11 // | // mUlam ||-vivaayN ya uIrei / ahamme attapannahA // buggahe kalahe ratte / pAvasamaNitti vuccaI // 12 // vyAkhyA--yaH punaretAdRzo bhavati sa pApazramaNa ityucyate. saH kaH? yo vivAda SHADIEAA5ASSROOM 565 For Private And Personal Use Only Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 566 // WWWS kalahamudIrayati, upazAMtamapi punarujjvAlayati, punaryo'dharmo'sadAcArarataH, punarya AptaprajJahA, AtAM sadbodharUpatayA hitAM prajJAM haMtItyAptaprajJahA tatvabuddhihaMtA, punayoM vyugraho bhavati, vizeSeNodgraho daMDAdiprahArajanitayuddhaM vyugrahastasmin rataH, tathA punaH kalahe vAgyuddhe rataH // 12 // // mUlam ||-athiraasn kukuIe / jattha tattha nisIyaI // AsaNaMmi aNAutte / pAvasamaNitti vuccaI // 13 // vyAkhyA-punayoM'sthirAsano bhavati, asthiramAsanaM yasya so'sthirAsanaH, Asane sthiraM na tiSTatItyarthaH. punaryaH kaukucyikaH, kaukucyaM bhaMDaceSTAdihAsyamukhavikArAdikaM takarotIti kaukucyiko bhaMDaceSTAkArI. punayoM yatra tatra niSIdati, sacittapRthivyAmaprAsukabhUmau tiSTati. punarAsane'nAyukta Asane'sAvadhAnaH, sa pApazramaNa ucyate. // 13 // // mUlam ||-srykkhpaaosuyii / sijjaM na pddilehii| saMthArae aNAute / pAvasamaNitti vuccai // 14 // vyAkhyA-punaH sa pApazramaNa ucyate, saH kaH? yaH sarajaskapAdaH svapiti, saMstArake rajo'vaguMThitacaraNo'pramRjyaiva zete, punaryaH zayyAM na pratilekhayati, zayyAM vasatimupAzrayaM na CCCCCASIOCO-OCOC 566 // For Private And Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka // 7 // uttarA samyak pratilekhayati, na pramArjayati. punaryaH saMstArake'nAyuktaH, yadA saMstArake zete tadA pauruSImabhaNitvA'vidhinA'sAvadhAnatvena zete, sa pApazramaNa ucyte.|| 14 // // 567 // // mUlam ||-duddhdhiivigiio| AhAreI abhikkhaNaM // arae a tavokamme / pAvasamaNitti vuccaI // 15 // vyAkhyA-yo dugdhadadhinI vikRtI abhIkSNaM vAraMvAramAhArayati, punaryastapaHkarmaNyaratastapaHkarmaNyaratiM dhatte, sa pApazramaNa ityucyate. // 15 // // mUlam ||-atyNtNmi ya sUraMmi / AhAreya abhikkhaNaM // coIo pddicoeii| pAvasamaTrANitti vuccai // 16 // vyAkhyA-punaryaH sUrye'stamite sati abhIkSNaM pratidinamAhArayati, AhAraM karoti, punaryazcoditaHpreritaH san praticodayati, kenacidgItArthena zikSitaH san taM punaH pratizikSayati sa pApazramaNa ucyate. // 16 // ||muulm||-aayriypriccaaii| prpaasNddsevii|gaannNgnniy dupbhuue|paavsmnnitti vucii||17||vyaakhyaa-punry AcAryaparityAgI, AcAryAn parityajatItyAcAryaparityAgI. AcAryA hi sarasAhAramapare tortor-EAD+5154545 For Private And Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CO uttarA saToka C // 568 // A 5OMOMOMOMOM bhyo glAnAdibhyo dadati, asmabhyaM ca vadati tapaH kurvatvityAdi gurUNAM dUSaNaM datvA pRthagbhavati.punaryaH parapAkhaMDAn sevate iti parapAkhaMDasevakaH, pareSu pAkhaMDeSu mRduzayyAdisukhaM dRSTvA tAn sevate. punayoM gANaMgaNiko bhavati, gaNAdgaNaM SaNmAsAbhyaMtara eva saMkrAmatIti gANaMgaNikaH, ata eva durbhUto durAcAratayA niMdanIya ityarthaH, sa pApazramaNa ucyate. // 17 // // mUlam ||--syN gehaM paricaja / paragehaMsi vAvaDe // nimitteNa ya vvhrii| pAvasamaNitti vuccii||18||vyaakhyaa-yHpunHsvyN svakIyaM gRhaM parityajya dIkSAM gRhItvA pUrvamekaM tyaktvA parasyAnyasya gRhasthasya gRhe paragRhe vyApriyate, AhArArthI san tatkAryANi kurute. punayoM nimittena zubhAzubhakathanena vyavaharati dravyamarjayati, athavA gRhasthAdinimittaM vyavaharati, krayavikrayAdikaM kurute, sapApazramaNa ityucyate. // 18 // // mUlam ||-snnaaipiNddN jemeii| nicchA sAmudANiya // gihinisijaM ca vAhei / pAvasamaNitti vuccaI // 19 // vyAkhyA-yaH punaH svajJAtipiMDaM vakIyabaMdhubhirdattamAhAraM bhuMkta, rAgapiMDaM // 568 // For Private And Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie uttarA saToka // 569 / / 1345454546435 bhuMkte ityarthaH. punaryaH sAmudAyikaM, samudAye bhavaM sAmudAyika, gRhAd gRhAd gRhItaM bhaikSyaM necchati na vAMchati. punayoM gRhiniSadyAM, gRhiNo niSadyA gRhiniSadyA, gRhasthasya gRhe gatvA palyaMkAdikaM vAyatyArohayati, maMcamaMcikApIThikAdiSu tiSTatItyarthaH, sa pApazramaNa ucyata iti. // 19 // // mUlam ||-eyaarise paMcakusIlasaMvuDe / rUvaMdhare muNipavarANa hihime // eyaMsi loe visameva garahie / na se ihaM neva paraMmi loe // 20 // vyAkhyA-etAdRzo rUpadharo muniveSadhArI, sa ihAsmin loke na, tathA paraMsi parasmin loke'pi na.sa gRhastho'pi na bhavati, sAdhurapi na bhavati, ubhayato'pi bhraSTa ityarthaH. sa kIdRzaH? paMcakuzIlasaMvRtaH, paMca ca te kuzIlAzca paMcakuzIlAstadvadasaMvRto'jiteMdriyaH, atra prAkRtatvAdakAralopaH, athavA paMcakuzIlaiH saMvRtaHsahitaH, yAdRzA jinamate paMca kuzIlostanmadhyavartItyarthaH. yaduktaM-osanno paasttho| hoi kusIlo taheva saMsatto // ahachaMdovi ya ee / avaMdaNijjA jiNamayaMmi // 1 // pApazramaNo'pyavaMdanIya eva. punaH kIdRzaH? munipravarANAM pradhAnamunInAM madhye'dhaH sthitaH sa pApazramaNa etasmin loke viSamiva garhito viSamiva niyo vi // 569 // For Private And Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 570 // Samiva tyAjya ityarthaH // 20 // // mUlam ||-je vajae ee sayA u dose / se suvae hoi muNINa majjhe // eyaMsi loe amiyaMva pUie / ArAhae logamiNaM tahA parittibemi // 21 // vyAkhyA-ya ee ityetAn doSAn sarvadA varjayet, sa suvrataH, suSTu bratAni yasya sa suvrato mahojjvalavratadhArI, sarvamunInAM madhye etasmin loke'mRtamiva pUjito bhavet, sarvamunInAmAdaraNIyaH syAt, punaH suvrataH sAdhurasmin loke, tathA paratra parabhave'pyArAdhakaH syAdityahaM bravImi. // 21 // iti pApazramaNIyamadhyayanaM saptadazaM // 17 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvalla| bhagaNiviracitAyAM pApazramaNIyAkhyaM saptadazamadhyayanaM saMpUrNa // zrIrastu // -CRACANCH+- +CCA' 570 // For Private And Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // athASTAdazamadhyayanaM prArabhyate // // 571 // 45553 saptadaze'dhyayane pApasthAnakanivAraNamuktaM, tatpApasthAnanivAraNaM saMyamavato bhavati, sa ca saMyamo hi bhogajayAt RddhestyAgAcca bhavati, sa ca bhogatyAgaH saMyatarAjarSidRSTAMtenASTAdazAdhyayanena dRDhayati, iti saptadazASTAdazayoH saMbaMdhaH. // mUlam ||-kNpille nayare raayaa| udiNNabalavAhaNe // nAmeNa sajae nAma / magavaM uvnigge||1|| vyAkhyA-kAMpilye nagare rAjAbhUt. kIdRzaH sa rAjA? nAmnA saMyata iti nAma pra| siddhaH, punaH kIdRzaH? udIrNabalavAhanaH, udIrNamudayaM prAptaM balaM yeSAM tAnyudIrNabalAni, udIrNaba lAni vAhanAni yasya sa udIrNavalavAhanaH, athavA balaM caturaMgaM gajAzvarathasubhaTarUpaM, vAhanaM zi-15 bikAvesarapramukhaM, balaM ca vAhanaM ca balavAhane, udIrNe udayaM prApte balavAhane yasya sa udIrNabala 571 // For Private And Personal Use Only Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie % uttarA saToka // 572 // vAhanaH. sa saMyato rAjA mRgavyAmupanirgato nagarAdAkSeTake gataH, mRgavyA AkSeTaka ucyte.||1|| // mUlam // hayANIe gayANIe / rahANIye taheva ya // pAyattANIe mahayA / savao parivArie // 2 // vyAkhyA-punaH kIdRzaH saMyato nRpaH? hayAnAmanIkaM tena hayAnIkena ghoTakakaTakena, tathA punargajAnIkena kuMjarakaTakena, tathaiva rathAnIkena, punarmahatA pracureNa pAdAtyanIkena sarvataH pa. rivAritaH sarvaparivArasahitaH // 2 // yugmaM // // mUlam ||-miyN chabhittA hygo| kaMpillujANakesare // bhIe saMte mie tattha / vahei | rasamucchie // 3 // vyAkhyA-sa saMyato nRpo haye gato'zvArUDhastatra kAMpilyodyAne kesaranAmni pUrva mRgAn kSiptvA prerayitvA azvena trAsayitvA tAn mRgAn vadhyati. kIdRzaH saMyataH? rasamUrchitaH, rasasteSAmAsvAdAnubhavastatra lolupaH, kIdRzAn mRgAn? bhItAn, punaH kIdRzAn ? glAniM prAptAn. ||muulm ||-ah kesaraMmi ujjaanne| aNagAre tavodhaNe // sajjhANajjhANasaMjutte / dhammajjhANaM jhiyAyaI // 4 // vyAkhyA-atha mRgANAM trAsamAraNotpAdanAnaMtaraM, kesare udyAne'nagAro dharmadhyAna AARAK 55SXS HD // 572 // For Private And Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie saToka uttarA mAjJAvicayAdikaM dhyAyati, dharmadhyAnaM ciMtayati. kathaMbhUto'nagAraH? tapodhanastapa eva dhanaM yasya sa tapodhanaH, punaH kIdRzaH?. svaadhyaaydhyaansNyuktH||4|| ||muulm ||-apphoddvmNddvNmi / jhAyai khaviyAsave // tassAgae mie pAsaM / bahei se narAhive // 5 // vyAkhyA- apphoDavamaMDavaMmi' iti vRkSAdyAkIrNo'phoDavaH, sa cAsau maMDapazcAphoDavamaMDapastasminnaphoDavamaMDape, nAgavallIdrAkSAdibhirveSTite sthAne ityarthaH. tasmin vRkSanikuMje latAveSTite so'nagAro'pphoDavamaMDape sthito dhyAnaM dhyAyati, dharmadhyAnaM ciMtayati. kIdRzaH so'nagAraH? kSapitAzravaH, kSapitA niruddhA AzravA yena sa kSapitAzravo niruddhapApAgamanadvAraH. atra pUrvagAthAyAmapi dhyAnaM dhyAyatItyuktaM, punarapi yaduktaM tadatyaMtAdarakhyApanArtha. sa narAdhipaH saMyato bhUpastasya dhamadhyAnaparAyaNasya sAdhoH pArzve AgataM mRgaM htism.||5|| // mUlam ||-ah Asagao raayaa| khippamAgamma so tahiM ||he mie u pAsittA / aNamagAraM tattha pAsaI // 6 // vyAkhyA-athAnaMtaramazvagato'zvArUDhaH saMyato rAjA tatra tasmin latA POCALA-NCCAAAAAe * // 573 // For Private And Personal Use Only Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 574 // www.kobatirth.org. gRhe kSipraM zIghramAgatya hataM mRgaM dRSTvA tatrAnagAraM sAdhuM pazyati // 3 // // mUlam // - aha rAyA tattha saMbhaMto / aNagAre maNAhao // mae na maMdapuNNeNaM / rasagidveNa ghiNA // 7 // vyAkhyA - athAnaMtaraM tatra tasmin sthAne sa saMyato rAjA saMbhrAMto munidarzanAdbhIta ityarthaH, manasyevaM ciMtayatisma, mayA maMdapuNyena nyUnabhAgyenA'nagAraH sAdhuranAhato'lpenAhato'bhUt, stokena Talita ityarthaH mayA pApenAyaM sAdhurmArita evAbhUdityarthaH kIdRzena mayA ? rasagRddhena mAMsAvAdalolupena. punaH kIdRzena mayA ? ghinuNA ghAtukena jIvahananazIlena. // 7 // // mUlam // AsaM visajaittA NaM / aNagArassa so nivo // viNaeNaM vaMdae pAe / bhagavaM ittha me khame // 8 // vyAkhyA - sa nRpo'nagArasya vinayena pAdau vaMdate. kiM kRtvA ? azvaM visRjya, Namiti vAkyAlaMkAre, ghoTakaM tyaktvA punaH sa nRpa iti vakti, he bhagavan ! ittha ityatra mRgavadhe me'parAdhaM kSamasva ? aparAdhamiti padamadhyAhAryaM // 8 // // mUlam // - aha moNeNa so bhayavaM / aNagAre jhANamassie | rAyANaM na paDimaMtei / tao For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 574 // Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttraa1575|| 534531 rAyA bhayaduo // 9 // vyAkhyA-atha rAjJA munezcaraNavaMdanA kRtA, tato'naMtaraM sa bhagavAn jJAnAtizayayukto'nagAraH sAdhurmInena dhyAnamAzritaH sana, piMDasthapadastharUpastharUpAtItAdikaM dhyAyan, athavA dharmadhyAnamAzritaH san rAjAnaM saMyatabhUpaMprati na nimaMtrayati na jalpayati. tatastasmAtkAraNAnmunerabhASaNAdrAjA bhayadruto bhayabhrAMto'bhUt, iti vakti ca. // 9 // ||muulm ||-sNjaao ahamassIti / bhayavaM vAharAhi me // kuddhe teeNa aNagAre / Dahija narakoDie // 10 // vyAkhyA-kiM vakti ? tadAha-rAjA manasyevaM jAnAtisma ayaM sAdhurmI nIcaM jJAtvA kiMcidvirUpaM tvaritaM mA kuryAt, tasmAt svakIyaM nRpatvaM svanAmasahitamavAdIditi bhAvaH. he bhagavannahaM saMyato rAjAsmi, iti hetoheM bhagavan ! me vyAhara? mAM jalpaya? he svAmin ! bhavAzaH sAdhuH kruddhaH san tejasA tejolezyAdinA narakoTiM daheta, tasmAt svAminA krodho na vidheyaH // 10 // // mUlam ||-abhymtthi vA tujhaM / abhayadAyA bhavAhi y|| aNicce jiivlogNmi| kiM hiMsAe pasajasi // 11 // vyAkhyA-tadA munirAha-he pArthiva! tubhyamabhayaM bhayaM mA bhavatu. tvamapyabhaya 8%AD- 5 // 575 // For Private And Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 576 // 645555555 dAtA bhavAhIti bhava? ca iti pAdapUraNe. jIvAnAmabhayadAnaM dehi? jIvAnAM hiMsAM mA kurvityarthaH. he rAjannanitye jIvaloke saMsAre kimiti kimarthaM hiMsAyAM prasajyasi? prakarSeNa sajo bhavasi ? jIvalokasyAnityatve tvamapyanityo'si. kimarthaM prANivadhaM karoSItyarthaH // 11 // mUlam ||-jyaa savaM pariccaja / gaMtavamavasassa te // aNicce jIvalogaMmi / kiM rajami pasajasi // 12 // vyAkhyA-he rAjan! yadA sarvamaMtaHpurAdikaM koSThAgArabhAMDAgArAdikaM parityajya te | tava paraloke gaMtavyaM vartate, kathaMbhUtasya te? avazasya paravazasya. maraNasamaye jIvo jAnAti na mriyate, paraM kiM karoti ? jIvaH paravazaH san svecchAM vinaiva mriyate. yaduktaM-save jIvAvi icchaMti / jIviDaM na marijiuM // tena he nRpa! tava sarva parityajya martavyamasti, tadA'nitye jIvaloke'nitye saMsAre kiM rAjye prasajasi? prasaMgaM karoSi? gRddho bhavasi? iti. // 12 // ||muulm ||-jiiviyN ceva rUvaM ca / vijjusaMpAyacaMcalaM // jattha taM mujjhasi raayN| piccatthaM H576 // nAvabujjhasi // 13 // vyAkhyA-he rAjan ! jIvitamAyuH, ca punA rUpaM zarIrasya sauMdarya vidyutsaM For Private And Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA- saTIka -a-ACO // 577 // OMOMOMOMOMOM pAtacaMcalaM vartate, vidyutaH saMpAtazcalanaM tadvaccaMcalaM vartate. he rAjan! yatra yasminnAyuSi rUpe ca tvaM muhyase mohaM prApnoSi, pretyArtha paralokArtha ca nAvabudhyase na jAnAsi. // 13 // // mUlam ||-daaraanni ya suyA ceva / mittA ya taha bAMdhavA // jIvaMtamaNujIvaMti / mayaM nANuvayaMti ya ||14||vyaakhyaa-he rAjan ! dArAH striyaH, ca punaH sutA AtmajAH, punarmitrANi, tathA bAMdhavA jJAtayo bhrAtRpramukhAH, ete sarve'pi jIvaMtaM manuSyamanujIvaMti, jIvato dhanavataH puruSasya pRSTe udarapUrti kurvati, tasya dravyaM bhuMjaMtItyarthaH. paraM taM puruSaM mRtaM nAnuvati, mRtasya tasya puruSasya pRSTe ke'pi na brajaMtItyarthaH. tadA'nyad gRhAdikaM kiM punaH saha yAsyatIti? ataH kRtaghneSvAdaro na vidheyaH, tasmAtparikare ko rAgaH kartavyaH? // 14 // ||muulm ||-niihrNti bhayaM puttaa| piyaraM paramadukkhiyA // piyarovi tahA putto / baMdhU rAyA tavaM care // 15 // vyAkhyA-he rAjan ! putrA mRtaM pitaraM noharaMti gRhAnniSkAsayaMti. kIdRzAH pu-15 trAH? paramaduHkhitA atyaMtaM zokArditAH. pitaro'pi janakA api tathA tena prakAreNa putrAn mRtA C OCCUR 577n For Private And Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 578 // www.kobatirth.org niSkAsayaMti evaM bAMdhavA bAMdhavAn mRtAnniSkAsayaMti tasmAdevaM jJAtvA he rAjaMstapazcarettapaH ku|rvatyarthaH // 15 // // mUlam // - o tejie dave / dAre ya parirakkhie | kIlaMtanne narA rAyaM / tuTTamalaMkiyA // 16 // vyAkhyA - tato niHsaraNAnaMtaraM tenaiva pitrAdyarjitadhanena ca punardAreSu strISu he rAjan ! anye narAH krIDaMti, svAmini mRte sati tasya dhane tasya strISu cApare manuSyA hRSTatuSTaM yathA syAttathA harSitAH saMtuSTAH saMto'laMkRtA alaMkArayuktAH saMtazca krIDAM kurveti kathaMbhUte dhane ? parirakSite, samastaprakAreNa caurAnipramukhebhyo rakSite. yAvatsa jIvati tAvaddhanasya strINAM ca rakSAM kurute, mRte satyanye bhuMjaMti, dhanastrIpramukhAH padArthAstatraiva tiSTaMti, na ca sArthe samAyAMti ko'rthaH ? varAko jano duHkhena dravyamutpAdya yatnena rakSati, dArAnapi jIvitavyamiva rakSati, alaMkArairnave raMjayati, tasmin mRte sati tenaiva vittena taireva dAraizca, anye hRSTAH zarIre pulakAdimaMtaH, tuSTA AMtaraprItibhAjo'laMkRtA vibhUSitAH saMto ramaMte, yata IdRzI bhavasthitirasti tato he rAjaMstapazcarettapaH ku For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 578 // Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -C uttarA saToka // 579 // ryAditi saMbaMdhaH. // 16 // // mUlam // teNAvi jaM kayaM kammaM / suhaM vA jai vA duhaM // kammuNA teNa saMjutto / gacchaI u paraM bhavaM // 17 // vyAkhyA-tenApi maraNonmukhena jIvena yacchabhaM karma, athavA'zubhaM karma kRtaM bhavet, sukhaM duHkhaM vopArjitaM syAt, tena zubhAzubhalakSaNena karmaNA saMyuktaH san sa jIvaH parabhavaM ga. cchati, etAvatA jIvasya sArthe'nyatkimapi nAyAti, svopArjitaM zubhAzubhaM karma sAthai samAgacchati. / // mUlam ||-souunn tassa so dhammaM / aNagArassa aMtie // mahayA saMveyaniveyaM / samAvanno narAhivo // 18 // vyAkhyA-sa saMyato rAjA 'mahayA' iti mahatsaMvego nivedaM samApannaH, saMvegazca nivedazca saMveganirveda, saMvego mokSAbhilASaH, nirvedaH saMsArAdudvignatA, sa rAjA ubhayaM prApta ityarthaH. kiM kRtvA ? tasyAnagArasya sAdhoraMtike samIpe dharma zrutvA. // 18 // // mUlam ||-sNjo caiuM rajaM / nikkhaMto jiNasAsaNe // gahabhAlissa bhgvo| aNagArassa aMtie // 19 // vyAkhyA-saMyato rAjA gardabhAlinAmno'nagArasyAMtike samIpe jinazAsane -NCRACCHAR-ACCOM // 579 // For Private And Personal Use Only Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA hai| vItarAgadharme niHkrAMtaH samAgataH, saMsArAd gRhAcca niHsRtaH, jainI dIkSAmAzritaH, kiM kRtvA ? || saToka rAjyaM tyaktvA. // 19 // // mUlam ||-ciccaa rajaM pviio| khattio paribhAsaI / jahA te dIsaI rUvaM / pasannaM te tahA maNo // 20 // vyAkhyA-atra vRddhasaMpradAyo'yamasti-sa saMyatarAjarSirgardabhAlinAmAcAryasya zipyo jAtaH, pazcAdgItArtho jAtaH, samastasAdhvAcAravicAradakSo gurorAdezenaikAkI viharannekasmin grAme ekadA samAgato'sti. tatra grAme kSatriyarAjarSirmilitaH, sa kSatrisAdhuH saMyatamuniM pratibhASate vadati. paraM sa kSatriyamuniH kIdRzo'sti? sa hi pUrvajanmani vaimAnika AsIt, tatazcyutvaikasmin kSatriyakule samutpannaH, tatra kutazcittathAvidhanimittadarzanAdutpannajAtismRtistataH samutpannavairAgyo rAjyaM tyaktvA prabajitaH sa kSatriyo rAjarSiranirdiSTanAmA kSatriyajAtiviziSTatvAt kSatriyamunirjAtismRtijJAnavAn, sa saMyataM muniM dRSTvA paribhASate saMyatasya jJAnaparIkSAM kartuM. saMyatamunimityadhyAhAraH. kiM // 580 // paribhASate? tadAha-he sAdho! yathA yena prakAreNa te tava rUpaM bAhyAkAraM dRzyate, tathA tena pra For Private And Personal Use Only Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie OM uttarA saToka // 581 // + kAreNa tava manaH prasannaM vikArarahitaM vartate. aMtaHkAluSye hyevaM prasannatA'saMbhavAt. // 20 // punaH kiM paribhASate? ityAha // mUlam ||-kiN nAme kiM gutte / kassaTTA eva mAhaNe // kahaM paDiyarasi buddhe / kahaM viNIetti vuccasi // 21 // vyAkhyA-he sAdho! tava kiM nAma? tava kiM gotraM? punaH 'kassaTTAe' iti kasmai arthAya vA tvaM mAhanaH prabajito'si? he sAdho! tvaM buddhAn kathaM praticarasi? tvamAcAryAn kena prakAreNa sevase? punaheM sAdho! tvaM kathaM vinIta ityucyase? ahaM tvAM pRcchAmi. // 21 // // mUlam ||-sNjo nAma nAmeNaM / tahA gutteNa goyamo // gaddabhAlI mmaayriyaa| vijAcaraNapAragA // 22 // vyAkhyA-atha kSatriyasAdhoH praznAnaMtaraM saMyatasAdhuruvAca. he sAdho! ahaM saMyata iti nAmnA'bhidhAnena nAma prasiddho'smi. tathA punarahaM gotreNa gautamo'smi. mamAcAryA guravo gardabhAlinAmAnaH. kIdRzA mama guravaH? vidyAcaraNapAragAH, vidyA ca caraNaM ca vidyAcaraNe, tayoH pAragA vidyAcaraNapAragAH. vidyA zrutajJAnaM, caraNaM cAritraM, tayoH pAragAminaH. ayamAzayaH-ahaM tairgardabhAli ACROCO-OP4 // 581 // For Private And Personal Use Only Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka nAmAcAryajIvaghAtAnnivartitaH, tannivRttau muktiphalamuktaM ca. tatastadartha mAhano'smi. yathA tadupadezAnusArato gurUn praticarAmi, tadupadezasevanAcca vinIto'smIti bhAvaH // 22 // atha tadguNabahamAnato'pRSTo'pi kSatriyamunirAha // mUlam ||-kiriyN 1 akiriyaM 2 viNiyaM 3 / annANaM 4 ca mahAmuNI // eehiM cauhiM ThANehiM / meyanne kiM pabhAsaI // 23 // vyAkhyA-he saMyatamahAmune! etaizcaturbhiH sthAnaimithyAtvAdhArabhRtairhetubhiH kRtvA meyajJAH kiM prabhASate ? meyaM jIvAdivastu jAnaMtIti meyajJAH padArthajJAH kutIrthyA vAdinaH kutsitaM prajalpaMte, etAvatA etaizcaturbhihetubhirmithyAtvinaH sarve triSaSTayuttaratrizatabhedAH (363) pAkhaMDino yathAvasthitatatvamajAnAnA yathAtathA pralApinaH saMti te tvayA jJAtavyAH, tAni kAni catvAri sthAnAni? kriyA jIvAdisattArUpA 1, pazcAdakriyA jIvAdipadArthAnAmakriyA nAstitvarUpA 2, vinayaM sarvebhyo namaskArakAraNaM 3, ajJAnaM sarveSAM padArthAnAmajJAnaM bhavyaM 4, ete| hyekAMtavAditvena mithyAtvino jJeyAH. kutsitabhASaNaM hyeteSAM vicArasyA'sahatvAt. yato hi sarvathA P582 // For Private And Personal Use Only Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 583 // sarvatra sattAyAHsatvAtsarvatra jIvaH syAt, ajIve'pi jIvabuddhiH syAt 1,punarnAstitve Atmano nAstitve'sya pramANabAdhitatvAcca jIvAjIvayorubhayorapi sAdRzyaM nAstitvaM syAt. 2. sarvatra vinaye kriyamANe nirguNe vinayasyA'zubhaphalatvAt. vinayo'pi sthAne eva kRtaH phaladaH, tasmAdekAMtaM vinayo'pi na zreSTaH. 3. ajJAnaM hi muktisAdhane kAraNaM nAsti, mukterjJAnasyaiva kAraNatvAt. heyopAdeyapadArthayorapi jJAne naiva sAdhyatvAt. jJAnaM vinA hitamapi na jAnAti, tasmAdajJAnamapi na zreSTaM. 4. tasmAkriyAvAdinaH 4|1, akriyAvAdinaH 2, vinayavAdinaH 3, ajJAnavAdinazca 1, sarve'pyete ekAMtavAdino mithyAvinaH kutIrthinaH kutsitabhASiNo jJeyAH. eteSAM pAkhaMDinAM sarve bhedAH (363) triSaSTayuttaratrizatapramitA bhavaMti. tatra kriyAvAdinAM 180, akriyAvAdinAM 84, vinayavAdinAM 32, ajJAnavAdinAM 67. kusitabhASitaM hi na caitat svAbhiprAyeNa, kiMtu bhagavadvacasaiteSAM kutsitabhASitaM. // 23 // tadAha| // mUlam ||-ii pAukare buddhe / nAyae parinivvue // vijAcaraNasaMpanne / sacce saccaparakame // 24 // vyAkhyA-ityete kriyAvAdinaH kutsitaM prabhASate, ityevaMrUpaM vacanaM buddho jJAtatatvo jJA M // 583 // For Private And Personal Use Only Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HOCOC saTIka uttarA- | takaH zrImahAvIraH prAdurakarot prakaTIcakAra. kodRzo jJAtakaH ? parinirvRttaH, kaSAyAbhAvAt pari sm||584|| tAcchItIbhUtaH. punaH kIdRzaH? satyaH satyavacanavAdI, punaH kIdRzaH? satyaparAkramaH satyavIryasahitaH. | // 24 // teSAM phalamAha ||muulm ||-pddNti narae ghore / je narA pAvakAriNo // divaM ca gaI gacchaMti / carittA dha| mmamAriyaM / 25 // vyAkhyA-punaH kSatriyamunirvadati, he mahAmune! ye pApakAriNo narAH pApamasatprarUpaNaM kurvatItyevaMzIlAH pApakAriNo ye narA bhavaMti, te narA ghore bhISaNe narake pataMti, ca punardharma satyaprarUpaNArUpaM 'carittA' ArAdhya divyAM divaH saMbaMdhinImuttamAM gatiM gacchaMti. kathaMbhUtaM dharma? 'Ariya' Arya vItarAgoktamityarthaH. atra pApamasatyavacanaM jJeyaM, dharma ca satyavacanaM jJeyaM. evaM jJA tvA bho saMyata! bhavatA satyaprarUpaNApareNaiva bhAvyamityarthaH. // 25 // kathamamI pApakAriNa ityAhahai| // mUlam ||-maayaavuiiymeyN tu / musA bhAsA nirasthiyA // avi saMjamamANotti / vasAmi IriyAmi ya // 26 // vyAkhyA-etakriyAvinayA'jJAnavAdinAM mAyoktaM, mAyayA kapaTenoktaM mAyoktaM C A-OCCA-HANIC // 584 For Private And Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA zAvyoktaM jJeyaM, ete sarve'pi kapaTena mRSAM bhASate ityarthaH. eteSAM kriyAvAdinAM tu tasmAtkAraNA nmRSA bhASA asatyA bhASA nirarthakA satyArtharahitA. api nizcayena tenaiva kAraNena he sAdho! sN|| 585 // 5 yacchan pApAnnivartitaH san, teSAM pAkhaMDinAmasatprarUpaNAto nivartitaH sannahaM vasAmi, niravadyopAzrayAdI tiSTAmi. atrAhaM pAkhaMDinAM vAkyarUpapApAnnivRttaH sana tiSTAmItyuktaM, tattasya sthirIkaraNArthaM. yathAhamasatprarUpaNAto nivRttastathA tvayApi nivartitavyamityarthaH, yataH sAdhuH svayaM sAdhumArge sthi| to'paramapi sAdhumArge sthApayati. ca punarhe sAdho! ahaM IriyAmIti IryayA gacchAmi, gocaryAdau | bhramAmi. // 26 // // mUlam ||-sve te viiyA mjjhN| mitthAdiTThI aNAriyA // vijamANe pare loe / samma jANAmi appayaM // 27 // vyAkhyA-he sAdho! te sarve'pi kriyA'kriyAvinayA'jJAnavAdinazcatvAro'pi pAkhaMDino mayA viditA jJAtAH. ete catvAro'pi mithyAdRSTayo mithyAdarzanayuktAH. punarete catvAro'pyanAryA anAryakarmakartAraH, samyagmArgavilupakAH. mayaite yAdRzAH saMti tAdRzA jJAtAH. punaheM mune CRACCI- NCC // 585 // For Private And Personal Use Only Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka paraloke vidyamAne samyakprakAreNa ' appayaM 'AtmAnaM svasya parasya ca jAnAmi. AtmA paralokAdAgatastato'haM paralokamAtmAnaM ca samyag jAnAmi. te kutIrthino'pi samyag jJAtAH, tena kutIrthinAM saMgaM na karomi. // 27 // kathaM jAnAmItyAha ||muulm-ahmaasi mahApANe / juimaM varisasaovamo // jA sA pAlI mahApAlI / divA varisasaovamA // 28 // vyAkhyA-he mune! ahaM mahAprANe vimAne paMcame brahmaloke deva AsaM. kathaMbhUto'haM? dyutimAn, dyutirvidyate yasya sa dyutimAMstejasvI. punaH kathaMbhUto'haM? varSazatopamo varSazatajIvinaH puruSasyopamA yasyAsau varSazatopamaH. ko'rthaH? yatheha varSazatajIvIdAnI paripUrNAyurucyate, tathAhaM tatra vimAne paripUrNAyurabhUvaM. tatra yA pAlimahApAlizca, sA divyA sthitimeM'bhUditi zeSaH. pAlizabdasya ko'rthaH? pAliriva pAlirjIvitajaladhAraNAt, pAlizabdena bhavasthitiH kathyate, sA ceha palyopamapramANA, mahApAliH sAgaropamapramANA sthitiH kathyate. divi bhavA divyA, devasaMbaMdhinI sthitirityarthaH. kathaMbhUtA pAlimahApAlizca? varSazatopamA, varSazataiH kezoddhArahetubhirupamIyate yA sA CACOCA. hai||586|| For Private And Personal Use Only Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // / 587 // www.kobatirth.org varSazatopamA, dvividhApi divyA bhavasthitistatrAsti paraM me mahApAlirdivyA bhavasthitirAsIdityAnAyaH, dazasAgarAyurahamAsamityarthaH // 28 // // mUlam // - se cuo baMbhalogAo / mANussaM bhavamAgao // appaNo ya paresiM ca / AuM jANe jahA tahA // 29 // vyAkhyA -' se ' iti so'hamityadhyAhAraH, so'haM brahmalokAtpaMcamadevalokAccyutaH san mAnuSyaM bhavaM narasaMbaMdhijanma samAgataH, Atmanazca punaH pareSAM ca yathA yathAyurjIvitaM vartate tathA jAnAmi, yasya mAnavasya yena prakAreNAyurasti, tasya tena prakAreNa sarvaM jAnAmi, paraM viparItaM na jAnAmi, satyaM jAnAmi // 29 // // mUlam // - nANAruiM ca chaMdaM ca / parivajjeja saMjae // aNaTTA jeya sabaThThA / ii vijAmaNusaMcare // 30 // vyAkhyA - he mune! saMyatasAdho ! nAnAruciM kriyAvAdyAdimataviSayamabhilASaM parivarjayeH, ca puna ichaMdaH svamatikalpitAbhiprAyaM nAnAvidhaM parivarjayeH, ca punarye'narthA anarthahetavo ye sarvArthA azeSahiMsAdayo gamyatvAttAn parivarjayeriti saMbaMdhaH ityevaMrUpAM vidyAM samyagjJAnarUpAmanulakSyIkRtya saMcare For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 587 // Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org saTIka uttraa||588|| |stvaM saMyamAdhvani yAyAH, ahamapIti vidyAM jJAnaM jJAtvAMgIkRtya saMyamamAgeM yAmIti svayApi tathaiya saMcaritavyamiti hAda. // 30 // // mUlam ||-pddikmaami pasiNANaM / paramaMtehiM vA puNo // aho uDio ahorAyaM / ii vijA tavaM care // 31 // vyAkhyA-punaH svAcAraM vakti he mune! ahaM 'pasiNANaM' iti prAkRtavAdvibhaktivyatyayaH, praznebhyaH zubhAzubhasUcakAMguSTAdipRcchAbhyaH pratikramAmi parAGmukho bhavAmi. vAthavA punaH paramaMtrebhyaH pratikramAmi pratinivarte, parasya gRhasthasya maMtrANi kAryAlocanAni tebhyaH paramaMtrebhyaH, ebhyaH sarvebhyaH parAGmukho bhavAmi. aho iti Azcarye, ahorAtramutthito dharmapratyudyataH kazcideva mahAtmaivaMvidhaH syAt, iti vidanniti jAnastapazcareH, na tu praznamaMtrAdike careH // 31 // ||muulm ||-jN ca pucchasi kaale| sammaM suddheNa ceyasA // tAI pAukare buddhe / taM nANaM jiNasAsaNe // 32 // vyAkhyA-atha saMyatamuninA pRSTaM, tvamAyuH kathaM jAnAsi? tadA punaH kSatriyamunirAha-he saMyata! tvaM mAM kAle iti kAlaviSayamAyurviSayaM jJAnaM pRcchasi. kIdRzastvaM? samyak * 588 // For Private And Personal Use Only Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA t ent zuddhena nirmalena cittenopalakSitaH. tamiti sUtratvAttad jJAnaM buddhaH zrImahAvIraH, athavA buddhaH zrutajJAnavAn prAdurakarot. punastacca jJAnaM zrIjinazAsane jAnIhi ? nAparasmin kutrApi darzane'sti. tato'haM tatra sthitaH, tatprasAdAda buddho'smIti bhAvaH // 32 // // mUlam ||-kiriyN ca roe dhIro / akiriyaM privjje|| diTThIe diTTIsaMpanne / dhammaM carasu duccaraM // 33 // vyAkhyA-dhIro'kSobhyaH kriyAM jIvasya vidyamAnatAM jIvasattAM rocayati, svayaM svasmai abhilaSayati, tathA parasmai apyabhilaSayatItyarthaH. athavA kriyAM samyaganuSTAnarUpAM pratikramaNapratilekhanArUpAM mokSamArgasAdhanabhUtAM jJAnasahitAM kriyAM rocayati. punarakriyAM jIvasya nAstitvaM jIve jIvasyA'vidyamAnatAM parivarjayet. athavA akriyAM mithyAtvibhiH kalpitAM kaSTakriyAmajJAnakriyAM parityajeta. punardhAraH pumAn dRSTyA samyagdarzanAtmikayA dRSTisaMpanno bhavati. dRSTiH samyagjJAnAtmikA buddhistayA saMpannaH sahito dRSTisaMpannaH, samyagdarzanena samyagjJAnasahita ityarthaH. tasmAttvamapi samyarajJAnadarzanasahitaH san suduzcaraM kartumazakyaM dharma cAritradharma carAMgIkuru ? // 33 // Ex 4% 589 // For Private And Personal Use Only Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kailassagersuri Gyarmandie uttarA // 590 BESTONE // mUlam ||-eyN puNNapayaM socA / atthadhammovasohiyaM // bharahovi bhArahaM vAsa / ciccA kAmAi pavae // 34 // vyAkhyA-atha kSatriyamuniH saMyatamuniprati mahApuruSANAM dharmamArgapravartitAnAM dRSTAMtena dRDhIkaroti. he mune ! bharato'pi bharatanAmA cakyUpi bhArataM kSetra SaTUkhaMDadi tyaktvA punaH kAmAn kAmabhogAMstyaktvA pravajito dIkSAM prapanna ityarthaH. kiM kRtvA? etatpUrvoktaM puNyapadaM zrutvA, puNyaM ca tatpadaM ca puNyapadaM, puNyaM pavitramanniSkalaMkaM nirdUSaNaM, athavA puNyaM puNyahetubhUtaM, etAdRzaM padaM. padyate jJAyate'thoMneneti padaM sUtraM jinoktabhAgamaM, kriyAvAdyAdinAnArucivarjananivedakazabdasUcanAlakSaNaM, tat zravaNaviSayIkRtya, athavA pUrNa padaM pUrNapadaM saMpUrNajJAnaM, padazabdena jJAnamapyucyate. kIdRzaM puNyapadaM? arthadhamoMpazobhitaM, arthyate prArthyate ityarthaH, svargApavargalakSaNaH padArthaH, dharmastadupAyabhRtaH, arthazca dharmazcArthadharmoM, tAbhyAmupazobhitamarthadharmopazobhitaM. etAdRzaM jinoktaM si-| dvAMtamarthadharmasahitaM zrutvA yadi bharatazcakradharaH saMpUrNabharatakSetraM SaTkhaMDasAmrAjyaM tyaktvA dokSAM jagrAha, tadA tvayApyasmin jinoktAgame calitavyaM, mahAjano yena gataH sa paMthetyuktatvAt. sakalanR 59 For Private And Personal Use Only Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 591 // www.kobatirth.org peSu RSabhaputro bharato mukhyastenAyaM mArgaH samAzrita ityarthaH // 34 // athAtra bharatacakriNaH kathA - ayodhyAyAM nagaryAM zrIRSabhadevaputraH pUrvabhavakRtamunijanavaiyAvRttyArjitacakribhogaH prathamacakrI bharatanAmAsti tasya navanidhAnAnAM caturdazaralAnAM dvAtriMzatsahasranarapatInAM dvisaptatisahasrapuravarANAM paNNavatikoTigrAmANAM caturazItizata sahasrahayagajarathAnAM SaTkhaMDabharatasyaizvaryamanubhavataH, svasaMpattyanusAreNa sAdharmika vAtsalyaM kurvataH svayaM kAritASTApadaziraH saMsthitacaturmukha yojanAyAmajinAyatanamadhyasthApita nijanijavapuHpramANopetazrIRSabhAdicaturviMzatijinapratimAvaMdanArcanaM samAcarataH zrIbharatacakriNaH paMca pUrvalakSANyatikrAMtAni anyadA mahAvibhUtyodvartitadehaH sarvAlaMkAravibhUSitaH sa bharatacakI Adarzabhavane gataH tatra svadehaM prekSamANasyAMgulIyakaM patitaM tacca tena na jJAtaM. Adarzabhittau svadehaM pazyatA tena patitamudrikA svakarAMgulyazobhamAnA dRSTA tato dvitIyAMgulIto'pi mudvikAspanItA, sApyazobhamAnA dRSTA tataH kramAtsarvAMgAbharaNAnyuttAritAni tadA svazarIramatIvAzobhamAnaM nirIkSya saMvegamApannazcakrI evaM ciMtituM pravRttaH. aho! AgaMtukadravyairevedaM zarIraM zobhate, na For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 591 // Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyarmandie uttarA // 592 // svabhAvasuMdaraM. api caitaccharIrasaMgena suMdaramapi vastu vinazyati. uktaM ca-maNunnaM asaNapANaM / vi-|| saTIka vihaM khAimasAimaM // sarIrasaMgamAvannaM / sabaMpi asuI bhave // 1 // varaM vatthaM varaM puSkaM / varaM gaMdhavilevaNaM // vinassae sarIreNa / varaM sayaNamAsaNaM // 2 // nihANaM sabarogANaM / kayagdhamathiraM imaM // paMcAsuhabhRamayaM / athakkapaDikammaNaM // 3 // tata etaccharIrakRte sarvathA na yuktamanekapApakarmakaraNena manuSyajanmahAraNaM. yata uktaM-lohAya nAvaM jaladhau bhinatti / sUtrAya vaiDUryamaNi dRNAti // saccaMdanaM | hyoSati bhasmaheto-yoM mAnuSatvaM nayatIMdriyArthe // 1||ityaadikN ciMtayatastasya bharatasya prAptabhAvacAritrasya pravardhamAnazubhAdhyavasAyakSapakazreNiprapannasya kevalajJAnamutpannaM. zakastatra samAyAtaH, kathayati ca dravyaliMgaM prapadyasva ? yena dIkSotsavaM karomi. tato bharatakevalinA svamastake paMcamauSTiko locaH kRtaH, zAsanadevatayA ca rajoharaNopakaraNAni dattAni. dazasahasrarAjabhiH samaM prabajito bharataH, zeSacakriNastu sahasraparivAreNa pravajitAH. tataH zakreNa vaMdito'sau grAmAkaranagareSu bhraman bhavyasatvAn pratibodhayan ekapUrvalakSaM yAvat kevaliparyAyaM pAlayitvA parinirvRtaH, tatpaTTe ca zake 151585% In592 // For Private And Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie O uttarA saTIka // 593 / / EKHE+SHREE NAdityayazA nRpo'bhiSiktaH, iti bharatadRSTAMtaH // 34 // punastadeva mahApuruSadRSTAMtena dRDhayati // mUlam ||-sgrovi sAgaraMtaM / bhArahavAsaM narAhivo // issariyaM kevalaM hiccA / dayAe prinivvuo|| 35 // vyAkhyA-he mune! sagaro'pi sagaranAmA narAdhipo'pi dayayA saMyamena parinirvRtaH, karmabhyo muktaH. atra narAdhipazabdena apizabdAd dvitIyazcakravartyadhikArAdanukto'pi cakyeva gRhyate. kiM kRtvA? bhAratavarSa bharatakSetramAdbharatakSetrarAjyaM tyaktvA, punaH kevalaM paripUrNamekacchatrarUpamaizvayaM hitvA tyaktvA, kIdRzaM bharatavarSa ? sAgarAMtaM samudrAMtasahitaM, cullahimavatparvataM yAvadvistIrNaM bharatakSe rAjyamityarthaH // 35 // atra sagaracakravartidRSTAMtaH, tathAhi-ayodhyAyAM nagaryAmIkSvAkukulodbhavo jitazatrunRpo'sti, tasya bhAryA vijayAnAmnyasti. sumitranAmA jitazatrusahodaro yuvarAjo vartate, tasya yazomatInAmnI bhAryAsti. jitazatrurAjhyA vijayAnAmnyA caturdazamahAsvapnasUcitaH putraH prasUtaH, tasya nAmA'jita iti dattaM, sa ca dvitIyastIrthakara iti. sumitrayuvarAjapatnyA yazomatyA sagaranA- mA dvitIyazcakravartI prasUtaH. to dvAvapi yauvanaM prAptau, pitRbhyAM kanyAH pariNAyitau. kiyatA kAle CALCHALCO4 // 593 // For Private And Personal Use Only Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie uttarA saTIka // 594 // na jitazatrurAjJA nije rAjye'jitakumAraH sthApitaH, sagarazca yauvarAjya sthApitaH. sahodarasumitrasa darasumitrasa- hitena jitazatrunRpeNa dIkSA gRhItA. ajitarAjJA ca kiyatkAlaM rAjyaM paripAlya tIrthapravartanasamaye svarAjye sagaraM sthApayitvA dIkSA gRhItA. sagarastUtpannacaturdazaratnaH sAdhitaSakhaMDabharatakSetro rAjyaM pAlayati. tasya putrAH SaSTisahasrasaMkhyAkA jAtAH, sarveSAM teSAM madhye jyeSTo janhukumAro vartate. anyadA janhukumAreNa kathaMcirasagaraH saMtoSitaH. sa uvAca, janhukumAra! yattava rocate tanmArgaya ? janhuruvAca tAta mamAstyayamabhilASaH, yattAtAnujJAto'haM caturdazaratnasahito'khilabhrAtRparivRtaH pRthvIM paribhramAmi. sagaracakriNA tatpratipannaM. prazaste muhUrte sagaracakriNaH samIpAtsa nirgataH sabalavAha. no'nekajanapadeSu bhraman prApto'STApadaparvate. sainyamadhastAnnivezya svayamaSTApadaparvatamArUDhaH. dRSTavAM| statra bharatanareMdrakAritaM maNikanakamayaM caturvizatijinapratimAdhiSTitaM stUpazatasaMgataM jinAyatanaM. tatra jinapratimA abhivaMdya janhakumAreNa maMtriNaH pRSTaM, kena sukRtavatedamatIvaramaNIyaM jinabhavanaM kAritaM? maMtriNA kathitaM bhavatpUrvajena zrIbharatacakriNeti zrutvA janhukumAro'vadat, anyaH kazcida 594 // For Private And Personal Use Only Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir www.kobarth.org saTIka uttarAdaSTApadasadRzaH parvato'sti ? yatredRzamanyaM caityaM kArayAmaH, catasRSu dikSu puruSAstadgaveSaNAya preSitAH, te sarvatra paribhramya samAyAtAH, Ucuzca svAmin IdRzaH parvataH kApi nAsti, janchanA bhaNitaM yadyavaM // 595 // 4 zavayaM kurma etasyaiva rakSA. yato'tra kSetre kAlakrameNa lubdhAH zaThAzca narA bhaviSyaMti. abhinavakAraNA tpUrvakRtaparipAlanaM zreyaH. tatazca daMDaratnaM gRhItvA samaMtato'STApadapAzveSu janhupramukhAH sarve'pi kumA| rAH khAtuM lagnAH. tacca daMDaratnaM yojanasahasra bhitvA prApto nAgabhavaneSu, tena tAni bhinnAni dRSTvA nAgakumArAH zaraNaM gaveSayaMto gatA nAgarAjajvalanaprabhasamIpe, kathitaH svabhavanavidAraNavRttAMtaH. so'pi saMbhrAMta utthito'vadhinA jJAtvA krodhodhdhuraH samAgataH sagarasutasamIpaM, bhaNitavAMzca bho bho kiM bhavadbhidaDaratnena pRthvI vidAryAsmadbhavanopavadravaH kRtaH? avicArya bhavadbhiretatkRtaM. yata uktaM appavahAe nUNaM / hoi balaM uttaNANa bhuvarNami // NiyapakkhabaleNaM ciya / paDai pyNgopiivNmi||1|| tato nAgarAjopazamananimittaM janhunA bhaNitaM,bho nAgarAja! kuru prasAda, upasaMhara krodhasabharaM, kSamasvAsmadaparAdhamekaM, na hyasmAbhirbhavatAmupadravanimittametatkRtaM, kiMtvaSTApadacaityarakSArthameSA parikhA For Private And Personal Use Only Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA- saTIka // 596 kRtA. na punarevaM kariSyAmaH. tata upazAMtakopo jvalanaprabhaH svasthAnaM gataH. janhukumAreNa bhrAtRRNAM | pura evaM bhaNitaM, eSA parikhA durlaMghyApi jalavirahitA na zobhate, tata imAM nIreNa pUrayAmaH, tato daMDaratnena gaMgAM bhitvA janhanA jalamAnItaM bhRtA ca parikhA. tajjalaM nAgabhavaneSu prAptaM, jalapravAhasaMtrastaM nAganAginIprakaramitastataH praNazyaMtaM prekSya pradattAvadhijJAnopayogaH kopAnalajvAlAmAlAkulo | jvalanaprabha evamaciMtayat, yadaho! eteSAM janhukumArAdInAM mahApApAnAM mayaikavAramaparAdhaH kSAMtaH, punaradhikataramupadravaH kRtaH, tato darzayAmyeSAmavinayaphalaM. iti dhyAtvA jvalanaprabheNa tadvadhArthaM nayanaviSA mahAphaNinaH preSitAH, taiH parikhAjalAMtarnirgatya nayanaiste kumArAH pralokitAH, bhazmarAzI| bhUtAzca sarve'pi sagarasutAH. tathAbhRtAMstAn vIkSya sainye hAhAravo jAtaH, maMtriNoktamete tu tIrtharakSA kurvato'vazyabhAvitayemAmavasthA prAptAH sadgatAveva gatA bhaviSyaMtIti kiM zocyate? atastvaritamitaH prayANaM kriyate, gamyate ca mahArAjacakrisamIpaM. sarvasainyena maMtrivacanamaMgIkRtaM, tatastvaritaprayANakaraNena kramAtprApta svapurasamIpe. tataH sAmaMtAmAtyAdibhirevaM vicAritaM samastaputravadhodaMtaH kathaM ca %AA-BHISHASHASHA5% // 596 // For Private And Personal Use Only Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 597 // kriNo vaktuM pAryate? te sarve dagdhAH, vayaM cAkSatAMgAH samAyAtA etadapi prakAmaM trapAkaraM. tataH sa. 3'pi vayaM pravizAmo'no. evaM vicArayatAM teSAM puraH samAyAta eko dvijaH. tenedamuktaM, bho vIrAH! kimevamAkulIbhUtAH? muMcata viSAda, yataH saMsAre na kiMcitsukha, duHkhamatyaMtamadabhutamasti. bhaNitaM ca kAlaMmi aNAIe / jIvANaM vivihakammavasagANaM // taM natthi saMvihANaM / jaM saMsAre na saMbhavai // 1 // ahaM sagaracakriNaH putravadhavyatikaraM kathayiSyAmi. sAmaMtAdibhistadvacaH pratipannaM. tataH sa dvijo mRtaM bAlakaM kare dhRtvA muSTo'smIti vadan sagaracakrigRhadvAre gataH. cakriNA tasya vilApazabdaH zrutaH. cakriNA sa dvija AkAritaH, kena muSTo'sIti cakriNA pRSTaH sa prAha, deva! eka eva me sutaH saNa daSTo mRtaH, etad duHkhenAhaM vilapAmIti, he karuNAsAgara! tvamenaM jIvaya ? asminavasare tatra maMtrisAmaMtAH prAptAH, cakriNaM praNamya copaviSTAH, tadAnIM cakriNA rAjavaidyamAkAryavamuktaM, enaM nirviSaM kuru ? vaidyena tu cakrisutamaraNaM zrutavatoktaM, rAjan! yasmin kule ko'pi na mRtastatkulAdbhasma yadyeSa Anayati tadainamahaM jIvayAmi. dvijena gRhe gRhe praznapUrvakaM bhasma mArgitaM. gRha +COACHCRAFa + // 597 // For Private And Personal Use Only Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA | saTIka .NEtori manuSyAH svamAtRpitRbhrAtRduhitRpramukhakuTuMbamaraNAnyAcakhyuH. dvijazcakrisamIpe samAgatyovAca, nAsti vaidyopadiSTatAdRzabhasmopalabdhiH, sarvagRhe kuTuMbamanuSyamaraNasadbhAvAt. cakriNoktaM yadyevaM tatkiM svaputraM zocasi? sarvasAdhAraNamidaM maraNaM. uktaM ca-kiM asthi koi bhuvaNe / jassa jAyAiM neva yAyAiM // niykmmprinniie| jammamaraNAiM saMsAre // 1 // tato bho brAhmaNa! mA ruda? zokaM muca? AtmahitaM kArya ciMtaya? yAvattvamapyevaM mRtyusiMhena na kavalIkriyase. vipreNa bhaNitaM, deva! ahamapi jAnAmyevaM, paraM putramaMtareNa saMprati me kulakSayaH, tenAhamatIvaduHkhitaH, tvaM tu duHkhitAnAthavatsalo'pratihatapratApazcAsi, tato me dehi putrajIvitadAnena manuSyamikSAM: cakriNA bhaNitaM bhadra! idamazakyapratIkAraM. uktaM ca sIyaMti svvsttaaii| ettha na kammati mNttNtaaii||aditttthphrgNsi| vihiMpi kiM porusaM kunnii||1|| tataH parityajya zokaM kuru paralokahitaM? mUrkha eva hRte naSTe mRte karoti zokaM. vipreNa bha- NitaM mahArAja! satyametat, na kAryo'tra janakena zokaH, tatastvamapi mA kArSIH zokaM, asaMbhAvanI O ++ D // 598 // For Private And Personal Use Only Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyarmandie uttarA- saToka // 599 // bhavataH zokakAraNaM jAtaM. saMbhrAMtena cakriNA pRSTaM bho vipra! kIdRzaM mama zokakAraNaM jAtaM? vipreNa bhaNitaM deva! tava SaSTisahasrAH putrAH kAlaM gatAH. idaM zrutvA cakrI vajraprahArAhata iva naSTacetanaH siMhAsanAnnipatito mUrchitaH, sevakairupacaritazca. mUrchAvasAne ca zokAturamanA mutkalakaMThena ruroda, evaM vilApAMzca cakAra, hA putrAH! hA hRdayadayitAH! hA baMdhuvallabhAH! hA zubhasvabhAvAH! hA vinItAH! hA sakalaguNanidhayaH! kathaM mAmanAthaM muktvA yUyaM gatAH? yuSmadvirahArtasya mama darzanaM dadata? hA nirdaya pApa vidhe! ekapadenaiva sAMstAn bAlakAn saMharatastava kiM pUrNa jAtaM? hA niSThurahRda-31 ya! asahyasutamaraNasaMtaptaM tvaM kiM na zatakhaMDaM bhavasi? evaM vilapamAnazcakrI tena vipreNa bhaNitaHmahArAja! tvaM mama saMpratyevamupadiSTavAn, svayaM ca kathaM zokaM gacchasIti? uktaM ca-paravasaNaMmi suheNaM / saMsArAsArattaM kahai loo|| NiyabaMdhujaNaviNAse / savassavi calai dhIrattaM // 1 // ekaputrasyApi maraNaM dussahaM, kiM punaH SaSTisahasraputrANAM? tathApi satpuruSA vyasanaM sahate, pRthivyeva va- // 599 // janipAtaM sahate, nApara iti. ato'valaMbakha sudhIratvaM? alamatra vilapitena. yata uktaM-soyaMtANaM AAAAAAAA. For Private And Personal Use Only Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 600 // www.kobatirth.org. aati | kammabaMdho u kevalo // to paMDiyA na soyaMti / jANaMtA bhavarUvayaM // 1 // evamAdivacanavinyAsairvipreNa svasthIkRto rAjA, bhaNitAzca tenaiva sAmaMtamaMtriNaH, vadaMtu yathAvRttaM paSTisahastraputramaraNavyatikaraM. tairuktaH sakalo'pi tadvyatikaraH, pradhAnapuruSaiH sarvairapi rAjA dhIratAM nItaH, ucitakRtyaM kRtavAn. atrAMtare'STApadAsannavAsino janAH praNataziraskAzcakriNo evaM kathayaMti, yathA deva ! yo madIyasutairaSTApadarakSaNArthaM gaMgApravAha AnItaH, sa AsannagrAmanagarANyupadravati, taM bhavAnnivArayatu devaH anyasya kasyApi tannivAraNazaktirnAstIti cakriNA svapautro bhagIrathirbhaNitaH, vatsa! nAgarAjamanujJApya daMDaratnena gaMgApravAhaM naya samudraM ? tato bhagIrathiraSTApadasamIpaM gataH, aSTamabhatena nAgarAja ArAdhitaH samAgato bharNAta, kiM te saMpAdayAmi ? praNAmapUrvaM bhagIrathinA bhaNitaM tava prasAdenAmuM gaMgApravAhamudadhiM nayAmi, aSTApadAsannalokAnAM mahAnupadravo'stIti. nAgarAjena bhaNitaM, vigatabhayastvaM kuru svasamIhitaM ? nivArayiSyAmyahaM bharatanivAsino nAgAn iti bhaNitvA nAgarAjaH svasthAnaM gataH, bhagIrathinApi kRtA nAyAnAM balikusumAdibhiH pUjA, tataH prabhRti loko nAgabaliM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 600 // Page #604 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 601 // www.kobatirth.org karoti. bhagIrathadaMDena gaMgApravAhamAkarSan bhaMjazca bahUn sthalazailapravAhAn prAptaH pUrvasamudraM, tatrAvatAritA gaMgA, tatra nAgAnAM balipUjA vihitA, yatra gaMgA sAgare pravAhitA, tatra gaMgAsAgaratIrthaM jAtaM. gaMgA janhunA'nIteti jAhnavI, bhagIrathinA nIteti bhAgIrathI. bhagIrathistadA militairnAgaiH pUjito gato'yodhyAM pUjitazcakriNA tuSTena sthApitaH svarAjye. sagaracakravartinA zrIajitanAthasamIpe dIkSA gRhItA, krameNa ca karmakSayaM kRtvA sagaraH siddhaH anyadA bhagIrathinA rAjJA kazvidatizayajJAnI pRSTaH, bhagavan ! kiM kAraNaM ? yajjanhupramukhAH SaSTisahasrA bhrAtaraH samakAlaM maraNaM prAptAH ? jJAninA bhaNitaM, mahArAja! ekadA mahAn saMghazcaityavaMdanArthaM sammetaparvate prasthitaH, araNyamulaMyAMtimagrAmaM prAptaH, tannivAsinA sarveNAnAryajanenAtyaMtamupadruto durvacanena vastrAnnadhanaharaNAdinA ca. tatpratyayaM tadgrAmavAsilokairazubhaM karma baddhaM tadAnImekena prakRtibhadrakeNa kuMbhakAreNoktaM, mopadravatemaM tIrthayAtrAgataM janaM, itarasyApi niraparAdhasya pariklezanaM mahApApasya heturbhavati, kiMpunare. tasya dhArmikajanasya ? yato yadyetasya saMghasya svAgatapratipattiM kartuM na zaktAstadopadravaM tu rakSati For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM H 601 // Page #605 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTorka // 602 / / 5 1574585 bhaNitvA kuMbhakAreNa nivAritaH sa grAmajanaH.'saMghastato gataH. anyadA tadgrAmanivAsinaikena nareNa rAjasanniveze cauryaM kRtaM. tato rAjaniyuktaiH puruSaiH sa grAmo dvArapidhAnapUrvakaM jvAlitaH. tadA sa kuMbhakAraH sAdhuprasidhdhyA tato niSkAsito'nyasmin grAme gataH, tatra SaSTisahasrajanA dagdhAH, utpannA virATaviSayeMtimagrAme kodravitvena. tAHkrodravya ekatra puMjIbhUtAHsthitAH saMti. tatraikaH karo samAyAtaH. taccaraNena tAH sarvA api marditAH. tato mRtAste nAnAvidhAsu duHkhapracurAsu yoniSu suciraM paribhramyAnaMtarabhave kiMcicchabhakarmopAya' sagaracakrisutatvenotpannAH. SaSTisahasrapramANA api te tatkarmazeSavazena tAdRzaM maraNavyasanaM prAptAH. so'pi kuMbhakArastadA svAyuHkSaye mRtvA ekasmin sanniveSe | dhanasamRddho vaNigjAtaH. tatra kRtasukRto mRtvA narapatiH saMjAtaH. tatra zubhAnubaMdhena zubhakarmodayena pratipanno munidharmaH. zuddhaM ca paripAlya tato mRtvA suralokaM gataH. tatazcyutastvaM janhusuto jAtaH. idaM bhagIrathiH zrutvA saMvegamupAgatastamatizayajJAninaM natvA gataH svabhavanaM. idaM ca bhagIrathipRcchAsaMvidhAnakaM prasaMgata uktaM. iti sagaradRSTAMtaH. 2. // 35 // 45-4551OMOMOM // 602 // For Private And Personal Use Only Page #606 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - uttarA saTokaM - - - // mUlam ||-cittaa bhArahaM vAsaM / cakkavaTTI mahaDDie // pvjmpbhuvgo| maghavaM nAma mahAjaso // 36 // vyAkhyA-punarmaghavanAmA tRtIyacakravartI bhArataM kSetraM tyaktvA pravrajyAM dIkSAmabhyugatazcAritraM prAptaH. kodRzo maghavA? maharddhikazcaturdazaratnanavanidhAnadhArako vaikriyArddhadhArI vA. punaH kI| dRzaH? mahAyazA vistIrNakIrtiH // 36 // atra maghavAkhyasya cakriNo dRSTAMtaH ihaiva bharatakSetre zrAvastyAM nagayA samudravijayasya rAjJo bhadrAdevyAH kukSau caturdazamahAsvapnasUcito maghavanAmA cakrI samutpannaH. sa ca yauvanastho janakena vitIrNarAjyaH krameNa prasAdhitabharatakSetrastRtIyazcakravartI jAtaH. suciraM rAjyamanubhavatastasyAnyadA bhavaviraktatA jAtA. sa evaM bhAvayituM pravRttaH,ye'tra pratibaMdhahetavo ramaNIyAH padArthAste'sthirAH, uktaM ca-hiyaicchiyA udArA / suA viNIyA maNoramA bhogA // viulA lacchI deho| nirAmao dIhajIvittaM // 1 // bhavapaDibaMdhanimittaM / egAivatthu na varaM savapi // kaivayadiNAvasANe / sumiNobhoguva na hi kiMci // 2 // tato'haM dharmakarmaNyudyamaM karomi, dharma eva bhavAMtarAnugAmI. evamAdikaM paribhAvya putranihitarAjyo maghavA cakrI - - - // 603 // - - For Private And Personal Use Only Page #607 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka pravajitaH. kAlakrameNa vividhatapazcaraNena kAlaM kRtvAM sanatkumAre kalpe gataH, iti maghavadRSTAMtaH. | ||muulm ||-snnkumaaro mnnussiNdo| cakavaTTI mahadie / putaM raje ThaviUNaM / sovi rAyA tavaM care // 37 // vyAkhyA-punaH sanatkumAro manuSyeMdrazcaturthacakrI, so'pi tapazcAritraM samAcaredityarthaH. kiM kRtvA ? putraM rAjye sthApayitvA. sa ca kIdRzaH? maharddhikaH. ||37||atr sanatkumAradRSTAMtaH astyatra bharatakSetre kurujaMgalajanapade hastinAgapuraM nAma nagaraM. tatrAzvaseno nAma rAjA. tasya | bhAryA sahadevInAmnI. tayoH putrazcaturdazasvapnasUcitazcaturthazcakravartI sanatkumAro nAmA. tasya sUrikAliMdItanayena maheMdrasiMhena paramamitreNa samaM kalAcAryasamIpe sarvakalAbhyAso jAtaH. sanatkumAro yovanamanuprAptaH. anyadA vasaMtasamaye'nekarAjaputranagaralokasahitaH sanatkumAraH krIDArthamudyAne gataH. tatrAzvakrIDAM kartuM sarve kumArA azvArUDhAH svaM svamazvaM khelayaMti. sanatkumAro'pi jaladhikallolAbhidhAnaM turaMgamArUDhaH samakAlaM sarveH kumAraiH sahaH tato viparItazikSitena kumArAzvena tathA gatiH kRtA, yathA'parakumArAzvAH prAk patitAH, sa kumArAzvastvadRzyIbhUtaH.jJAtavRttAMto rAjA saparikarastatpRSTe *OM145-150x55 // 604 // For Private And Personal Use Only Page #608 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA- calitaH. asminnavasare pracaMDavAyurvAtuM lagnaH, tena turaMgapadamAgoM bhagnaH. maheMdrasiMho rAjAjJAM maargyi||605|| tvonmArgeNaiva kumAramArgaNAya lagnaH, praviSTo bhISaNAM mahATavI. tatra bhramatastasya varSamekamatikrAMtaM. ekasmin divase gataH stokaM bhUmibhAgaM yAvat, tAvadekaM mahatsaro dRSTavAn, tatra kamalaparimalamAghAtavAn, zrutavAMzca madhuragItaveNuravaM. yAvanmahendrasiMho'gre gacchati, tAvataruNIgaNamadhyasaMsthitaM sanatkumAraM dRSTavAn. vismitamanA mahendrasiMhazciMtayati, kiM mayaiSa vibhramo dRzyate? kiM vA satya evAyaM sanatkumAraH? yAvadevaM ciMtayanmahendrasiMhastiSTati tAvatpaThitamidaM baMdinA-jaya AsaseNa nahayala-ma 4AyaMka kurubhuvaNalaggaNe khaMbha // jaya tihuaNanAha saNaM-kumAra jaya laddhamAhappa // 1 // tato maheMdra-| siMhaH sanatkumAro'yamiti nizcitavAn. atha prakAmaM pramuditamanA maheMdrasiMhaH sanatkumAreNa dUrAdAgacchan dRSTaH. sanatkumAro'pyutthAyAbhimukhamAyayo. maheMdrasiMhaH sanatkumArapAdayoH patitaH. sanatkumAreNa samutthApito gADhamAliMgitazca. dvAvapi pramuditamanasko vidyAdharadattAsane upaviSTau. vidyAdharalokazca tayoH pAveM upaviSTaH. 4%55555 CANCIAGRAAAAACHA // 605 // For Private And Personal Use Only Page #609 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagersuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org uttarA saTIka // 606 // athAnaMdajalapUritanayanena sanatkumAreNa bhaNitaM, mitra! kathamekAkyeva tvamasyAmaTavyAmAgataH? kathaM cAtra sthito'haM tvayA jJAtaH? kiM ca karoti madirahe mama pitA mAtAca? kathitaH sarvo vRtAMto maheMdrasiMhena. tato maheMdrasiMho varavilAsinIbhirmarditaH snApitazca. bhojanaM dvAbhyAM samameva kRtaM. bhojanAvasAne ca maheMdrasiMhena sanatkumAraH pRSTaH, kumAra! tadA tvaM turaMgameNApahRtaH kva gataH? ka sthitazca ? kuta etAdRzI RddhistvayA prAptA? sanatkumAreNa ciMtitaM na yuktaM nijacaritrakathanaM mukhena, | iti saMjJitA svayaM pariNItA khecareMdraputrI vipulamatInAmnI svapriyasanatkumAravRttAMtaM svavidyAbalena kathayituM pravRttA-tadAnI kumAro bhavadAdiSu pazyatsu turaMgameNApahRto mahATavyAM praviSTaH, dvitIyadine'pi tathaiva dhAvato'zvasya madhyAhnasamayo jAtaH. kSudhApipAsAkulitena zrAMtenAzvena niSkAsitA jihvA, kumArastata uttIrNaH, so'zvastadAnImeva mRtaH. kumArastataH pAdAbhyAmeva calitaH. tRSAkrAMtazca sarvatra jalaM gaveSayannapi na prApa. tato dIrghAdhvazrameNa sukumAratvena cAtyaMtamAkulIbhUto dUradezasthitaM saptacchadaM vRkSaM pazyan tadabhimukhaM dhAvan kiyatkAlAnaMtaraM tatra prAptaH. chAyAyAmupaviSTaH patitazca * 606 // For Private And Personal Use Only Page #610 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | saTIka dAlocane bhrAmayitvA kumAraH. atrAvasare kumArapuNyAnubhAvena vanavAsinA yakSeNa jalamAnItaM, zi zirazItalajalena sarvAMgaM siktaH, AzvAsitazca. labdhacetanena kumAreNa jalaM pItaM, pRSTaM ca kastvaM? // 607 // kuto vAnItaM jalamidaM? tena bhaNitamahaM yakSo'tra nivAsI, salilaM cedaM mAnasarovarAdAnItaM. kumAreNoktaM yadi mAM tadarzayasi, tadA tatra mAnasarovare prakSAlayAmi madvapuH, yena tattApo'panayati. tat zrutvA yakSeNa karatalasaMpuTe gRhItvAsa nItomAnasarovaraM. tatravyasanApatito'yamiti kRtvA kruddhena vaitA| vyavAsinA'sitayakSeNa samaM kumArasya yuddhaM jAtaM. tathAhi-yakSeNa prathamaM moTitataruH pracaMDaH pavano muktaH, tena nabhaHsthalaM bahuladhUlyAMdhakAritaM. tato vimuktAhAsA jvalanajvAlApiMgalakezA pizAcA muktAH, kumArastairmanAg na bhItiM gataH. tato nayanajvAlAsphuliMgavarSibhirnAgapAzaiH kumAro yakSeNaM baddhaH, jIrNarajjubaMdhanAnIva tAMtroTayatisma kumAraH, tataH karAsphAlanapUrva muSTimudasya yakSaH sa| mAyAtaH, tAvatA muSTiprahAreNa kumArastaM khaMDIkRtavAn. punaryakSaH svastho bhUtvA gurumatsareNa kumAraM || SIMon ghanaprahAreNa hatavAn. tatprahArAtaH kumArazchinnamUladruma iva bhUmau nipatitaH. tato yakSeNa dUramutkSi For Private And Personal Use Only Page #611 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie % uttarA60 pya girivaraH kumArasyopari kSiptaH, tena dRDhapIDitAMgo'sau nizcatano jAtaH. atha kiyatkAlAnaMtaraM saTIka labdhasaMjJaH kumArastena samaM bAhuyuddhaM cakAra. kumAreNa karamudgarAhato yakSaH pracaNDavAtAhatacuta iva tathA bhUmau nipatito yathA mRta iva dRzyate, paraM devatvAtsa na mRtaH, ArATiM kurvANaH sa yakSastathA naSTo yathA punarna dRSTaH. kautukAnnabhasyAgatavidyAdharaiH puSpavRSTirmuktA, uktaM ca jito yakSaH kumAreNeti. tato mAnasasarasi yatheSTaM snAtvottIrNaH kumAro yAvatstokaM bhUmibhAgaM gatastAvattatra vanamadhyagatA aSTau vidyAdharaputrIdRSTavAn. tAbhirapyaso snigdhadRSTyA vilokitaH, kumAreNa ciMtitametAH kutaH samA. | yAtAH saMti? pRcchAmyAsAM svarUpamiti pRSTaM kumAreNa tAsAM samIpe gatvA madhuravANyA, kuto bhavaMtya AgatAH? kimarthametacchanyamaraNyamalaMkRtaM? tAbhirbhaNitaM mahAbhAga! ito nAtidUre priyasaMga| mAbhidhAnAsmAkaM puryasti, tvamapi tatraivAgaccheti bhaNitaH kiMkarIdarzitamArgastAsAM nagarI prAptaH, kaMcukipuruSai rAjabhuvanaM nItaH, dRSTazca tannagarasvAminA bhAnuvegarAjJA, abhyutthAnAdinA stkRtshc.|608|| uktaM rAjJA mahAbhAga! tvametAsAM mamASTakanyAnAM varo bhava? pUrva patrAyAtenArciAlinAmnA muni ACANCCC For Private And Personal Use Only Page #612 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 609 // www.kobatirth.org naivamAdiSTa, yo'sitAkSaM yakSaM jeSyati sa etAsAM bhartA bhaviSyati tatastvametAH pariNayeti nRpeNoke kumAreNa tatheti pratipannaM rAjJA mahAmahaH pUrvakaM vivAhaH kRtaH, kaMkaNaM kumArakare baddhaM, suptazca tAbhiH sArdhaM ratibhavane kumAraH palyaMkopari. nidrAvigame cAtmAnaM bhUmau pazyati kimetaditi ciMtita - vAMzca, karabaddhaM kaMkaNaM ca na pazyati tataH khinnamanAH kumArastato gaMtuM pravRttaH. araNyamadhye ca girivarazikhare maNimayastaMbhapratiSTitaM divyabhavanaM dRSTaM. kumAreNa ciMtitamidamapIMdrajAlaprAyaM bhaviSyatIti. tadAsanne yAvatuM pravRttaH kumArastAvattadbhavanAMtaH karuNasvareNa rudaMtyA ekasyA nAryAH zabdaM zrutavAn. praviSTastadbhavanAMtaH saptamabhUmimArUDhaH rudaMtyA tatraikayA kanyayA bhaNitaM kurujanapadanabhastalamRgAMka - sanatkumAra! tvaM bhavAMtare'pi mama bhartA bhUyA iti vAraMvAraM bhaNaMtI punargADhaM rodituM pravRttA. tato rudaMtyaiva tayAsanaM dattaM tatropavizya kumArastAM pRSTavAn, sanatkumAreNa saha tava kaH saMbaMdhaH ? yena tvaM tamevaM smarasi sA prAha mama sa manorathamAtreNa bhartA. kathamiti kumAreNokte sA prAha, ahaM hi sAketa purasvAmisurathanAmanarendra bhAryAcaMdrayazAputryasmi. anyadAhaM yauvanaM prAptA, pitrA ca matkRte'nekarA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 609 // Page #613 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 610 // www.kobatirth.org jakumAracitrapaTarUpANi dUtairAnIya darzitAni ekamapi citrapaTarUpaM mama na rocate. ekadA sanatkumAracakripaTarUpaM dUtairAnIya me darzitaM, tadatyaMtaM me ruruce. mohitA cAhaM tadrUpameva dhyAyaMtI svagRhe tiSThAmi tAvadahamekena vidyAdharakumAreNa kuTTimatalAdihAnItA. sa vidyAvikurvite'smin dhavalagRhe mAM muktvA kApi gatazca sA kanyA yAvadevaM jalpati, tAvattenAzanivegasutena vajravegena vidyAdhareNa tatrAgatya sanatkumAra utkSipto gaganamaMDale. sA ca kanyA hAhAravaM kurvANA mUrchAparAdhInA nipatitA pRthivIpIThe. tAvadAkAzamArgAdAgatya sanatkumAreNa sa vidyAdharo muSTiprahAreNa vyApAditaH, sanatkumAreNa tasyai svavRttAMtaH kathitaH, pariNItA ca sA sunaMdAbhidhAnA kanyA, sAsya strIratnaM bhaviSyati. stokavelAyAM tatra vajravegavidyAdhara bhaginI saMdhyAvalI samAgatA. bhrAtaraM vyApAditaM dRSTvA kopamupAgatA. punarapIdaM naimittikaM vacaH smRtipathamAgataM, yathA tava bhrAtRvadhakastava bhartA bhaviSyatIti matvA kumArasyaivaM vijJaptiM cakAra. ahamiha tvAM vivAhArthamAyAtAsmIti sanatkumAreNa sA tatraiva pariNItA. atrAMtare For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 610 // Page #614 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassage si Gyanmandie uttarA saTIka // 611 // sanatkumArasamIpe dvau vidyAdharanRpo samAyAto. tAbhyAM praNAmapUrva kumArasyaivaM bhaNitaM, deva! azanivegavidyAdharo vidyAbalajJAtaputramaraNavRttAMtastvayA samaM yondhumAyAti. atazcaMdravegabhAnuvegAbhyAmAvAM haricaMdracaMdrasenAbhidhAno nijaputrau preSitau, rahasi saMnAhazca preSitaH. AvAmasmatpitarau ca bhavatsevArtha saMprAptAH. tadanaMtaraM tatra samAgatau caMdravegabhAnuvegI sanatkumArasya sAhAyyAya. saMdhyAvalyA prajJaptividyA dattA. caMdravegabhAnuvegasahitaH sanatkumAraH saMgrAmAbhimukhaM calitaH. tAvatA'zanivegaH sainyavRttaH samAyAtaH. tena samaM prathamaM caMdravegabhAnuvegau yondhuM pravRttau. cirakAlaM yuddhaM kRtvA tayorbalaM bhagnaM, tataH svayamutthitaH sanatkumAraH, tenAzanivegena samaM ghoraM yuddhamArabdhaM. prathamaM mahoragAstraM kumArasyAbhimukhaM muktaM, tacca kumAreNa garuDAstreNa vinihataM. punastenAgneyaM zastraM muktaM, tatkumAreNa varuNAstreNa nihataM. punastena vAyavyAstra muktaM, kumAreNa zailAstreNa pratihataM. tato gRhItadhanurbANAnmuMcan kumArastaM nirjIvamiva cakAra. punargrahItakaravAlaH sanatkumAreNa chinnadakSiNakaraH sa kRtaH. tato dvitIyakareNa bAhuyuddhamicchatastasyAbhimukhamAyAtasya kumAreNa cakreNa zirarichannaM tadAnImazanivegavidyAdha // 611 // For Private And Personal Use Only Page #615 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA dA // 612 // ralakSmIranekavidyAdharaiH sahitA sanatkumAre saMkrAMtA. tato'zanivegaM hatvA caMdravegAdividyAdharaparivRtaH | sanatkumAro nabhomArgAdvidyAdhararathena samuttIrya tadAvAse punarAyAtaH, dRSTastatra harSitAbhyAM sunaMdAsaMdhyAvalIbhyAM, uktaMca tAbhyAmAryaputra! svAgataM. atra ca samastavidyAdharaiH sanatkumArasya rAjyAbhiSekaH kRtaH. sukhenAtra vidyAdhararAjasevitaH sanatkumArastiSTati. anyadA caMdravegena vijJaptaH sanatkumAro yathA deva! mama pUrvamarciAlimuninaivamAdiSTaM, yathedaM tava kanyAzataM bhAnuvegasya cASTakanyA yaH pari|NeSyati so'vazyaM sanatkumAranAmA caturthazcakrI bhaviSyati. ya ito mAsamadhye mAnasarovare sameSyati, tatra vyasanApatitaM sarasi snAtamasitAkSo yakSaH pUrvabhavavairI drakSyati. sa pUrvabhavavairI kathamiti sanatkumAreNa pRSTe caMdravego munimukhazrutaM tatpUrvabhavavRttAMtaM prAha asti kAMcanapuraM nAma nagaraM, tatra vikramayazonAmarAjA, tasya paMcazatAnyataHpuyoM vartate. tatra nAgadattanAmA sArthavAho'sti. tasya rUpalAvaNyasaubhAgyayauvanaguNaiH surasuMdarIbhyo'dhikA viSNuzrInAmabhAryAsti. sAnyadA vikramayazorAjJA dRSTA, madanAtureNa tena svAMtaHpure kSiptA. tato nAgadatta T OMOMOMOMOM 612 // For Private And Personal Use Only Page #616 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTI // 613 // stAccatayonmattIbhUta evaM vilapati, hA caMdrAnane! ka gatA? darzanaM me dehIti vilapana kAlaM nayati. vikramayazorAjA tu muktasakalarAjyakAryo'gaNitajanApavAdastayA viSNuzriyA sahAtyaMtaM ratiprasaktaH kAlaM nayati. paMcazatAMtaHpurINAM nAmApi na gRhNAti. anyadA tAbhiH kArmaNAdiyogena viSNuzrI ApAditA. tato rAjA tasyA maraNenAtyaMtaM zokAttoM'zrujalabhRtanayano nAgadatta ivonmattIbhUto vISNuzrIkalevaraM vahnisAtkartuM na dadAti. tato maMtribhirnRpaH kathamapi vaMcayitvA'raNye tatkalevaraM tyaktaM. rAjA ca tatkalevaramapazyan parihRtAnnapAnabhojanaH sthitaH. maMtribhirvicAritameSa tatkalevaradarzanamaMtareNa mariSyatItyaraNye nItvA rAjJastatkalevaraM darzitaM. rAjJA tadAnIM tatkalevaraM galatpUtinivahaM niryatkRmijAlaM vAyasakarSitanayanayugalaM caMDakhagatuMDakhaMDitaM durabhigaMdhaM prekSyaivamAtmAnaM niMdituM prArabdhaM. re jIva! yasya kRte tvayA kulazIlajAtiyazolajjAH parityaktAH, tasyedRzyavasthA jAtA. tato vairAgyamArga prApto rAjA rAjyaM rASTraM puramaMtaHpuraM khajanavarga ca parihRtya suvratAcAryasamIpe niSkrAMtaH. tatazcaturthaSaSTASTamAdivicitratapaHkarmabhirAtmAnaM bhAvayan prAMte saMlekhanAM kRtvA sanatkumAradevaloke OMOMOMOMice 613 // For Private And Personal Use Only Page #617 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA // 614 // gataH. tatazcyuto ratnapure zreSTisuto jinadhoM jAtaH. sa ca jinavacanabhAvitamanAH samyaktvamUlaM dvAdazavidhaM zrAvakadharma pAlayan jineMdrapUjArataH kAlaM gamayati. itazca sa nAgadattaH priyAvirahaduHkhito bhrAMtacitta ArtadhyAnaparikSiptazarIro bhUtvA bahutiryagyoniSu bhrAMtvA tataH siMhapure nagare'gnizarmanAmA dvijo jAtaH. kAlena tridaMDivrataM gRhItvA dvimAsakSapaNarato ratnapuramAgataH. tatra harivAhano nAma rAjA tApasabhaktaH, tena tapasvyAgataH zrutaH, pAraNakadine rAjJA nimaMtritaH, sa gRhamAgataH. | atrAMtare sa jinadharmanAmA zrAvakastatrAgataH. taM dRSTvA pUrvabhavajAtavairAnubhavena roSAruNalocanena muninaivamuktaM rAjJaH, yadA tvaM mAM bhojayasi tadAsya zreSTinaH pRSTau sthAlaM vinyasya mAM bhojaya? anyathA nAhaM bhokSye. rAjJoktamasau zreSTI mahAn vartate, tato'parasya puruSasya pRSTau tvaM bhojanaM kuru ? sa prAhaitasya pRSTAveva bhojanaM kariSye, nAparasyeti. rAjJA tApasAnurAgeNa tatpratipannaM. rAjJo vacanAt zre. STinA pRSTo sthAlamAropitaM, tApasena tatpRSTI dAhapUrvakaM bhojanaM kRtaM. zreSTinA pUrvabhavaduSkarmaphalaM ma-1 PImopasthitamiti manyamAnena tatsamyak soDhamiti. sthAlIdAhena tatpRSTau kSataM jAtaM. tataH sa tA In614 // For Private And Personal Use Only Page #618 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie uttarA saToka // 615 // pasastathA bhuktvA svasthAne gataH. zreSTyapi svagRhe gatvA svakuTuMbavarga pratibodhya jainadIkSAM jagrAha. tato nagarAnnirgato girizikhare gatvA'nazanamuccacAra. pUrvadigabhimukha mAsArdhaM yAvatkAyotsargeNa sthitaH. evaM zeSAsvapi dikSa. tataH pRSTikSate kAkazivAdibhirbhakSitaH samyak tatpoDAM sahamAno mR. | tvA saudhameM kalpe iMdro jAtaH. sa tApaso'pi tasyaiva vAhanamairAvaNo jAtaH. tatazcyuto'tha sa airA4 vaNo naratiryakSa bhrAMtvA'sitAkSo jAtaH, zako'pi tatazcyutvA hastinAgapure sanatkumArazcakrI jAtaH. evamasitAkSayakSasya bhavatA saha vairakAraNamiti muninokte mayA tavAMtaravAsanimitta bhAnuvegaM visarjayitvA priyasaMgamapurInivezapUrva tava bhAnuvegena kanyAH pariNAyitAH, mukto mayaiva kAraNena tvaM tadvane, evaM kariSyAma iti vicArya tadA vidyAdharAstatkRtavaMtaH. tato vijJapayAmi deva! manyasva me kanyAzatapANigrahaNaM? tA api tatra bhavanmukhakamalaM pazyaMti. evaM bhavatviti kumAreNokte caMdravegaH kumAreNa samaM svanagare gataH. tatra kumAreNa kanyAzataM pariNItaM. punaravAgatazca dazottareNa kanyAzatena saha bhogAn bhuMkta kumAraH, adya punarevamuktaM kumAreNa yathAya gaMtavyaM yatrAsmAbhiryakSo jitaH, sAMpratama OCOCACCOR- // 615 // CA For Private And Personal Use Only Page #619 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagersuri Gyarmandie uttarA trAyAtasya kumArasya puraH prekSaNaM kurvatInAmasmAkaM kumArapatnInAM bhavadarzanaM jAtamiti. avAMtare ra- saToka tigRhazayyAta utthitaH kumAro maheMdrasiMhena samaM vidyAdharaparivRto vaitADhapaM gataH. avasaraM labdhvA maheMdrasiMhena vijJaptaM, kumAra! tava jananIjanako tvdvirhaattto duHkhena kAlaM gamayataH, tatastadarzanaprasAdaH | kriyatA. iti maheMdrasiMhavacanAnaMtarameva mahatA gaganasthitavidyAdharavimAnahayagajAdivAhanArUDhavi dyAdharavRMdasaMdohena hastinAgapure prAptaH kumAraH. AnaMditAzca jananIjanakanAgarajanAH. tato mahatA vibhUtyA'zvasenarAjJA sanatkumAraH svarAjye'bhiSiktaH, maheMdrasiMhazca senApatiH kRtaH. jananIjanakAbhyAM sthaviraNAmaMtike pravajyAM gRhItvA svakAryamanuSTitaM. sanatkumAro'pi pravardhamAnakozabalasAro rAjyamanupAlayati. utpannAni caturdaza ratnAni navanidhayazca. kRtA ca teSAM pUjA. tadanaMtaraM cakraratnadarzitamAgoM magadhavaradAmaprabhAsasiMdhukhaMDaprapAtAdikrameNa bharatakSetraM sAdhitavAn.. | evaM sanatkumAro hastinAgapure cakravartipadavIM pAlayan yatheSTaM sukhAni bhuMkte. shkrennaavdhijnyaa-IP616|| naprayogAttaM pUrvabhave svapadAdhirUDhaM jJAtvA mahatA harSeNa vaizramaNo'nujJAtaH, sanatkumArasya rAjyAbhi For Private And Personal Use Only Page #620 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 617 // SekaM kuru? imaM ca hAraM, vanamAlAM, chatraM, mukuTa, cAmarayugalaM, kuMDalayugaM, dUSyayugaM, siMhAsana, pAdapIThaM ca prAbhRtaM kuru? zakreNa tava vRttAMtaH pRSTo'stIti brUyAH. vaizramaNo'pi zakradattaM gRhItvA gajapuranagare samAgatya tatprAbhRtaM cakriNaH puro muktavAn, zakravacanaM coktavAniti. punaH zakreNa tilotta|mAraMbhe devAMgane tatra tadabhiSekakaraNAya preSite. cakriNo'nujJA gRhItvA vikurvitayojanapramANamaNi pIThopari racitamaNimaMDapAMtaH sthApite maNisiMhAsane kumAraM nivezya kanakakalazAhRtakSIrodajala| dhArAbhirdhavalagItAni gAyaMto devIdevA abhyaSiMcan. raMbhAtilottamAdidevyastadAnI nRtyaM kurvati. mahAmahotsavena kumAramabhiSicya vaizramaNAdayaH svargalokaM jagmuH. cakyUpi bhogAn bhujan kAlaM gamayati. anyadA sudharmAsabhAyAM saudharmedraH siMhAsane'nekadevadevIsevitaH sthito'sti. atrAMtare eka IzAnakalpadevaH saudharmedrapArzve AgataH. tasya dehaprabhayA sabhAsthitadevadehaprabhAbharaH sarvato naSTaH. Adityodaye caMdragrahAdaya iva niHprabhAH sarve surA jAtAH. tasmin punaH svasthAne gate devaiH saudharmeMdraH | pRSTaH, svAmin ! kena kAraNenAsya devasyedRzI prabhA jAtAsti? zakraH prAhAnena pUrvabhave AcAmla ACCANARA-OF-CONC // 617 // For Private And Personal Use Only Page #621 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 618 // www.kobatirth.org vardhamAna tapo'khaMDaM kRtaM, tatprabhAvAdasya dehe prabhedRzI jAtAsti. devaiH punariMdraH pRSTaH, anyo'pi kacidIdRzo dIptimAnasti na vA ? iMdreNa bhaNitaM yathA hastinAgapure kuruvaMze'sti sanatkumAranAmA cakrI, tasya rUpaM sarvadevebhyo'pyadhikamasti idaM zakravaco'zraddadhAno vijayavaijayaMtau devau brAhmaNarUpAvAgatau pratIhAreNa muktadvArau gRhAMtaH praviSTau rAjasamIpaM gatau dRSTazca tailAbhyaMgaM kurvan rAjA, atIvavismitau devo zakravarNitarUpAdhikarUpaM taM pazyaMtau tau rAjJA pRSTau kimarthaM bhavaMtAvatrAyAtau ? tau bhaNato deva! bhavadrUpaM tribhuvane varNyate, taddarzanArthaM kautukenAvAmatrAyAtau tato'tirUpagarvitena rAjJA tAvuktau, bho bho vipro ! yuvAbhyAM kiM madrUpaM dRSTaM ? stokakAlaM pratIkSethAH, yAvadahamAsthAnasabhAyAmupavizAmi evamastviti procya nirgatau dvijau. cakyUpi zIghraM majjanaM kRtvA sarvAMgopAMgazRMgAraM dadhat sabhAyAM siMhAsane upaviSTaH, AkAritau dvijau, tAbhyAM tadA cakrirUpaM dRSTvA viSaNNAbhyAM bhaNitamaho ! manuSyANAM rUpalAvaNya yauvanAni kSaNadRSTanaSTAni tayordvijayoretadvacaH zrutvA cakriNA bhaNitaM, bho ! kimevaM bhavato viSaNNau mama zarIraM niMdattaH ? tAbhyAM bhaNitaM mahArAja ! devAnAM rUpayauvanatejAMsi For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 618 // Page #622 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 619 // prathamavayasaH samArabhya SaNmAsazeSAyuHsamayaM yAvadavasthitAni bhavaMti, yAvajIvaM na hIyaMte. bhavatAM zarIre tvAzcaryaM dRzyate, yattava rUpalAvaNyAdikaM sAMpratameva dRSTaM naSTaM. rAjJA bhaNitaM kathamevaM bhavadbhyAM jJAtaM? tAbhyAM zakraprazaMsAdikaH sarvo'pi vRttAMtaH kathitaH. cakriNA tu keyUrAdivibhUSitaM bAhuyugalaM pazyatA, hArAdivibhUSitamapi svavakSaHsthalaM vivarNa-8 mupalakSya ciMtitamaho! anityatA saMsArasya! asAratA zarIrasya ! etAvanmAtreNApi kAlena ma-14 ccharIrasya yauvanatejAMsi naSTAni. ayukto'smina bhave pratibaMdhaH, zarIramoho'jJAnaM, rUpayauvanAbhimAno 4 mUrkhatvaM, bhogAsevanamunmAdaH, parigraho graha iva, tadetatsarvaM vyutsRjya paralokahitaM saMyamaM gRhNAmIti, vicArya cakriNA putraH svarAjye'bhiSiktaH, svayaM saMyamagrahaNAyodyato jAtaH. tadAnIM tAbhyAM devAbhyAM bhaNitaM-aNucariyaM dhIra tume / cariyaM niyayassa puvaparisassa // bhrhmhaanrvinno| tihuaNavikkhAyakittissa // 1 // ityAdyuktvA devau gato. cakyUpi tadAnImeva sarvaM parigrahaM parityajya viratA IP619 // cAryasamIpe pravajitaH. tataH strIratnapramukhANi sarvaratnAni, zeSAzca ramaNyaH, sarve'pi nareMdrAH sarvasai For Private And Personal Use Only Page #623 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie saToka uttarA- dinyalokA nava nidhayazca SaNmAsAn yAvattanmArgAnulagnAstena saMyaminA siMhAvalokananyAyena dR STyApi na vilokitAH. SaSTabhaktena bhikSAnimittaM gocarapraviSTasya prathamamevA'jAtakaM tasya gRhasthena // 620 / / dattaM. dvitIyadivase ca SaSTameva kRtaM. pAraNake prAMtanIrasAhArakaraNAttasyaite rogAH prAdurbhUtAH-kaMDaH 1 jvaraH 2, kAsaH 3, zvAsaH 4, svarabhaMgaH 5, akSiduHkhaM 6, udaravyathA 7, etAH sapta vyAdhayaH saptazatavarSANi yAvadadhyAsitAH. ugratapaH kurvatastasya AmaoNMSadhI 1, khelauSadhI 2, vivuDauSadhI 3, jalloSadhI 4, sarvoSadhI 5 prabhRtayo labdhayaH saMpannAH. tathApyasau svazarIrapratIkAraM na karoti. punaH zakreNaikadaivaM sa prazaMsitaH, aho! pazyaMtu devAH sanatkumArasya dhIratvaM vyAdhikadarthito'pyayaM na svayaM svavapuHpratIkAraM kArayati. etadiMdravacanamazraddadhAnau tAveva devo vaidyarUpeNa tasya muneH samIpe samAyAtau, bhaNitavaMtau ca bhagavaMstava vapuSyAvAM pratIkAraM kurvaH. sanatkumArastadAnIM tuSNIka eva sthitaH. punastAbhyAM bhaNitaM, paraM tathaiva munirmonabhAgjAtaH, punaH punastathaiva to bhaNataH, tadA muninA bhaNitaM, bhavaMtau kiM zarIravyAdhispheTako? kiMvA karmavyAdhispheTako? tAbhyAM bhaNitamAvAM zarIravyA OMOMOMOMOMOMOM // 620 // For Private And Personal Use Only Page #624 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA TrAdhispheTako. tadAnIM sanatkumAramuninA svamukhathUtkRtena gharSitA svAMgulI kanakavarNA darzitA. bha. NitaM cAhaM svayameva zarIravyAdhi spheTayAmi, yadi me sahanazaktina syAttadeti. yuvAM yadi saMsAravyAdhispheTanasamarthoM tadA taM spheTayethAH? devo vismitamanaskau prakaTitasvarUpAvevamUcatuH, bhagavaMstvameva saMsAravyAdhispheTanasamartho'si. AvAbhyAM tu zakravacanamazraddadhAnAbhyAmihAgatya tvaM parIkSitaH, yAdRzaH zakreNa varNitastAdRza eva tvamasItyuktvA praNamya ca tau svasthAnaM gatau. bhagavAn sanatkumArastu kumAratve paMcAzadvarSasahasrANi, mAMDalikatve paMcAzadvarSasahasrANi, cakravartitve varSalakSa, zrAmaNye ca varSalakSamekaM paripAlya sammetazailazikharaM gataH. tatra zilAtale AlocanAvidhAnapUrva mAsikena bhaktana kAlaM kRtvA sanatkumArakalpe devatvenotpannaH. tatazcyuto mahAvidehe varSe setsyati. iti sanatkumAradRSTAMtaH. 4. // 37 // hi // mUlam ||-cittaa bhArahaM vAsaM / cakkavaTTI mahaDio // saMtI saMtikare loe / patto gai | maNuttaraM // 38 // vyAkhyA-punaH zAMtiH zAMtinAthaH prastAvAtpaMcamazcakrI anuttarAM gatiM prApto mo // 621 // For Private And Personal Use Only Page #625 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka CSCAM // 622 // kSaM prAptaH, kathaMbhUtaH zAMtiH? loke zAMtikaraH, zAMtiM karotIti zAMtikaraH, iti vizeSaNena tIrthaMkaratvaM pratipAditaM. SoDazastIrthakaraH zAMtinAtho mokSaM jagAmetyarthaH. kiM kRtvA ? bhArataM vAsaM tyaktvA, bharatasyedaM bhArataM, bharatakSetrasaMbaMdhivAsamiti rAjyavAsaM. kIdRzaH zAMtiH? cakravartI maharddhikaH, ityanena zAMtezcakravartitvaM tIrthakaratvaM ca pratipAditaM. // 38 // atra zAMtinAthadRSTAMtaH-ihaiva jaMbUdvIpe | bharatakSetre vaitADhyaparvate rathanUpuracakravAlaM nAma nagaramasti. tatra rAjA'mitatejAH parivasati, tasya | sutArAnAmnI bhaginI vartate. sA ca potanAdhipatinA zrIvijayarAjJA pariNItA. anyadA amitatejo | rAjA potanapure zrIvijayasutArAdarzanArthaM gataH, prekSate ca pramuditamucchritapatAkaM sarvamapi puraM, vi zeSatazca rAjakulaM. tato vismitalocano'mitatejo rAjA gaganatalAduttIrNaH, gatazca rAjabhuvanaM, abhyutthAnAdinA satkRtaH zrIvijayena, kRtamucitaM karaNIyaM. upaviSTaH siMhAsane'mitatejo rAjA papraccha nagarotsavakAraNaM. zrIvijayaH prAha, yatheto'STame divase madaMtike eko naimittikaH samAyAtaH, madanujJAte siMhAsane copaviSTaH. pRSTazca mayA kimAgamanaprayojanaM? tatastena bhaNitaM, mahArAja! mayA ni CALCONCHAM 622 // For Private And Personal Use Only Page #626 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 623 // |mittamavalokitaM, yathA potanAdhipaterupari ito divasAtsaptame divase madhyAhnasamaye vidyutpatiSyati. idaM ca karNakaTukaM vacaH zrutvA maMtriNA bhaNitaM, tadAnIM tavopari kiM patiSyati? tenoktaM mA kupyata? yathA mayopalabdhaM nimittaM tathA bhavatAM kathitaM, na cAtra mama ko'pi bhAvadoSo'sti. mamopari tasmina divase hiraNyavRSTiH patiSyati. mayA bhaNitaM tvayaitannimittaM ka paThitaM? tena bhaNitaM tripRSTavAsudevabhrAtRacalabaladevadIkSAsamaye pitrA samaM mayApi pravrajyA gRhItA. tatrAnekazAstrAdhyayanaM kuvatA mayASTAMganimittamapyadhItaM. tato'haM prAptayauvanaH pUrvadattakanyAyA bhrAtRbhirutpravAjitaH. karmapariNativazena sA mayA pariNItA. tena mayA sarvajJapraNItanimittAnusAreNa pralokitaM, yathA saptame divase potanAdhipaterupari vidyutpAto bhaviSyati. evaM tena naimittikenokte ekena maMtriNA bhaNitaM, yathA mahArAja! samudramadhye vAhanAMtarbhavadbhiH saptadivasAn yAvat stheyaM, tatra vidyunna parAbhavati. anyena maMtriNA bhaNitaM daivayogo'nyathA kartuM na tIryate. yata uktaM dhArijai iMto sAgarovi / kallolabhinnakulaselo // na hu annajammanimmia-suhAsuho kamma 64344%9554 // 623 // For Private And Personal Use Only Page #627 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 624 // www.kobatirth.org pariNAmo // 1 // apareNa maMtriNA bhaNitaM, potanAdhipatervadho'nena samAdiSTaH, na punaH zrIvijayarAjJaH. saptamadivasAn yAvadaparaH ko'pi potanAdhipatirvidhIyate. sarvairapyuktamayamupAyaH sAdhuH mayoktaM majIvitarakSAkRte 'parajIvavadhaH kathaM kriyate ? sarvairuktaM tarhi yakSapratimAyA rAjyAbhiSekaH kriyate evaM maMtrayitvA sarvairapi yakSapratimA potanapurarAjye'bhiSiktA. saptadivasAn yAvanmayA pauSadhAgAre gatvA pauSadhA eva kRtAH saptamadivasamadhyAhnasamaye gaganamArge'kasmAnmeghaH samutpannaH, sphuritA vidyulatA, itastataH paribhramya yakSapratimA vinAzitA. aSTame divase cAhaM pauSadhazAlAto nirgatya kSemeNa svabhuvane samAyAtaH, taM naimittikaM ca kanakaratnAdibhiH pUjitavAn punarahaM nAgarikaiH potarAjye'bhiSiktaH tadidamasminnagare mahotsavakAraNamiti zrIvijayenokte'mitatejAH prAha avisaMvAdinimittaM, | zobhano rakSaNopAya ityuktvA'mitatejo rAjA svasthAnaM gatavAn anyadA zrIvijayarAjA sutArayA samaM vane raMtuM gataH sutArayA tatra kanakamRgo dRSTaH, zrIvijayasyoktaM svAmin! mamainaM mRgamAnIya dehi ? mama kroDAtha bhaviSyati tataH zrIvijayarAjA tadgrahaNArthaM svayameva pradhAvitaH, naSTo mRgaH, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM H 624 // Page #628 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA + saTIka mAtrAyasveti zrutvA citAyAM praviSTa satA, vaitAli // 625 // HHHHHHHEMESS tatpRSTiM rAjA na tyajati. kiyaMtI bhuvaM gatvotpatito mRgaH, tAvatA sutArA kurkuTasarpaNa daSTA pUccakAra. ahaM kurkuTasaNa daSTA, hA priya ! mAM trAyasveti zrutvA zrIvijayastvaritaM pazcAdAyAtaH. tAvatA sutArA paMcatvamupAgatA. rAjA ca zokaparavazastayA samaM citAyAM praviSTaH, uddIpto jvalanaH, tAvatA stokavelAyAM samAgato dvau vidyAdharau, tatraikena salilamabhimaMtrya citA siktA, vaitAlinI vidyA naSTA, rAjA svastho jAto babhANa ca kimidamiti. vidyAdharAbhyAM bhaNitamAvAmamitatejasaH svakIyo jinavaMdananimittamAkAzamArge bhramaMtAvazanighoSavidyAdhareNApahiyamANAyAH sutArAyA AkaMdazabdaM zrutavaMtI, tanmocanArthamAvAbhyAM yuddhamArabdhaM, tataH sutArayA ca proktamalaM yuddhena, yathA mahArAjaH zrIvijayo vaitAlinIvidyAmohito jIvitaM na parityajati tathA tadudyAne gatvA zodhaM kuruta? tata AvAmihAyAtI, dRSTastvaM vaitAlinyA samaM citArUDhaH, abhimaMtrya jalena siktA citA, naSTA sA duSTavaitAlinI, svasthAvasthastvamutthitaH, ityapahRtAM sutArAM jJAtvA viSaNNaH zrIvijayo rAjA bhaNitazca tAbhyAM, rAjan ! khedaM mA kuru? sa pApaH kva yAsyatItyAdivacanaiH zrIvijayarAjAnamAzvAsya + 625 // For Private And Personal Use Only Page #629 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM uttarA- // 626 // to vidyAdharAvamitatejaHsamIpaM gato. tato'mitatejaHpreSitavidyAdhararacitavimAnaiH sa zrIvijayo'pyamitatejaHsamIpaM gataH amitatejaHzrIvijayAbhyAM sasainyAbhyAM gatvA tannagaraM veSTitaM, azanighoSAMtike dUtaH preSitaH, tayorAgamanaM zrutvAzanighoSo naSTaH, utpannakevalasyAcalasya ca samIpe gataH. amitatejaHzrIvijayAvapi tatpRSTo tatrAyAto. sarve'pi gatamatsarA dharma zRNvaMti, ekena vidyAdhareNa sutArApi tatrAnItA. labdhAvasareNAzanighoSeNa bhaNitaM, na mayA duSTabhAvena sutArApahRtA, kiM tu vidyA sAdhayitvA gacchatA mayeyaM dRSTA, pUvasnehenemAM tyaktuM na zaknomIti vaitAlinyA vidyayA zrIvijayaM mohayitvA sutArAM gRhItvA svanagare gataH, nAsyAH zIlabhaMgamakArSa. tathApi mamAtrArthe yo'parAdhaH sa kSaMtavya ityAkAmitatejasA bhaNitaM, bhagavan ! kiM punaH kAraNaM? etasyAsyAM sneho'bhUt. tato'calakevalI kathayati, magadhadeze'calagrAme dharaNIjaTo nAma vipraH, tasya kapilAnAma ceTI, tasyAH putraH kapilo nAma. tena karNazravaNamAtreNa vidyA zikSitA, gatazca dezAMtare ratnapuraM nAma nagaraM. tatra kasyacidupAdhyAyasya maThe gataH, AAAAAAAAAAACAROACK // 26 // For Private And Personal Use Only Page #630 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA- saToka // 627 // upAdhyAyena pRSTaH kastvaM ? kuta AgataH? kapilenoktamacalagrAme dharaNIjaTaviprasutaH kapilanAmAhaM vidyArthI atrAyAtastavasamIpamiti. upAdhyAyena sabahumAnaM svagRhe rakSitaH. vidyAmadhyApya svaputrI tasya dattA satyabhAmAnAmnI. anyadA varSAkAle sa kapilo rAtrI svavastrANi kakSAyAM kRtvA varSatyeva meghe svagRhadvAre samAyAtaH. satyabhAmA cAyaM stimitavastro bhaviSyatIti ciMtayaMtyaparANi vastrANi gRhItvA gRhadvAre sanmukhamAyAtA. kapilena tasyA uktamasti mama prabhAvo yena vastrANi na stimyaMti. tAvatA vidyutprakAze tayA sa nagno dRSTaH. jJAtaM cAyaM nagna eva samAyAtaH, vastrANi kakSAyAM ca nihitavAnityavazyamayaM hInakula iti sA kapile maMdasnehA jAtA. anyadA dharaNIjaTo viprastatra kapilasamIpe samAyAtaH. satyabhAmA ca pitRputrayorviruddhamAcAraM dRSTvA paramArtha pRSTo dharaNojaTavipraH. tena yathArthaM kathitaM. tat zrutvodvignA satyabhAmA kAmabhogebhyo nirviNNA, pravajyAgrahaNanimittaM pRSTaH kapilaH. na muMcatyeSa kapilaH. tadeyaM gatA tAnnavAsizrIpeNarAjJaH samIpaM, babhANa ca bho rAjan ! mAM kapilasamIpAnmocaya? yenAhaM dIkSAM gRhNAmi. rAjJA kapilasyoktaM, kapilona manyate. rAjJA punastasyA +OCACHAAR // 627 // For Private And Personal Use Only Page #631 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 628 // ba-A - uktaM, tAvattvaM mama gRhe tiSTa? yAvatkapilaM bodhayAmIti. anyadA sa rAjA khaputro gaNikAnimittaM yudhyamAnau dRSTvA vairAgyeNa viSaM bhakSitavAn. tataH siMhanaMditA'bhinaMditAnAmnyo zrISeNanRpasya bhArye kapilasya bhAryA satyabhAmA ca viSaprayogeNa kAlaM gatAH. catvAro'pyamI jIvA devakuruSu yugalatvenotpannAH, tataH saudhameM kalpe gatAH. tatazcyutvA zrISaNajIvo'mitatejA jAtaH, abhinaMditAjIvaH zrIvijayo jAtaH, satyabhAmAjIvaH sutArA jAtA, sa kapilajIvastiryagbhaveSu cirakAlaM bhrAMtvA kvacittathAvidhamanuSTAnaM kRtvA'zanighoSaH samutpannaH. sutArAM ca satyabhAmAbrAhmaNIjIvaM dRSTvA pUrvasnehenApahRtya gataH. punarapyamitatejasA pRSTaM, bhagavannahaM kiM bhavyo'bhavyo vA? acalakevalinA kathitaM tvaM bhavya itazca navame bhave tIrthakaro bhaviSyasi, eSo'pi zrIvijayastava gaNadharo bhaviSyati. tata etadAkAmitatejaHzrIvijayanRpAvacalakevalinaM vaMditvA gatau svasthAnaM. anyadAmitatejaHzrIvijayAbhyAmudyAnagatAbhyAM cAraNazramaNAbhyAmavadhijJAnena jJAtvoktaM, yathA SaDviMzatidinAni bhavatoIyorapyAyuH. tatastAbhyAM merau gatvA kRto'STAhnikAmahotsavaH, svasvarAjye .O RG // 28 // For Private And Personal Use Only Page #632 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA-pAca gatvA svasvaputrAvabhiSicya jagannaMdanamunisamIpe saMyamamAdAya pAdapopagamanamanazanaM vihitaM. vi|629|| dhinA kAlaM kRtvA prANate kalpe viMzatisAgaropamAyudevatvenotpannau. tatazcyutAvihaiva jaMbUdvIpe pUrvavidehe ramaNIvijaye zItAyA mahAnadyA dakSiNakule subhagAyAM nagaryAM premasAgarasya rAjJo vasuMdharA'naMgasuMdaryormahAgarne krameNa kumAratvenotpannau. amitatejojIvo'parAjitanAmAzrIvijayajIvo'naMtavIryanAmA jAtaH. tatrApi pratizatrudamitAriM vyApAdya krameNa baladevatvaM vAsudevatvamApannau. tayozca pitA pravrajyAvidhAnena mRtvA'surakumAreMdratvenotpannaH. anaMtavIryastu kAlaM kRtvA dvicatvAriMzatsahasravarSAyurnArakaH prathamapRthivyAmutpannaH, camarastu putrasnehena tatra gatvA vedanopazamaM cakAra. so'pi saMvignaH samyak sahate. aparAjito baladevo bhrAtRviharaduHkhito nikSiptaputrarAjyo jagaddharagaNadharasamIpe niSkrAMtaH. zuddhAM pravajyAM paripAlyAcyuteMdratvenotpannaH. anaMtavIryastu narakAdudhdhRtya vaitADhaye vidyAdharatvenotpannaH. acyuteMdreNa pratibodhito'sau pravrajyAM gRhItvA'cyutakalpeMdrasAmAnikatvenotpannaH. aparAjito'cyuteMdrastatazcyutvA ihaiva jaMbUdvIpe zItAmahAnadIdakSiNakule maMgalAvatIvijaye ratnasaMcayApuryAM kSemaMkaro rA SHAREWS PLANCHARACHAR For Private And Personal Use Only Page #633 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyanmandie saTIka // 630 // | jA, tasya bhAryA ratnamAlA, tayoH putro vajrAyudhAbhidhAno jAtaH. itazca zrIvijayajIvo devAyuranupAlya tasyaiva putratvenotpannaH. sahasrAyudha iti tasya nAma pratiSTitaM. anyadA pauSadhazAlAyAM sthito vajrAyudho deveMdreNa prazaMsitaH, yathAyaM vajrAyudho dharmAccAlayituM na zakyate devairdAnavaizca. tata eko devastadvANyAmazradadhAnaH pArApatarUpaM vikurvya bhayabhrAMto vajrAyudhamAzritaH, he vajrAyudha ! tava zaraNaM mamAstviti manuSyabhASayovAca. vajrAyudhena tasya zaraNaM dattaM, sthitastadaMtike pArApataH, tadanaMtaraM tatraivAgato lAvakaH, tenApi bhaNitaM, yathA mahAsatva ! eSa mayA kSudhAklAMtena prAptaH, tato muMcainaM, anyathA nAsti mama jIvitamiti. tatastadvacanamAkarNya vajrAyudhena bhaNitaM, na yuktaM zaraNAgatasamarpaNaM, tavApi na yuktametat, yataH-haMtUNa parappANe / appANaM jo karei sappANaM // appANaM divasANaM / kae sa nAsei appANaM // 1 // yathA jIvitaM tava priyaM, sarveSAmapi jIvAnAM tathaivAsti, enaM bhayabhrAMtaM dInaM vyApAdAyatuM tava na yuktaM, dharma kuru ? pApaM muMca? lAvakaH pratibhaNati, rAjannahaM bubhukSitaH, na me manasi dharmastiSTati, tataH punarapi bhaNitaM rAjJA, bho mahAsatva! yadi bubhukSitastvaM tato'nyattava N5HESitrCADHDHD For Private And Personal Use Only Page #634 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 631 // mAMsaM dadAmi. lAvakaH pratibhaNati, svayaM vyApAditajIvAMsAzyasmyahaM, na ca rocate mahyaM paravyApAditamAMsaM. rAjJA bhaNitaM, yAvanmAtreNa mAMsena pArApatastulati, tAvanmAtraM mAMsaM dadAmi. so'pyavadat, yadi tvaM svadehAdutkIrya mAMsaM dadAsi tadAhaM taM muMcAmi. tadrAjJA pratipanna. tatastuSTo lAvakaH, rAjJA ca tulAnAyitA, ekasmin pAveM pArApato gurutaro devamAyayA bhavati, rAjA punaH punarukRtyotkRtya svadehamAMsamanyatra kSipati, taM dRSTvA rAjalokaH samasto hAhAravaM |cakAra. pArApatapAveM gurubhAramavekSya svamAMsapAce rAjA svayamArUDhaH, etAdRzaM vajrAyudhasya sattvaM dRSTvA / vismito devaH svaM rUpaM prakaTIkRtya prakAmaM stutvA ca svasthAnaM gatavAn. anyadA vajrAyudhasahasrAyudho pitRputrau kSemaMkaragaNadharasamIpe jAtavairAgyau sahasrAyudhasutaM baliM rAjye'bhiSicya pravajito. pravrajyAparyAyaM ca paripAlya pAdapopagamanavidhinA kAlaM kRtvA dvAvapi janAvuparitanauveyake ekatriMzatsAgaropamasthitikAvahamiMdradevau jAto. ahamiMdrasaukhyamanubhUya tatazcyutAvihaiva jaMbUdvIpe pUrva videhe pukAlAvatIvijaye puMDarIkiNyAM nagayA~ ghanaratho rAjA, tasya dve mahAdevyo padmAvatI manoramatI ca. KALAC%a4 VIH631 // For Private And Personal Use Only Page #635 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA saTokaM // 632 // HEA4% tayorga) jAtau vajrAyudho megharathaH, sahasrAyudho dRDharathazceti vRddhiM gato. tataH kRtaM tAbhyAM kalAyahaNaM, to dvau rAjye sthApayitvA ghanarathaH svayaM dIkSAM gRhItvA kevalajJAnamutpAdya tIrthaMkaro jAtaH. tayomeMhaNa, gharathadRDharathayoH pUrvabhavAbhyAsato jinadharmadakSatAbhUta. adhigatajIvAjIvAdibhAvo to suzrAvako jAto. anyadA pitustIrthaMkarasya samIpe dvAvapi janau nijaputraM rAjye'bhiSicya pravajito. tatrAdhItasU|sArthena megharathena viMzatisthAnakaiH samArjitaM tIrthaMkaranAmagotraM. dRDharathena zuddhaM cAritramArAdhitaM. dvAvapi saMlekhanAvidhinA kAlaM kRtvA'nuttaropapAtikeSu deveSUtpannau. tatra sarvArthasiddhavimAne'nargalaM sukhamanu| bhUya megharathakumArastatazcyutvehaiva jaMbUdvIpe bhArate kSetre hastinAgapure vizvasenasya rAjJo'cirAdevyAH kukSau bhAdrapadakRSNasaptamyAM caturdazasvapnasUcitaH putratvenotpannaH. sAdhikanavamAsAnudare dhRtvA tamacirAdevI jyeSTakRSNatrayodazyAM prasUtavatI. SaTpaMcAzadikkumArImahotsavo jAtaH. catuHSaSTisureMdrarepi janmAbhiSekaH kRta ucitasamaye. garbhasthe cAsmin bhagavati sarvadezeSu zAMtirjAteti zAMtiriti nAma kRtaM mAtRpitRbhyAM, krameNAsau sarvakalAkuzalo jAtaH. yauvanaM prAptau vivAhitaH pravararAjakanyAH, kra na-51531OMOMOM // 632 // +S For Private And Personal Use Only Page #636 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 633 // meNa rAjye sthApitaH, pitrA cAritraM gRhItaM, zAMtezcakravartipadavI samAyAtA, utpannAni caturdaza ra- saTIka tnAni, sAdhitaM bharataM, akhaMDaM SaTkhaMDarAjyaM paripAlyocitAvasare svayaM saMbuddho'pi lokAMtikAmaraiH pratibodhitaH, sAMvatsaraM dAnaM datvA jyeSTakRSNacaturdazyAM cakribhogAMstyaktvA niSkrAMtaH. caturjJAnasamanvitasyodyatavihAraM kurvataH pauSazuddhanavamyAM kevalajJAnaM samutpannaM. devaiH samavasaraNaM kRtaM, bhagavatA dharmadezanA prArabdhA, pravAjitA gaNadharAH, pratibodhitA bahavaH prANinaH. krameNa vihRtya bharatakSetre bodhibIjamuptvA kSoNasarvakAzo jyeSTakRSNatrayodazyAM mokSaM gata iti. asya bhagavataH kumAratve paMcaviMzativarSasahasrANi, mAMDalikatve'pi paMcaviMzativarSasahasrANi, cakritve paMcaviMzativarSasahasrANi, zrAmaNye ca paMcaviMzativarSasahasrANi, sarvAyuzca varSalakSamekaM jAtamiti. iti zAMtinAthadRSTAMtaH // 5 // // mUlam ||-ikkhaagraayvsho| kuMthunAmanaresaro // vikkhAyakittI bhayavaM / patto gaimaNuttaraM // 39 // vyAkhyA-punaH kuMthunAmA narezvaraH SaSTazcako anuttarAM sarvotkRSTAM gatiM prAptaH. kozaH * // 33 // kuMthaH? bhagavAnaizvaryajJAnavAn. punaH kIdRzaH kuMthuH? IkSvAkurAjavRSabhaH, IkSvAkuvaMzIyabhUpeSu vRSabho vR THEHODOIDAI.14 For Private And Personal Use Only Page #637 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 634 // SabhasamAnaH pradhAna ityarthaH. punaH kIdRzaH? vikhyAtakIrtiH, atra bhagavAniti vizeSaNenASTamahAprAtihAryAyaizvaryayuktaH saptadazastIrthaMkaraH paSTazcakrI kuMthurteyaH // 39 // atra kuMthunAthadRSTAMtaH-hastinAgapure sUrarAjJaH zrIdevI bhAryA. tasyAH kukSau bhagavAn putratvenotpannaH. janmamahotsavAnaMtaraM ca svapne jananyA ratnastUpaH kustho (pRthvosthaH) dRSTaH. garbhasthe ca bhagavati pitrA zatravaH kuMthuvad dRSTvA iti kuMthunAma kRtaM. pitrA prAptayauvanazcAyaM vivAhito rAjakumArikAbhiH. kAle ca bhagavaMtaM rAjye vyavasthApya sUrarAjA svayaM dIkSAM jagrAha. bhagavAMzcotpannacakraratnaprasAdhitabharatazcakravartibhogAn babhuje. tIrthapravartanasamaye ca niHkramya SoDaza varSANi cogavihAreNa vihRtya kevalajJAnabhAk jAtaH. devAzca samavasaraNamakArSuH. pratrajitAH ghanA lokAH. kevaliparyAyeNa dhanaM kAlaM vihRtya sammetagirizikhare mokSamagamat. tasya bha| gavataH kumAratve trayoviMzativarSasahasrANi, mAMDalikatve ca trayoviMzativarSasahasrANi, cakritve trayoviMzativarSasahasrANi, zrAmaNye ca trayoviMzativarSasahasrANi sArdhAni ca saptazatAni varSANyabhavan. IPen sarvAyunivativarSasahasrANa sArdhasaptazatAni cAsya vabhUva. iti zrIkuMthunAthadRSTAMtaH. // 6 // For Private And Personal Use Only Page #638 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka 95 // mUlam ||-saagrNtN caittANaM / bharahaM nrvriisro|| aro ya arayaM ptto| patto gaimaNuttaraM // 40 // vyAkhyA-ca punararo'ranAmA naravarezvaraH saptamazcakrI sAgarAMtaM samudrAMtaM bharatakSetraM SakhaMDarAjyaM tyaktvA'rajastvaM prAptaH sannanuttarAM gatiM siddhigati prApto mokSaM gata ityarthaH. cakrI bhUtvA tIrthakarapadaM bhuktvA mokSaM gata ityarthaH // 40 // atra aranAthadRSTAMtaH aranAthavRttAMtastUttarAdhyayanavRttidvaye'pi nAsti, tathApi graMthAMtarAllikhyate-prAgvidehavibhUSaNe maMgalAvatIvijaye ratnasaMcayA puryasti. tatra mahIpAlanAmA bhUpAlo'sti. prAjyaM rAjyaM bhuMkte. anyadA gurumukhAddhama zrutvA vairAgyamAgataH sa tRNamiva rAjyaM tyaktvA dIkSAM lalo. gurvatike ekAdazAMgAnyadhItya gItArthoM babhUva. bahuvatsarakoTIH sa saMyamamArAdhya vizuddhaviMzatisthAnakairahannAmakarma babaMdha. tato mRtvA sarvArthasiddhavimAne devo babhUva. tatazcyutveha bharatakSetre hastinAgapure sudarzananAmA nRpo babhUva, tasya gajJI devInAmnI babhUva, tasyAH kukSau so'vatatAra. tadAnIM revatInakSatraM babhUva, tayA ca. turdaza svapnA dRSTAH. tataH pUrNeSu mAseSu revatInakSatre tasya janma babhUva. janmotsavastadA SaTrapaMcAza + +5+ + // 63 + For Private And Personal Use Only Page #639 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 636 // OCCA-C5% dikkumArikAbhizcatuHSaSTisurendranirmitaH. tataH sudarzanarAjApi svaputrasya janmotsavaM vizeSAccakAra. saTIka asmin garbhagate mAtrA prauDharatnamayo'raH svapne dRSTaH. tataH pitrAsyA'ra iti nAma kRtaM. devaparivRtaH sa vayasA guNaizca vardhatesma. ekaviMzatisahasravarSeSu gateSvarakumArasya pitrA rAjyaM dattaM. ekaviMzativarSasahasrANi yAvadrAjyaM bhuktavatastasya zastrakoze cakraratnaM samutpannaM. tato bharataM prasAdhyaikaviMzati| sahasravarSANi yAvaccakravartitvaM bubhuje. tataH svAmI svayaMbuddho'pi lokAMtikadevabodhito vArSikaM dAnaM datvA catuHSaSTisurendrasevito vaijayaMtyAkhyAM zibikAmArUDhaH, sahasrAmravane sahasrarAjabhiH samaM pratrajitaH, tatazcaturjJAnyasau trINi varSANi chAdmasthye vihRtya punaH sahasrAmravane prAptaH. tatra zukladhyAnena dhvastapApakarmAraH kevalajJAnaM prApa. tataH suraiH samavasaraNe kRte svAmI yojanagAminA zabdena dezanAM cakAra. taddezanAM zrutvA ke'pi suzrAvakA jAtAH, ke'pi ca pravajitAH. tadAnIM kuMbhabhUpaH prabajya prathamo gaNadharo jAtaH. aranAthasya SaSTisahasrAH sAdhavo jAtAH. sAdhnyaH svAminastAvatpramANA F636 // eva jAtAH. zrAvakAzcaturazItisahasrAdhikalakSamAnA babhUvuH zrAvikAzcaturazItisahasrAdhikalakSatraya ARC For Private And Personal Use Only Page #640 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA lA saTIkaM // 637 // mAnA babhUvuH. sarvAyuH caturazItisahasravarSANi bhuktvA sammetazailozakhare mAsikAnazanena bhagavAnirvRttaH. devairnirvANotsavo bhRzaM kRtaH, ityaracakravartidRSTAMtaH. 7. | // mUlam ||-cittaa bhArahaM vAsaM / cakkavaTTI mahaDio // caittA uttame bhoe / mahApaumo tavaM care // 41 // vyAkhyA-he mune! mahApadmo'pyaSTamazcakrI maharddhikastapo'carat. kiM kRtvA ? bhArataM 4 vAsaM tyaktvA, punaruttamAna pradhAnAn bhogAMstyaktvA. // 41 // atra mahApadmacakravartidRSTAMtaH-ihaiva jaM. | badrope bhArate varSe kurukSetre hastinAgapuraM nAma nagaraM, tatra zrIRSabhavaMzaprasUtaH padmottaro nAma rAjA. tasya jvAlAnAmamahAdevI. tasyAH siMhasvapnasUcito viSNukumAranAmA prathamaH putraH. dvitIyazcaturdazasvapnasUcito mahApadmanAmA. dvAvapi vRddhiM gato, mahApadmo yuvarAjaH kRtaH. itazcojayinyAM nagaryA zrIdharmanAmarAjA, tasya namucinAmA maMtrI. anyadA tatra zrImunisuvratasvAmiziSyaH subrato nAma sUriH samavasRtaH. tadvaMdanArtha lokaH svavibhUtyA nirgataH, prAsAdoparisthitena rAjJA dRSTaH, pRSTAzca sevakAH, akAlayAtrayA kvAyaM loko gacchati ? tato namucimaMtriNA bhaNitaM, deva atrodyAne zramaNAH samAga // 637 // For Private And Personal Use Only Page #641 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersul Gyarmande saToka uttraa||63 tAH, teSAM yo bhakto lokaH sa tadvaMdanArthaM gacchati. rAjJA bhaNitaM, vayamapi yAsyAmaH. namucinoktaM tarhi tvayA tatra madhyasthena bhAvya, yathAhaM vAdaM kRtvA tAnniruttarIkaromi. rAjA namucisahitastatra gataH. namucinA bhaNitaM, bho zramaNAH! yadi yUyaM dharmatatvaM jAnItha tarhi vadatha ? sarve'pi munayaH kSudro'yamiti kRtvA maunena sthitAH. tato namucirbhRzaM ruSTaH sUriMpratyevaM bhaNati, eSa bayallaH (balada) kiM jAnAti ? tataH sUribhirbhaNitaMbhaNAmaH kimapi yadi te mukhaM kharjati. idaM vacaH zrutvA'nekazAstravicakSaNena kSullakaziSyeNa bhaNitaM, bhagavannahamevainaM nirAkariSyAmi. ityuktvA kSullakena sa vAde niruttarIkRtaH, sAdhUnAmupari dveSaM gataH. rAtrau ca caravRttyaikAkyeva munivadhArthamAgato devatayA staMbhitaH. prabhAte tadAzcayaM dRSTvA rAjJA lokena ca sa bhRzaM tiraskRto vilakSIbhUto gato hastinAgapuraM, mahApa yuvarAjasya maMtrI jAtaH. itazca parvatavAsI siMhabalo nAma rAjA, sa ca kohAdhipatiriti mahApadmadezaM vinAzya koTTe pravizati, tato ruSTena mahApadmena namucimaMtrI pRSTaH, siMhabalarAjagrahaNe kiMcidupAyaM jAnAsi? namucinoktaM suSTu jAnAmi. tato mahApadmaprerito'sau sainyavRto gato nipuNopA // 638 // OFFIC For Private And Personal Use Only Page #642 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie saToka uttarA yena ca durga bhaktvA siMhabalo baddha AnItazca mahApadmAMtike. mahApadmanoktaM namuce! yattaveSTaM tanmArgaya ? namucinoktaM sAMprataM varaH koze'stu, avasare mArgayiSyAmi. evaM yauvarAjyaM pAlayato mahApadmasya kiyAn kAlo gataH. anyadA mahApadmamAtrA jvAlAdevyA jinarathaH kAritaH, aparamAtrA ca mithyAtvavAsitayA jinadharmapratyanIkayA lakSmInAmnyA brahmarathaH kArito bhaNitazca padmotage nAma rAjA, yathaiSa brahmarathaH prathama nagaramadhye paribhramatu. jinarathazca pazcAtparibhramatu. idaM vacaH zrutvA jayAdevyA pratijJA kRtA, yadi jinarathaH prathamaM na bhrabhiSyati tadA'parajanmani mamAhAraH, tato rAjJA dvAvapi ratho niruddhau. mahApadmaH svajananyAH paramAmadhRtiM dRSTvA nagarAnnirgataH kenApi na jJAtaH. paradeze gahU~cchan mahATavyAM praviSTaH, tatra ca paribhramaMstApasAlaye gataH. tApasairdattasanmAnastatra tiSTati. itazca caMpAyAM nagaryAM janamejayo rAjA parivasati, sa ca kAlanareMdreNa pratiruddhaH, tato mahAn saMgrAmo babhUva. janamejayo naSTaH, tasyAMtaHpuramapItastato naSTaM. janamejayasya rAjJo nAgavatInAma bhAryA, sA madanAvalIputryA samaM naSTA, AgatA taM tApasAzrama, samAzvAsitA kulapatinA tatraiva sthitA. CONO-COGNCHACHAGRICHACANCS For Private And Personal Use Only Page #643 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 640 / / www.kobatirth.org kumAramadanAvalyoH parasparamanurAgo jAtaH kulapatinA tanmAlA va tayoH parasparamanurAgo jJAtaH. kulapatinA nAgavatyA mAtrA ca bhaNitA madanAvalI, yathA putri ! tvaM kiM na smarasi naimittikavacanaM ? yathA cakravartinastvaM prathamapatnI bhaviSyasi tataH kathaM yatra tatrAnurAgaM karoSi ? kulapatinApi kumArasya visarjanArthamuktaM, kumAra ! tvamito gaccha ? tadAnIM tvaritameva tato nirgataH kumAra evaM manoratha cakAra yathAhametasyAH saMgamena bharatAdhipo bhRtvA grAmAkaranagarAdiSu sarvatra jinabhavanAni kArayiSyAmIti bhraman kumAro'tha prAptaH siMdhunaMdanaM nAma nagaraM tatrodyAnikAmahotsave nagarAnnirgatA naranAryazca vividhakrIDAbhiH krIDati asminnavasare rAjJaH paTTahastI AlAnastaMbhamunmUlya gRhahaTTabhittibhaMgaM kurvannagarAdahiryuvatIjanamadhye samAyAtaH tAzca taM tathAvidhaM dRSTvA dUrataH pradhAtumasamarthAstatraiva sthitAH. yAvadasau tAsAmupari zuMDApAtaM karoti tAvatA dUradezasthitena mahApadamena karuNA pUrNahRdayena hakkito'sau karI, so'pi vegena calitaH kumArAbhimukhaM tadAnIM tAH sarvA api bhAMti, hAhA ! asmadrakSaNArthaM pravRtto'yaM kariNA hiMsyate / evaM tAsu pralapaMtISu ca tayoH ka For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 640 // Page #644 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA | rikumArayooraH saMgrAmo babhUva. sarve'pi nAgarajanAstatrAyAtAH. sAmaMtabhRtyasahito mahAseno rA- saToka // 6 // jApi tatrAyAtaH. bhaNitaM ca nareMdreNa kumAra ! anena samaM saMgrAma mA kuru ? kRtAMta iva ca ruSTo'so tava vinAzaM kariSyatIti. mahApadma uvAca, rAjan ! vizvasto bhava ? pazya mama kalAmityuktvA kSaNena taM mattakariNaM svakalayA vazIkRtavAn. ArUDhazca taM mattagajaM mahApadmaH svasthAne notavAn. sAdhukAreNa taM lokaH pUjitavAn, yathaiSa ko'pi mahApuruSaH pradhAnakulasamudbhavo'sti. anyathA kathamIdRzaM rUpaM vijJAnaM cAsya bhavati ? tato rAjJA svagRhe nItvA kumArasya vividhopacArakaraNapUrvakaM ka-| nyAzataM dattaM. tena samaM viSayasukhamanubhavatastasya mahApadmakumArasya divasAstatra sukhena yAMti. tathApi sa tAM madanAvalI hRdayAnna vismArayati. anyadA rajanyAM zayyAto'sau vegavatyA vidyAdharyA pahRtaH, nidrAkSaye sA tena dRSTA, muSTiM darzayitvA sA kumAreNa bhaNitA, kiM tvamevaM mAmapaharasi ? hai| tayA bhaNitaM kumAra ! zRNu ? vaitADhaye sUrodayanAma nagaramasti, tatraMdradhanurnAma vidyAdharAdhipatira- Insaan sti, tasya bhAryA zrIkAMtA vartate, tasyAH putrI jayacaMdrAnAmnI vartate. sA ca puruSadveSiNI necchati +Ex-SARHAADHAR1% A For Private And Personal Use Only Page #645 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - saTIka // 642 // kathamapi varaM. tato narapatyAjJayA mayA sarvatra varanareMdrA vilokya vilokya paTTikAyAM likhitAH, sarve'pi tasyAdarzitAH, na ko'pi rucitaH, anyadA mayA tasyAstava rUpaM dArzataM, tadarzanAnaMtarameva sA kAmAvasthayA gRhItA, bhaNitaM ca tayA yadyeSa bhartA na bhaviSyati, tadA'vazyaM mayA martavyaM, anyapuruSasya mama yAvajIvaM nivRttireva. eSa tasyA vyatikaro mayA tanmAtRpitrorjJApitaH. tAbhyAM tvadAnayanAyA prayuktA. avizvasaMtyAstasyA vizvAsArthaM mayeyaM pratijJA kRtA, yadyahaM taM tvaritaM nAnayAmi, tadA jvAlAkule jvalane pravizAmi. tataH kumAra! yadi tava prasAdena mama maraNaM na saMpadyate, yathA ca me pratijJAnirvAho bhavati, tathA prasAdaM kuru ? tatastadAjJayA tayA mahApadmaH sUryodaye tatra nItaH. khecarAdhipatimilitaH, tena ca sumuharte tasyAH pANigrahaNaM kAritaH, pUjitA ca vegavatI. itazca jayacaMdrAyA mAtulabhrAtarau gaMgAdharamahIdharanAmAnau vidyAdharAvatipracaMDAvimaM vyatikaraM jJAtvA anekabhaTasahitau mahApadmena samaM saMgrAmArthamAgato. mahApadmo'pi tayorAgamanaM zrutvA sUrodayapurAihirvidyAdharabhaTaparivRto nirgataH, saMpralagnastayoH saMgrAmaH, tadAnIM mahApanena syaMdanAH, kuMjarAH, nxn--14th-ko - - - * / 642 // * For Private And Personal Use Only Page #646 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTIka // 643 // x azvAH, subhaTAH parabalasatkAH sarve'pi bANairviddhAH, bhagnaM svaM balaM dRSTvA gaMgAdharamahIdharau svayamasthito, mahApadmenobhAvapi hato. tato labdhajayaH sa mahApadma utpannastrIratnavarjasarvaratnaH, prAptanavanidhi liMzasahasramaMDalezvarasevitapAdapadmaH, pariNItekonacatuHSaSTisahasrAMtaHpuro hayagajarathapadAtikozasaMpanno'STamazcakravartI jAtaH. tathApi SaTkhaMDabharatarAjyaM sa madanAvalyA rahitaM nIrasaM manyate. anyadA tasminnAzramapade gatasya tasya mahApadmacakriNastApasairmahAn satkAraH kRtaH. janamejayenApi rAjJA madanAvalI tasya dattA, tena pariNItA strIratnaM babhUva. tato mahApadmazcakravartiRddhisameto hastinAgapuraM prAptaH, praNanAma ca jananIjanakapAdAn. tAbhyAmapyadhikasnehena prekSitaH. atrAMtare tatraiva samavasRto munisuvratasvAmiziSyo nAgasUriH, tato nirgataH saparivAraH padmottararAjA taM vaMditvA puro niSaNNaH. guruNA ca tatpuro bhavanirvedajananI dezanA kRtA. tAM zrutvA vairAgyamApanno rAjA guruM pratyevamuvAca, bhagavannahaM rAjyaM svasthaM kRtvA bhavadaMtike prajiSyAmi. guruNA bhaNitaM mA vilaMbaM kurviti guruM praNamya nagare praviSTo rAjA. AkAritA maMtriNaH pradhAnaparijanA viSNukumArazca, sarveSAmapi rAjJaivamuktaM, bho // 643 // For Private And Personal Use Only Page #647 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 644 // bhoH! zrutA bhavadbhiH saMsArAsAratA, ahametAvatkAlaM vaMcitaH, yat zrAmaNyaM nAnuSTitavAn. tataH sAMprataM viSNukumAraM nijarAjye'bhiSicya pravrajyAM gRhNAmi. tato viSNukumAreNa vijJaptaM, tAta! mamApi kiMpAkopamai gaiH sRtaM, tava mArgamevAnusariSyAmi. 1. tato viSNukumArasya dIkSAnizcayaM jJAtvA padmottararAjJA mahApadma AkArito bhaNitazca, putra ! mamedaM rAjyaM pratipadyasva ? viSNukumAro'haM ca pravrajyAM pratipadyAvaH. atha vinItena mahApadmena ca bhaNitaM, tAta ! nijarAjyAbhiSekaM viSNukumArasyaiva kuru ? ahaM punaretasyaivAjJApratIcchako bhaviSyAmi. rAjJA bhaNitaM vatsa! mayokto'pyayaM rAjyaM na pratipadyate, avazyamayaM mayA samaM prajiSyati. tataH zobhana divase mahApadmasya kRto rAjyAbhiSekaH. viSNukumArasahitaH padmottararAjA suvratasUrisamIpe pratrajitaH. tato mahApadmo vikhyAtazAsanazcakravartI jAtaH. svamAtRaparamAtRkAritau dvAvapi rathau tathaiva staH. mahApadmacakriNA tu jananIsatko jinaratho nagarImadhye bhrAmitaH, jinapravacanasya kRtonnatiH. tatprabhRti bahuloko dharmodyamamatirjinazAsanaM pratipannaH tena mahApadmacakriNA sarvasminnapi ACANCIENCOLOCACASCHACHOOK tu644 For Private And Personal Use Only Page #648 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 645 // www.kobatirth.org bharatakSetre grAmAkaranagarodyAnAdiSu kAritAni jinAyatanAnyekakoTilakSapramANAni padmottaramunirapi | pAlitaniSkalaMkazrAmaNyaH zuddhAdhyavasAyena karmajAlaM kSapayitvA samutpannakevalajJAnaH saMprAptaH siddhimiti. viSNukumAramunerapyugratapovihAraniratasya vardhamAnajJAnadarzanacAritrapariNAmasyAkAzagamanAdivaikriyalabdhaya utpannAH sa kadAcinmeruvattuMgadeho gagane vrajati, kadAcinmadana vaDhUpavAn bhavati evaM nAnAvidhalabdhipAtraH sa saMjAtaH itazca te suvratAcAryA bahuziSyaparivRtA varSArAsthityarthaM hastinAgapurodhAne samAyAtAH, jJAtAzca tena virudvena namucinA, avasaraM jJAtvA tena rAjJe vijJasaM, yathA pUrvapratipannaM mama varaM dehi ? cakriNoktaM yatheSTaM mArgaya ? namucinA bhaNitaM rAjannahaM vedamaNitena vidhinA yajJaM kartumicchAmi, ato rAjyaM me dehi ? cakriNA namuciH svarAjye'bhiSiktaH, svayaM vAMtaHpure pravizya sthitaH namuciryajJapATakamAgamya yAganimittaM dIkSito babhUva rAjye'bhiSiktasya tasya vardhApanArtha jainayatIna varjayitvA sarve'pi liMgino lokAzca samAyAtAH namucinA sarvalokasamakSamuktaM, sarve'pi lokA mama vardhApanArthaM samAyAtAH, jainayatayaH ke'pi nayAtAH evaM chalaM prakAzya suvratA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 645 // Page #649 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - uttarA saTorka // 646 // - - cAryA AkAritA AgatAH. namucinA bhaNitA bho jainAcAryAH! yo yadA brAhmaNo vA kSatriyo vA rAjyaM prApnoti, sa tadA pAkhaMDibhirAgatya dRSTavyaH, iyaM lokasthitiH, yato rAjarakSitAni tapodhanAni bhavaMti. yUyaM punaH stabdhAH sarvapAkhaMDaSakA nirmaryAdA mAM niMdatha, ato madIyaM rAjyaM muktvA'nyatra yathAsukhaM vrajata ? yo yuSmAkaM madhye ko'pi nagare bhraman drakSyate sa me vadhyo bhaviSyati. sutratAcAryairuktaM rAjannasmAkaM rAjavardhApanAcAro nAsti, tena vayaM tvadvardhApanakRte nAyAtAH, na ca vayaM kiMciniMdAmaH, kiMtu samabhAvAstiSTAmaH. tataH sa ruSTaH pratibhaNati yadi zramaNaM saptadinoparyahaM dakSiSye tamahamavazyaM mArayiSyAmi, nAtra saMdehaH. etannamucivAkyaM zrutvAcAryAH svasthAnamAyAtAH, sarve'pi sAdhavaH pRSTAH, kimatra kartavyaM ? tata ekena sAdhunA bhaNitaM, yathA sadA sevitatapovizeSo viSNukumAranAmA mahAmuniH sAMprataM meruparvatacUlAstho vartate, sa ca mahApadmacakriNo bhrAtAsta, tatastadvacanAdayamupazamiSyati. AcAryaruktaM tadAkAraNArtha yo vidyAlabdhisaMpannaH sa tatra bajatu? tata ekena sAdhunoktamahaM merucUlAM yAvadgagane gaMtuM zakto'smi, punaHpratyAgaMtuM na zakto'smi, guruNA - - - C+ For Private And Personal Use Only Page #650 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie uttarA saToka // 647 // 4 bhaNitaM viSNukumAra eva tvAmihAneSyati. tatheti pratipadya sa munirAkAze utpatitaH, kSaNamAtreNa meruculAyAM prAptaH. tamAyAMtaM dRSTvA viSNukumAreNa ciMtitaM kiMcidgurukaM saMghakAryamutpannaM, yadayaM munivarSAkAlamadhye'trAyAtaH. tataH sa munirviSNukumAraM praNamyAgamanaprayojanaM kathitavAn. viSNukumArastaM muniM gRhItvA stokavelayAkAzamArgeNa gajapure prAptaH, vaMditAste guravaH, gurvAjJayA sAdhusahito viSNukumAramunirnamuciparSadi gataH sarvaiH sAmaMtAdibhirvaditaH, namucistu tathaiva siMhAsane tasthivAn, na manAg vinayaM cakAra. viSNunA dharmakathanapUrva namucerevaM bhaNitaM, varSAkAlaM yAvanmunayo'tra tiSTaMti. namucinA bhaNitaM, kimatra punaH punarvacanaprayAsena ? paMcadivasAna yAvanmunayo'tra tiSTaMtu, viSNunA bhaNitaM tavodyAne munayastiSTatu. tataH saMjAtAmarSeNa namucinaivaM bhaNitaM, sarvapAkhaMDAdhamairbhavadbhirna madrAjye stheyaM, madrAjyaM tvaritaM tyajata ? yadi jIvitena kArya. tataH samutpannakopAnalena viSNunA bha-11 NitaM, tathApi trayANAM pAdAnAM sthAnaM dehi ? tato bhaNitaM namucinA, dattaM tripadIsthAnaM, paraM yaM + // 647 // tripadyA bahiskSyAmi tasya zirazchedaM kariSyAmi. tataH sa viSNukumAraH kRtanAnAvidharUpo vRddhi ga For Private And Personal Use Only Page #651 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 648 // cchan krameNa yojanalakSapramANarUpo jAtaH. kramAbhyAM dardaraM kurvan grAmAkaranagarasAgarAkINAM bhUmimakaMpayat, zikhariNAM zikharANi pAtayatisma. tribhuvane kSobhaM kurvan sa muniH zakreNa jJAtaH, tasya kopopazAMtaye zakreNa gAyanadevyaH preSitAH, tAzcaivaM gAyaMtisma-sapara saMtAvao dhammavaNadAvao kuggaigamaNaheu kovo tAovasamaM karesu bhayavaMti. evamAdIni gItAni tA vAraMvAraM zrAvayaMtisma. |sa munirnamuciM siMhAsanAtpRthivyAM pAtitavAn, dattapUrvAparasamudrapAdaH sa sarvajanaM bhApayatisma. jJAtavRttAMto mahApadmazcakrI tatrAyAtaH, tena samastasaMghena surAsuraizca zAMtinimittaM vividhopacAraiH sa upazAmitaH. tatprabhRti viSNukumArastrivikrama iti khyAtaH. upazAMtakopaH sa munirAlocitaH pratikrAMtaH zuddhazca. yata uktaM-Ayarie gacchaMmi / kulagaNasaMghe a ceiaviNAse // AloiyapaDikkato / suddho jaM nijarA viulA // 1 // niSkalaMka zrAmaNyamanupAlya samutpannakevalaH sa viSNukumAraH siddhiM gataH. mahApadmacakravartyapi krameNa dIkSAM gRhItvA sugatibhAgabhUt. iti mahApadmadRSTAMtaH. 8. // mUlam ||-egchttN psaahittaa| mahiM maannnisuurnno|| hariseNo mnnussiNdo| patto gaima 648 // For Private And Personal Use Only Page #652 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrh.org Acharya Sh Kalassagersuri Gyarmandie uttarA 1649 // |NuttaraM // 42 // vyAkhyA-punaheM mune! hariSeNo manuSyeMdro hariSeNanAmA navamazcakrI anuttarAM gatiM saTIka siddhi prAptaH, kiM kRtvA ? mahIM pRthvImekacchatrAM prasAdhya prapAlya. kodRzo hariSeNaH? mAnanisUraNo'haMkArizatrumAnadalanaH // 42 // atra hariSeNadRSTAMtaH-kAMpilye nagare mahAharirAjJo merodevyAH18 kukSI caturdazasvapnasUcito hariSeNanAmA cakravartI samutpannaH, krameNa yauvanaM prAtaH pitrA rAjye sthApitaH. utpannAni caturdaza ratnAni, prasAdhitaM ca bharataM, kRtapaTTAbhiSeko hariSeNa udArAn bhogAn bhuMjan kAlaM gamayati. anyadA ladhukarmatayA bhavavAsAdviraktaH sa evaM ciMtituM pravRttaH, pUrvakRtasukRtakarmavazena mayAtredazI RddhiHprAptA, punarapi paralokahitaM karomi. uktaM ca-mAsairaSTabhirahI vaa| pUrveNa vayasA yathA // tatkartavyaM manuSyeNa / yAMte sukhamedhate // 1 // evamAdi paribhAvya putraM rAjye nivezya sa niSkrAMtaH, utpannakevalazca siddhiM gataH. paMcadazadhanuruccatvaM dazavarSasahasrAyuzca saMjAtamiti hariSeNacakridRSTAMtaH. 9. // 42 // P649 // // mUlam ||-anio rAyasahassehiM / supariccAi damaM care // jayanAmo jiNakkhAyaM / patto RA 1565453 +KA+ 4 For Private And Personal Use Only Page #653 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTorka // 650 // gaimaNuttaraM // 43 // vyAkhyA-jayanAmaikAdazazcakrA jinAkhyAtaM jinoktaM dharma caritvA cAnuttarAM | gatiM prAptaH. kodRzo jayanAmA ? rAjasahasrairanvito nRpasahasreNa parivRto jainI dIkSAmacarat. punaH kIdRzo jayanAmA ? suparityAgI samyak parityAgI. // 43 // atra jayanAmAcakravartidRSTAMtaH-rAjagRhe nagare vaprAyA rAjhyAH kukSau caturdazasvapnasUcito jayanAmA putro jAtaH, krameNa saMsAdhitabharatazcakrI jAtaH, rAjazriyamanubhavan bhogebhyo virakto jAtaH, evaM ca ciMtitavAn-suciramapi uSitvA syAt priyairviprayogaH / suciramapi caritvA nAsti bhogeSu tRptiH // suciramapi supuSTaM yAti nAzaM zarIraM / suciramapi viciMtyo dharma ekaH sahAyaH // 1 // evaM saMvegamupAgato niSkrAMto'nukrameNa si| ddhaH. dvAdazadhanurdehamAno varSasahasrAyuzcaiSa AtIditi jayacakrIdRSTAMtaH. 10. // mUlam ||-dsnnrjN muiyaM / caittANaM muNI care // dasannabhado nikkhNto| sakkhaM sakkeNa | coio // 44 // vyAkhyA-dazArNabhadro rAjA sAkSAt zakreNa coditaH preritaH san niSkrAMtaH, gRhasthAvasthAto niHmRtaH. punarmonI sannacarata. muneH karma maunaM, maunamasyAstIti maunI, munirbhUtvA 24CHOCALCIENCE // 650 // -OFCOM For Private And Personal Use Only Page #654 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 651 / / www.kobatirth.org vihAramakarot kiM kRtvA ? dazArNarAjyaM tyaktvA, dazArNAnAM dezAnAM rAjyaM dazArNarAjyaM. kodRzaM dazArNarAjyaM ? muditaM samRddhaM // 44 // atra dazArNabhadradRSTAMtaH- asti virATadeze dhanyapuraM nAma sanni vezaH, tatraiko madaharanAmA mahattaraputro'sti, tasya bhAryA duHzIlA nagarArakSakeNa samaM cauryaratiM kurvatyasti. anyadA tatra sanniveze naTairnATathaM prArabdhaM, tatraiko nartakaH strIveSaM kRtvA nRtyannasti. ghano loko darzanArthaM milito'sti, sApi tatra gatAsti sA strIrUpadharaM taM nartakaM prekSya puruSaM ca jJAtvA kAmavihvalA jAtA. ekaM tatpuruSaM prAha, yadyasAvanena veSeNa madgRhe samAgatya mayA samaM ramate, tadAhamasmai aSTottarazatadravyaM dadAmi tena pratipannaM, bhaNitaM ca tvaM yAhi ? eSa tau pRSTau tvaritameva smaayaasyti| eSo'pi tatpRSTau tadgrahe gataH, tayA pAdazocanaM dattaM sa bhoktumupaviSTaH, tayA pariveSitaM kSaireyyA bhRtaM bhAjanaM yAvadasau bhuMkte, tAvatArakSakastatrAyAto'vadat kapATamudghATayeti sA naTapuruSamuvAca tvaM tilagRhodare praviza? yAvadenaM nivartayAmi . sa tilagRhodare praviSTaH, bubhukSitaH san koNasthAMstilAn phUtkRtya phUtkRtya khAdati. AgatastalArakSaH kapATaM pidhAya. kSaireyIbhRtaM pAtraM dRSTvA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 651 // Page #655 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - uttarA saTokaM // 652 // dAsa bhoktumupaviSTaH, yAvajjemati tAvattasyAH patire samAyAtaH. tayoktaM talArakSasya zIghramuttiSTa ? pravizAsmiMstilagRhodare, paraM dUre na gaMtavyaM, koNe sarpastiSTati, tvayA tatra pradeze na gaMtavyaM. praviSTastalArakSastilagRhodare, patistatrAyAtaH kSaireyopAtraM dRSTvA tena pRSTaM kimetat ? tayoktaM bubhukSitAsmIti jemAmi. sa uvAca tvaM tiSTa ? ahaM pathazrAMtatvAdvizeSato bubhukSito'smIti prathamaM jemAmi. tayoktamadyASTamI vartate, kathamasnAto jemasi? tenoktaM tvaM snAtAsIti tava snAnena mama snAnaM jAta. miti procya sa bhoktumupaviSTaH. itazca tilabhakSakanaTaphUtkArazravaNe so'yamiti phUtkarotIti bhItastalArakSastilagRhodarAnnigato naSTaH, tato'yamevAvasara iti kRtvA strIveSadharo naTo'pi naSTaH, patyA pRSTA sA stri kimetat ? tayoktaM mayA tvaM sAMpratameva vArito yadadyASTamyAM tvamasnAto mA bhojanaM kuru ? tvayA cAsnAtenAdya bhojanaM kartumArabdhaM, atastvadgRhe sadA vasaMtAvimo pArvatImahezvarI naSTvA gato. madahara uvAca hA! duSTu kRtaM mayA, evaM pazcAttApaM kurvan punastAM sa uvAca, ko'pyastyupAyo yadeto punarAyAtaH? so a-CG4-COCOCCA- C A For Private And Personal Use Only Page #656 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka +91334 // 653 // +435+4+ +x++4+4+4+ vAca yadi nyAyena vittamupAya' pUjAM kuryAstadA punaretau tava gRhe samAyAsyataH, tato gato madaharo dezAMtare, dazANadeze IkSuvATakakarmaNi lagnaH, dazagadyANakasuvarNa labdhaM, tathApyalpamiti kRtvA sa na tuSTiM prApa. itastato bhraman sa ekadATavyAM praviSTaH, pippalatarumUle vizrAma gRhNAti. atrAMtare'zvApahRto dazArNabhadrastatrAyAtaH, taM dRSTvA rAjJA pRSTaM, kastvaM? kimarthamatrAyAtaH? sa uvAca yathAsthitavRttAMtaM. rAjJA ciMtitamasau striyA vipratAritaH paradeze bhramannasti. tatastasya strIcaritamuktvA taM ca khagRhe nItvA bhojanAdiciMtanaM vihitaM. rAjJA ciMtitamaho asatyadeve'pIzvarAdI kIdRzI bhaktirvartate ? mayA satyadeve'pi zrImahAvIre vidyamAne'pi tAdRzaM bhaktiprapaMcanaM na vihitamiti rAjA yAvacciMtayati tAvadekapratihArapuruSeNa rAjJo'gre evamuktaM bhagavAn zrImahAvIraH samAyAtaH. rAjA parituSTazciMtayati, yadi nAmaiSa madaharo viziSTavivekarahito'pi nijadevapUjAsaMpAdanArthamevaM pariklizyate, tato'smAbhirIdRzaiH sArAsAravivecanavicakSaNaiH samagrasAmagyA tribhuvanaciMtAmaNikalpasya zrImahAvIrasya vizeSeNa pUjA kAyati. tataH kalye'haM sarvA tathA zrImahAvoraM vadiSye, yathA kenApyevaM na CASSECCCC For Private And Personal Use Only Page #657 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 65 // vaMditaH pUrva. tato dvitIyadivase kRtaprabhAtakRtyaH snAtaviliptAlaMkRtadehaH sphArarUpayauvanalAvaNyanepathyayuktaH sarvAMgopAMgAlaMkRtyA caturaMgiNyA senayA sahito bahubhimaMtrisAmaMtaiH zraSTisArthavAhaizca parivRtaH, bhaMbhAdivAditrazreNibadhiritadigaMtarAlo gaMdharvairgIyamAnaguNo nRtyaMtIbhirvilAsinIbhiH poSitanetraraso gajeMdrArUDho dazArNabhadrabhUpatirbhagavato vaMdanArthamAyAtaH. vizuddhabhAvena bhagavAn vaMditaH. rAjA madaharazca harSa prApto. atrAMtare zakreNa ciMtitaM marakRtayA mahAvibhUtyA'sau dazArNabhadraH pratibodhaM yAsyatoti. zaka IdRzIM vibhUtiM vikurvitavAn. tathAhi-airAvaNahastino'STau daMtA vikurvitAH, daMte de te'STASTapuSkariNyo vikurvitAH, puSkariNyAM puSkariNyAmaSTAvaSTau padmAni, pane padme'STASTa patrANi, patre hai| patre dvAtriMzadbaddhanATyAni. anayA vibhUtyA airAvaNArUDhena zakreNa pradakSiNIkRtya bhagavAn vaMditaH. taM tAdRzaM dRSTvA dazArNabhadreNa ciMtitamaho khallu tuccho'haM, yastucchayA vibhUtyA gavaM kRtavAn, yata u. |ktaM-adiTThabhaddA thoveNavi / huMti uttaNANIyA // Naccai uttAlamuho hu / mRsago vIhimAsajja // 1 // (asyA vyAkhyA-adRSTabhadrA nIcAH stokenApyuttAnA bhavaMti mAyaMtItyarthaH. hu iti vitakeM Hormix 654 // For Private And Personal Use Only Page #658 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 655 // mUSako vrIhimAsAdyottAlamukha uccairmukho nRtyati.) anena zakreNa prAgbhave zuddho dharmaH kRtaH, tata IdRzI RddhilabdhA, tato'hamapi tameva dharma karomi, kiM mamAtra viSAdena ? uktaM ca-samasaMkhyAvayavaH san / puruSaH puruSaM kimanyamabhyeti // puNyairadhikataraM cennanu so'pi karotu tAnyeva // 1 // i. tyAdisaMvegabhAvanayA pratibuddhaH kSayopazamaprAptacAritramohanIyo bhagavaMtaMpratyevaM dazArNabhadro'vAdota, bhagavan ! bhavacArakAdahaM nirviNNo'smi. tatazcAritrapradAnenAnugrahaM mama kuru ? bhagavatA tadAnImeva madaharaNena samaM sa dazArNabhadro dIkSitaH, zakeNa tadA vaMditaH, uktaM ca zramaNamArgagrahaNena tvayaiva jitaM, yenezI RddhiH sahasA parityaktA. pUrva tvayA'bhimAnagrastena dravyavaMdanaM kRtamiti tvameva dhanyo nAhamiti dazArNabhadramuneH prazaMsAM kRtvA zakraH svasthAnaM gatavAniti dazArNabhadradRSTAMtaH. 11. / // mUlam // namI namei appANaM / sakaM sakkeNa coio // caiUNa gehaM vaidehI / sAmanne pajjuvaDio // 45 // vyAkhyA-punaheM mune! videheSu dezeSubhavo vaidehI, videhadezasvAmI naminAmA nRpo gehaM gRhavAsaM tyaktvA zrAmaNyaM sAdhudharma paryupasthitaH, cAritrayogyAnuSThAnaM pratyudyato'bhUdityarthaH. 655 // For Private And Personal Use Only Page #659 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 656 / / www.kobatirth.org punaH sa muniH sAkSAdbrAhmaNarUpeNa zakreNa preritaH san jJAnacaryAyAM parIkSitaH sannAtmAnaM namei iti naye sthApayati, krodhAdikaSAyarahito bhavatItyarthaH // 45 // atha dvAbhyAM gAthAbhyAM catuNAM pra tyekabuddhAnAmekasamaye siddhAnAM nAmAnyAha - // mUlam // karakaMDU kaliMgesu / paMcAlesu ya dummuho // namIrAyA videhesu / gaMdhAresu ya nigaI // 46 // evaM nariMdevasahA / nikkhatA jiNasAsaNe // putte rajje ThaveUNaM / sAmanne pajjubahiyA // 47 // vyAkhyA - he mune! karakaMDU rAjA kaliMgeSu dezeSvamRdityadhyAhAraH, ca punaH pAMcAleSu dezeSu dvimukho nRpo'bhRta, videheSu dezeSu namI rAjAbhRt ca punargadhAreSu gaMdhAranAmadezeSu nirgatinAmA rAjAbhUt ete catvAraH karakaM DUdvimukhanaminirgatinAmAno nareMdravRSabhA rAjamukhyAH putrAn rAjye sthApayitvA pazcAjinazAsane jinAjJAyAM zrAmaNye cAritre paryupasthitAH, cAritrayogya kriyAnuSTAnatatparAH saMto niSkAMtAH saMsArAnniHsRtAH bhavabhramaNAdviratA AsannityadhyAhAraH siddhiM prAptA iti bhAvaH eteSAM catuNAM pratyekabuddhAnAM kathA prasaMgataH pUrvaM nameradhyayanato jJeyA // 46 // 47 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM / / 656 // Page #660 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA // mUlam ||-soviirraayvsbho| caittANa muNI care // udAyaNo pvio| patto gaimaNu ttaraM // 48 // vyAkhyA-sauvIrarAjavRSabhaH, sauvIrANAM dezAnAM rAjA sauvIrarAjaH, sa cAsau vRSabhazca // 657 // x sauvIrarAjavRSabho rAjyabhAradharaNasamarthaH sauvIradezeSu bhUpamukhyaH, etAdRza udAyananAmA rAjA vItabhayapattanAdhIzo maunaM munidharmamAcarat. kiM kRtvA ? rAjyaM parihRtya. sa codAyanaH pravajitaH sannanuttarAM pradhAnAM gatiM prAptaH // 48 // atrodAyanabhUpadRSTAMtaH-bharatakSetre sauvIradeze vItabhayanAmanagare udA. yano nAma rAjA, tasya prabhAvatI rAjJI, tayojyeSTaputro'bhIcinAmAbhavat. tasya bhAgineyaH kezInAmAbhUt. sa udAyanarAjA siMdhusauvIrapramukhaSoDazajanapadAnAM, vItabhayapramukhatrizatatriSaSTinagarANAM, mahAsenapramukhANAM dazarAjJAM baddhamukuTAnAM chatrANAM cAmarANAM caizvarya pAlayannasti. itazcaMpAyAM na gA~ kumAranaMdI nAma suvarNakAro'sti. sa ca strIlaMpaTo yatra yatra surUpAM dArikAM pazyati jAnAti | vA, tatra tatra paMcazatasuvarNAni datvA tAM pariNayati. evaM ca tena paMcazatakanyAH pariNItAH, eka-| staMbhaM prAsAdaM kArayitvA sa tAbhiH samaM krIDati, tasya ca mitraM nAgilanAmA zrAvako'sti. atha paM. 5witter-EADARSHAMEx // 657 // For Private And Personal Use Only Page #661 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie uttarA saToka // 658 ghazailadvIpavAstavyahAsAprahAsAvyaMtauM staH, tayorbhartA vidyunmAlinAmadevo'sti,so'nyadAcyutaH.tAbhyAM ciMtitaM kamapi vyugrAhayAvaH, sa AvayorbhartA bhavati.svayogyapuruSagaveSaNAyetastato vajaMtIbhyAM tAbhyAM caMpAnagayA~ kumAranaMdI suvarNakAraH paMcazatastrIparivRto dRSTaH, tAbhyAM ciMtitameSa strIlaMpaTaH sukhena vyugrAhayiSyate. kumAranaMdI bhaNati ke bhavaMtyau? kutaH samAyAte? te AhaturAvAM hAsAprahAsAdevyau, tadUpamohitaH kumAranaMdI suvarNakAraste devyau bhogArtha prArthitavAn. tAbhyAM bhaNitaM yadyasmadbhogakArya tadA paMcazailadvIpaM samAgaccheH, evaM bhaNitvA te devyAvutpatite, gate ca svasthAnaM. atha sa rAjJaH suvarNa datvA paTahaM vAdayatisma, kumAranaMdIsuvarNakAraM yaH paMcazailadIpaM nayati tasya sa dhanakoTiM dadAti. ekena sthavireNa tatpaTahaH spRSTaH, kumAranaMdinA tasya koTidhanaM dattaM. sthaviro'pi taddhanaM putrANAM datvA kumAranaMdinA saha yAnapAnamArUDhaH samudramadhye praviSTaH. yAvaddUre gatastAvadekaM vaTaM dRSTavAn, sthavira uvAca tasya vaTasyAdho vAhanaM nirgamiSyati, tatra jalAvato'stIti vAhanaM bhaM: kSyati, tvaM tvetaTazAkhAmAzrayaH, vaTe'tra paMcazailadvIpAdbhAraMDapakSiNaH samAyAsyati. saMdhyAyAM taccara 58 // vAra For Private And Personal Use Only Page #662 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM uttarA- NeSu svaM vapuH svavastreNa dRDhaM banIyAH, te ca prabhAte ita uDDInAH paMcazailaM yAsyaMti, tvamapi taiH samaM paMcazailaM gaccheH, sthavireNaivamucyamAnena tadvAhanaM vaTAdho gataM. kumAranaMdinA vaTazAkhAvalaMbanaM kRtaM, // 659 / / bhagnaM ca tadvAhanaM. kumAranaMdI tu bhAraMDapakSicaraNAvalaMbena paMcazaile gataH, hAsAprahAsAbhyAM dRSTaH, uktaM ca tavaitena zarIreNa nAvAbhyAM bhogo vidhIyate, vanagare gatvAMguSTata Arabhya mastakaM yAvajjvalanena svaM zarIraM tvaM daha ? yathA paMcazailAdhIzo bhUtvA'smadbhogehAM pUrNIkuru? tenoktaM tatrAhaM kathaM yAmi? tAbhyAM karatale samutpATya tannagarodyAne sa muktaH, tato lokastaM pRcchati, kiM tvayA tatrAzcayaM dRSTaM? sa bhaNati, dRSTaM zrutamanubhUtaM paMcazailaM dvIpaM mayA, yatra prazaste hAsAprahAsAbhidhe devyo staH. athAtra kumAranaMdinA svAMguSTe'gniM mocayitvA mastakaM yAvat svazarIraM jvAlayitumArabdhaM, tadA mitredANAyaM vAritaH, bho mitra! tavedaM kApuruSajanocitaM ceSTitaM na yuktaM. mahAnubhAva! durlabhaM manuSyajanma mA hAraya ? tucchamidaM bhogasukhamasti. kiM ca yadyapi tvaM bhogArthI tathApi saddharmAnuSThAnameva kuru? yata uktaM-dhaNao dhaNatthiyANaM / kAmatthINaM ca sabakAmakaro // saggApavaggasaMgama heU jiNa // 659 // For Private And Personal Use Only Page #663 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 660 // www.kobatirth.org desio dhammo // 1 // ityAdizikSAvAdairmitreNa sa vAryamANo'pi iMginImaraNena mRtaH paMcazailAdhipatirjAtaH tanmitrasya zrAvakasya mahAn khedo jAtaH, aho ! bhogakArye janA itthaM klizyaMti jAnato'pi vayaM kimatra gArhasthye sthitAH sma iti sa zrAvakaH pravrajitaH, krameNa kAlaM kRtvA'cyutadevaloke samutpannaH ava dhinA sa svavRttAMtaM jAnAtisma. anyadA naMdIzvarayAtrArthaM sarve deveMdrAzcalitAH, sa zrAvakadevo'pyacyuteMdreNa samaM calitaH tadA paMcazailAdhipatestasya vidyunmAlinAmno devasya gale paTaho lagnaH, uttArito nottaratti. hAsAprahAsAbhyAmuktamiyaM paMcazailadvIpavAsinaH sthitiH, yannaMdIzvaradvIpayAtrArthaM calitAnAM deveMdrANAM puraH paTahaM vAdayan vidyunmAlidevastatra yAti tatastvaM khedaM mA kuru ? galalagnamimaM paTahaM vAdayan gItAni gAyaMtIbhyAmAvAbhyAM saha naMdIzvaradvIpe yAhi ? tataH sa tathA kurvannaMdIzvaradvIpoddezena calitaH zrAvakadevastaM sakhedaM paTahaM vAdayaMtaM dRSTvopayogenopalakSitavAn, bhaNati ca bho tvaM mAM jAnAsi ? sa bhaNati kaH zakAdidevAnna jAnAti ? tatastaM zrAvakadevastasya svaprAgbhavarUpaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM | 660 // Page #664 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 661 // darzayatisma, sarva pUrvavRttAMtamAkhyAti. tataH saMvegamApannaH sa devo bhaNati, tadAnImahaM kiM karomi? saTIka zrAvakadevo bhaNati zrIvardhamAnasvAminaH pratimAM kuru ? yathA tava samyaktvaM susthiraM bhavati. yata uktaM-jo kAravei jiNapaDimaM / jiNANa jiyarAgadosamohANaM // so pAvai annabhave / suhajaNaNaM dhammavararayaNaM // 1 // anyacca-dAridaM dohaggaM / kujAikusarIrakugaikumaIo // avamANaroyasoA / na huMti jiNabiMbakArINaM // 2 // / tataH sa vidyunmAlI mahAhimavacchikharAnozIrSacaMdanadAruM chedayitvA zrIvardhamAnakhAmipratimAM nirvartitavAn, kiyaMtaM kAlaM pratimA pUjitA, tata AyuHkSaye tAM ca maMjUSAyAM kSiptavAn. tasminnavasare SaNmAsAn yAvaditastato bhramadvAhanaM vAyubhirAsphAlyamAnaM sa vilokitavAn. tatra gatvA cAso | tamutpAtamupazAmitavAn, sAMyAtrikANAM ca tAM maMjUSAM dattavAn, bhaNitavAMzca, devAdhidevapratimA cAtrAsti. tatastAM lAtvA sAMyAtrikA vItabhayapattanaM prAptAH, tatrodAyanarAjA tApasabhaktastasya sA|3| // 661 // maMjUSA dattA, kathitaM ca suravacanaM, militazca tatra brAhmaNAdikabhariloko bhaNati ca goviMdAya nama For Private And Personal Use Only Page #665 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit uttarA saTokaM ityukte maMjUSA nodaghaTitA. tatra kecidbhaNatyatra devAdhidevazcaturmukho brahmAsti. anye kecidvadaMtyatra | caturbhujo viSNurevAsti. kecidbhaNatyatra mahezvaro devAdhidevo'sti. asminnavasare ttrodaaynraajp|| 6624 dRrAjJI ceTakarAjaputrI prabhAvatInAmnI zramaNopAsikA tatrAyAtA. tayA tasyA maMjUSAyAH pUjAM kRtve vaM bhaNitaM-gayarAgadosamoho / sabannU aTThapADiherasaMjutto // devaahidevguruo| airA me dasaNaM deu // 1 // evamuktvA tayA maMjUSAyAM hastena parazuprahAro dattaH, udghaTitA sA maMjUSA, tasyAM dR-15 STA'tIvasuMdarA'mlAnapuSpamAlAlaMkRtA zrIvardhamAnasvAmipratimA, jAtA jinazAsanonnatiH, atIvA4 naMditA prabhAvatyevaM babhANa-savannU somadasaNa / apuNNabhava bhaviyajaNamaNAnaMda // jaya ciMtAmaNi | jagaguru / jaya jaya jiNa vIra akalaMko // 1 // tatra prabhAvatyAM'taHpuramadhye caityagRhaM kAritaM, tatreyaM pratimA sthApitA. tAM ca trikAlaM sA pavitrA pUjayati. anyadA prabhAvatI rAjJI tatpratimAyAH puro nRtyati, rAjA ca vINAM vAdayati. tadAnIM sa rAjA tasyA mastakaM na pazyati, rAjJo'dhRtirjAtA, hastAdvINA patitA, rAjhyA pRSTaM kiM mayA duSTaM nartitaM? rAjA maunamAlaMbya sthitaH. rAjhyA atiniba AKAKARANARRAKAR // 662 // For Private And Personal Use Only Page #666 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM uttarA-TA dhena sa uktavAn, yattava mastakamapazyannahaM vyAkulIbhUto hastAdvINAM pAtitavAn. sA bhaNati mayA suciraM zrAvakadharmaH pAlitaH, na kiMcinmama maraNAdbhItirasti. anyadA tatpratimApUjanArtha snAtA sA // 663 // rAjJI svaceTIprati vastrANyAnayetyuvAca. tayA ca dattAni, paraM prabhAvatI dRSTibhrameNa, tayA ca raktAni vastrANyAnItAnIti jJAtvA kruddhA prAha, jinagRhe pravizaMtyA mama raktAni vastrANi dadAsItyuktvA ceTImAdazeNa hatavatI, marmaNi tatprahAralagnAtsA mRtA. prabhAvatyA ciMtitaM hA! mayA niraparAdhatrasajIvavadhakaraNAda vrataM bhagnaM. ataH paraM kiM me jIvitavyena? tatastayA rADyA rAjJa uktamahaM bhaktaM pratyAkhyAmi. rAjJA naiveti pratipAditaM. tayA punaH punastathaivocyate, tadA rAjJoktaM, yadi tvaM devI mRtvA mAM pratibodhayasi tadA tvaM bhaktaM pratyAkhyAhi? rAjhyA tadvacoMgIkRtaM. bhaktaM pratyAkhyAya samAdhinA | mRtvA sA devalokaM gatA devo'bhUt. tAM ca pratimA kubjA devadattA dAsI trikAlaM pUjayati. prabhAvatIdevastudAyanaM rAjAnaM pratibodhayati, na ca sa saMbuSTyate. rAjA tu tApasabhakto'taH sa devastApasarUpaM kRtvA'mRtaphalAni gRhItvAgato rAjJe dattavAn. rAjJA tAnyAsvAditAni, pRSTazca tApasaH kvaitAni CATakala- // 663 // ka.. For Private And Personal Use Only Page #667 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 664 // phalAni? tApaso bhaNati, etannagarAbhyaNe'smadAzramo'sti, tatraitAni phalAni saMti. rAjA tena samamekAkyeva tatra gataH, paraM tatra tApasaiH sa haMtumArabdhaH. rAjA tato naSTastasminneva vane jainasAdhUna dadarza, teSAmasau zaraNamAzritaH. bhayaM mA kurviti tairAzvAsitaH, tApasA nivRttAH, sAdhubhizca tasyaivaM dharma uktaH dhammo cevettha sattANaM / saraNaM bhavasAyare // devaM dhamma guruM ceva / dhammatthI ya parikkhae // 1 // dsatttthdosrhio| devo dhammovi niunndyshio|| suguru ya bNbhyaarii| AraMbhapariggahA virao // 2 // ityAdikopadezena sa rAjA pratibodhitaH, pratipanno jinadharmaH. prabhAvatIdeva AtmAnaM darzayitvA rAjAnaM ca sthirIkRtya svasthAne gataH. evamudAyanarAjA zrAvako jAtaH. itazca gaMdhAradezavAstavyaH satyanAmA zrAvakaH sarvatra jinajanmabhUmyAditIrthAni vaMdamAno vaitADhyaM yAvadgataH, tatra zAzvatapratimAvaMdanArthamupavAsatrayaM kRtavAn. tatastuSTayA tadadhiSTAtRdevyA tasya zAzvatajinapratimA darzitAH, tena ca vaMditAH atha tayA devyA tasmai zrAvakAya kAmitaguTikA dattA, tataH sa nivRtto * // 664 // For Private And Personal Use Only Page #668 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 665 / / www.kobatirth.org vItabhayapattane jIvitasvAmipratimAM vaMditumAyAtaH gozIrSacaMdanamayIM tAM sa vavaMde. daivAttasyAtosAro roga utpannaH kubjayA dAsyA sa praticaritaH sa nIrug jAtaH tuSTena tena tasyai kAmaguNitA guTikA dattAH kathitazca tAsAM ciMtitArthasAdhakaprabhAvaH anyadA sA dAsyahaM suvarNavarNA surUpA bha vAmIti ciMtayitvaikAM guTikAM bhakSitavatI, suvarNavarNA surUpA ca jAtA. tatastasyAH suvarNaguliketi nAma jAtaM. anyadA sA ciMtayati bhogasukhamanubhavAmi eSa udAyanarAjA mama pitA, apare ma tulyAH ke'pi rAjAno na saMtIti caMDapradyotameva manasi kRtvA dvitIyAM guTikAM bhakSitavatI tadAnIM tasya caMDapradyotasya svapne devatayA kathitaM, vItabhayapattane udAyanarAjJo dAsI suvarNagulikAnAmnI suvarNavarNA'tIva rUpavatI tvadyogyAsti. caMDapradyotena suvarNagulikAyAH samIpe dUtaH preSitaH dUtenaikAMte tasyA evaM kathitaM caMDapradyotastvAmIhate. tayA bhaNitamatra caMDapradyotaH prathamamAyAtu taM pazyAmi, pazcAdyathArucyA tena sahAyAsyAmi dUtena gatvA tasyA vacanaM caMDapradyotasyoktaM. so'pyanalagirihastinamAruhya rAtrau tatrAyAtaH, dRSTastayA rucitazca sA bhaNati yadImAM pratimAM sArdhaM nayasi tadA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 665 // Page #669 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saToka // 741 // Arram-re paryAgataM cakrariti sthAne prAkRtatvAtkurvatItyuktaM.te vaidyA mAM duHkhAnna vimocayaMtisma. prAkRtatvAd bhUtArthe vartamAnArthapratyayaH. eSA mamAnAthatA vartate. // 23 // ||muulm ||-piyaa me sabasAraMpi / dijAhi mama kAraNA ||n ya dukkhA vimoyaMti / esA majjha aNAhayA // 24 // vyAkhyA-he rAjana! mama pitA mama kAraNena sarvamapi sAraM, gRhe yatsAraM sAraM vastu, tatsarvamapi vaidyebhyo'dAt. tathApi vaidyA mAM duHkhAtkaSTAnna vimocayaMtisma. eSA mamA'nA| thatA jJeyeti zeSaH // 24 // ||muulm ||-maayaavi me mahArAya / puttasoya duhaTThiyA // na ya dukkhA vimoyNti| esA majjha aNAyA // 25 // vyAkhyA-he mahArAja! me mama mAtApi duHkhAnmAM na vimocayatisma. kathaMbhUtA mAtA ? putrazokaduHkhasthitA, putrasya yaH zokaH pIDAprAdurbhAvaH sAtA'bhAvaH, sa eva duHkhaM, tatra sthitA putrazokaduHkhasthitA, eSA mamA'nAthatA jJeyA. // 25 // // mUlam ||-bhaayraa me mahArAya / sagA miThakaNiSThamA // ma ya dukkhA vimoyaMti / esA OCTOHARASHT-CHAC 741 // %9 For Private And Personal Use Only Page #670 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 742 // AAMTHOUGHAE%ER majjha aNAyA // 26 // vyAkhyA-he mahArAja me mama bhrAtaro'pi, svakA AtmIyA jyeSTakaniSTakA vRddhA laghavazca na mAM duHkhAdvimocayaMtisma. eSA mamAnAthatA jJeyA. // 26 // // mUlam ||-bhynniio me mahArAya / sagA jiTTakaNiTTagA // na ya dukkhA vimoyaMti / eso majjha aNAyA // 27 // vyAkhyA-he mahArAja! me mama bhaginyo'pi, svakA ekamAtRjAH, jyeSTAH kaniSTAzca mAM duHkhAnna vimocayaMtisma. eSA mamA'nAthatA jJeyA. // 27 // // mUlam ||-bhaariyaa me mahArAya / aNurattA aNuvayA // aMsupuNNehiM nayaNehiM / uraM me | parisiMcaI // 28 // anna pANaM ca nhANaM ca / gaMdhamallavilevaNaM // mae nAyamanAyaM vA / sA bAlA no-18 varbhujaI // 29 // khaNaMpi me mahArAya / pAsAo na viphiTTaI // na ya dukkhA vimoyaMti / esA majjha aNAyA // 30 // tisRbhirgAthAbhiH kulakaM // vyAkhyA-he mahArAja! me mama bhAryA kAminyapi duHkhAnmAM na mocayatisma. kathaMbhUtA bhAryA? anuraktA anurAgavatI. punaH kathaMbhUtA? anuvratA pativratA, patimanu lakSyIkRtya vrataM yasyAH sA'nuvratA. etAdRzI bhAryA me mama uro hRdayamazrupUrNAbhyAM BACHCHECK IS // 746 For Private And Personal Use Only Page #671 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 743 // RADHANSINCHES locanAbhyAM siMcatisma. // 28 // punaH sA bAlA matkAminI annamazanaM modakAdikaM bhakSyaM, pAnaM zarkarodakAdikaM, punaH snAnaM kuMkumAdipAnIyaiH. gaMdhaiH surabhitailacovakagozIrSacaMdanapramukhaH, mAlyairanekasurabhipuSpadAmabhirvilepanaM gAtrArcanaM, mayA jJAtaM vA ajJAtaM, svabhAvenaivaitatsarva bhogAMgaM nopabhukte, nAnubhavati. mama duHkhAttayA sarvANyapi bhogAMgAni tyaktAni. // 29 // punaheM mahArAja! sA bAlA mama pAnnikaTyAnna' viphiTTai' iti na viphiTTati, nApayAtItyarthaH. paraM duHkhAnmAM na vimocayati, eSA mamA'nAthatA jJeyA. // 30 // // mUlam ||-tohN evamAhiMsu / dukkhamA hu puNo puNo // veyaNA aNubhaveuM je| saMsAraMmi aNaMtae // 31 // vyAkhyA-tato'naMtaraM pratIkAreSu viphaleSu jAteSvahamevamavAdiSaM. evamiti kiM ? hu iti nizcayena yA vedanA akSirogapramukhA anubhavituM duHkSamAH, bhoktumasamarthAH, tA vedanAH saMsAre punaH punarbhuktA iti zeSaH. vedyate duHkhamanayeti vedanA. tA vedanA duHkhena kSamyaMte sote iti duHkSamA duHsahAH. kIDaze saMsAre? anaMtake'pAre. // 31 // // 743 // For Private And Personal Use Only Page #672 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 744 // CR- MASSAGE // mUlam ||-sii ca jai mucijjA / veyaNA viulAu me // khato daMto niraarNbho| pavaio|| saToka aNagAriyaM // 32 // vyAkhyA-ahaM kimavAdiSaM tadAha-yadi sakRdapyekavAramapyahaM vedanAyA vimucye, tadAhaM kSAMto bhUtvA, punadA~to jiteMdriyo bhUtvA nirAraMbhaH sannanagAratvaM sAdhutvaM pravrajAmi dIkSAM gRhNAmIti bhAvaH. kathaMbhUtAyA vedanAyAH? vipulAyA vistIrNAyAH // 32 // ||muulm ||-evN ciMtaittANaM / pasuttomi narAhivA // parivattaMti rAIe / veyaNA me khayaM gayA // 33 // vyAkhyA evaM pUrvoktaM ciMtitaM ciMtayitvA he narAdhipa! yAvadahaM supto'smi, tAvattasyAmeva rAtrau pravartamAnAyAmatikrAmatyAM me mama vedanAH kSayaM gatAH,vedanA upazAMtA ityarthaH. 33 // mUlam // tao kalle pabhAyaMmi / ApucchittANa baMdhave // khaMto daMto nirAraMbho / pavaIo aNagAriyaM // 34 // vyAkhyA-tato vedanopazAMteranaMtaraM kalye iti nIroge jAte sati prabhAtasamaye bAMdhavAn vajJAtInApRcchayAhamanagAratvaM sAdhutvaM prabajitaH, sAdhudharmamaMgIkRtavAn. kIdRzo'haM? kSAMtaH, P744 // punAtaH, punarahaM nirAraMbhaH // 34 // -NCREASE For Private And Personal Use Only Page #673 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandie uttarA // 745 // GOL REKARESCAM-1545 // bhUlam ||-teohN NAho jaao| appaNo ya parassa ya // savesiM ceva bhRyANaM / tasANaM saToka thAvarANa ya // 35 // vyAkhyA-he rAjan ! tato dIkSAnaMtaramAtmanazca punaH parasya nAtho yogakSemakaratvena svAmI jAtaH. Atmano hi nAthaH zuddhaprarUpaNatvAt, aparasya ca hitaciMtanAt. eva nizcayena sarveSAM bhUtAnAM trasAnAM ca punaH sthAvarANAM nAtho jAtaH. // 35 // atha yazcAtmano nAthaH, saca sarveSAM nAthaH, tadeva dRDhayati // mUlam // - appA naI veyaraNI / appA me kUDasAmalI // appA kAmadudhA gheNu / appA / 4 me naMdaNaM vaNaM // 36 // vyAkhyA-he rAjan! dIkSAyAM gRhItAyAmahaM nAtho'bhUvaM, pUrvamanAtha AsaM. tatkathaM ? ucyate-ayamAtmA jIvo vetaraNInadI pravartate, punarmamAtmaiva kUTazAlmalIvRkSo nrkstho| vartate. punarayamAtmaiva kAmadudhA dhenurvartate, kAmaM dogdhi pUyatIti kAmadughA. jIvo yAM zubhakriyAM karoti sA zubhakriyA sukhadetyarthaH. me mamAtmA naMdanaM vanaM, devAnAM sukhadAyakaM vanamasti. // 36 // H // 745 // // mUlam ||-appaa kattA vikittA ya / suhANa ya duhANa ya // appA mittamamittaM ca / du -ENESCREGDrato For Private And Personal Use Only Page #674 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka // 746 // ppaihi ya suppaiTio // 37 // vyAkhyA he rAjannAtmA jIvaH sa eva kartA, ca punarAtmaiva vikiritA vikSepakaH. keSAM ? tadAha-sukhAnAM ca punarduHkhAnAM, arthAt sukhAsukhayoH kartA vikiritA vinAzakazcAtmaiva. ca punarAtmA mitramupakArakRt suhRdvartate. tathAtmaivAmitraM zatrurahitakArI vartate. he rAjannayamAtmA duSTAcAre prasthitaHpravartito vaitaraNyAdinarakabhUmidarzako vartate, ayamevA| tmA suSTu AcAre prasthitaH pravartitaH kAmadhenvAdinaMdanavanAdivaddharSado vartate. // 37 // // mUlam ||-imaa ha aNNAvi aNAhayA niva / tamegacitto nihao suNehi // niyaMThadhamma lahiyANa vI jhaa| sIyaMti ege bahu kAyarA narA // 38 // vyAkhyA-he nRpa ! he rAjan ! hu | iti nizcaye, iyamanAthatA, anyApyanAthatA vartate, tAmanAthatAmekacittaH punarnibhRto'nyakAryebhyo nivRttaH sannAnnizciMtaH san zRNu ? yathA nigraMthadharma labdhvApyeke kecijanA bahukAtarAH, vahu yathA | syAttathA hInasatvAH puruSAH sIdaMti, sAdhvAcAre zithilA bhavaMti. // 38 // // mUlam ||-jo pavaittANa mhtvyaaii| sammaM ca no phAsayaI pamAyA // aNiggahappA ya C-DACHERE // 746 // For Private And Personal Use Only Page #675 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie A saTokaM rasesu giddhe / na mUlao chiMdai baMdhaNaM se // 39 // vyAkhyA-he rAjan ! yo manuSyaH pravrajya, dIkSAM|| uttarA gRhItvA mahAvratAni pramAdAt samyagvidhinA na spRzati, na sevate, se iti sa pramAdayazavartI, prmaa||747|| dAdanigrahAtmA viSayA'niyaMtritAtmA, ata eva raseSu madhurAdiSu gRho baMdhanaM karmabaMdhanaM rAgadveSalakSaNaM saMsArakAraNaM mUlato mUlAnna chinatti, mUlato notpATayati, sarvathA rAgadveSo na nivArayatItyarthaH. ||mlm ||-aauttyaa jassa ya nasthi koI / iriyAe bhAsAe tahesaNAe // AyANanikkhebadugaMchaNAe / na dhIrajAyaM aNujAi maggaM // 40 // vyAkhyA-he rAjan ! sa sAdhuriyAtaM mAgaM nA4 / nuyAti, dhIrairmahApuruSaistIrthakarairgaNadheraizca yAtaM prAptaM, arthAnmokSamArga na prApnoti, sa kaH? yasya sAdho rIryAyAM gamanAgamanasamitI, tathA bhASAyAM, tathaiSaNAyAmAhAragrahaNasamitI punarAdAnanikSepaNasamitI, vastUnAM grahaNamocanavidhau, tathA 'dugaMchaNAe' iti uccAraprazravaNazleSmajallasiMghANAdInAM pariSTApanasadAmito AyuktatA kaacinnaasti.||40|| // mUlam ||-cirNpi se muMDarAI bhavittA / athiravae tavaniyamehiM bhtttte|| ciraMpi appANa MANNA18 Karware 747 // For Private And Personal Use Only Page #676 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie W uttarA saToka // 748 // RIHARIES kilesaittA / na pArae hoi hu saMparAe ||41||vyaakhyaa-s pUrvoktaH paMcasamitirahito munyAbhAsazciraM muMDarucirbhUtvA, AtmAnamapi ciraM klezayitvA kleze pAtayitvA, hu iti nizcayena saMparAe saMsAre pArago na bhavati. kIdRzaH saH? asthirato'sthirANi vratAni yasya so'sthiravrataH. punaH kIdRzaH saH? taponiyamabhraSTaH. yaH kadApi tapo na karoti, tathA punarniyamamabhigrahAdikaM ca na karoti, kevalaM dravyamuMDo bhavati, sa saMsArasya pAraM na prApnotItyarthaH. // 41 // // mUlam ||-polle ca muTThI jaha se asaaro| ayaMtie kUDakahAvaNe va // rADhAmaNI veruliyappagAse / amahagghae hoi hu jANaesu // 42 // vyAkhyA-sa pUrvoktamuMDarucirasAro bhavati, aMtaHkaraNe dharmA'bhAvAdvikto'kiMcitkaro bhavati. sa ka iva? pollo muSTiriva, yathA rikto muSTirasAro madhye zuSira eva. tathA sa muMDaruciH kUTakArSApaNa ivA'satyanANakamivA'yaMtrito bhavati, na yaMtrito'yaMtrito'nAdaraNIyo nirguNatvAdupekSaNIyaH syAdityarthaH. uktamarthamAMtaranyAsena dRDhayati-ha yasmAtkAraNAt rADhAmaNiH kAcamaNiH 'jANaesu' iti jJAtRkeSu maNiparIkSakanareSu vaiDUryaprakAzo'maharghako P // 748 // For Private And Personal Use Only Page #677 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 749 // 6% la www.kobatirth.org. bhavati, bahumUlyo na bhavati vaiDUryamaNivat prakAzo yasya sa vaiDUryamaNiprakAzaH, vaiDUryamaNihagtejAH. mahatvarghA yasya sa maharghaH, mahargha eva mahArghakaH, na mahArghako'mahArghako'bahumUlya ityarthaH yathA maNijJeSu | vaiDUryamaNirvahumaulyaH syAttathA kAcamaNirvahumaulyo na syAt evaM dharmahIno muniH sAdhuguNajJeSu yathA | saddharmAcArayuktaH sAdhuvaMdanIyaH syAt, tathA sa muMDarucivaMdanIyo na syAditi bhAvaH // 42 // // mUlam ||-kusiilliNgN iha dhArayittA / isijjhayaM jIviya bRhaittA | asaMjae saMjaya lappa| mANe / viNighAyamAgacchai se ciraMpi // 43 // vyAkhyA se iti sa sAdhvAcArarahita iha saMsAre ciraM cirakAlaM yAvadvinighAtamAgacchati pIDAM prApnoti kiM kRtvA ? kuzIlaliMgaM pArzvasthAdInAM cihnaM dhArayitvA punarjIvikAyai AjIvikArthaM RSidhvajaM rajoharaNamukhapotikAdikaM vRMhayitvA vRddhiM prApayitvA, viSezeNa nighAtaM vinighAtaM vividhapIDAM sa kiM kurvANaH ? asaMyataH sannahaM saMyata iti lAlapyamAnaH, asAdhurapi sAdhurahamiti bruvANaH // 43 // // mUlam // visaM tu pIyaM jaha kAlakUTaM / haNAi satthaM jaha kuggahIyaM // emeva dhammo vi For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 749 // Page #678 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 750 // 320) www.kobatirth.org saovavanno / haNAi veyAla ivAvivanno // 14 // vyAkhyA - he rAjan ! yathA kAlakUTo mahAviSaH pItaH san ' haNAi ' iti haMti, punaryathA kugRhItaM viparItavRttyA gRhItaM zastraM haMti, evamevAnenaiva dRSTAMtena, mahAviSakugRhItazastradRSTAMtena viSayairiMdriyasukhairupapanno viSayopapanno viSayasukhAbhilASayukto dharmo'pi haMti punaH saviSayo dharmo'vipannavetAla iva haMti, maMtrAdibhirakIlitaH sphuraddalo maMtrayaMtraranivAritabala vetAla mahApizAco mArayati, tathA viSayasahito dharmo'pi mArayatItyarthaH // 44 // // mUlam // - je lakkhaNaM suviNaM pauMjamANe / nimittakoUhalasaMpagADhe // kuheDavijAsavadArajIvI / na gacchaI saraNaM taMmi kAle // 45 // vyAkhyA - yaH sAdhurlakSaNaM prayuMjAnaH, sAmudroktaM strIpuruSazarIracinhaM zubhAzubhasUcakaM prayuMkte, gRhasthAnAM purato vakti. punaryaH sAdhuH, ' suviNaM ' svapravidyAM prayuMjAno bhavati, svapnAnAM phalAphalaM vakti. punaryaH sAdhurnimittakautUhalasaMpragADho bhavati, nimittaM ca kautUhalaM ca nimittakautUhale, tayoH saMpragADho'tyaMtAsaktaH syAt, tatra nimittaM bhUkaMpolkApAtaketudayAdi, kautUhalaM kautukaM putrAdiprAptyarthaM snAnabheSajauSadhAdiprakAzanaM, ubhayatra saMrakto bhavati. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 750 // Page #679 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTorka uttarA REEODOAXICA5% punaryaH sAdhuH kuheTakavidyAzravadvArajIvI bhavati, kuheTakA vidyAH kuheTakavidyAH, alIkAzcaryavidhAyimaMtrataMtrayaMtrajJAnAtmikAH, tA evAzravadvArANi, tairjIvitumAjIvikAM kartuM zIlaM yasya sa kuheDakavidyAzravadvArajIvI. etAdRzo yo bhavati, he rAjan! paraM tasmin kAle lakSaNasvapnanimittakautUhalakuheTakavidyAzravadvAropArjitapAtakaphalopabhogakAle sa sAdhuH zaraNaM trANaM duHkRtarakSAkSamaM na gacchati / na prApnoti, taM sAdhu ko'pi duHkhAnnarakatiryagyonyAdau na trAyate ityarthaH // 45 // // mUlam ||-tmNtmennev u se asIle / sayA duhI vippariyAsuveI // saMdhAvai naragatiri| kkhajoNiM / moNaM virAhittu asAhurUve // 46 // vyAkhyA-tu punaH sa dravyamuMDo'sAdhurUpo maunaM vi-14 rAdhya sAdhudharma dUSayitvA narakatiryagyoni saMdhAvati, satataM gacchati. punaH so'zIlaH kuzIlo viparyAsamapaiti, tatveSu vaiparItyaM prApnoti, mithyAtvamUDho bhavatIti bhAvaH kIdRzaH saH? tamastamasaiva sadA duHkhI, atizayena tamastamastamaH, tena tamastamasaivA'jJAnamahAMdhakAreNaiva saMyamavirAdhanAjanitadaHkhasahitaH // 46 // For Private And Personal Use Only Page #680 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Si Kailassagersun Gyarmandie uttarA saTIka // 752 / / MAMATOGRADHECER // mUlam ||-udesiyN kIyagaDaM niyAgaM / na muccaI kiMci aNesaNijaM // aggIva vA sababhakkhI bhavittA / io cuo gacchai kaTu pAvaM // 47 // vyAkhyA-punaryaH sAdhupAza uddezikaM darzanina uddizya kRtamuddezikamAhAraM, nityakaM nityapiMDaM gRhasthasya gRhe niyatapiMDaM, etAdRzaM sadoSamAhAramaneSaNIyaM sAdhunA'grAhyaM na muMcati, jihvAlApaTathena kimapi na tyajati, sarvameva gRhNAti, so'gniriva sarvabhakSIbhUya haritazuklaprajvAlako vaizvAnara iva bhRtvA, prAsukAhAraM bhuktvA, itazcyuto manuSyabhavAccyutaH kugatiM vrajati. kiM kRtvA ? pApaM kRtvA, saMyamavirAdhanAM vidhAya. // 47 // // mUlam ||-n taM arI kaMThachittA karei / jaM se kare appaNiyA durappA / se NAhaI maccumuhaM tu patte / pacchANutAveNa dayAvihaNo // 48 // vyAkhyA-he rAjannAtmIyA durAtmatA svakIyA duSTAcArapravRttiryamanathaM karoti, tamanartha kaMThe chettA kaMThacchedako'rirapi na karoti. prANApahArakAdvairiNo'pi durAtmatA duSTA. duSTAcArapravRtta AtmA Atmana eva ghAtakRditi hAda. sa ca duSTAcArapravRtta P752 // AtmA mRtyumukhaM prAptaH san 'NAhaI' iti jJAsyati. svayameveti zeSaH, kena? pazcAdanutApena, hA! For Private And Personal Use Only Page #681 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 753 // PADAKPOORNANCIJ+5+5 mayA duSTaM karma kRtamiti pazcAttApena maraNasamaye jJAsyati. kIdRzaH sa durAtmA? dayAvihonaH. saToka // mUlam ||-nirtthiyaa naggaruI u tassa / je uttamaDhe vivajAsameI / imevi se natthi pa-18 revi loe / duhaovi se jhijjhai tattha loe // 49 // vyAkhyA-he rAjan ! ya uttamArtha viparyAsameti, tasya nAgnyarucirnAgnye zrAmaNye ruciricchA nirarthikA. uttamaH pradhAno'rtho mokSo yasmAtsa | uttamArthaH, tasminnuttamArthe, arthAtparyaMtasamayArAdhanarUpe jinAjJArAdhane vaiparItyaM prApnoti, durAtmatve suMdarAtmatvajJAnaM prApnoti, tasya nagnatvAdirucinirvastrAdiklezavAMchA niHphalA. mithyAtvino hi kaSTaM niHphalaM, yato hyanyasya puruSasya tu kiMcitphalaM syAdeva, paraMtu mithyAtvino nagnatvarucerarthAd dravyaliMgino'yaM loko nAsti, locAdinannatvAdikaSTasevanAdihalokasukhamapi nAsti, punastasya dravyaliMginaH saMyamavirAdhanAtaH paralokaH paralokasukhamapi nAsti, kugatigamanAd duHkhaM syAta, tatrobhayalokA'bhAve sati sa dharmabhraSTo dvidhApyaihikapAralaukikasukhA'bhAvenobhayalokasukhayuktAnnarAnavalokyo. m||753|| | bhayalokasukhA bhraSTaM mAMdhigiti ciMtayA 'jhijjhai' iti kSIyate jINoM bhavati. manasi dayate ityarthaH / H -4- OST.COM/ aTo vidhApyahikasamApa nAsti, kama bhayalokasukhAda For Private And Personal Use Only Page #682 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 754 // bAla SPI www.kobatirth.org // mUlam // emevahA chaMdakusIlarUve / maggaM virAhittu jiNuttamANaM // kurarI ivAbhogarasANugiddhA / nirasoyA pariyAvamei // 50 // vyAkhyA - evamevAmunA prakAreNa mahAtratavirAdhanAdiprakAreNaiva yathAchaMdaH kuzIlarUpaH svakIyaruciracitAcAraH kutsitazIlasvabhAvaH sAdhurjinottamAnAM tIrthaMkarANAM mArga virAdhya paritApaM pazcAttApameti, ka iva prApnoti ? bhogarasAnugRddhA kurarIva pakSiNIva, bhogAnAM jihvAsvAdadAyakAnAM mAMsAnAM rase'nugRddhA lolupA bhogarasAnugRddhA. punaH kIdRzI kurarI ? nirasoyA, nirarthakaH zoko yasyAH sA nirarthakazokA. yathA hi mAMsarasagRddhA pakSiNI anyebhyo mahAbalebhyaH pakSibhyo vipattiM prApya zocate, tadvipatteH pratIkAramanavalokayaMtI pazcAttApaM prApnoti tathA saMyamavirAdhako viSayAbhilASadriyasukhArthI sAdhuloMkadvayAnathaM prApnoti tato'sya svaparitrANAsamarthatvenA. nAthatvamiti bhAvaH // 50 // atha yatkRtyaM tadAha // mUlam // succANa mehAvi subhAsiyaM imaM / aNusAsaNaM nANaguNovaveyaM // maggaM kusIlANa jahAya savaM / mahAniyaMThANa vae paheNaM // 51 // vyAkhyA - he medhAvin! he paMDita ! he rAjan ! idaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 754 // Page #683 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi uttarA // 755 // PRECAKKARA suSTu bhASitaM subhASitamanuzAsanamupadezaM zrutvA sarva kuzIlAnAM mArga jahAyeti tyaktvA mahAni saTorka thAnAM mahAsAdhUnAM pathi mAgeM brajestvaM careH ? kIdRzamanuzAsanaM ? jJAnaguNopapetaM, jJAnasya guNA jJAnaguNAstairupapetaM jJAnaguNopapetaM. // 51 // // mUlam ||-crittmaayaargunnnnie to| aNuttaraM saMjamapAliyANaM // nirAsave saMkhaviyANa kammaM / uvei ThANaM viulluttamaM dhuvaM // 52 // vyAkhyA-tatastasmAtkAraNAnmahAnigraMthamArgagamanAnirAzravo manirmahAvratapAlakaH sAdhurvipulamanaMtasiddhAnAmavasthAnAdapyasaMkINaM, uttamaM sarvotkarSa, panadhruvaM nizcalaM zAzvatametAdRzaM mokSasthAnamupaiti prApnoti, kIdRzaH sAdhuH? cAritrAcAraguNAnvitaH, cAritrasyAcArazcAritrAcArazcAritrasevanaM, guNA jJAnazIlAdayaH, cAritrAcArazca guNAzca cAritrAcAraguNAstairanvitazcAritrAcAraguNAnvitaH. atra makAraH prAkRtatvAt. kiM kRtvA sAdhumokSaM prApnoti ? | anuttaraM pradhAnaM bhagavadAjJAzuddhaM saMyama saptadazavidhaM pAlayitvA. punaH kiM kRtvA ? karmANyaSTAvapi || Coun saMkSipayya kSayaM nItvA. etAvatA cAritrAcArajJAnAdiguNayuktaH, ata eva niruddhAzravaH pradhAnaM saMyama +MAHASH1-CAHARAS For Private And Personal Use Only Page #684 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTorka // 756 // OMMERCIRCRACHARCHER prapAlya sarvakarmANi saMkSayaM nItvA mokSaM prApnotItyarthaH // 52 // athopasaMhAramAha // mUlam ||-evuggdNtevi mahAtavohaNe / mahAmuNA mahApainne mahAyase / mahAniyaMThijamiNaM mahAsuyaM / se kAhae mahayA vitthareNa // 53 // vyAkhyA-evamamunA prakAreNa zreNikena rAjJA | pRSTaH san sa mahAmunirmahAsAdhurmahatA vistareNa bRhatA vyAkhyAnena idaM mahAnigraMthIyaM mahAzrutamakathayat. mahAMtazca te nigraMthAzca mahAnigraMthAH, tebhyo hitaM mahAnigraMthIyaM, mahAmunInAM hitamityarthaH. kIdRzaH saH? ugraH karmazatruhanane baliSTaH, punaH kIdRzaH saH? dAMto jiteMdriyaH, punaH kIdRzaH? mahAtapodhano mahacca tattapazca mahAtapaH, mahAtapo dhanaM yasya sa mahAtapodhanaH. punaH kIdRzaH? mahApratijJo vrate dRDhapratijJAdhArakaH, punaH kIdRzaH? mahAyazA mahAkIrtiH // 54 // ||muulm // tuhro hu seNio rAyA / INamudAha kayaMjalI // aNAhattaM jahAbhUyaM / suTu me uvadaMsiyaM // 54 // vyAkhyA-zreNiko rAjA tuSTo hu iti nizcayenedamudAhedamavAdIt. kIdRzaH zreNikaH? kRtAMjalibaddhAMjaliH. idamiti kiM? he mune! yathAbhUtaM yathAvasthitamanAthatvaM me mama su // 756 For Private And Personal Use Only Page #685 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi uttarA // 757 // ACCHIKARANSHAH STrapadarzitaM, tvayA me mamA'nAthatvaM samyagdarzitamiti bhAvaH. // 54 // saTorka na // mUlam ||-tmhaa suladdhaM khu maNussajammaM / lAbhA suladdhA ya tume mahesI // tujjhe sa-18 NAhA ya sabaMdhavA ya / jaMbhe ThiyA magge jiNuttamANaM // 55 // vyAkhyA-kiM zreNika Aha-he maharSe! mAnuSyaM janma 'khu' iti nizcayena sulabdhaM, saphalaM tvadIyaM mAnuSyaM janma. he maharSe! svayaiba lAbhA rUpavarNavidyAdInAM lAbhAH sulabdhAH, rUpalAvaNyAdiprAptayaH suprAptAH. he maharSe! yUyameva | sanAthAH, Atmano nAthatvAnnAthasahitAH. ca punarpUyameva sabAMdhavA jJAtikuTuMbasahitAH, yadyasmAtkA-IA raNAt 'bhe' bhavaMto jinottamAnAM tIrthaMkarANAM mArge sthitAH // 55 // // mUlam // taM saNAho aNAhANaM / sababhUyANa saMjayA // khAmemi te mhaabhaag| icchAmi aNusAsiuM // 56 // vyAkhyA-he saMyata! tvamanAthAnAM sarvabhUtAnAM prasAnAM sthAvarANAM jIvAnAM nAtho'si. he mahAbhAga! he mahAbhAgyayukta! te iti tvAmahaM kSamAmi. mayA pUrva yastavAparAdhaH kRtaH // 757 // sakSaMtavya ityarthaH. atha bhavato'nuzAsayituM tvattaH zikSayitumAtmAnamicchAmi, madIya AtmA tavA 4-744--CARE For Private And Personal Use Only Page #686 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka Dr+A-MAHARA jJAvartI bhavavitIcchAmItyarthaH // 56 / / ||muulm ||-pucchiuunn mae tujjhaM / jhANavigyo ya jo ko|| nimaMtio ya bhogehiM / taM savaM marisehi me // 57 // vyAkhyA-he maharSe! mayA tubhyaM pRSTvA praznaM kRtvA yastava dhyAnavighnaH kRtaH, ca punarbhogaiH kRtvA nimaMtritaH, bho svAmin ! bhogAn bhukSvetyAdiprArthanA tava kRtA, taM sarva me mamAparAdhaM kSatumarhasi, sarva mamAparAdha kSamasvetyarthaH // 57 // // mUlam ||-evN thuNittANa ya rAyasIho / aNagArasIhaM paramAi bhattIe // soraho sapariyaNo sabaMdhavo / dhammANuratto vimaleNa ceyasA // 58 // vyAkhyA-sa rAjasu siMho rAjasiMhaH zreNiko hai rAjA evamamunA prakAreNa tamanagArasiMhaM munisiMha paramayotkRSTayA bhaktyA stutvA vimalena nirmalena cetasA dharmAnurakto'bhUditi zeSaH kIdRzaH zreNikaH? sAvarodhoMtaHpureNa sahitaH, punaH kIdRzaH? saparijanaH saha parijanaivartata iti saparijano bhRtyAdivargasahitaH. punaH kIdRzaH? sabAMdhavaH saha bAMdhavaitRpramukhairvartata iti sabAMdhavaH. purApi vanavATikAyAM sarvAMtaHpuraparijanabAMdhavakuTuMbasahita eva -%CHACASSESAME // 758 // SHRS For Private And Personal Use Only Page #687 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA S // 759 // krIDAM kartumAgAta, tato munervAkyazravaNAt sarvaparikarayukto dharmAnurakto'bhRdityarthaH // 58 // saTorka | // mUlam ||-usssiyromkuuvo / kAUNa ya payAhiNaM // abhivaMdiUNa sirsaa| aiyAo narAhivo // 59 // vyAkhyA-narAdhipaH zreNiko'tiyAto gRhaM gataH. kiM kRtvA ? zirasA mastakenAbhivaMdya muniM namaskRtya, punaH kiM kRtvA ? pradakSiNAM kRtvA pradakSiNAM datvA. kathaMbhUto narAdhipaH? 'ussasiyaromakUvo 'ucchvasitaromakUpaH, sAdhodarzanAdvAkyazravaNAdullasitaromakUpaH // 59 // mUlam ||-iyrovi gunnsmiddho| tiguttigutto tidaMDavirao ya // vihaMga iva vippamuko / | viharai vasuhaM vigayamohottibemi // 60 // vyAkhyA-athetaro'pi zreNikApekSayA'paro'pi munirapi vasudhAM pRthivIM viharati vihAraM karoti. kIdRzaH san ? vimohaH san moharahitaH san, arthAta kevalI san. kIdRzo muniH ? guNasamRddhaH saptaviMzatisAdhuguNasahitaH, punaH kIdRzaH? tridaMDaviratastridaMDebhyo manovAkAyAnAmazubhavyApArebhyo virataH, punaH kIdRzaH? vihaga iva vipramuktaH, pakSIva kaci-15 maa||759|| dapipratibaMdharahito niHparigraha ityarthaH iti sudharmAsvAmI jaMbRsvAminaMprati vadati, ahamiti bravImi, For Private And Personal Use Only Page #688 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie | saTIka 5. uttarA|| iti mahAnigraMthIyamadhyayanaM viMzatitamaM saMpUrNa // 20 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmu pAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM mahAnigraMthIyAkhyaM viMzatitamamadhyayanaM // 760 samAptaM. // shriirstu.|| 2% SCI-MAHALAGADIBAER ||athaikviNshmdhyynN praarbhyte|| pUrvasminnadhyayane'nAthatvamuktaM, tadanAthatvaM viviktacaryayA vicAryate, ato'sminnadhyayane viviktacaryocyate-- // mUlam ||-cNpaae pAlie nAma / sAvae Asi vANie // mahAvIrassa bhgvo| siiso| so u mahappaNo // 1 // vyAkhyA-caMpAe' iti caMpAyAM nagayA~ pAlita iti nAnnA zrAvako dezaviratidhAro vaNigAsIt. kIdRzaHsa vaNik ? bhagavato mahAvIrasya mahAtmano mahApuruSasya tIrthaMkarasya For Private And Personal Use Only Page #689 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 % ziSyaH zikSAdhArakaH. 'so u' iti sa punaH pAlito nAma zrAddhaH kIdRzo vartate? tdaah-||1|| uttarA saToka da // mUlam ||-niggNthe pAvayaNe / sAvae sevi kovie // poeNa vavaharaMte / pihuMDaM nagaramAgae // 761 // // 2 // vyAkhyA-sa pAlitanAmA zrAvako mahAtmA naigraMthe prAvacane zrIvItarAgasya siddhAMte kovi| do'bhUt. sa pAlita ekadA potena vyavaharan pravahaNena vANijyaM kurvan pihuMDaM nAma nagaramAgataH. || caMpAnagarItaH pravahaNamAruhya vyApArArthaM pihuMDanagaraM samAyAta iti. // 2 // HI ||muulm ||-pihuNdde vavaharaMtassa / vANio dei dhUyaraM // taM sasattaM paigijjha / sayaM desaM paDahie // 3 // vyAkhyA-atha tatra pihuMDanagare kazcidvaNik vyavaharatastasya pAlitasya guNaiH saMtuSTaH san pAlitAya dhUyaramiti putrIM dadAti. sa ca pAlitastAM pariNIya katicidinAni tatra sthitvA tAM vaNikaputrI sasatvAM sagI pratigRhya vakaM dezaMprati prasthitaH, pihuMDAccaMpAMprati calitaH. ||muulm ||-ah pAliyassa ghrnnii| samudaMmi ya pasavaI // aha dArae tahiM jAe / sama an761 // kA pAlotti nAmae ||4||vyaakhyaa-athaanNtrN pAlitasya gRhiNI samudre dArakaM prasUtesma. atha tasmin / REACHERSOCISHA AE%A5 -%AN For Private And Personal Use Only Page #690 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTIka // 762 // NAGALAAAAADAR |dArake putre jAte sati samudrapAla iti nAmataH sa bAla AsIditi zeSaH // 4 // // mUlam ||-khemenn Agae caMpaM / sAvae vANie gharaM // saMvaDhai ghare tassa / dArae se suhoie // 5 // vyAkhyA-tasmin pAlite nAmni vaNiji caMpAyAM nagayA~ kSemeNa sukhena gRhamAgate sati samudrapAlo bAlakaH saMvardhate. kIdRzaH sa bAlakaH? sukhocitaH sukhayogyaH. // 5 // // mUlam ||-baavttriiklaao ya / sikhee nIikovie // jovaNeNa ya saMpanne / suruve piya-| dasaNe // 6 // vyAkhyA-ca punaH sa samudrapAlo dvAsaptatikalAzikSitaH sannItikovido'bhUta, lokanItidharmanIticaturo'bhUta. ca punaryovanena saMpannaH saMjAta iti gamyaM. kathaMbhUtaH saH? priyadarzanaH. punaH kathaMbhUtaH samudrapAlaH? surUpaH suMdararUpaH. // 6 // // mUlam ||-tss rUvavaIbhaja / piyA ANei rUviNaM // pAsAe kIlie ramme / devo do| guMdago jahA // 7 // vyAkhyA-atha tasya samudrapAlasya pitA pAlito rUpavatIM bhAyAM rUpiNItinAmnImAnayati, pariNAyatisma. tato ramye ramaNIke prAsAde krIDAM karoti. ko yathA? doguMdako devo For Private And Personal Use Only Page #691 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 763 // www.kobatirth.org yathA, yarthedrANAM pUjyasthAnIyo devaH sukhAni bhuMkte, tathA sukhaM bhuMkte ityarthaH // 7 // // mUlam ||--ah annayA kayAI / pAsAyAloyaNe Thio // vajjhamaMDaNasobhAgaM / vajjhaM passaI bajjhagaM // 8 // vyAkhyA - athAnaMtaraM samudrapAlo'nyadA kadAcit prAsAdasya dhavalagRhasyA| lokane prAsAdAvalokane maMdiragavAkSe sthito vadhyaM cauraM pazyati, vadhAyAhoM vabhyastaM kIdRzaM vabhyaM ? vadhyamaMDanazobhAkaM vadhyasya zrIrasya yAni maMDanAni rakta caMdananiMbapatrakaravIrapuSpastragAdIni vadhyamaMDanAni, taiH zobhA yasya sa vadhyamaMDanazobhAkastaM punaH kIdRzaM ? bAhyagaM bahirbhavaM bAhyaM bahirbhUmaMDalaM, tadgacchati prApnotIti bAhyagastaM, rAjapuruSairbahirniHsArayaMtaM. athavA vadhyagaM, iha vadhyazabdenopacArAdvadhyabhUmirucyate, tatra vadhyabhUmau gacchaMtaM. // 8 // // mUlam ||-tN pAsiUNa saMviggo / samuddapAlo iNamavavI // aho asuhANa kammANaM / nijANaM pAvagaM imaM // 9 // vyAkhyA - samudrapAlaH saMvegaM prAptaH sannidamabravIt kiM kRtvA ? taM coraM vayaM dRSTvA idamiti kiM ? aho ityAzcarye'zubhAnAM karmaNAmidaM pApakaM niryANamazubhaM prAMtaM dRzyate. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 763 // Page #692 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTIka // 764 // ROCARPAN // mUnam ||-sNbuddho so tahiM bhayavaM / paramasaMvegamAgao // ApucchammApiyaraM / pavaie a-| 5 NagAriyaM // 10 // vyAkhyA-sa samudrapAlo bhagavAn mAhAtmyavAn saMbuddhaH pratibuddhaH san paramasaMvegamAgataH, paramavairAgyaM prAptaH. mAtApitaramApRcchayAnagAratvaM prabajitaH, prakarSaNAMgIkRtavAn . // 5 ||muulm ||-jhittu saMgaMtha mahAkilesaM / mahaMtamohaM kasiNaM bhayAvahaM // pariyAyadhamma abhi| rAyaijjA / vayANi sIlANi parisahe ya // 11 // vyAkhyA-samudrapAlo bhagavAn Atmane 'pariyAya-1* dhamma' pravrajyAdharmamabhirocayet. ca punarbratAni ahiMsAnRtAsteyabrahmAkiMcanatvalakSANi paMca, tathA zIlAnyuttaraguNarUpANi zuddhAcAragocarIkaraNasaptatirUpANi, tAnyapyAtmane'bhirocayet arthAtpravajyAM jagrAhetyarthaH. kiM kRtvA? saMgaM svajanAdisaMbaMdhaM tyaktvA, thaH pAdapUraNe. kathaMbhUtaM saMgaM? 'mahAkilesaM' mahAn klezo yasmAtsa mahAklezastaM. punaH kathaMbhUtaM saMga? mahAn moho yasmina sa mahAmohastaM mahAmohaM pracurAjJAnasahitaM. punaH kathaMbhUtaM ' kasiNaM' kRSNalezyAyA hetuM, tasmAtkRSNaM, punaH kathaMbhRtaM? bhayAnakaM bhayajanakamityarthaH // 11 // C-SOCIENCECARE 764 // For Private And Personal Use Only Page #693 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie saTokaM // mUlam ||-ahiNs saccaM ca ateNagaM ca / tatto ya baMbhaM apariggahaM ca // paDivajiyA paMca uttarA mhtvyaaii| carija dhamma jiNadesiyaM viU // 12 // vyAkhyA-tAni paMcavratAnAM naamaanyaah-a765|| hiMsA, jIvAnAM vadho hiMsA, na hiMsA'hiMsA sarvajIveSu dayA prathamaM 1. ca punaH satyaM 2. ca punarastainyakaM, stenasya caurasyedaM karma stainyaM, na stainyamastainyaM, astainyamevA'stainyakaM 3. tato'naMtaraM brahma zIlaM 4. ca punaraparigrahaM sarvathA lobhatyAgaH 5. sa samudrapAlaH paMca mahAvratAnImAni pratipadya jinadezitaM Hdharma caret seveta, mahAvratAni gRhItvaikatra na tiSTediti bhAvaH. kathaMbhUtaH saH? 'viU' iti vi- 2 dvAn , vetti heyopAdeyavidhIniti vidvAn. // 12 // // mUlam ||-svehiN bhUehiM dyaannukNpe| khaMtikhame saMjaya baMbhayArI // sAvajjajogaM parivajayaMte / carija bhikhkhU susamAhiiMdie // 13 // vyAkhyA- bhikhkhU' iti bhikSuH samudrapAlitasAdhuH susamAhiteMdriyaH san ' carija' iti vicaratesma. kathaMbhUtaH saH? sarveSu bhUteSu dayAnukaMpI, sarveSu prANiSu dayayA hitopadezarUpayA'nukaMpanazIlo dayApAlanaparaH sa dayAnukaMpI. punaH kathaMbhRtaH? kSAMti SSCREWARI 765 // For Private And Personal Use Only Page #694 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTorka % uttarA- | kSamaH, kSAtyA tattvalocanatayA kSamate duSTAnAM durvacanatADanAdikamiti kSAMtikSamaH, punaH kathaMbhUtaH? saMyataH sAdhvAcArapAlakaH. punaH kathaMbhUtaH? brahmacArI, brahmaNi paramAtmasvarUpe caratIti brahmacArI // 766 / / / brahmacaryadhArako vA. punaH sa kiM kurvan vicaratesma ? sAvadyayogaM varjayan , sapApayogaM parityajan. // // mUlam ||-kaalenn kAlaM vihareja rhe| balAbalaM jANiya appaNo uu|| sIhoba saddeNa na saMtasijjA / vayajoga succA na asapbhamAhu // 14 // vyAkhyA-punaH sa sAdhuH kAlena prastAvena prathamapauruSyAdisamayena kAlamavasarayogyaM kArya dhyAnAnuSThAnatapasyAdikaM kurvan rASTra maMDale vicaret. | kiM kRtvA? Atmano balAbalaM jJAtvA, paroSahAdisahanasAmarthya vicArya, yathA saMyamayogahAnina syAtatheti bhAvaH. punaH sa sAdhuH siMha iva zabdena bhayotpAdakena na saMtraset sattvAnnAtrasat. ata eva vAgyogaM zrutvA duHkhotpAdakaM vacanaM zrutvA, khalAnAmasabhyaM vacanaM karNe vidhAyA'sabhyaM vacanaM na Aha, na brUyAt, ArSatvAdAhuriti. // 14 // // mUlam ||-uvehmaanno u parivaijjA / piyamappiyaM saba titikkhijjaa||n saba savatthabhi COMDHAURASHANGA ARSHACHA // 766 // For Private And Personal Use Only Page #695 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + uttarA saTorka 5 // 767 // HICKMANCHI royaijjA / na yAvi pUyaM garahaM ca saMjae // 15 // vyAkhyA-tu punaH sa sAdhurupekSyamANo'sabhyavacanamavagaNayan parivrajeta, manasi vacasi durvacanamadhArayan grAmAnugrAmeSvatizayena vicareta, priyaM ca punarapriyaM sarva titikSet. lokAnAM samyagvacanaM duSTaM vacanaM ca saheta. punaH sa samudrapAlitasAdhuH sarva vastu sarvatra na rocayet, Atmane nAbhilaSayet. ca punaH sa saMyataH sa sAdhuH pUjAmapi stutirUpAM vANImapi nizcayena gahA~ niMdAM parApavAdarUpAmapi na rocayeta. yato hi sa samudrapAlitasAdhuISTAdRSTapadArtheSvabhilASuko mAbhUditi bhAvaH. nanu kiM bhikSorapyanyathAbhAvaH syAt? yenetthamitthamA| tmano'nuzAsanamasau cakre ityaah-|| 15 // mUlam ||-annegchNdaa iha mANavehiM / je bhAvao saMpagarei bhikkhU // bhayabheravA tattha uviMti bhImA / divA maNussA aduvA tiricchA // 16 // vyAkhyA-ihAsmin jagati mAnaveSu manu| pyeSvanekAni chaMdAMsi bahavo'bhiprAyA vartate, yAnanekAnabhiprAyAn bhAvatastatvavRttyA bhikSurapi saMprakaroti. atastatra dIkSAyAM bhayabhairavAH pracurabhayotpAdakA bhImA raudrAH, divyA devasaMbaMdhinaH, athavA +CCOR -A // 767 // SOK For Private And Personal Use Only Page #696 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA-bA mAnuSyA manuSyasaMbaMdhinaH, tithaMcAstiryagyonisaMbaMdhina utpadyate. // 16 // // mUlam ||-priishaa duvisahA aNege / sIyaMti jatthA bahukAyarA narA // se tattha patte na // 768 / / vahija bhikkhU / saMgAmasIse iva nAgarAyA // 17 // vyAkhyA-durviSahA duHkhena soDhuM zakyAH parIpahA aneke utpadyate iti saMbaMdhaH. yatra yeSUpasargeputpanneSu bahukAtarA narA aneke kAtarAH sIdaMti, saMyamAt zlathIbhavaMti. sa sAdhustatra parISahe prApte udayamAgate sati na vyathenna sattvAccalet. ka iva? nAgarAja iva gajarAja iva. yathA gajarAjaH saMgrAmazIrSe yuddhaprakarSe na viparItamukho bhavati. // 17 // // mUlam ||-siiusinnaadNsmsgaayphaasaa / AuMkA dehaM vivihA phusaMti // akukkuo tastha hiyAsaejjA / rayAi khevija purA kaDAi // 18 // vyAkhyA-zItoSNadaMzamazakatRNasparzAH, ete parISahAH sAdhodehaM vividhA AtaMkA rogaparISahAH spRzaMti, tadA sAdhuH * akukkuo iti' kutsitaM kUjati pIDitaH sannAkraMdatIti kukUjaH, na kukUjo'kukUjaH, AkaMdamakurvastatra tAn parISahAnadhisaheta. evaMvidhaH sAdhuH purAkRtAni rajAMsi pApAni kSapayet kSayaM nayet. // 18 // CAMERASHAN 464KCONCERNECCANCE For Private And Personal Use Only Page #697 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka AMACHAR-ENCASSIST // mUlam ||-phaay rAgaM ca taheva dosaM / mohaM ca bhikkhU satataM viyakkhaNo // meruva vAraNa akaMpamANo / parIsahe Ayagutte sahijA // 19 // vyAkhyA-sAdhuH parISahAn saheta. kiM kRtvA ? rAga 4 tathA dveSaM ca punarmohaM prahAya tyaktvA. kIdRzaH sAdhuH? satataM vicakSaNo niraMtaraM tatvavicArarataH. 4 ka iva ? meruriva vAtairakaMpamAnaH, punaH kIdRzaH sAdhuH? AtmaguptaH kUrma iva guptazarIraH // 19 // | // mUlam ||-annunne nAvaNae mahesI / nayAvi pUrya garahaM ca saMgae // se ujjubhAvaM paDi-|| | vaja sNjyaa| nivANamaggaM virae uvei // 20 // vyAkhyA-maharSiH pUjAM stuti, ca punargahI niMdAmapi na saMgayet saMgaM na kuryAt , stutiniMdayoH prasaMgaM na kuryAt. stutiM zrutvA harSa na kuryAt , niMdAM | ca zrutvA duHkhaM na kuryAditi bhAvaH. kIdRzo maharSiH? anunnataH, na unnato'bhimAnarahitaH, punaH kIdRzaH? nAvanato na avanato dInabhAvena rahitaH. sa etAdRzaH samudrapAlitaH saMyata RjubhAvaM saralatvaM pratipadya virataH pApAnivRttaH san nirvANamArga mokSamArgamupaiti prApnoti. // 20 // // mUlam ||-aririshe pahINasaMthave / virae Ayahie pahANavaM // paramapae hi cittttii| 5947-SCREWAR- 5 // 769 // For Private And Personal Use Only Page #698 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersal Gyarmandie saTokaM uttarA- chinnasoe amame akiMcaNe // 21 // vyAkhyA-punaHsa sAdhuraratiratisahaH, aratizca ratizcAratiratI, te sahate ityaratiratisahaH, punaH kIdRzaH? prahINasaMstavaH prakarSeNa hIno gataH saMstavo gRhasthaiH sh| // 770 // paricayo yasya sa prahINasaMstavastyaktasaMgaH. punaH kIdRzaH? virataH pApakriyAto nivRttaH.punaH kozaH? Atmahita AtmanAM sarvajIvAnAM hito hitavAMchakaH. punaH kIdRzaH? pradhAnavAn, pradhAnaH saMyamaH sa + vidyate yasya sa pradhAnavAn saMyamayuktaH, punaH sa sAdhuH kiM karoti? paramArthapadeSu tiSTati, paramArtha sya mokSasya padAni sthAnAni mokSadAyakatvAtkAraNAni paramArthapadAni jJAnadarzanacAritrANi, teSu tiSTati. prAkRtatvAt saptamIsthAne tRtIyA. punaH kIdRzaH saH? chinnazokaH, athavA chinnAni zrotAMsi mithyAdarzanAdIni yasyAsau chinnazrotAH. iha saMyamapadAnAmAnaMtyAttadabhidhAyipadAnAM punaH punarvacane'pi na paunaruktyaM. punaH kIdRzaH saH? amamo mamatvarahitaH, punaH kIdRzaH? akiMcano dravyAdi-3 parigraharahitaH // 21 // // mUlam ||-vivittlynnaaii bhaejja taaii| niruvalevAi asaMthaDAi // isIhi cinnAi ma CANDRAKARSAE Cameroor // 770 // . ER For Private And Personal Use Only Page #699 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi K uttarA saTorka // 771 // CE1K- AKAR SANCTERS hAjasehiM / kAraNa phAsija parIsahAI // 22 // vyAkhyA-punaH sa samudrapAlitaH sAdhuH kIdRzaH? trAyI, trAyate rakSati kAyapaTukamiti trAyI, SaTkAyarakSAkArako munirityarthaH sa vidhikalayanAni strIpazupaMDakarahitAni dharmasthAnAni bhajet. kIdRzAni viviktalayanAni? nirupalepAni dravyato bhAvatazca leparahitAni, dravyato hi sAdhunimilena na liptAni, gRhasthena svArtha litAnItyarthaH, bhAvatasta rAgAdileparahitAni, madIyAnImAni sthAnAnIti rAgabuddhayA rahitAni. punaH kI zAni? ' asaMthaDAi' asaMstRtAni zAlyAdivIjairavyAtAni, sacittabIjasaMghaTTarahitAni. punaH kIdRzAni? mahAyazobhiH RSibhizcIrNAnyaMgIkRtAni sevitAnItyarthaH. punaH sa samudrapAlitaH sAdhuH kAyena parIpahAna 'kAsija' iti spRzet , dvAviMzatiparISahAn saheta. // 22 // ||muulm // sa nANanANovagae mhesii| aNuttaraM caritraM dhammasaMcayaM // aNuttare nANadhare , jasaMsI / ubhAsada sUrievaMtalikkhe // // 23 vyAkhyA-sa samudrapAlo maharSiranuttaraM pradhAnaM dharma saMcayaM dazavidhadharma caritvAsarAdhyA'vabhAsate zobhate. kIdRzaH saH? jJAnajJAnopagataH, jJAnena zruta CICitSCk // 771 // For Private And Personal Use Only Page #700 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka A uttarA- || jJAnena yad jJAnaM samyak kriyAkalApavedanaM jJAnajJAnaM, tenopagataH samyagjJAnakiyAsahitaH. punaH kIdRzaH? yazasvI. sa ka iva? aMtarikSe AkAze sUrya iva, yathAkAze sUryoM virAjate, tathA sa tp||772|| stejasA virAjate ityarthaH // 23 // // mUlam ||-duvihN khaviUNa ya puNNapAvaM / niraMgaNe savao vippamukke // tarittA samudaM ca mahAbhavohaM / samuddapAle apuNAgamaM gaI gaittibemi // 24 // vyAkhyA-sa samudrapAlaH sAdhurapunarAgamagatiM gataH, na vidyate punarAgamo yasyAH sA'punarAgamA, apunarAgamA cAsau gatizcA'punarAgamagatistAM gati, yatra gatau gatAnAM jIvAnAM punaH saMsAre Agamo na bhavati, mokSaM gata ityarthaH. kiM kRtvA mokSaM gataH? dvividhaM ghAtikaM bhavopagrAhikaM puNyapApaM zubhAzubhaprakRtirUpaM kSapayitvA saMpUrNa bhuktvA. punaH kiM kRtvA? mahAbhavoghaM samudra taritvollaMghya, mahAMtazca te bhavAzca mahAbhavAH, teSAmoghaH samUho yatra sa mahAbhavaughaH, tametAdRzaM samudramarthAtsaMsArasamudraM vilaMdhya siddho babhUvetyarthaH. paraM kI. dRzaH sa samudrapAlitaH sAdhuH? sarvato bAhyAbhyaMtaraparigrahAdvipramuktaH, athavA zarIrasaMgAdapi vipramuktaH, ALOCACASSOCHAR --15RCHIDAE For Private And Personal Use Only Page #701 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTorka // 773 // punaH kIdRzaH saH? niraMgano nirgatamaMganaM calanaM yasmAtsa niraMganaH, saMyame nizcalaH, aMgergatyarthatvAt, sAdhumArge nizcalacitta ityarthaH. ityahaM bravImi, he jaMbU! zrIvIravAkyAttavAgre ityamunA prakAreNAhaM samudrapAlitasAdhusaMbaMdhaM bravImi. // 24 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNivi-| racitAyAmekaviMzAdhyayanasyArthaH saMpUrNaH // zrIrastu // MAHARA-MASEA5% OMo-CHHOCK // atha dvAviMzatitamamadhyayanaM prArabhyate // pUrvasminnadhyayane viviktacaryA dhRtimatA kAryA, tatra ca kadAcinmanaHpariNAmAddharmAdabhraSTA bhavaMti, tadA rathanemivaccaraNe dhRtirAdheyA, tadRSTAMtamAha-tatra zrIneminAthena kasmin bhave tIrthaMkara 1773 // nAmakarma nibaddha miti ziSyakautukopanodAya zrInemicaritaM lezato likhyate-ekasmin sanniveze For Private And Personal Use Only Page #702 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // 774 // uttarA- grAmAdhipatisuto dhananAmA kulaputra AsIt, tanmAtuladuhitA dhanavatInAmnI tasya bhAryA. anyadA | bhAryAsahitaH kulaputro grISmakAle madhyAhnasamaye prayojanavazena gato'raNyaM tatraikaM pathaH paribhraSTaM kSudhAtRSA parizramAtIrekanimilitalocanaM bhUmitalamadhigataM kRzazarIraM munivaraM dadarza taM ca dRSTvA sa kulaputra evaM ciMtitavAn, aho eSa mahAtapasvIdRzIM viSamAvasthAmApannaH, tatastaM jalena siktavAn, celAMcalena vIjitavAMzca, svAsthyamApanno nItaH svagrAmaM, pratijAgaritazcauSadhapathyAhArAdibhiH muninApi datta upadezaH, yatheha duHkhapracure saMsAre paralokahitamavazyaM janena kartavyaM tato bhavadbhyAmapi paramAMsamadyAkheTakAdiniyamaM kartavyaM yadi pAlayituM zaktau, yato bahudoSANyetAni, yaduktaM - paMceMdiyavahabhUyaM / maMsaM duggaMdhamasuibIbhatthaM // rakkhaparituliya bhakkhaga / bhIIjaNayaM kugaImUlaM // 1 // tathA - gurumohakalahaniddA / parihara uvahAsarogabhayaheU // majaM duggaimUlaM / hirisirimaidhammanA - sakaraM // 2 // api ca-maje mahuMmi maMsaMmi / navaNIyaMmi cautthae | uppajaMti asaMkhA / NA jattha jaMtuNo // 3 // tathA-- saparovaghAyajaNaNI / iheva taha narayatiriyagaimUlaM // duhamAraNassa For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 774 // Page #703 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 775 // 1566 www.kobatirth.org ya heU / pAvaddhI vedvikarA // 4 // idaM zrutvA saMvignAbhyAM tAbhyAM bhaNitaM, bhagavan! dehyasamAkaM gRhasthAvasthocitaM dharmaM ? yatinA tu samyaktvamUladvAdazavatarUpo dharmastayordattaH, uktaM ca-so dhammo jattha dayA / dasaThThadosA na jassa so devo // so hu gurU jo NANI / AraMbhapariggahA virao // 1 // zrAvakadharma prapadya tau daMpatI tuSTau yatinA tayoH punarevaM zikSA pradattA, yathA-jattha vasejjA saho / jaIhiM saha jattha hoi saMjogo // jattha ceiyabhavaNaM / annevi jattha sAhammI // 1 // devaguruNa tisaM| jhaM / kareja taha paramavaMdaNaM vihiNA // taha pupphavatthamAIhiM / pUyaNaM saGghakAlaMpi // 2 // anyaccaavanANagahaNaM / paccakkhANaM sudhammasavaNaM ca // kujjA sai jaha satti / tavasajjhAyAijogaM vA // 1 // anyacca - bhoaNasamae sayaNe / vibohaNe pavasaNe bhae vasaNe // paMcanamokkAraM khalu / samarejA savasu // 1 // evaM tayoH zikSAM datvA sAdhuranyatra vijahAra tau daMpatI svagRhe gatau sAdhUpadiSTaM dharmAnuSThAnaM kurutaH kAlakrameNa tAbhyAM yatidharmaH pratipannaH kAlaM kRtvA dhanaH saudharmadevaloke devatvenotpannaH sA strI tu tasyaiva mitradevatvenotpannA tatra surasukhamanubhUya dhanadevajIvo vaitADhaye sUra For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 775 // Page #704 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 776 // CRECORCANCREASILCASTE tejorAjJaH putrazcitragatinAmA vidyAdhararAjo jAtaH, dhanavatyapi kasyAcadrAjJaH kanyA jAtA, pariNItA ca citragatinaiva. tatra munidharma kRtvA 'mAhiMde dhaNo samANio iyaro ya tammitto jAo, tatto caiUNa dhaNo avarAjio nAma rAyA jAo, sA ca piImaI tassa pattI. kAuM samaNadhammaM gayAI' dvAvapomAvAraNyakalpe mitradevo jAto, tatazcyuto dhanadevajIvaH zaMkharAjA jAtaH, dhanavatIjIvazca tasyaiva kAMtA jAtA. tatra zaMkharAjA pratipannamunidharmo viMzatisthAnakairnibaddhatIrthakaranAmagotraH kAlaM kRtvA'parAjitavimAne samutpannaH. tatkAMtApi dharmaprabhAveNa tatraivotpannA. dhanajIvastatazcyutvA sauryapure nagare dazadazArANAM madhye jyeSTasya samudravijayasya rAjJo bhAryAyAH zivAdevyAH kukSau caturdazamahAsvapnasUcitaH kArtikakRSNadvAdazyAM putratvenotpannaH. ucitasamaye zrAvaNazuddhapaMcamyAM prasUtA zivAdevI, jAto dArakaH, dikkumArikAvihitajAtakarmAnaMtaraM surAsurairumastake janmAbhiSeke kRte sati rAjJApi vardhApanaM kAritaM. asmiMzca garbhagate kadAcit svapne zivAdevyA'riSTaratnamayo nemidRSTaH, ato'riSTanemirityasya nAma kRtaM. ayaM kumAro'STavArSiko jAtaH, MAHARASHNECH P // 776 // For Private And Personal Use Only Page #705 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4-4 saTorka uttarA atrAMtare kRSNena kaMse nipAtite jIvayazAvacanena yAdavAnAmupari Rddho jarAsiMdhurAjA, ta cchaMkayA sarve'pi yAdavAH pazcimasamudrayAvad gatAH. tatra kezavArAdhitavaizramaNena kRtA sarvakAMcanamayI // 777 // dvAdazayojanAyAmA navayojanavistArA dvArikAnAmnI nagarI. tatra sukhena yAdavAstiSTaMti. krameNa nihate jarAsiMdhau rAmakezavau bharatArdhasvAminI jAto. ariSTanemirbhagavAn yauvanamanuprAptaH. viSayasukhaparAGmukho'pi mitraiH preryamANo'sau nAnAvidhakrIDAM karoti. anyadA samAnavayaskairanekarAjakamAraiH saha krIDan sa gato nArAyaNasyAyudhazAlAyAM. tatra dRSTAnyanekAni devAdhiSTitAnyAyudhAni. tatra divyaM kAlAvataM dhanuH kautukena gRhNan nemirAyudhapAlena bhaNitaH, kumAra! kimanenAzakyAnuSTAnena ? na hi nArAyaNamaMtareNAnyaH ko'pi nara idaM dhanurAropayituM zaktaH, tadA ISaddhasitvA neminA taddha nurlIlayavAropitaM, AsphAlitA jovAH, tasyAH zabdena medinI kaMpitA, vismitAH sarve'pyAyudhazAdAlikA narAH. tatastaddhanurmuktvA neminA zaMkho gRhItaH pUritazca. tacchabdena sarva jagaddadhiritaM, kaMpitA|Years bhUmiH, girizikharANi tutruTuH, sA nagarI tu vizeSAJcakaMpe. tataH kRSNazciMtayati, kimeSa pralayakA. RDCCASSETHEAS AD-CREENAMOCI-ROS* For Private And Personal Use Only Page #706 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 778 // ENTEMPOSISGOMOM lakalanAmApanno'yaM zaMkhanAdaH zrUyate? tAvatAyudhapAlena kRSNasya yathArthoM vyatikaraH kathitaH. tato saTIka nemikumAraparAkrameNa vismito haribaladevaMpratyevaM babhANa. yasya nemikumArasyaitAdRzaM sAmarthyamasti, sa vardhamAno madrAjyaM sukhena lAsyati. tato'sya balaM parIkSya rAjyarakSaNopAyaM ciMtayAmaH. baladevena bhaNitamalamanayA'lokazaMkayA, yenAyaM pUrva kevalibhirnirdiSTo dvAviMzatitamo jinaH, tvaM punarbharatAdhasvAmI navamavAsudevaH. ayaM ca bhagavAnakRtarAjya evaM parityaktasakalasAvadyayogaH pravajyAM grahISyati. evaM niraMtaraM baladevena rAjyaharaNazaMkayA vAryamANo'pi kRSNaH kadAcidudyAne gatvA neminaMpra| tyevamAha-kumAra ! nijanijabalaparIkSArthamAvAM bAhuyuddhena yudhyAvaH. neminA bhaNitaM kimanena budha jananiMdanIyena bAhuyuddhena? vAgyuddhenaivAvAM yudhyAvaH. bAhayuddhena hAritasya tava mahAnayazaHprAgbhAro bhaviSyati. kRSNenoktaM krIDayA yudhyatorAvayoH kIdRzo'yamayazaHsamUhaH? tato bhagavatA neminA svabAhuH prasAritaH, kathitaM cAyaM madIyo bAhuryadi bhavatA nAmitastadA tvayA jitaM, mayA ca hArita 12 // 778 // miti. tataH kRSNena sarvazaktyAMdolito'pi bhagavaddAhuna manAk calitaH. yathAsya bhagavato mano For Private And Personal Use Only Page #707 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie uttarA saTorka 779 // MAR SHC-5A5% nizcalaM tathA bAhurapi nizcala eveti janaiH prazaMsA kRtA. tataH paramacamatkAraM gatasya svarAjyaharaNazaMkAkulitacetaso nArAyaNasya kiyAn kAlo'tikrAMtaH. anyadA nemiyovnN prApto viSayasukhaniHpipAso'pi samudravijayAdinA vivAhArthaM bhRzamukto'pi na vivAhamaMgIkurute. tataH samudravijayAdibhiH kezavasyaivamuktaM, kezava! tathA kuru yathA nemirvivAhamaMgIkurute. kRSNenApi rukmiNIpramukhAH svabhAryAH preritAH, tAbhirjalakelikaraNapUrvakamevaM zrIneminAthasyoktaM, svAmin ! lokottaraM tava rUpaM, nirupamAH saubhAgyAdayo'naMtAstvayi guNAH, nirAmayastava dehaH, surasuMdarINAmapyunmAdajanaka tava tAruNyaM. tato'nurUpadArasaMgraheNa saphalaM kuru durlabhaM manuSyatvaM. tato hasitvA neminAthena bhaNitaM mugdhAnAmazacisvarUpANAM bahudoSAlayAnAM tucchasukhanibaMdhanAnAmasthirasaMgamAnAM ramaNInAM saMgamena na bhavati naratvaM saphalaM. api caikAMtazuddhAyA niSkalaMkAyA nirupamasukhAyAH zAzvatasaMgamAyAH siddhivavA eva saMgamena naratvaM saphalaM bhavati. ytH-maannusttaaisaamggii| tucchabhogANa kAraNA ||rynnN ca koDiAicca / hAriti abuhA jaNA // 1 // ahaM siddhivadhUnimittameva yatiSye. -CHAMATKARIDWARDSC) In77 For Private And Personal Use Only Page #708 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 780 // 6 www.kobatirth.org nemerayamabhiprAyastAbhiH kRSNAya niveditaH kRSNena ca nemiH svayaM bhaNitaH, RSabhAdayastIkarA dArasaMgrahaM kRtvA saMtAnaparaMparAM vardhayitvA sveSTalokamanorathAn pUrayitvA pazcimavayasi niSkAMtAH, zivaM prAptAzca tvamapi tattulyastatraiva mokSe yAsyasIti, dazAracakrasaMtopAya kiM na pANigrahaNaM karoSi ? iti kRSNaH prakAmaM vivAhAgrahaM kRtavAn nemistu maunamAlaMbya sthitaH kRSNena ciMtitamaniSiddhamanumatamiti nyAyAdaMgIkRta eva neminA vivAha iti dazAracakrAyoktavAna. saMjAtaharSeNa dazAracakreNa bhaNitaH kRSNastvameva nemyAnurUpAM kanyAM gaveSaya ? tataH kRSNena gaveSaya tograsena putrI rAjI|matI kanyA nemitulyarUpAtA. sA punardhanavatIjIvo'parAjitavimAnAccyutvA tatrotpannAstIti iyameva nemyanurUpeti tadarthaM kRSNenograsenaH prArthitaH tenApi manorathAtIto'yamanugraha iti bhaNitvA kanyA dattA. tataH kAritaM kuladvaye'pi vardhApanaM, gRhItaM vivAhalagnaM, kAritaH samastajAtivargasya bhojanAcchAdanAdisatkAraH, prApte ca lagnadivase divyaramaNIbhiH snApito'laMkRto vibhUSito mattavAraNamArUDhaH, samaMtAnmilita dazAracakrabaladeva vAsudevAdi yAdava parikaritaH, pRSThau vAditAneka koTipramANavAditraH, zirodhR For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka ||780 // Page #709 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka 4 % tAtapatracAmarairvIjyamAnaH, pRSTau gAyamAnamaMgalaH, sarvato mAgadhaiH kRtajayajayAravaH, suranarasaMghena sarvato vIkSyamANaH, surIbhirnArIbhizca prArthyamAno nemikumAraH prApto mahatA vistareNograsenanRpadvArapu. roracitavivAhamaMDapAsannadezaM. rAjImatyapi sarvAlaMkAravibhUSitA gavAkSasthA nemiM dRSTvAnaMdaparavazA jAtA. etadapi tadAnIM na vetti, kA'haM ? kimatrAsti? ko'yaM kAlaH? kohazI ceSTeti. atrAMtare karuNAravaM zrutvA jAnatApi neminA pRSTaH sArathiH, ko'yaM maraNabhIrUNAM prANinAmeSa karuNAravaH? : tena kathitaM svAmistava vivAhagauravAyAnekajanabhojanAya melitA amI hariNAdayo jIvA vyApAdayiSyaMte, te ca sAMpratamAkaMdaM kurvatIti. nemirAha sArathe! rathamito nivartaya? nAhaM vivAhaM kariSye. yatraitAvatAM prANinAM vadhastena vivAhena me samAptaM, saMsAraparibhramaNaheturevAyaM vivAhaH. nemivacanAte sarve'pi prANino muktA gatAH svasthAnaM sukhena. viraktacittaM pazcAdvalamAna neminamAlokyA'kAMDavajraprahAratADiteva vihvalA rAjImatI dharaNItale NAtala nipatitA mUrchitA, sasaMbhrameNa sakhIjanena zItalajalasiktA, tAlatena vIjitA labdhacetanaivaM vila NCREC %- 8 // 781 // For Private And Personal Use Only Page #710 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 782 // SHRAMCHACHROCHEHERO lApa. aho! mayAtyaMtadurlabhe bhuvananAthe'nurAgaM kurvatyADAtmA laghUkRtaH. dhig mama sukulotpatti, dhig mama rUpayovanaM ca dhig mama kalAkuzalatAM, yenAhaM neminA pratipadyApi muktA. he nAtha! me jIvitaM nirgacchati, aMgAni me truTaMti, hRdayaM me sphuTati. virahAgnijvAlAkulito'yaM mamAtmA, AhAro me kSArasadRzaH, jalacaMdanacaMdrikAdayaH padArthAzcitAgnisadRzAH svAmiMstava virahe mama jAyaMte, svAmin ! mAM tvaM kiM tyajasi ? kiM mama viruddhaM tvayA zrutaM dRSTaM vA? janmAMtarakRtaM mamAzubhakamaivoditaM, svAminnekavAraM mamAbhimukha dRSTiM dehi ? premaparAyAM mayi tvaM sarvathA nirapekSo mAbhUH? athavA siddhivadhUtkaMThitasya tava hRdayaM surasuMdayo'pi na haraMti, manuSyastrINAM taddharaNe kA gaNanA? evaM mahAzokabharArditA vilapaMtI rAjImatI sakhIjanena bhaNitA, alaMghanIyo bhavitavyatApariNAmaH, tato dhIratvAvalaMbanaM kuru ? alamatra vilapitena, satvapradhAnA rAjaputryo bhavaMtIti bhaNitvA saMsthApitA. dvitIyadine'nayA sakhInAM pura evamuktaM, adya mayedRzaH svapno dRSTaH, yathA mavAradeze eko divyapuruSo devadAnavaparivRtaH siMhAsanamArUDhaH, tasyAbhyaNe'nekajaMtavaH samAyAtAH, ahamapi tatraiva gatA. sa ca caturaH zArI SAHASRAEXICHARE // 782 // For Private And Personal Use Only Page #711 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAramAnasaduHkhapraNAzakAni pAdapaphalAni tebhyo dadanmayA prArthito bhagavan ! mamApyetAni phalAni saTo dehi? tena tAni dattAni. tadanaMtaraM pratibuddhAhaM, sakhIbhibhINataM he priyasakhi! mukhakaTuko'pi svpno||783|| 'yaM zIghraM pariNAmasuMdaro bhaviSyati, itazca neminAthaH samudravijayazivAdevyAdibhirvividhairupAyaiH pANigrahaNAthaM prArthyamAno'pi naiva tamarthamaMgIcakAra. asminnavasare lokAMtikAstatrAgatyaivamUcire, bhagavan ! sarvajagajIvahitaM tvaM tIrtha pravartayeti bhaNitvA jananIjanakAdInAmaMtike gatvaivamUcuH, bhavatkulotpannaH zrInemiH pravrajiSurastIti ko bhavatAM viSAdaH? nemirapi mAtRpitroH puraH kRtAMjalirevamuvAca, icchAmi yuSmadanujJAtaH prabajituM. idaM ca zrutvA zokasaMghaTTaniruddhahRdayA dharaNotale nipatitA cUrNitabhujavalayA zivAdevI, militaM tatra dazAracakra, jalAbhiSekAdinA labdhasaMjJA sA bhaNitumArabdhA, vatsa! kathamasmAkaM manorathaM mUlAdaM ducchidasi ? kathaM vA tvaM satpuruSo'pi prArthAnAbhagaM karoSi ? dazAracakrasyApi manaHsaMtApaM kiM karoSi? 4 11 // 783 // kathaM ca vayamugrasenarAjJo mukhaM darzayiSyAmaH? kathaM ca tvadekacittA sA varAkI rAjomatI bhaviSyati? CONFACE%ACREN - -% 3-5-15 For Private And Personal Use Only Page #712 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 784 // CA-MOFACAA%540 tato'smaduparodhena tasyAH pANigrahaNaM kuru ? tataH pazcAtpravrajyAM gRhNIyAH? bhaNitaM ca bhagavatA mAtamanaHsaMtApaM mA kuryAH, sarvabhAvAnAmanityatvaM bhAvaya? viSayANAM vipAkadAruNatvamatRptijanakatvaM cA| sti. yauvanadhanAdInAM caMcalatvaM, saMdhyosamayAbhratulyatAM ca vilAsAnAmavehi ? akAMDaprahAratvaM mRtyoH janmajarAmaraNarogAdipracuratvaM ca saMsArasyAlocaya? tatomAtAmanujAnIhi bhavapradIpanAnnirgacchaMtaM. atrAMtare dazAracakreNa nemirbhaNitaH, kumAra! saMprati tvayA parityaktasya yAdavalokasya na kazcit trANamiti, tataH kaMcitkAlaM pratyakSasva ? taduparodhazIlayA vANyA bhagavatA saMvatsaramekaM yAvat sthitiraMgIkRtA, dattaM ca tasminneva sAMvatsarikaM dAnaM. pratipUrNe ca saMvatsare mAtRpitrAdInAmApRcchya zrAvaNazuddhaSaSTyAM sa devamanuSyaparSadAparivRto nagaryA nirgatya gataH sahasrAmravanodyAne, trINi varSazatAni gRhasthAvAse sthitvA SaSTabhaktena puruSasahasreNa samaM tatra niSkrAMtastapaHsaMyamarato viharati. itazca bhagavato bhrAtA rathanemiH prItipara ekAMte rAjImatomevamAha. subhra! mA kuru viSAdaM? saubhAgyanidhi kaH ko | na prArthayati? bhagavAn punarneminAtho vItarAgatvAnna karoti viSayAnubaMdha, tataHpratipadyakha mAM? sarva ANSACTS // 784 // For Private And Personal Use Only Page #713 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saToka GE+ kAlamahaM tvadAjJAkArI bhaviSyAmi. tayA bhaNitaM yadyahaM neminAthena parityaktA, tathApyahaM taM na parityajAmi. yato'haM bhagavata eva ziSyiNI bhaviSyAmi. tatastvamenaM prArthanAnubaMdhaM tyaja? tataH sa katicidinAni yAvanmonena sthitaH. anyasmin dine punarapi tena sA prArthitA. tatastayA tatpratiyodhArtha tatpratyakSameva kSIraM pItvA madanaphalapAnena vAMtvA, tacca sovarNikakaJcolake kSiptvA samapanItaM rathanemeNitaM cedaM piva? tenoktaM kathaM vAMtaM pibAmi? tayA bhaNitaM tvaM kimetajjAnAsi ? sa Aha bAlo'pyetajAnAti. sAkhyattarhi neminAthavAMtAM mAM kathaM tvaM pAtumicchasi ? idaM rAjImatyA vacaH zrasvA sa uparataH. rAjImayapi dIkSAbhimukhI tapovidhAnaiH zarIraM zoSayaMtI tiSTati. atrAMtare cataHpaM. cAzadinaparyaMte bhagavataH zrIneminAthasya raivatagirisahasrAmravane kevalajJAnamutpannaM. devaiH kRtaM samavasaraNaM. tatra samAyAtAsu dvAdazaparSatsu dezanA kRtA. tAM ca zrutvA bahavaH prANinaH pravrajitAH. kecid gaNadharA jAtAH, sthApitaM bhagavatA tIrtha, rAjImatyapi vividhakanyAbhiH saha prabajitA. rathanemirapi vinamtadAnImeva pratrajitaH rAjImatI tadAnImevamaciMtayat , yo mayA tadAnI divyapuruSasvapno dRSTaH 017- m||785|| 1-45 For Private And Personal Use Only Page #714 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka uttraa||786|| ON-CHAMPCATEGORMA-540 so'dya saphalo jAtaH. anyadA rAjImatI sAdhvIbhiH samaM bhagavato vaMdanAtha raivatagiriM gacchaMtyakasmAnmeghavRSTyA'bhyAhatA. sarvA api sAdhyo'nyaguhAsunilInAH.rAjImatyapyekasyAM guhAyAM praviSTA'sti, tatra ca pUrva rathanemisAdhuH praviSTo paramaMdhakArapradeze sthito'yaM na dRSTastayA. tatastayA cIvarANi sarvANyapyuttAritAni, evaM sA nirAvaraNA jAtA. tasyAH zarIrazobhAM dRSTvA, iMdriyANAM ca durdAtatayA'nAdibhavAbhyastatayA ca viSayAbhiprAyeNa sa paravazo jAtaH, tAdRzo rathanemizca tayA dRSTaH. tato bhayabhrAMtA sA sadya AtmAnaM prAvRtya bAhubhyAM saMgopya ca sthitA. tena bhaNitA he sutanu! tAvadanurAgavazenAhamidaMzarIramaratiparigataM dhatuM na zahomi. tataH kRtvAnugrahaM pratipadyasva mayA samaM viSayasevanaM? pazcAt saMjAtamanaHsamAdhI AvAM | nirmalaM tapaH saMyamaM ca cariSyAvaH. tayApi sAhasamavalaMbya pragalbhavacanaiH sa bhaNitaH, mahAkulaprasUtasya tava kimidaM yuktaM svayaM pratipannasya vratasya bhaMjanaM? jIvitamapi satpuruSAstyajaMti, na punarvatalopaM kurvanti. tato mahAbhAga! manaHsamAdhi kRtvA ciMtaya vipayavipAkadAruNatvaM, zIlakhaMDanasya narakAdikaM 786 // For Private And Personal Use Only Page #715 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 787 // // 61 www.kobatirth.org. ca phalaM ? na ca viSayasevanena manaHsamAdhiH, kiM tu bhUritarA'ratirbhaviSyati. viSayasevanena labdhaprasarasya manasaH prakAmamicchA vardhate, uktaM ca-bhuttA divA bhogA / suresu taha ya maNupasu // na ya saMjAyA tatti / atatti raMkassavi jIassa // 1 // ityAdivAkyaistayA'nuzAsitaH sa saMbuddhaH samyahaM pratibodhitastvayeti bhaNannAtmAnaM niMdayitvA, rAjImatIM ca bhRzaM stutvA sa gataH sAdhusabhAmadhye, sApi ca sAdhvIsabhAmadhye gateti. ariSTanemirbhagavAn marakatasamavaNoM dazadhanurucchritadehaH zaMkhalAMchanastrINi varSazatAni gRhavAse sthitaH, catuHpaMcAzadinAni chAsthye sthitaH, catuHpaMcAzadinAni saptazatavarSANi kevalaparyAyeNa vihRtyAnekabhavyAn pratibodhya ca sarvaM varSasahasrAyuH paripAlya girAvASADhazuddhASTamyAM siddhiM gataH krameNa rathanemirAjImatyAvapi siddhiM jagmatuH ityariSTanemicaritraM. sUtramaye likhyate // mUlam // - soriyapuraMmi nayare / Asi rAyA mahaTTie | vasudevatti nAmeNaM / rAyalakkhaNasaMju // 1 // vyAkhyA - sauryapure nAmni nagare vasudeva iti nAmnA rAjAsIt. yadyapi sauryapure samu For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 06 saTIkaM // 787 // Page #716 -------------------------------------------------------------------------- ________________ Shri Manar Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saToka // 788 // Jo+MI-RECORDCREACTIONS dravijayapramukhA daza dazArhA bhrAtaro vidyate, teSu dazasu laghuAtA vasudevo'sti, tathApi vasudevaputro viSNurabhUt , tena vasudevasyaiva varNanaM kRtaM. kIdRzo vasudevaH? mahArddhikaH, chatracAmarAdivibhUtiyuktaH, punaH kIdRzaH? rAjalakSaNasaMyutaH, hastapAdayasetaleSu rAjJo lakSaNAni cakrasvastikAMkuzavajradhvajacchatracAmarAdIni, taiH sahitaH, athavaudAryadhairyagAMbhIryAdisahitaH // 1 // // mUlam ||-tss bhajjA duve Asi / rohiNI devaI tahA // tAya dolaMpi do puttA / aihA rAmakesavA // 2 // vyAkhyA-tasya vasudevasya dve bhAyeM AstAM, rohiNo tathA devako. yadyapi vasudevasya dvAsaptatisahasraM dArA Asan, tathApyatrobhayoreva kAryAdrohiNIdevakyoreva grahaNaM kRtaM. tayo rohiNIdevakyoyooM putrAvabhRtA. to putrau kau? rAmakezavI. kIdRzau tau? abhiSTo mAtApitroradhikavallabhI. // 2 // ||muulm ||-soriypurNbhi nayare / Asi rAyA mahaDDie // samuddavijae nAmaM / rAyalakkhaNasaMjue // 3 // vyAkhyA-sauryapure nagare samudravijayo rAjA maharddhika AsIt. kIdRzaH samudra // 788 // For Private And Personal Use Only Page #717 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 789 // - - vijayaH? rAjalakSaNasaMyuktaH. atra punaH sauryapurAbhidhAnaM samudravijayavasudevayorekatrAvasthitidarzanArtha. // mUlam ||-tss bhajA sivAnAma / tIya putte mahAyase // bhayavaM ariTTanemitti / loganAhe damIsare // 4 // vyAkhyA-tasya samudravijayasya rAjJaH zivAnAmnI bhAryAsIt. tasyAH zivAdevyAH pako bhagavAnaizvaryadhArI ariSTanemirAsIt. caturdazasvapnadarzanAnaMtaramekamariSTaratnamayaM rathacakraM sA dadarza, tenAriSTanemiriti nAma pradattaM. kathaMbhRto'riSTanemiH ? mahAyazA mahAkIrtiH, punaH kIdRzo'riSTanemiH? lokanAthazcaturdazarajjupramANalokaprabhuH punaH kIdRzo'riSTanemiH ? damIzvaraH, kumAratve'pi yena kaMdapoM jitaH. tasmAdaminAM jiteMdriyANAmIzvaro damIzvaraH // 4 // // mUlam ||-sorittttneminaamo u / lakkhaNassarasaMjuo // atttthshsslkkhnndhro| goyamo kAlagacchavI ||5||vyaakhyaa-athaarissttnemevrnnnmaah-so'rissttneminaamaa bhagavAnaSTasahasralakSaNadharo vartate, aSTabhiradhikaM sahasramaSTasahasraM, lakSaNAnAmaSTasahasraM lakSaNASTasahasraM, taddharatIti lakSaNATasahasradharaH. aSTasahasralakSaNAni dharatIti vA'STasahasralakSaNadharaH. punaH kIdRzaH? lakSaNavarasaMyutaH, X // 789 // For Private And Personal Use Only Page #718 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA- // 79 // -% CHARACTER lakSaNaiH sahitaH svaro lakSaNasvarastena saMyutaH. svarasya lakSaNAni mAdhuryalAvaNyA'vyAhatagAMbhIryA- || saTIka dIni, taiH saMyutaH. tIrthaMkarasya hi aSTAdhikasahasralakSaNAni zarIre bhavaMti. svastikavRSabhasiMhazrIvasazaMkhacakragajAzvacchatrAbdhipramukhANi lakSaNAni hastapAdAdau bhavaMti. punaH kIdRzo'riSTanemiH? gautamo gautamagotrIyaH, punaH kIdRzaH? kAlakacchaviH zyAmakAMtiH. // 5 // // mUlam ||-vjrishsNghynne / samacauraso jhasoyaro // tassa rAimaIkaNNaM / bhaja jAcai kesavo // 6 // vyAkhyA-punaH kIdRzaH saH? vajraM kIlikA, RSabhaH paTTaH, nArAca ubhayapArzvayormarkaTabaMdhaH, ebhiH saMhananaM zarIraracanA yasya sa vajrarSabhanArAcasaMhananaH. punaH kIdRzaH? samacaturasraH prathamasaMsthAnavAn , yaH padmAsane sthitaH san catuHSu pArzveSu sadRzazarIrapramANo bhavati, sa samaca turasrasaMsthAnavAnucyate. atha tasyAriSTanemikumArasya kezavaH kRSNo rAjImatI kanyAM bhAryAya yAcate. 4 kRSNadevo rAjImatyA janakapAce rAjImatI kanyAM neminAthasya bhAryA) yAcate iti bhAvaH // 6 // // 790 // // mUlam ||-ah sA rAyavarakannA / susIlA cArupehiNI // savalakkhaNasaMpannA / vijjuso ECK 3 . For Private And Personal Use Only Page #719 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 791 // 691-9 www.kobatirth.org yAmaNippabhA // 7 // vyAkhyA - athAnaMtaraM sA vararAjakanyA rAjImatI kIdRzI vartate ? tadvarNanamAha - rAjasu varo rAjavaraH, SoDazasahasramukuTabaddhabhRpeSu zreSTa ugraseno rAjA, tasya kanyA putrI rAjavarakanyA sA kIdRzI ? suzIlA zobhanAcArA, punaH kIdRzI ? cAruprekSaNI, cAru prekSaNamavalokanaM yasyAH sA cAruprekSaNI suMdarAvalokanA, suMdaranayanA vA punaH kIdRzI ? sarvalakSaNasaMpannA, catuHSaSTikAminIkalAkovidA. punaH kIdRzI ? vidyutsaudAminIprabhA, vizeSeNa dyotate iti vidyut, sA cAso saudAminI ca vidyutsaudAminI, tadvatprabhA yasyAH sA vidyutsaudAminIprabhA, sphuradvidyutkAMtiH // 7 // // mUlam // - ahAha jaNao tIse / vAsudevaM mahadviyaM // ihAgacchau kumAro / jA se kannaM dalAmahaM // 8 // vyAkhyA - atha kRSNena nemikumArArthaM kanyAyA yAcanAnaMtaraM tasyA rAjImatyA janako maharddhikaM vAsudevaM kRSNamAha, he vAsudeva ! kumAro'riSTanemirihAsmadgRhe Agacchatu, 'jA sar kAraNena ' se ' iti tasmai ariSTanemikumArAya tAM rAjImatIM kanyAmahaM dadAmi . AsannakroSTukinaimittikAdiSTe lagne vivAhavidhinopaDhaukayAmi // 8 // For Private And Personal Use Only , Acharya Shri Kailassagarsuri Gyanmandir saTIka // 791 // Page #720 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 792 // xtCANCEBCALCREASICAL // mUlam ||-sboshiihiN pvio| kykouamNglo|| divajualaM prihio| AharaNehiM vibhUsio // 9 // vyAkhyA-athAriSTanemikumAraH kroSTukyarpitalagne sarvAbhirauSadhIbhiH, jayAvijayAzalyavizalyARddhivRdhyAdibhiH snapitaH, punaH kRtakautukamaMgalaH, punaH kIdRzaH? paridhRtadivyayugalaH, parihitaM divyaM vivAhaprastAvAddevadUSyayugalaM yena sa parihitadivyayugalaH, prAkRtatvAcchabdaviparyayaH. punaH kIdRzaH? AbharaNaiH kuNddlmukutthaaraadibhirvibhuussito'lNkRtH||9|| // mRlam ||--mttN ca gaMdhahatthiM ca / vAsudevassa jigaM // ArUDho sohaI ahiyaM / sire cUDAmaNi jahA // 10 // vyAkhyA-ca punarariSTanemikumAro vAsudevasya jyeSTakaM mattaM gaMdhahastinamArUDho'dhikaM zobhate. ka iva? zirasi mastake cUDAmaNiriva, yathA mastake mukuTaH zobhate, tathA nemiH sarveSAM yAdavAnAM madhye cUDAmaNisadRzo virAjate. // 10 // ||muulm ||-ah ussieNa chatteNa / caamraahiysohio||dsaarckkenn ya so| svop|rivaario||11|| cauriMgiNIe sennaae| raiyAe jahakkama // tuDIyANa snninaaenn| diveNaM BAKASHAADHAR CASS P // 792 // For Private And Personal Use Only Page #721 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka COM // 7931 4-k - bhavissaI // 19 // vyAkhyA-tadA nemikumAraH kiM ciMtayatItyAha-yadi mama vivAhAdikAraNenaite subahavaH pracurA jIvA haniSyaMte mArayiSyaMte, tadaitaddhiMsAkhyaM karma paraloke parabhave niHzreyasaM kalyANakAri na bhaviSyati paralokabhIrutvasyAtyaMtamabhyastatayaivamabhidhAnaM, anyathA bhagavatazcaramadehatvAdatizayajJAnatvAcca kuta evaMvidhA ciMteta bhAvaH // 19 // // mUlam ||-so kuMDalANa jualaM / suttagaM ca mahAjaso // AbharaNANi ya savANi / sArahissa paNAbhae // 20 // vyAkhyA-sa nemikumAro mahAyazAH, neminAthasyAbhiprAyAt sarveSu jIveSu baMdhanebhyo mukteSu satsu sarvANyAbharaNAni sArathaye praNAmayati dadAti. kAni tAnyAbharaNAni? kuMDalAnAM yugalaM, punaH sUtrakaM kaTIdavarakaM, cakArAdAbharaNazabdena hArAdoni sarvAMgopAMgabhUSaNAni sAratherdadau. // 20 // // mUlam ||-mnnprinnaame ya kae / devA ya jahoiyaM samoinnA // sabaDhIe sprisaa| ni&| khamaNaM tassa kAuM je // 21 vyAkhyA-tasminnemikumAre manaHpariNAme cittAbhiprAye dIkSAM prati-TU 2-1 HORECAROOPERCO50 RLOCIET--50 For Private And Personal Use Only Page #722 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA- iNamavavI // 14 // yugmaM // vyAkhyA-athAnaMtaraM sa nemikumAraH sArathimidamabravIt, kiM kRtvA? tatra || saTArka // 794 // vivAhamaMDapAsanne niryannadhigacchan bhayadvatAn bhayavyAkulAn prANAn jIvAna sthalacarAna mRgaza zakazRkaratittiralAvakAdIn mAMsAtha bhakSitavyAn 'pAsittA' iti vicArya dRSTvA tAdRzAn hRdi nidhAya, kathaMbhUtAn prANAn ? vATakarbhittibhiH kaMTakavATikAdibhirvA niruddhAnatizayena yaMtritAn, punaH paMjarailohavaMzazalAkAdivinirmiteH pakSiniyaMtraNasthAnaH saMniruddhAn , ata eva suduHkhitAn. punaH kIdRzAn ? jIvitAMtaM saMprAptAn, te prANina evaM jAnaMtyasmAkaM maraNamAgataM, kuto'smAkaM jIvitamiti maraNadazAM saMprAptAn. kIDazo nemikumAraH? mahAprAjJo mahAbuddhisahitaH, arthAd jJAnatrayeNa vistIrNabuddhirityarthaH // 15 // // mUlam ||-kss aTThA ime pANA / ete save suhesiNo // vADehiM paMjarehiM ca / saMniruddhA 8| ya acchihi // 16 // vyAkhyA-sArathiM kimabravIdityAha-he sArathe! ime pratyakSaM dRzyamAnAH sarve |879 // prANA vATakaizca punaH paMjaraiH saMniruddhA attaMyaM niyaMtritAH kasyArthaM kasya hetoH? ' acchihi' iti For Private And Personal Use Only Page #723 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 795 // t www.kobatirth.org tiSTaMti kIdRzA ime prANAH ? sukhArthinaH sarve saMsAriNo jIvAH sukhArthinaH saMti, kimarthaM duHkhinaH kriyate ? bhagavAn jAnannapi jIvadayAprakaTIkaraNArthaM sArathiM papraccheti bhAvaH // 16 // svA // mUlam // aha sArahI tao bhaNai / ee bhaddA u pANiNo // tujaM vivAhakajaMmi / bhoyAveuM bahuM jaNaM // 17 // vyAkhyA - atha nemikumAravAkyazravaNAnaMtaraM tataH sArathirbhaNati, minnete bhadrAH prANino yuSmAkaM vivAhakArye bahujanAn yAdavalokAn bhojayitumekatra melitAH saMti. // mUlam // - soUNa tassa vayaNaM / bahupANiviNAsaNaM // ciMtei se mahApanne / sANuko jie hio // 18 // vyAkhyA se iti sa nemikumArastasya sArathervacanaM zrutvA ciMtayati. kIdRzaH saH ? mahAprAjJo mahAbuddhimAn, punaH kIdRzaH saH ? jIve hito jIvaviSaye hitepsuH punaH kIdRzaH ? sAnukrozaH, saha anukrozena vartate iti sAnukrozaH sadayaH, athavA jIve hi nizcayena sAnukrozaH sakaruNaH, tu zabdaH pAdapUraNe. kIdRzaM sArathervacanaM? bahuprANivinAzanaM bahujIvAnAM vighAtakArakaM // // mUlam // - jai majjha kAraNA ee| hannaMte subahujiyA // na me eyaM tu nisseyaM / paraloe For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 795 // Page #724 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA-10 gayaNaM phusA // 12 // eyArisIe iDIe / juIe uttamAiya // niyagAo bhvnnaao| NijjAo || saTorka vahipur3avo // 13 // timRbhiH kulakaM // vyAkhyA-athAnaMtaraM vRSNipur3avo nemikumAro nijkaadbhv||796|| nAtsvakIyagRhAdetAzyA samIpataravartinyA RdhyA, punaruttamayA pradhAnayA grutyA dIptyA pANigrahaNAya nirgataH, ugrasenagRhaMprati svamaMdirAnniHsRta ityarthaH. kIdRzyA RdhdhyA? tAM RddhipaddhatimAhasa nemikumAra ucchritenoccaiH kRtena chatreNa meghADaMbarachatreNa, ca punazcAmarAbhyAmubhayapArzvayo/jyamAnaH zobhitaH, punaH sa nemikumAro dazArhacakreNa yAdavasamUhena sarvataH parivRtaH // 11 // punaH kIdRzaH? caturaMgiNyA senayA parivRtaH, punaH kIdRzaH? truTitAnAM tUryANAM bherimRdaMgapaTahakaratalatAlAdInAM , divyena devayogyena sanninAdena samyakzabdena sahitaH. kIdRzena turyANAM ninAdena ? gaganaspRzA, | gaganaM spRzatIti gaganaspRk, tenAkAzavyApinA. // 13 // // mUlam ||-ah so tattha nijaMte / dissa pANe bhayadae // vADehiM paMjarehiM ca / saMni // 796 // | ruddhe sudukkhie // 14 // jIviyaMtaM tu saMpatte / maMsaTTA bhakkhiyavae // pAsittA se mahApanne / sArahiM For Private And Personal Use Only Page #725 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie saToka kRte sati, lokAMtikadevavacanAtsAMvatsarikadAne datte sati, devAzcaturvidhA yathocitaM yathAyogyaM sarvauttarA * samavatIrNAstatrAgatAH. kiM kartuM? tasya bhagavato nemikumArasya niHkramaNamahotsavaM diikssaamhi||797|| mAnaM karta. jezabdaH pAdaparaNe. kIdRzA devAH? sapariSadaH, saha tisRbhiH pariSadbhirvartate iti sapari padaH parISatsahitA ityarthaH // 21 // ||mlm ||-devmnnussprivuddo / siviyArayaNaM tao samArUDho // nikkhamiya baargaao| revayaMmi Thio bhayavaM // 22 // vyAkhyA-tato'naMtaraM nemikumAro bhagavAn jJAnavAn dIkSAvasarajJo - devamanuSyaiH parivRto devamanuSyaparivRtaH zibikAratnamuttarakurunAmakaM samArUDho dvArikApurito niHkramya niHsRtya revate raivatAcale sthitaH. // 22 // ||muulm ||-ujaanne sNptto| uinno uttamAo sIyAo // sAhassIe prikhuddo| aha niTra kkhamaIhiM cittAhiM // 23 // vyAkhyA-tatra revatAcale udyAne sahasrAmranAmni vane saMprAptaH. punaru- tamAyAH pradhAnAyAH zibikAyA uttIrNaH, sahasreNa parivRtaH pradhAnapuruSasahasreNa saMyutaH san, atha 14--05-NCR559 797 // For Private And Personal Use Only Page #726 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 798 // www.kobatirth.org citrAyAM citrAnakSatre niHkrAmati, dIkSAM gRhNAti, paMcamahAvratoccAraNaM karoti. // 23 // // mUlam // - aha so sugaMdhagaMdhie / turiyaM mauyakuMcie // sayameva luMbaI kese | paMcamuTTIhiM samAhie // 24 // vyAkhyA -atha paMcamahAtratoccAraNAnaMtaraM sa neminAthaH svayamevAtmanaiva tvaritaM kezAn paMcamuSTibhiH kRtvA luMcate. kIdRzaH san ? samAhito jJAnadarzanacAritrarUpasamAdhiyuktaH san. kIdRzAn kezAn ? sugaMdhagaMdhikAn svabhAvataH surabhigaMdhAn punaH kIdRzAn ? mRdukakuMcitAn, mRdukAzca te kuMcitAzca mRdukakuMcitAstAn sukumAlAn akuTilAn. // 24 // // mUlam // vAsudevo ya taM bhaNai / luttakesaM jiiMdiyaM // icchiyamaNorahe turiyaM / pAvesU taM damIsara // 25 // vyAkhyA- tadA vAsudevaH kRSNaH, cakArAt samudravijayAdinRpagaNo'pi taM neminAthaM jiteMdriyaM punarlasakezaM kRtalocamiti vacanaM bhaNati ityAzIrvAdavAkyaM dadAti bho damIzvara ! daminAM jiteMdriyANAmIzvaro damIzvaraH, tatsaMbodhanaM he damIzvara ! yatIzvara ! IpsitaM vAMchitaM manorathaM tvaritaM zIghraM tamiti tvaM prApnuhi ? // 25 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saToke // 798 // Page #727 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA // 799 // RECORDCCIANSRCH // mUlam ||-naannenn daMsaNeNaM / caritteNaM taheva ya // khaMtIe muttIe ceva / vaDamANo bhavAhi ya // 26 // vyAkhyA-punarAzIrvacanamAha-punaheM svAmiMstvaM jJAnena darzanena tathaiva cAritreNa, ca punaH kSAMtyA kSamayA, ca punarmuktyA nirlobhatvena vardhamAno 'bhavAhi' iti bhava? // 26 // // mUlam ||-evN te rAmakesavA / dasArA ya bahUjaNA // arihanemiM vNdittaa| aigayA bAragApuriM // 27 // vyAkhyA-evamamunA prakAreNa rAmakezavau, ca punardazApi dazArhAH, ca punarbahavo'nye janAzcatvAro varNA ariSTanemi svAminaM vaMditvA stutvA natvA ca dvArikApurImatigatAH praviSTAH. ||muulm ||-souunn rAyakannA / pavajaM sA jiNassa u|| nIhAsA ya nirANaMdA / sogeNa ya samucchayA // 28 // vyAkhyA-sA rAjavarakanyograsenanRpaputrI rAjImatI zokena samucchayA samavasmRtA'vaSTabdhA vyAptAmRdityarthaH. kiM kRtvA? jinasya neminAthasya pravajyAM dIkSAM zrutvA. kathaMbhUtA sA? nirhAsA nirgato hAso yasyAHsA nirhAsA hAsyarahitA. punaH kIdRzAsA? nirAnaMdA AnaMdarahitA. // mUlam ||-raaiimii viciMtei / dhigatthu mama jIviyaM // jAhaM teNaM paricattA / seyaM pavaiuM MADARASHALATHER.SHESAR // 799 // For Private And Personal Use Only Page #728 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 800 AAAAAA54415 mama // 29 // vyAkhyA-sA rAjImatI manasi viciMtayati, mama jIvitaM dhigastu.yAhaM tena neminA- saTokaM thena parityaktA, ato mama prabajituM dIkSAM gRhItuM zreyaH, na tu gRhe sthAtuM zreya iti bhAvaH // 29 // // mUlam ||-ah sA bhmrsnnibhe| kuccaphaNagasAhie // sayameva lucaI kese / dhiimaMtA vavassiyA // 30 // vyAkhyA-athAnaMtaraM sA rAjImatI svayameva kezAn luMcati. kathaMbhUtA sA? dhRtimatI dhairyayuktA, punaH kathaMbhUtA? vyavasitA nizcalA, dharma kartuM sthirA. kIdRzAn kezAn ? 'kuccaphaNagapasAhie' kUrcaphanakaprasAdhitAna kUrcA gUDhakezonmocako vaMzazalAkAracitaH kezasaMskara| NopakaraNavizeSaH, phanako gajadaMtakASTamayaH kaMkatakaH, kUrcazca phanakazca kUrcaphanako, tAbhyAM prasAdhitAH saMskRtAH kUrcaphanakaprasAdhitAratAn. punaH kIdRzAn ? bhramarasannibhAn bhramaravacchyAmAn. // 30 // // mUlam ||-vaasudevo ya taM bhaNaI / luttakesaM jiiMdiyaM ||sNsaarsaagrN ghoraM / tara kanne lahuM laha // 31 // vyAkhyA-ca punastadA vAsudevaH zrIkRSNastAM rAjImatI kanyAM bhaNati, AzIrvAda pa|mcoom Thati. he kanye! he rAjImati! ghoraM raudraM saMsArasamudraM laghu laghu tvaritaM tvaritaM tara? saMsArasamudrasya For Private And Personal Use Only Page #729 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA 801 // pAraM kuru ? laghu laghu iti saMbhrame Adare dvirvacanaM. kIdRzIM rAjImatIM? luptakezAM kRtalocAM, punaH kI saTIka | dRzIM? jitendriyAM sAdhvImityarthaH // 31 // // mUlam ||-saa pavaiyA saMtI / pavAvesI tahiM bahuM ||synnN pariyaNaM ceva / sIlavaMtA bahu-4 ssuyA // 32 // vyAkhyA-sA rAjImatI prajitA satI gRhItadIkSA satI, tatra dvArikAyAM bahana svajJAtIna strIjanAn, ca punaH parijanAna dAsyAdistrIjanAn prAvAjayat , svasArthe'parAnapi dArAn pravAjayAmAsetyarthaH kIdRzI sA? zIlavatI, punaH kIdRzI? bahuzrutA pracurakRtajJAnAbhyAsA. // 32 // // mUlam ||-giriN revaiyaM jaMtI / vAseNullA u aMtarA // vAsaMte aNdhyaarNmi| aMto layaNassa sA ThiyA // 33 // vyAkhyA-sA rAjImatyekadA svAmivaMdanAtha raivatakaM giri giranAraparvataM yAMtI layanasya giriguhAgRhasyAMtarmadhye sthitA. kva sati ? varSati meghaMdhakAre sati, meghAMdhakAreNa dRk| pracAre niruddhe sati. kIdRzI sA? aMtarA ardhamArge vAseNeti varSAbhirullAgardI klinnsrvciivraa.||33|| | dileo1 // // mUlam ||-ciivraanni visaarNtii| jahAjAitti pAsiyA // rahanemI bhaggacitto / pacchA 4-CL4-A53453 For Private And Personal Use Only Page #730 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA R saTArka // 802 // -5 % AMACHAR E diho tIivi // 34 // vyAkhyA-rathanemirbhagnacitto'bhUt, saMyamAJcalitamanA abhUta. kiM kRtvA ? cIvarANi sAmA'Ni zarIrAduttArya vistArayaMtI yathAjAtAmityevaMrUpAM nirvastrAM tAM rAjImatIM dRSTvA, tayA rAjImatyApi sa rathanemizcalacittaH pazcAd dRSTaH. pUrvamaMdhakAre sati na dRSTaH, anyathA yadi pUrva dRSTobhaviSyat, tadaikAkinI tatra na prAvikSaditi bhAvaH // 34 // // mUlam ||-bhiiyaa ya sA tahiM dttuN| egaMte saMjayaM sayaM // vAhAhiM kAuM sNgophN| vevamANI nisIyaI ||35||vyaakhyaa-saa rAjImatI svayaM tadaikAMte guhAyAM rathanemi saMyataM sAdhaM dRSTvA bhItA, kadAcidayaM mama zIlabhaMgaM kuryAditi vicArya zIlabhaMgabhayAdvepamAnA kaMpamAnA satI niSIdati, tadAzleSmaparihArArtha bhUmAvupavizati. kiM kRtvA? bAhabhyAM dvAbhyAM bhujAbhyAM saMgopha parasparavAisaMguMphanaM stanopari markaTabaMdhaM kRtvA. // 35 // // mUlam ||-ah sovi ya raayputto| samuddavijayaMgao // bhIyaM paveIyaM dadvaM / imaM vakamu | hare // 36 // vyAkhyA-athAnaMtaraM so'pi rAjaputraH samudravijayAMgajo rathanemirmItAM pravepitAM kaMpa 5 % |802 // For Private And Personal Use Only Page #731 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie saTIka 2. uttarA-8 mAnAM rAjImatI sAcI dRSTvA idaM vAkyamudAharat. // 36 // // mUlam ||--rhnemo ahaM bhadde / suruve cArubhAsiNi // mamaM bhayAhi sutaNU / na te pIlA // 803 // bhavissai // 37 // vyAkhyA-kiM vAkyamuvAcetyAha-he bhadre! he kalyANi! ahaM rathanemirasmi, mAmanyaM kapi mA jAnIhi ? he surUpe! suMdarAkAre! he cArubhASiNi ! he madhuravacane! he sutanu zo. bhanazarIre! komalagAtri! tvaM mAM bhajakha? bhartRtvenAMgIkuru? te tava pIDA duHkhaM na bhaviSyati, mayA saha viSayasukhaM bhuMkSva ? // 37 // ||muulm ||-ehi tA bhuMjimo bhoe / mANussaM khu sudullahaM // bhuttabhoe tao pacchA / jiNamagga carislamo // 38 // vyAkhyA-he rAjImati ! ehi mama samIpe Agaccha ? tAvadAvAM viSayaM bhuMjIvahi. he priye! khu iti nizcayena mAnuSyaM manuSyasya janma sudurlabhaM vartate. tato'naMtaramAvAM bhuktabhogI bhUtvA pazcAgjinamArga jinoktadharma cAritradharma mokSamArga cariSyAvaH. pUrva hi yadA bhogasukhaM bhujyate, tatazca dIkSA gRhyate, tadA bhuktabhogatvena punabhoMgasukheSu mano na syAta. tasmAtpUrvama COUNRENCE A1-%C4OCA-Check 803 // For Private And Personal Use Only Page #732 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 804 // dhunA yathecchaM bhogasukhaM bhoktavyamiti bhAvaH // 38 // // mUlam ||-dluunn rahanemi taM / bhaggajoyaM parAiyaM ||raaimii asaMbhaMtA / appANa saMvare thiN|| 39 // vyAkhyA-tadA rAjImatyasaMbhrAMtA satI, nirbhayA satI, tayA jJAtamahaM balAtkAreNApi zIlaM rakSayiSyAmIti nizcityA'trastAsatyAtmAnaM zarIraM vastraiH saMvRNotyAcchAdayati, guhAmadhyameva sthitA satoti zeSaH. kiM kRtvA ? rathanemi bhagnayogaM dRSTvA, bhagno naSTo yogaH saMyamotsAho yasya sa bhagnayogastaM parAjitaM strIparISaheNa parAbhRtaM rathanemi jJAtvA. // 39 // // mUlam ||-ah sA rAyavarakannA / suTiyA niyamavae // jAI kulaM ca sIlaM ca / rakkhamANI tavaM vae // 40 // vyAkhyA-athAnaMtaraM bhagnayogasya rathanemerdarzanAnaMtaraM sA rAjavarakanyA rAjImatI | sAdhvI tadA vadati, kodazI sA ? niyamavrate susthitA, niyame zaucasaMtoSasvAdhyAyatapolakSaNe sthirA. tathA vrate paMcamahAvatalakSaNe sthirA. punaH sA kiM kurvANA? jAtikulaM zIlaM tapazca prati saMrakSamANA. tatra mAtuvaMzo jAtiH, piturvazaH kulamucyate, tayorubhayorapi nairmalyaM vidadhatItyarthaH // 40 // A5%-4000 // 804 // For Private And Personal Use Only Page #733 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 805 // www.kobatirth.org // mUlam // - jaisi rUveNa vesamaNo / lalieNaM nalakUbaro // tahAvi te na icchAmi / - isa sakhaM puraMdaro // 41 // vyAkhyA - bho rathaneme ! yadi tvaM rUpeNa vaizramaNo dhanado'si, yadi punarlalitena manoharalAvaNyavilAsena nalakUbaro devavizeSo'si, punaryadi he rathaneme ! tvaM sAkSAtpratyakSaM puraMdaro'si, iMdrAvatAro'si, tathApyahaM tvAM necchAmi, bhogArtha nAbhilaSAmi. // 41 // // mUlam // pakkhaMde jaliyaM joI / dhUmakeuM durAsayaM // ne icchaMti vaMtayaM bhoktuM / kule jAyA agaMdhaNe // 42 // vyAkhyA - he rathaneme ! agaMdhane kule jAtA utpannAH, arthAdagaMdhakulotpannAH sarpA vAtaM viSaM bhoktuM, punaH pazcAd gRhItuM necchati na vAMchanti jvalabhdhUmaketoragnejyoMtijvalAM praskaMde| diti praskaMdeyuH, prAkRtatvAdbahuvacane ekavacanaM. agaMdhanajAtIyAH sarpA jvaladagnijvAlAM pravizeyuH, na tRgaNaM viSaM pazcAd gRhNanti kIdRzaM dhUmaketojyoMtiH ? durAsadaM dussahamityarthaH // 42 // // mUlam // dhigatthu te jasokAmI / jo taM jIviyakAraNA // vaMtaM icchasi AveuM / seyaM te maraNaM bhave // 43 vyAkhyA - he ayazaHkAmin! he akIrtivAMchaka ! athavA he ayazaH ! akIrte ! // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * ka ka % na saTIka // / 805 // Page #734 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 806 // he kAmin ! tvAM dhigastu. tava jIvitavyaM dhigityarthaH, yastvamasaMyamajIvitavyakAraNAdvAMtaM vadanAnniH saTArka mRtamAhAraM punarApAtuM bhoktumicchasi, dIkSAM gRhItvA bhogAMstyaktvA punabhoMgAn bhoktumicchasi. ataH kAraNAtte tavA'smAdasaMyamajIvitavyAt paMDitamaraNena maraNaM zreyaH kalyANakArakaM bhavet, na punastava bhogAbhilASaH zreyaskara iti bhAvaH // 43 // // mUlam ||-ahN ca bhogarAyassa / taM cAsi aNdhvnnhinno||maa kule gaMdhaNA homo| saMjame nihuo cara // 44 // vyAkhyA-rAjImatI vadati, he rathaneme ! ahaM bhogarAjasyograsenabhUpasya pu| vyasmi, ca punastvamaMdhakavRSNeH samudravijayasya putro'si, tasmAdAvAM gaMdhanau gaMdhanakulotpannau sau mA-18 'bhUvamabhavAva. yato hi gaMdhanakulotpannaH soM vAMtaM viSaM pazcAd gRhNAti, tadvadAvAbhyAM vAMtA bhogAH punarna vAMchanIyAH, yato hi sarpA dvividhAH, agaMdhanakulodbhavA gaMdhanakulodbhavAzca. yadA hi kasyacitpuruSasya sarpo lagati, tadA maMtravAdino'gniM jvAlayitvA maMtreNa sarpAnAkarSanti, tatra ca gaMdhanakulo P // 806 // dbhavAH svaviSaM pazcAda gRhNanti, agaMdhanakulodbhavAstvagnau jvalaMti, na punarvAMtaM viSaM pazcAd gRhNati, ta For Private And Personal Use Only Page #735 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA 807 // COLUSICALCORRENC3%-15 smAdAvAmagaMdhanakulotpannasarpatulyau bhavAva iti bhAvaH. tasmAttvamidAnI saMyame cAritre nibhRto ni saTIka zcalaH san cara? sAdhumArge vicaretyarthaH // 44 // // mUlam ||-ji taM kAhisi bhAvaM / jA jA dicchasi naariio|| vAyAviddhova hddho| aTTiappA bhavissasi // 45 // vyAkhyA-he mune! yadi svaM bhAvaM bhogAbhilASaM kariSyasi, yAM yAM nArI drakSyasi, arthAdyAM yAM surUpAM nArI dRSTvA bhogAbhilASaM kariSyasi, tadA tvamasthirAtmA'sthiracitto | bhaviSyasi. ka iva? vAtAviddho haTha iva. haTho vanaspativizeSaH zevAlaH, yathA pAnIyopari zevAlo vAtena prerito'sthiro bhavati, tathA tvamapyatirUpavatI kAminoM dRSTvA kAmAbhilASI snnsthircitto| bhaviSyasi. // 45 // ||mlm ||-govaalo bhaMDapAlo vA / jahA tddvnissro|| evaM aNissaro taMpi / sAmannassa bhavissasi // 46 // vyAkhyA-he mune! tathA tvamapi zrAmaNyasya sAdhudharmasyAnIzvaro bhaviSyasi, im807 // bhogAbhilASakaraNena saMyamaphalasyA'bhoktA bhaviSyasi. ka iva? gopAla iva, vA'thavA bhAMDapAla iva. MCOLOGICAL- HS For Private And Personal Use Only Page #736 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTAMka uttarA- | gAH pAlayatIti gopAlo gorakSakaH, udarapUraNArthaM parakIyagocArakaH. punabhAMDAni parakIyakrayANaka vastUni bhATakAdinA pAlayatIti bhAMDapAlakaH, gopAlo gavAM svAmI na bhavati, tdrkssnnaadudrpuurti||808|| mAtraphalabhAk syAt, na tu gavAM svAmitvaphalabhAk. tathA punabhAMDapAlaH krayANakAdhipena krayANakarakSArtha rakSitaH puruSaH krayANakAnAmIzvaratvaphalabhAg na bhavati, udarapUrtimAtraphalabhAgeda bhavati. IzvaratvaphalabhAk tvapara eva. tathA tvamapi zrAmaNyaveSadhArakatvena dravyadharmapAlakatvAdudarapUrtiphalaPbhAg vartase, na tu bhAvadharmaphalasya mokSasyezvaro bhaviSyasIti bhAvaH // 46 // // mUlam ||-kohN mANaM nigihnittaa| mAyaM lobhaM ca savaso // iMdiyAI vase kAuM! appANaM uvasaMhare // 47 // tIse so vayaNaM succaa| saMjayAe subhAsiyaM // aMkuseNa jahA nAgo / dhamme saMpaDivAio // 48 // yugmaM // vyAkhyA-sa rathanemirindriyANi vazIkRtyAtmAnamupasaMharati sthiraM karoti, viSayebhyo nivArayati. kiM kRtvA? krodhaM mAnaM mAyAM ca punaH sarvathA lobhaM nigRhyA'tyaMta jitvA. evaM rathanemirAtmAnaM dharme dRDhaM cakAra. etadevoktaM dRSTAMtena dRDhayati-tasyA rAjImatyAH saMya K-Saxe I808 For Private And Personal Use Only Page #737 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 809 // www.kobatirth.org tyAH sAdhvyAH subhASitena sa rathanemiH pUrvaM dharmAd bhraSTo dhameM saMpratipAtito dhamyeM mArge sthApitaH. kena ka iva ? aMkuzena nAga iva, yathAM kuzena nAgo hastI mArgAd bhraSTo mArge sthApyate, tathA rathanemirapi. // mUlam ||-mnngutto vayagutto / kAyagutto jiiMdio || sAmannaM niccalaM phAse / jAvajjIvaM daDhavvae // 49 // vyAkhyA - yadA sa sAdhumArge sthiro'bhUttadA kIdRzo'bhUdityAha - manasA gupto manoguptaH, tathA vacasA gupto vacogupto guptavAk. tathA punaH kAyena guptaH kAyagupto guptakAya:, iti guptitrayamahitaH punaH kIdRzaH ? jiteMdriyo vazIkRteMdriyaH, etAdRzo rathanemiryAvajjIvaM dRDhavrataH san zrAmaNyaM cAritradharmaM nizcalaM yathAsyAttathA spRzati, samyak kriyAnuSThAnena pAlayati. // 49 // // mUlam // uggaM tavaM carittANaM / jAyA dunnivi kevalI // savaM kammaM khavittANaM / siddhiM pattA aNuttaraM // 50 // vyAkhyA - anukrameNa tau dvAvapi rAjImatIrathanemI kevalinau jAto. kiM kRtvA ? ugramanyaiH kartumazakyaM tapazcaritvA tapaH kRtvA, anukrameNa ca sarvANi karmANi kSapayitvA, punastAvanuttarAM sarvotkRSTAM siddhiM mokSagatiM prAptau // 50 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * % n j saTIkaM // 809 // Page #738 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA 1810 // BOOR COLOROSCOCAL // mUlam ||-evN karaMti saMbuddhA / paMDiyA paviyakkhaNA // viNiyati bhogesu / jahA se || saTIka purisuttamuttibemi // 51 // vyAkhyA-paMDitAstatvamatiyuktAH, prakarSeNa vicakSaNA vivekinaH puruSAH pratibuddhAH saMtaH evaM kurvati, kiM kurvatItyAha-bhogebhyo vizeSeNa nivartate, kathaMciJcetasi vikAre samutpane'pi punaH kasyaciddharmAtmanaH puruSasya dharmopadezadhAraNena cittaM niraMdhya bhogebhyo nivartate. kara iva? yathA sa rathanemiH puruSottamaH pUrva caMcalacitto bhUtvA punardhamopadezAddhameM sthiracitto babhUva. tathAnyairapi nizcalacittaibhavitavyamiti, na tu caMcalacittena bhAvyamityahaM bravImIti zrIsudharmAsvAmI jaMbUsvAminamAha-he jaMbU! ahaM bhagavadvacaseti bravImi. // 51 // iti rathanemIyaM dvAviMzatitamamadhyayanaM saMpUrNaM. 22. itizrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkortigaNiziSyalakSmIvallabhagaNi viracitAyAM dvAviMzatitamasyAdhyayanasyArthaH saMpUrNaH // zrIrastu / on810 // For Private And Personal Use Only Page #739 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 811 // OLERA 1. // atha trayoviMzatitamamadhyayanaM prArabhyate // dvAviMzatitame'dhyayane utpannavizrotasi kenApi rathanemivadratizcaraNe vidheyeti kathitaM. atha trayoviMzatitame'dhyayane jJAninA pareSAmapi citte saMzayaM jJAtvA saMzayo durIkartavyaH kezigautamavadityAha-jiNe pAsitti nAmeNaM' ityasyAM gAthAyAM kathito'yaM pArzvanAmA tIrthakaraH, kasmina socAnena tIrthakaranAmakarma nibaddhamiti sakautukazrotRvairAgyotpAdanAtha pArzvanAthacaritramacyate va jaMbadIpe bharate kSetre potanapure nagare'raviMdo nAma rAjA, tasya vizvabhUtirnAmA purohitaH / sa zrAvako'sti, tasya dvau putrau, kamaTho marubhUtizca. tayoH krameNa bhAryA varuNA vasaMdharA ca. tayoH kamaThamarubhUtyoH zirasi gRhakAryabhAraM vinyasya khayaM dharma kurvANaH krameNa kAlaM kRtvA vizvabhUtirdeva-18 ho gataH taDAryA'naddharI vizeSatapaHkaraNena zoSitazarIrA mRtA. kamaTho'pi kRtamAtRpitapretakAryaH &aa purohito jAtaH, marubhUtirapi prAyo brahmacArikRtyodyataH saMpannaH tasya bhAryA manoharA, tasyAzca yo-18 HCOOK.CON NCHD-5 // 811 // For Private And Personal Use Only Page #740 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA 812 // HINCORAKAAOM15% | vanodbhedaM dRSTvA kamaThasya cittaM calitaM, tAM savikAralocanAbhyAM sa pazyati. sApi kAmavirahamasahaMtI| || saTIka taM savikAraM pazyati. ubhayorbhazaM raMgollAse'nAcArapravRttirjAtA, marubhUtinApi sAmAnyato jJAtA.vizeSajJAnAya tasyAH kamaThasya ca puro'haM grAmAMtaraM yAsyAmItyuktvA nijamaMdirAbahirgatvA saMnyAsamaye kA| paMTikarUpaM kRtvA svarabhedena kamaThapratyevaM babhANa. he mahAnubhAva! nirAdhArasya mama zItatrANAya kiMcinnivAsasthAnaM dehi ? avijJAtaparamArthena kamaThena bhaNitamaho! kArpaTika ! atra caturhastamadhye svacchaMdaM nivasa? tatastatra rAtrI sthito marubhUtistayoH sarvamanAcArasvarUpamAlokyeAparavazo jAtaH. paraM lokApavAdabhIrutvAnna tayoH pratIkAraM cakAra. prabhAte ca rAjAMtike gatvA sarva tayoH svarUpaM ya1 thAsthitamAkhyAtavAn. rAjJA ca kupitena samAMdiSTAH svapuruSAH, tairDiMDimAsphAlanapUrva galAropitaza rAvamAlaH kharArUDhaH kamaThaH sarvato nagare bhrAmitaH, bhrAtRjAyAbhogakAryayamiti janAnAM puro nighoSaM kRtvA sa nagarAnniSkAsitaH. tataH saMjAtAmarSaH kamaTho'pi samutpannavairAgyo gRhItaparivrAjaka P // 812 // liMgo duSkaraM tapaH katu lagnaH. taM ca vRttAMtaM jJAtvA marubhUtiH saMjAtapazcAttApaH svAparAdhakSAmaNAya R-CHARHARKHA For Private And Personal Use Only Page #741 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka APPROACHOOL tasyAMtike gatvA pAdayoH papAta. kamaTho'pi tadAnIM samutpannapUrvavairollAsena marubhUtermaLa upari mahAzilA pAtitavAn. tato marubhUtistasyAH prahAreNAraTan kAlaM kRtvA viMdhyAcale bayathAdhipatiH karI samutpannaH. itazcAraviMdarAjA kadAciccharakAle sAMtaHpuraH prAsAdopari sthitaH krIDan zaradabhraM susnigdhaM pracchAditanabhaHsthalaM manoharaM dadarza. punastatkSaNAdeva vAyunA vilInaM tadabhraM pazyan | dRSTAMtAvaSTaMbhena sarveSAM bhAvAnAM kSaNabhaMguratAM bhAvayan samutpannAvadhijJAnaH parijanena priyamANo'pi dattanijayutrarAjyaH sa prabajitaH. anyadA sa rAjarSirviharan sAgaradattasArthavAhena samaM sammetazikhare 4/caityavaMdanAtha prasthitaH. sAgaradattasArthavAhena pRSTaM bhagavan ! ka gamiSyasi ? yatinoktaM tIrthayAtrAyAM. | sArthavAhenoktaM kIdRzo bhavatAM dharmaH? muninA kathito dayAdAnavinayamUlaH savistarastasya dharmaH, taM zrutvA sa sArthavAhaH zrAvako jAtaH, krameNa mahATavIM prAptaH, yatra sa marubhUtijIvaH karI jAto'sti, tatra mahAsarovaraM dRSTvA tattIre sArtha uttIrNaH. atrAMtare tasminneva sarasi bahahastinIparivRtaH sa karI jalapAnArthamAgato jalaM sabilAsaM pItvA LOCACHER-CASS - For Private And Personal Use Only Page #742 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 814 // www.kobatirth.org pAlamArUDhaH sarvatra cakSurvikSipan sAthai dRSTvA tadvinAzanAtha tvaritaM dhAvitaH taM ca tathAgacchaMtaM dRSTvA sArthajanA itastataH praNaSTAH, munistvavadhinA jJAtvA svasthAne sthitaH kAyotsargeNa tena kariNA sarva sArthapradezaM bhramatA dRSTaH sa mahAmuniH, tadabhimukhaM sa dhAvitaH Asannapradeze gatvA taM pazyannupazAMtakopo'sau nizcalaH sthitaH tathArUpaM taM dRSTvA tatpratibodhArtha pAritakAyotsarge munirevamUce. bho marubhUte! kiM na tvaM smarasi mAmaraviMdanarapatimAtmanaH pUrvabhavaM vA ? etanmunivacaH zrutvA |karI saMjAtajAtismaraNaH patito municaraNayoH muninApi savizeSadezanAkaraNapUrvaM sa zrAvakaH kRtaH. tataH praNamya sa karI svasthAnaM gataH. atrAMtare upazAMtaM taM kariNaM dRSTvA sAzvaryaH sArthajanaH punastatra militaH, praNamya ca municaraNayugalaM pratipannavAn dayAmUlaM zrAvakadharmaM tataH kRtakRtyaH sarvo'pi sArtho munizca svasvAcAranirato vijahAra. itazca sa kamaThaparivrAjako marubhUtivinAzanenApyanivRttavairAnubaMdho nijAyuHkSaye mRtvA samutpannaH kurkuTasarpaH, viMdhyAvanau paribhramatA tena dRSTaH sa hastI paMkanimagnaH pUrvavairollAsena kuMbhasthale For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 814 // Page #743 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 815 // www.kobatirth.org daSTaH, tadviSavedanAmanubhavannapi zrAvakatvAt kSamAvAn mRtvA samutpannaH sahasrArakalpe devaH kurkuTasapoMspi samaye mRtvA saptadazasAgaropamAyuH paMcamanarakapRthivyAM nArakaH saMjAtaH itazca sa hastidevaicyuta ihaiva jaMbUdvIpe pUrvavidehe kacchavijaye vaitADhyaparvate tilakAnagaryAM vidyutividyAdharasya bhAryAyAH kanakatilakAyAH kiraNavego nAma putro jAtaH sa ca tatra kramAgatarAjyamanupAlaya sugurusamIpe prabrajitaH, e katvavihArI cAraNazramaNo jAtaH anyadAprakAzavihAreNa sa gataH puSkaradvIpe, tatra kanakagirisanniveze kAyotsargeNa sthitaH kiMcittapaH kartumArabdhaH itazca sa kurkuTasarpajIvo narakAdudhRtya tasyaiva kanakagireH samIpe saMjAto mahoragaH, tena sa munirdRSTo daSTazca vidhinA kAlaM kRtvA - 'cyutakalpe jaMbUdrumAvarttavimAne devo jAtaH so'pi mahoragaH krameNa kAlaM kRtvA punarapi saptadazasAgaropamAyuH paMcamapRthivInArako jAtaH kiraNavegadevo'pi tatazcyutvehaiva jaMbUdvIpe'paravidehe sugaMdhavijaye zubhaMkarAnagayAM vajravIryarAjJo'kSimatAyA bhAryAyA vajranAbhanAmA pulaH samutpannaH so'pi tatra kramAgataM rAjyamanupAlaya dattacakrAyudhanAmakhaputrarAjyaH kSemaMkarajinasamIpe pratrajitaH tatra vidhinA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1- 42% saTIkaM // 815 // Page #744 -------------------------------------------------------------------------- ________________ Shri Maharan Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie uttarA - HOCIACOCKASSAGE tapovidhAnena bahalabdhisaMpanno'sau gataH sukacchavijayaM. tatrA pratibaddhavihAreNa viharan sa saMprApto || saTIka jvalanagirisamIpaM. dine cAstamite tatraiva kAyotsargeNa sthitaH. prabhAte tatazcalito'TavyAM praviSTaH. itazca sa mahoraganArakaH paMcamapRthivIta udhdhRtya kiyaMtaM saMsAraM bhrAMtvA tasyaiva jvalanagireH samIpe bhImATavyAM jAto vanecarazcAMDAlaH. tenAkheTakanimittaM nirgacchatA dRSTaH prathamaM sa sAdhuH, tataH pUrva bhavavairavazato'pazakuno'yamiti kRtvA bANena viddhaH, tena vidhurokRtavedano vidhinA mRtvA sa vajraP| nAbho munirmadhyapraiveyake lalitAMgo nAma devo jAtaH. so'pi cAMDAlavanecarastaM vipannaM mahAmuniM / dRSTvA ho! ahaM mahAdhanurdhara iti manyamAno nikAcitakrUrakarmA kAlena mRtvA saptame narake nArakatvena samutpannaH. vajranAbhadevastatazcyuta ihaiva jaMbUdvIpe pUrva videhe purANapure kuzalabAhurAjJaH sudarzanAdevyAH kanakaprabho nAma putro jAtaH, sa ca krameNa cakravartI jAtaH. anyadA prAsAdopari saMsthitena tenAkAze nirgacchan devasaMghAto dRSTaH. taddarzanAdeva vijJAtajagannAthatIrthakarAgamaH svayaM 4 IN816 // nirgatastadvaMdanAtha. vaMditvA ca tatropaviSTasya tasya purato bhagavatA dezanA kRtA. tAM ca zrutvA hRSTa CORROSHARE For Private And Personal Use Only Page #745 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA CA% 817 // SECTION A5% zcakravartI vaMditvA svanagA~ praviSTaH, anyadA sa kanakaprabhanAmA cakravartI tAM tIrthaMkaradezanAM bhAvayana jAtajAtismaraNaH pUrvabhavAn dRSTvA bhavaviraktacittaH pravajitaH. itazca sa krameNa viharana kSIrakhanATavyAM kSIraparvate sUryAbhimukhaM kAyotsargeNa sthitaH, itazca sa cAMDAlavanecarajIvastato narakAdumdhRtya tasyAmevATavyAM kSIraparvataguhAyAM siMho jAtaH. sa ca bhraman kathamapi saMprAptastasya muneH samIpe, tataH samucchalitapUrvavaireNa tena vinAzitaH sa maniH samAdhinA kAlaM kRtvA nibaddhatIrthakaranAmakarmA prANatakalpe mahAprabhe vimAne utpanno viMzatisAgaropamAyudevaH. so'pi siMho bahulasaMsAraM bhrAMtvA karmavazAd brAhmaNo jAtaH. tatrApi pApodayavazena jAtamAtrasya tasya pitRmAtRbhrAtRpramukhaH sakalo'pi svajanavargaH kSayaM gataH, sa ca dayApareNa lokena jIvitaH. saMprAptayauvano'pi kurUpo durbhago duHkhena vRtti kurvan vairAgyamupagato vane kaMdamUlaphalAhArastApaso jAtaH, karoti ca bahuprakAramajJAnatapovizeSaM. itazca sa kanakaprabhacakravartidevaH prANatakalpAccaitrakRSNacaturthyAM cyutvA ihaiva jaMbUdvIpe bharate kSetre kAzIdeze vArANasyAM nagaryAmazva C4% AA5% 154 // 817 // For Private And Personal Use Only Page #746 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie uttarA // 818 // HDHARAMPARANASI senasya rAjJo vAmAdevyAH kukSI madhyarAtrisamaye vizAkhAnakSatre trayoviMzatitamatIrthakaratvena samutpa- saToka nnaH. tasyAmeva rAtrI sA vAmAdevI caturdazasvapnAn dadarza, nivedayAmAsa ca rAjJaH. tenApi rAjJAtIvAnaMdamudvahatA bhaNitaM, priye! sarvalakSaNasaMpUrNaH sarvakalAkuzalastava putro bhaviSyati. tadvacaH zrutvA suSTutaraM parituSTA sA. prabhAte ca rAjJA svapnapAThakAnAhaya tAn yathArthAnAcakhyo. te'pi pUrNa svapnAdhyAyaM savistaramAkhyAya caturdazasvapnAnAM phalamevamAhuH, tIrthakaramAtA cakravartimAtA vA etAMzcaturdaza svapnAn pazyati. tato'syAH kukSau tIrthakarazcakrI vA samutpanno'stIti svapnAnusAreNa. idaM ca teSAM vacaH zrutvA'AnaMdAtirekeNa pulakitatanubhUpatistAnatIvasatkArapUrvaM visarjitavAn. vAmAdevI | sukhaM sukhena garbhamudvahati. krameNa pUrNeSu mAseSu zubhavelAyAM bhagavAn jAtaH. SaTpaMcAzadikkumArobhijanmamahotsavaH pUrvaM kRtaH. tataH svAsanakaMpAdvijJAtabhagavajanmabhiH zaruzirasi janmAbhiSekaH kRtaH. prabhAte cAzvaseno'pi nagarAMtardazAhikotsavaM kRtavAn. asmin garbha sthite bhagavati jananyA pAzce Pn818 // gacchan sapoM rAtro dRSTaH, tato'sya pArzva iti nAma kRtaM. tataH kalpataruvajjanAnaMdakaH sa bhagavAn For Private And Personal Use Only Page #747 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi saTIka uttarA 1819 // 5-02 CATEACOCOPYRICASASH vRddhiM prApa, aSTavArSikazca bhagavAn sarvakalAkuzalo babhUva. atha bhagavAn sarvamanoharaM yauvanaM prApa. pitrA ca tadAnIM prabhAvatI kanyAM pariNAyitaH, bhagavAn tayA samaM viSayasukhaM bubhuje. anyadA bhaga|vatA prAsAdopari gavAkSajAlasthena digavalokanaM kurvatA dRSTo nagaralokaH pravarakusumahasto bahirgacchana. pRSTaM ca bhagavatA kasyacitpArzvavartinaH, bho kimadya kazcitparvotsavo'sti? yenaiSa janaH puSpahasto bahigacchannasti? tena puruSeNoktamadya ko'pi parvotsavo nAsti, kiMtu kamaTho nAma mahAtapasvI purIbahiH | samAgato'sti, tadvaMdanAtha prasthito'yaM janaH. tatastadvacanamAkarNya jAtakautukavizeSo bhagavAMstatra gataH paMcAgnitapaH kurvANaM kamaLaM dRSTavAn. trijJAnavatA bhagavatA jJAta ekasminnagnikuMDe prakSiptAtIvamahatkASTamadhye prajvalan sarpaH. utpannaparamakaruNena bhagavatA bhaNitamaho kaSTamajJAnaM, yadIDaze'pi tapasi kriyamANe dayA na jJAyate. tataH kamaThena bhaNitaM rAjaputrAstu kuMjaraturagakhelanameva jAnaMti, dharmaM tu munaya eva vidaMtIti. tato bhagavataikasya svapuruSasyaivamAdiSTaM, are! idamagnimadhye prakSiptaM kASTaM kuThAreNa dvidhA kuru? tena puruSeNa 2 For Private And Personal Use Only Page #748 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 820 // www.kobatirth.org tatkASTa dvidhA kRtaM tatra dRSTo dahyamAnaH sarpaH, tasya bhagavatA svapuruSavadanena paMcaparameSTinamaskArAH pradApitAH. nAgo'pi tatprabhAvAnmRtvA samutpanno nAgaloke dharaNeMdro nAgarAjA. lokaizcAho bhagavato jJAnazaktiriti bhaNadbhirmahAn satkAraH kRtaH tato vilakSIbhRtaH kamaThaparivAjako gADhamajJAnatapaH kRtvA meghakumAra nikAyamadhye samutpanno meghamAlInAma bhavanavAsI devaH anyadA sukhena tiSTato bhagavato vasaMtasamayaH samAgataH tat jJApanArthamudyAnapAlena sahakAramaMjarI bhagavataH samarpitA. bhagavatA bhaNitaM bho ! kimetat ? sa Aha bhagavan ! bahuvidhakrIDAnivAso vasaMtasamayaH prAptaH tato mitrapreritaH zrIpArzvakumAro vasaMtakrIDAnimittaM bahujanaparivArasamanvito yAnArUDho gato naMdanaM vanaM, tatra yAnAtsamuttIrya sa niSaNNo naMdanavanaprAsAdamadhyasthitakanakamayasiMhAsane. atiramaNIyaM naMdanavanaM sarvataH pazyan, bhittisthaM paramaramyaM citraM dRSTvA aho ! kimatra likhitaM ? jJAtamiti samyag nirUpayatA bhagavatA dRSTamariSTanemicaritraM. tataH sa ciMtituM pravRtto dhanyaH so'riSTanemiyoM virasAvasAnaM viSayasukhamAkalayya nirbharAnurAgAM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // / 820 // Page #749 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 821 // CIRCRACHHORSCIETTE nirupamarUpalAvaNyAM janakavitIrNA rAjakanyAM ca tyaktvA bhagnamadanamaMDalapracAraH kumAra evaM niSkrAMtaH. tato'hamapi karomi sarvasaMgaparityAgaM. atrAMtare lokAMtikA devAstatrAgatya bhagavaMtaM pratibodhayaMtisma. triMzadvarSANi gRhasthavAse'sau sthitaH, tato mArgaNagaNasya yathocitaM sAMvatsarikadAnaM datvA / bhagavAn mAtRpitrAdyanujJayA mahAmahaHpUrvamAzramapadodyAne'zokapAdapasyAdhaH pauSazabaikAdazIdine prarvAhnasamaye paMcamauSTikaM locaM kRtvA apAnakenASTamabhaktenaikaM devadUSyamAdAya tribhiH puruSazataiH samaM niSkrAMtaH. atha zrIpAzvoM bhagavAn viharannekadA vaTapAdapAdhaH kAyotsargeNa sthitaH. itazca sa kamaThajIvo meghamAlI asuro'vadhinA jJAtvAtmano vyatikaraM, smRtvA ca pUrvabhavavairakAraNaM samutpannatIbAmarSaH samAgatastatra. prArabdhAstenAnekasiMhAdirUpairaneke upasargAH, tathApi bhagavAn zrIpAzoSabdho dharmadhyAnAnna calitaH. tAdRzaM taM jJAtvA kamaTha evaM ciMtAyAmAsa, ahamenaM jalena plAvayitvA mArayAmIti dhyAtvA bhagavadupariSTAnmahAmeghavRSTiM cakAra. jalena bhagavadaMgaM nAzikAMyAvayAptam, atrAMtare kaMpitAsanena dharaNeMdreNAvadhinA jJAtabhagavayatikaraNa samAgatya svAmizIrSopari phaNi // 821 // For Private And Personal Use Only Page #750 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA A saTorka // 822 // % CAMPARAMA1504 phaNATopaM kRtvA phaNizarIreNa bhagavaccharIramAvRtya jalopasarga ca nivArya bhagavatpuro veNuvINAgItaninAdaiH pravaraM prekSaNaM kartumArabdhavAn. kamaThAsurastAdRzamakSobhyaM bhagavaMtaM dharaNeMdrakRtamahimAnaM ca dRSTvA samupazAMtadarpo bhagavaccaraNI praNamya gato nijasthAne. dharaNeMdro'pi bhagavaMtaM nirupasarga jJAtvA / stutvA ca svasthAnaM gatavAn. pArzvasvAmino niSkramaNadivasAccaturazItitame divase caitrakRSNASTamyAmaSTamabhaktena pUrvAhnasamaye'zokataroradhaH zilApaTTe sukhaniSaNNasya zubhadhyAnena kSINaghAtikarmacatuSkasya sakalalokAvabhAsi kevalajJAnaM samutpannaM. calitAsanaiH zakaistatrAgatya kevalajJAnotsavo mahAn kRtaH. pAzvo'rhan saptaphaNAhilAMchano vAmadakSiNapArzvayoveroTyAdharaNedrAbhyAM paryupAsyamAnaH priyaMguvarNadeho navahastazarIro bhavyasattvAn pratibodhayan catustriMzadatizayasametaH pRthivImaMDale viharati. pArzvabhagavato daza gaNadharA abhavan. AryadinnapramukhAH SoDazasahasrasAdhavo'bhavan. puSpacUlApramukhA aSTatriMzatsahasrAryikA abhavan. suvratapramukhAH zramaNopAsakA ekaM lakSaM catuHSaSTisahasrAzcAbhavan. sunaMdApramukhAH zramaNopAsikA lakSatrayaM saptaviMzatisahasrAzcAbhavan. sArdhatrINi zatAni caturdazapUrvi ARISH For Private And Personal Use Only Page #751 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 823 // 4X1 cha www.kobatirth.org NAmabhavan avadhijJAninAM caturdazazatAni, kevalajJAninAM dazazatAni, vaikiyalabdhimatAmekAdazazatAni, vipulamatInAM sArdhatrINi zatAni, vAdinAM SaTzatAni, aMtevAsinAM dazazatAni siddhiM gatAni. AryikANAM viMzatizatAni siddhAni anuttaropapAtikAnAM dvAdazazatAnyabhavan. zrIpArzvanAthasyaiSA parivArasaMpadabhUt tataH pArzvo bhagavAn dezonAni saptativarSANi kevalaparyAyeNa vihRtyaikaM varSazataM sarvAyuH paripAlya sammetazikhare Urdhvasthita evAdhaH kRtapANirnirvANamagamat. tatkalevarasaM|skArotsavaH zakrAdibhistatraiva vihitaH // iti zrIpArzvanAthacaritraM // athAgre sUtraM likhyate // mUlam // - jiNe pAsitti nAMmeNaM / arahA logapUIe // saMbuddhapAya sabannU / dhammatitthayare jiNe // 1 // vyAkhyA - pArzva iti nAmA'rhannabhUttIrthakaro'bhUt kIdRzaH saH ? jinaH parISahopasarga| jetA, rAgadveSajetA vA punaH kIdRzaH sa pArzvajinaH ? lokapUjito lokena trijagatA'rcitaH punaH kathaMbhUtaH saH ? ' saMbuddhappA' saMbuddhAtmA tattvAvabodhayuktAtmA punaH kIdRzaH sa pArzvaH ? sarvajJaH punaH kIdRzaH pArzvaH ? dharmatIrthakaraH, dharma eva bhavAMbudhitaraNahetutvAttIrtha, dharma tIrthaM karotIti dharmatIrthakaraH. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka / / 823 // Page #752 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 824 // 1596 www.kobatirth.org punaH kIdRzaH ? jayatisma sarvakarmANIti jinaH, dvitIyajinavizeSaNena zrIpArzvanAthasya muktigamanaM sUcitaM tadA hi zromahAvIraH pratyakSaM tIrthakaro viharati, zrIpArzvanAthastu muktiM jagAmeti bhAvaH. // mUlam // - tassa logapaIvassa / Asi sIsaM mahAjase / kesIkumArasamaNe | vijJAcarapArage // 2 // vyAkhyA -- tasya lokapradIpasya zrIpArzvanAthatIrthaMkarasya kezIkumAraH ziSya AsIt. kumAro pariNItatayA, kumAratvenaiva zramaNaH saMgRhItacAritraH kumArazramaNaH kathaMbhUtaH saH ? mahAyazA mahAkIrtiH, punaH kIdRzaH ? vidyAcaraNapArago jJAnacAritrayoH pAragAmI iti. // 2 // // mUlam // - ohinANasuebuddhe / sIsasaMghasamAkule // gAmANugAmaM royaMte / sAvatthi nagarimAgae // 3 // vyAkhyA - sa kezI kumArabhramaNaH zrAvastyAM nagaryAmAgataH, kiM kurvan ? grAmAnugrAmaM ' rIyaMte ' iti grAmAnugrAmaM vicaran kIdRzaH saH ? ' ohinANasuebuddhe ' ityavadhijJAnazrutAbhyAM buasara tatvo matizrutAvadhijJAnasahitaH punaH kIdRzaH ? ziSyasaMghasamAkulaH ziSyavargasahitaH // 3 // // mUlam // tiMduyaM NAma ujjANaM / tammI nayaramaMDale || pAsue sijasaMdhAre / tattha vAsamu For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 824 // Page #753 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 825 // CHOPRORNCAE%ESS vAgae // 4 // vyAkhyA-sa kezIkumArazramaNastatra zrAvastyAM nagayA, tasyAH zrAvastyA nagaramaMDale puraparisare tiMdukaM nAmodyAnaM vartate, tatrodyAne prAsuke pradeze jIvarahite zayyAsaMstAre vAsamupAgataH. zayyA vasatistasyAM saMstAraH zilAphalakAdiH zayyAsaMstArastasmin samavasRta ityarthaH // 4 // mUlam ||-ah teNeva kAleNaM / dhammatitthayare jiNe // bhagavaM vaddhamANutti / sabalogaMmi vissue // 5 // vyAkhyA-athazabdo vaktavyAMtaropanyAse. tasminneva kAle dharmatIrthakaro jino bhaga-|| vAn zrIvardhamAna iti sarvaloke vizruto'bhUt. // 5 // // mUlam // tassa logapaIvassa / Asi sose mahAjase // bhayavaM goyamaM nAme / vijAcaraNapArage // 6 // vyAkhyA-tasya zrIvardhamAnasvAmino lokapradIpasya tIrthakarasya gautamanAmA zidhyo'bhUt. kathaMbhUto gautamaH? mahAyazA mahAkIrtiH, punaH kIdRzo gautamaH? vidyAcaraNapArago jJAnacAritradhArI. punaH kIdRzo gautamaH? bhagavAMzcaturjJAnI matizrutAvadhimanaHparyAyajJAnayuk. // 6 // // mUlam ||-baarsNgNviu buddhe / sIsasaMghasamAkule // gAmANugAma rIyaMte / sovi sAvatthI // 825 // For Private And Personal Use Only Page #754 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie // 826 // RECASTER mAgae // 7 // vyAkhyA-sa gautamo'pi grAmAnugrAmaM viharan zrAvastyAM nagaryAmAgataH kIdRzo gau-1|| saTIka tamaH? dvAdazAMgavit, ekAdazAMgAni dRSTivAdasahitAni yena gautamena saMpUrNAni jJAtAnItyarthaH. punaH kIdRzo gautamaH? buddho jJAtatatvaH. punaH kIdRzaH? ziSyasaMghasamAkulaH // 7 // // mUlam ||-kohgN NAma ujANaM / tammi nagaramaMDale // phAsue sijasaMthAre / tattha vAsamuvAgae // 8 // vyAkhyA-tasyAH zrAvastyA nagaryA maMDale parisare kroSTukaM nAmodyAnaM vartate. tatra | prAsuke zayyAsaMstAre vAsamavasthAnamupAgataHprAptaH. // 8 // // mUlam ||-kesiikumaarsmnne / goyame ya mahAjase // ubhaovi tattha vihariMsu / AlINA susamAhiyA // 9 // vyAkhyA kezIkumArazramaNazca punautama etAvubhAvapi vyavAhArTAmAgAtAM. | kIdRzau tAvubhau ? mahAyazasau, punaH kIdRzau? AlInau manovAkAyaguptiSvAzrito, punaH kIdRzau? susamAhitau samyaksamAdhiyuktau. // 9 // P 826 // mUlam ||-ubho sIsasaMghANaM / saMjayANaM tavassiNaM // tattha ciMtA samuppannA / guNavaM %ARRRRRRRRRRCE For Private And Personal Use Only Page #755 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAhA tANa tAiNaM // 10 // vyAkhyA-tatra tasyAM zrAvastyAmubhayoH kezIgautamayoH ziSyasaMghAnAM saMyatAnAM ||5|| saTIka tapakhinA sAdhUnAM guNavatAM jJAnadarzanacAritravatAM trAyiNAM SaDjIvarakSAkAriNAM prspraavloknaa827|||| ciMtA samutpannA, vicAraH samutpannaH. // 10 // | ||muulm ||-keriso vA imo dhammo / imo dhammo va keriso // AyAradhammapaNihI / imA | vA sA va kerisI // 11 // vyAkhyA-ayamasmatsaMbaMdhI dharmaH kIdRzaH? vA iti vikalpe, vazabdoR! 'pi vArthe, vA'thavA'yaM dhamoM dRzyamAnagaNabhRcchiSyasaMbaMdhI kIdRzaH? punarayamAcAradharmapraNidhirasmAkaM | kIdRzaH? punareteSAM vAcAradharmapraNidhiH kIdRzaH? prAkRtatvAlliMgavyatyayaH, AcAroveSadhAraNAdikobA hyaH kriyAkalApaH,sa eva dharmastasya praNidhirvyavasthApanamAcAradharmapraNidhiH pRthak pRthaka kathaM ? sarvajJoktasya dharmasya tatsAdhanAnAM ca bhede hetuM jJAtumicchAma iti bhAvaH // 11 // // mUlam ||-caaujaamo ya jo dhammo / jo imo paMcasiksvio // desio vaddhamANeNaM / // 8271 pAseNa ya mahAmuNI // 12 // acelagoya jo dhammo / jo imo sNtruttro|| ekakajjapavannANaM / RECALCREAXERCASHBAR For Private And Personal Use Only Page #756 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 828 // DOMANOHARASHIONEHA viseso kiM nu kAraNaM // 13 // yugmaM // vyAkhyA--yazcAyaM cAturyAmo dharmaH pArzvana mahAmuninA | tIrthakareNa darzitaH, catvArazca yAmAzca caturyAmastatra bhavazcAturyAmazcAturvatiko'hiMsA 1 satya 2 cauyetyAga 3 parigrahatyAga 4 lakSaNo dharmaH prakAzitaH. yazca punarayaM dharmo vardhamAnena paMcazikSikaH paMcazikSito vA, paMcabhirmahAvrataiH zikSitaH paMcazikSitaH prakAzitaH. paMcasu zikSAsu bhavaH paMcazikSikaH paMcamahAvatAtmA, ahiMsA 1 satya 2 cauryatyAga 3 maithunaparihAra 4 parigrahatyAga 5 lakSaNo dharmaH prakAzitaH // 12 // punarvardhamAnenA'celako dharmaH prakAzitaH, acelaM mAnopetaM dhavalaM jIrNaprAyamalpamUlyaM vastra dhAraNIyamiti vardhamAnasvAminA proktaM, asadiva celaM yatra so'celaH, acela evA'celakaH, yadvastraM sadapyasadiva taddhAryamityarthaH, punayoM dharmaH pArzvena svAminA sAMtarottaraH, saha aMtareNottareNa pradhAnabahumulyena nAnAvaNena pralaMbena vastreNa ca vartate yaH sa sAMtarottaraH sacelako dharmaH prakAzitaH. ekakAyeM muktirUpe kArye pravRttayoH zrIvIrapArzvayordharmAcArapraNidhiviSayo vizeSastatra kiM nu kAraNa? ko hetuH? kAraNabhede hi kAryabhedasaMbhavaH kArya tUbhayorekameva, kAraNaM ca pRthak pRthak kathamiti bhAvaH, ACROSS // 828 // For Private And Personal Use Only Page #757 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA saTIka ACESCR kimiti prazne, nu iti vitarke. // 13 // ||mlm ||-ah te tattha sIsANaM / vinnAya paviyatakkiyaM // samAgame kymii| ubhao ke-17 sigoyame // 14 // vyAkhyA-athAnaMtaraM tayorubhayostatra zrAvastyAmAgamanAnaMtaraM kezigautamau tAvubhau samAgame kRtamatI amRtAM. kiM kRtvA ? ziSyANAM kSullakAnAM pravitarkitaM vijJAya, vikalpaM jJAtvA. // mUlam ||-goyme paDiruvannU / sissasaMghasamAkule // jiI kulmvikkhNto| tiMdayaM vnnmaago||15||vyaakhyaa-gautmstiNdukN vanamAgataH, kezIkumArAdhiSTite vane AgataH, kohazo gautamaH? pratirUpajJaH pratirUpo yathocitavinayastaM jAnAtIti pratirUpajJaH, punaH kIdRzaH? ziSyasaMghasamAkalaH ziSyavRMdasahitaH, gautamaH kiM kurvANaH? jyeSTaM kulamapekSamANo jyeSTaM vRddhaM prathamabhavanAt pArzvanAthasya kulaM saMtAnaM vicArayannityarthaH. // 15 // ||muulm ||-kesiikumaarsmnne / goyamaM dissamAgayaM // paDirUvaM paDivatiM / sammaM ca paDi-13 P vajaI // 16 // vyAkhyA-kezIkumArazramaNo gautamamAgataM dRSTvA samyak pratirUpAmAgatAnAM yogyAM / 4-54MARA-CONOCT 5R-CRE-EX For Private And Personal Use Only Page #758 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 830 // 4 bAra www.kobatirth.org pratipatti sevAM saMpratipadyate samyakkarotItyarthaH // 16 // // mUlam // - palAlaM phAsUyaM tattha / paMcamaM kusataNANi ya // goyamassa nisijAe / khippaM saMpaNAmae // 17 // vyAkhyA -tatra tiMdukodyAne eva kezIkumArazramaNo gautamasya niSadyAye gautamasyopavezanArtha prAsukaM nirbIjaM caturvidhaM palAlaM, paMcamAni kuzatRNAni cakArAdanyAnyapi sAdhuyogyAni tRNAni ' saMpaNAmae ' samarpayati. paMcamatvaM hi kuzatRNAnAM palAlabhedena, caturvidhaM palAlaM yathA-taNapaNagaM pannattaM / jiNehiM kammaTThagaMThimahaNehiM // sAlI 1 vIhI 2 kodava 3 / rAlaMga 4 ranne taNA 5 paMca // 1 // iti vacanAt catvAri palAlAni sAdhuprastaraNayogyAni, paMcamaM hi darbhAdi prAsukaM tRNaM vartate tat kezIkumArazramaNena gautamasya prastaraNArthaM pradattamiti bhAvaH // 17 // // mUlam // - kesIkumArasamaNo / goyame ya mahAjase // ubhao nisannA sohaMti / caMdasUrasamappabhA // 18 // vyAkhyA - tadA kezIkumAra zramaNazca punargotamo mahAyazAH, etAvubhau tatra tiMdukAne niSaNNAvupaviSTau zobhete virAjete. kathaMbhUtau tau ? caMdrAdityasamaprabhau // 18 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 830 // Page #759 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka C% // 831 // ARRIERRACHARYANHIBASTI ||muulm ||-smaagyaa bahu tattha / pAsaMDA kougA miyA / gihitthANaM annegaao| sahassIo samAgayA // 19 // vyAkhyA-tatra tasmiMstidukodyAne bahavaH pAkhaNDA anyadarzaninaH parivrAjakAdayaH samAgatAH. kohazAste pAkhaNDAH? kautukAnmRgA AzcaryAnmRgA ivA'jJAninaH. tu puna| guhasthAnAmanekalokAnAM sahasraM samAgataM. anekA pracurA lokAnAM sahasrIti ArSatvAt, samAgatA tatra saMprAptA. // 19 // // mUlam // devadANavagaMdhavA / jakkharakkhasakinnarA // adissANaM ca bhUyANaM / AsI tattha samAgamo // 20 // vyAkhyA-tatra tasmin pradeze devadAnavagaMdharvA yakSarAkSasakinnarAH samAgatA iti zeSaH. ca punastatrA'dRzyAnAM bhUtAnAM kilakilavyaMtaravizeSANAM samAgamaH saMgama AsIt. // &aa // mUlam ||-pucchaami te mahAbhAga / kesI goyamamavavI // tao kesI tuvaMtaM tu / goyamo iNamavavI // 21 // vyAkhyA-tayorjalpamAha-tadA kezI gautamamabravIt, kimabravIdityAha-he mahAbhoga! te tvAmahaM pRcchAmi, yadA kezIkumAreNetyuktaM tadA kezIkumArazramaNaM truvaMtamidamabravIt. CE-COCA--1 In83 For Private And Personal Use Only Page #760 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmande 832 // WI-COLORCA494GES // mUlam ||-pucch bhaMte jahitthaM te / kesiM goyamamavavI // tao kesI aNunnAe / goyama saTIka iNamavavI // 22 // vyAkhyA-gautamo vadati, he bhadaMta! he pUjya! te tava yathecchaM yattava cetasyavabhAsate tattvaM pRccha ? mama praznaM kuru ? iti kezIkumAraMprati gautamo'bravIt. ' gautamaM' iti prAkRtatvAtprathamAsthAne dvitIyA, tato gautamavAkyAdanaMtaraM kezIkumAro gautamenAnujJAtaH san gautamena dattAjJaH san gotamaMpratIdaM vakSyamANaM vacanamabravIt. // 22 // // mUlam ||-caaujjaamo ya jo dhammo / jo imo pNcsikkhio|| desio vaddhamANeNa / pAseNa | ya mahAmuNI // 23 // ekakajapavannANaM / visese kiM nu kAraNaM // dhamme duvihe mehAvI / kahaM vipaccao na te // 24 // yugmaM // vyAkhyA-he gautama! pAvena mahAmuninA tIrthakareNa yazcAturyAmazcAtuvratiko'yamasmAkaM dharma uddiSTaH, punaryo'yaM dharmoM vardhamAnena paMcazikSikaH paMcamahAvratAtmako diSTaH kathitaH, // 23 // ekakAyeM mokSasAdhanarUpe kArye prapannayoH zrIpArzvamahAvIrayorvizeSe bhede kiM kAraNa? he IP // 832 // medhAvin ! dvividhe dharma tava kathaM vipratyayaH saMzayo na bhavati? yato dvAvapi tIrthakarau, dvAvapi mokSa VASHANCHAR For Private And Personal Use Only Page #761 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 833 // RECIRCONCE kAryasAdhane pravRttau, kathamanayo da iti hetostava manasi kathaM vipratyayo na bhavati? saMdeho na bhavati? // mUlam ||-to kesiM vuvaMtaM tu / goyamo iNamavavI // paNNA samikkhae dhammaM / tattaM tattha viNicchayaM // 25 // vyAkhyA-tato'naMtaraM kezIkumArazramaNaM buvaMtaM kathayaMtaM gautama idamabravIta, he kezIkumArazramaNa! prajJA buddhirdharmatatvaM dharmasya paramArtha pazyati, dharmatatvaM budhdhyaiva vilokyate; na TU |tu carmacakSuSA dharmatatvaM vilokyate. sUkSmaM dharma sudhIrvettIti vacanAt. kIdRzaM dharmatatvaM ? tatvavinizcayaM, tatvAnAM jIvAdInAM vizeSeNa nizcayo yasmiMstattatvavinizcayaM. kevalaM dharmatatvasya zravaNamAtreNa nizcayo na bhavati, kiMtu prajJAvazAdeva dharmatatvasya nizcayaH syAditi bhAvaH // 25 // // mUlam ||-purimaa ujjujaDA u / vakkajaDA ya pacchimA // majjhimA ujupnnaao| teNa dhammo duhA ko|| 26 // vyAkhyA-he kezIkumArazramaNa! purimAH pUrve prathamatIrthakRtsAdhava AdIzvarasya munaya RjujaDAH, Rjavazca te jaDAzca RjujaDA babhUvuriti zeSaH. zikSAgrahaNatatparA RjavaH, duHpratipAdyatayA jaDA mUrkhAH, tuzabdo yasmAdarthe. pazcimAH pazcimatIrthakRtsAdhavo mahAvIrasya munayo CACCE-CAR-CAS // 833 // For Private And Personal Use Only Page #762 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTArka // 834 / CAMECACANCE5%ASHA vakrajaDAH, vakrAzca te jaDAzca vakrajaDAH, vakrAH pratibodhasamaye vakrajJAnAH, jaDAH kadAgrahaparAH, tAdRzA babhUvuH. tu punarmabhyamA madhyamatIrthakarANAM munayo dvAviMzatitIrthakRtsAdhava RjuprAjJA babhUvuH, Rjavazca te prAjJAzca RjuprAjJAH, RjavaH zikSAgrahaNatatparAH, punaH prAjJAH prakRSTabuddhayaH, tena kAra| Nena he mune! dharmo dvidhA kRtaH // 26 // mUlam ||-purimaann duvisojjho| carimANaM duraNupAlao ceva // kappo majjhimagANaM tu / suvisojho supAlao // 27 // vyAkhyA-'purimANaM' iti prathamatIrthakRtsAdhUnAM kalpaH sAdhvAcAro durvizodhyo duHkhena nirmalIkaraNIyaH. Adozvarasya sAdhava RjujaDAH, RjujaDatvAtkalpanIyAkalpanIyajJAnavikalAH. punazcaramANAM caramatIrthakRtsAdhUnAM duranupAlako duHkhenAnupAlyate iti duranupAlakaH, mahAvIrasya sAdhavo vakrajaDAH, vakratvAdvikalpabahulatvAtsAdhvAcAraM jAnaMto'pi kartumazaktAH. tu punarmadhyamagAnAM dvAviMzatitIrthakRtsAdhUnAmajitanAthAdArabhya pArzvanAthaparyaMtatIrthakaramunInAM kalpaH sAdhvAcAraH suvizobhyaH supAlakazca sukhena nirmalIkartavyaH, punaH sukhena pAlyaH. dvAviMza KAR-SHIRGERCARKe 15 For Private And Personal Use Only Page #763 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +- uttarA saTIka + --HANSAR titIrthakRtsAdhavo hi RjuprAjJAH, stokenoktena bahujJAH, tasmAccAturRtiko dharma uddiSTaH, maithunaM hi parigrahe eva gaNyate. AdIzvarasya sAdhUnAM yadi paMca mahAvratAni prANAtipAtaviratimRSAvAdaviratisteyaviratimaithunaviratiparigrahaviratirUpANi pRthak pRthak kathyaMte, tadA te RjujaDAH paMcamahAvratAni pAlayaMti, no cette vratabhaMgaM kurvati, te tu yAvanmAtramAcAraM zRNvaMti tAvanmAtrameva kurvati, adhikaM svabudhdhyA kimapi na vidaMti. mahAvIrasya sAdhavastu cetpaMcamahAvratAni zRNvaMti tadaiva pAlayaMti,te'pi vakA jaDAzca ceccatvAri vratAni zRNvaMti tadA catvAryeva pAlayaMti, na tu paMcamaM pAlayaMti. vakrajaDA hi kadAgrahagrastA atIvahaThadhAriNaH. dvAviMzatitIrthakRtsAdhava RjavaH prAjJAzca catvAri vratAni zrutvA subuddhitvAt paMcApi vratAni pAlayaMti. tasmAccatvAri vratAni proktAni. tasmAddhamoM dvividhaH kRtaH, cAtubatakaH paMcavatAtmakazca. svasvavArakapuruSANAmabhiprAyaM vijJAya tIrthakaradharma upadiSTa iti bhAvaH // 27 // ||muulm ||-saah goyama pannA te| chinno me saMsao imo // annovi saMsao majjhaM / taM me kaha sugoyamA // 28 // vyAkhyA-iti zrutvA kezIkumAraH zramaNo vadati, he gautama! te tava -5916 H // 835 // For Private And Personal Use Only Page #764 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA- sAdhuprajJAsti; samyagbuddhirasti, me mamAyaM saMzayastvayA chinno dUrIkRtaH, anyo'pi mama saMzayo'sti, tamiti tasyottaraM he gautama ! tvaM kathayasva ? idaM vacanaM hi ziSyApekSaM, na tu tasya keshiimunerjnyaan||836|| trayavata evaMvidhasaMzayasaMbhavaH // 28 // // mUlam ||-acelgo ya jo dhammo / jo imo saMtaruttaro // desio vaddhamANeNa / pAseNa ya mahAjasA // 29 // ekakajjapavannANaM / visese kiM nu kAraNaM // liMge duvihe mahAvI / kahaM vipa. ccao na te // 30 // yugmaM // vyAkhyA-vardhamAnena caturviMzatitamatIrthakareNa yo dharmo'celakaH pra. | mANopetajIrNaprAyadhavalavastradhAraNAtmakaH sAdhvAcAro diSTaH, ca punaH pAvena mahAyazasA trayoviMza- | titamatIrthakareNa yo'yaM dharmaH sAMtaruttaraH paMcavarNabahumUlyapramANarahitavastradhAraNAtmakaH sAdhvAcAraH pradarzitaH. he medhAvin ! ekakAryapratipannayoH zrIvIrapArzvayorvizeSe bhede kiM kAraNaM? ko hetuH? he gautama! dvividhe liMge dviprakArake sAdhuveSe te tava kathaM vipratyayo notpadyate? kathaM saMdeho na jAyate? Pin836 // 3 ubhAvapi tIrthakarau mokSakAryasAdhakau, kathaM tAbhyAM veSabhedaH prakAzitaH? iti kathaM tavAyaM saMzayo AAAAAACADVIDEOS 4%AE%ENCEKASGANESC For Private And Personal Use Only Page #765 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie saTIka uttarA 1837 // A HOLESALOES-5RCIS-545 na bhvti?||30|| ||muulm ||-kesiN evaM vuvaMtANaM / goyamo iNamabavI // vinnANeNa samAgamma / dhammasAhaNamicchayaM // 31 // vyAkhyA-tu punargautama evaM bruvANaM kezIkumAraM munimidamabravIt, he kezImune! tIrthakarvijJAnena viziSTajJAnena kevalajJAnena samAgamya yadyadyasyocitaM tattathaiva jJAtvA dharmasAdhanaM dharmopakaraNaM varSAkalpAdi, idamRjuprAjJayogyaM, idaM ca vakrajaDayogyamitIpsitamanumatamiSTaM kathitamiti yAvat . yato hi vIraziSyANAM raktavarNAdivastrAnujJAne vakrajaDatvena raMjanAdiSu pravRttinivAraiva syAt. pArzvanAthaziSyAstu RjuprAjJatvena zarIrAcchAdanamAtreNa prayojanaM jAnaMti, na ca te kiMcitkadAgrahaM kurvati. // 31 // // mUlam ||-pccytthN ca logassa / nANAvihavigappaNaM // jattatthaM gahaNatthaM ca / loge liMgappaoyaNaM // 32 // vyAkhyA-he kezImune! nAnAvidhavikalpanaM nAnAprakAropakaraNaparikalpanamanekaprakAropakaraNacaturdazopakaraNadhAraNaM varSAkalpAdikaM ca yatpunaloMke liMgasya prayojanaM, sAdhuveSasya pravartanaM 1-4404SOSIA // 837 // For Private And Personal Use Only Page #766 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA- // 838 // yattIrthakararuktaM tallokasya pratyayArtha, lokasya gRhasthasya pratyayAtha, yato hi sAdhuveSaM laMcanAdyAcAraM ca saTAka dRSTrA'mI tina iti pratItirutpadyate. anyathA viDaMbakAH pAkhaDino'pi pUjAdyartha vayaM vatina iti bruvIran, tatazca vratiSvapratItiH syAt , ato nAnAvidhavikalpanaM liGgaprayojanaM ca punaryAtrArthaM saMyamasya nirvAhArtha. yato hi varSAkalpAdikaM vinA vRSTyAdinA saMyamanirvAho na syAt , tena varSAkalpAdikaM varSartuyogyAcAropakaraNadhAraNaM ca darzitaM. punargrahaNaM jJAnaM, tadarthamiti grahaNArtha jJAnAyetyarthaH. yadi kadAciccittaviplavotpattiH syAt, parISahotpattI saMyame'ratirutpadyate, tadA sAdhuveSadhArI manasyetAdRzaM jJAnaM kuryAt , yato'haM sAdhodveSadhAryasmi, yato 'dhamma rakkhai veso' ityuktatvAt . ityAdi-18 hetorliGgadhAraNaM jJeyaM. // 32 // / mUlam ||-ah bhave painnAo / mokkhasapbhUyasAhaNe // nANaM ca daMsaNaM ceva / caritaM ceva nicchae // 33 // vyAkhyA-punargautamo vadati, he kezIkumArazramaNa! nizcayanaye mokSasadbhUtasAdha IP // 838 // nAni jJAnadarzanacAritrANi saMti. mokSarUpasya kAryasya jJAnadarzanacAritrANi satyAni sAdhanAni For Private And Personal Use Only Page #767 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 839 // 1969 www.kobatirth.org nizcayanaye vartate. atha pratijJA bhavet, zrIpArzvanAthamahAvIrayoriyamekaiva pratijJA bhavet. zrIpArzvanAthasyApi mokSasya sAdhanAni jJAnadarzanacAritrANyeva, zrIvIrasyApi mokSasya sAdhanAni jJAnadarza| nacAritrANyeva. zrIpAzvavIrayoreSA pratijJA bhinnA nAstItyarthaH veSasyAMtaraM RjujaDavakrajaDAdyarthaM, mokSasya sAdhane veSo vyavahAranaye jJeyaH, na tu nizcaye naye veSaH, nizcaye naye tu jJAnadarzanacAritrANyeva tala jJAnaM matijJAnAdikaM, darzanaM tatvaruciH, cAritraM sarvasAvayaviratirUpaM tasmAnnizcayavyavahAranayau jJAtavyAvityarthaH // 33 // // mUlam // - sAhu goyama pannA te / chinno me saMsao imo // annovi saMsao majjhaM / taM me kaha sugoyamA // 34 // vyAkhyA - asyA arthastu pUrvavat, na varaM prasaMgataH ziSyANAM vyutpattyarthaM | jAnannapyaparamapi vastutatvaM gautamasya stutidvAreNa pRcchannanyo'pi saMzaya ityAdyAha // 34 // // mUlam // - aNegANa sahassANaM / majjhe ciThThasi goyamA / te ya te abhigacchati / kahaM te nijjiyA tume // 35 // vyAkhyA - kezI vadati, he gautama! anekeSAM zatrusaMbaMdhinAM sahasrANAM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 839 // Page #768 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie uttarA II saTArka // 850 AMACARALA15615 mAmadhye svaM tiSTasi, te cAnekasahasrasaMkhyAH zatravaste iti svAmabhi lakSIkRtya gacchaMti sanmukha dhAvaMti, te zatravastvayA kathaM nirjitAH? // 35 // atha gautama uttaraM vadati6 // mUlam ||-ege jie jiyA paMca / paMce jie jiyA dasa // dasahA u jiNittANaM / sa-|| vasatta jiNAmihaM // 36 // vyAkhyA-he kezImune! ekasmin zatro jite paMca zatravo jitAH, paMcasu + jiteSu daza zatravo jitAH, dazaiva vairiNo vazIkRtAH. dazaprakArAn zatrUn jitvA sarvazatrUn jayAmi.4 yadyapi caturNA kaSAyANAmAMtarabhedena SoDazasaMkhyA bhavati, nokaSAyANAM navAnAM mIlanAt paMcaviMzatibhedA bhavaMti, tathApi sahasrasaMkhyA na bhavati, paraMtu teSAM durjayatvAt sahasrasaMkhyA proktA. | // 36 // atha kezI pRcchati ||muulm // satna ya ke ya te vutte / kesI goyamamavavI // tao kesI buvaMtaM tu / goyamo iNa. mavvavI // 37 // egappA ajie satta / kasAyA iMdiyANi ya // te jiNitu jahA nAyaM / viharAmi ahaM muNI // 38 // vyAkhyA-he mune! eka AtmA cittaM, tasyA'bhedopacArAdAtmamanasorekIbhAve // 840 For Private And Personal Use Only Page #769 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka 841 // PRAKAMALAIEX- S manasaH pravRttiH syAt, tasmAdeka AtmA ajitaH zatrurdurjayo ripuranekaduHkhahetutvAt. evaM sarve'pyete uttarottarabhedAdekarimannAtmani jite catvAraH kaSAyAH, teSAM mIlanAtpaMca, paMcavAtmakaSAyeSu jiteSviMdriyANi paMca jitAni, tadA daza zatravo jitAH, AtmA 1 kaSAyAzcatvAraH, evaM paMca, punaH paMceMdriyANi, evaM dazaiva. AtmA, kaSAyAH, nokaSAyAH, iMdriyANi ca, ete sarve zatravo'jitAH saMti. tAn sarvAn zatran yathAnyAyaM vItarAgoktavacasA jitvA'haM viharAmi. teSAM madhye tiSTannapyapratibaddhavihAreNa vicarAmi. atra pUrva hi praznakAle'nekaSAM sahasrANAmarINAM madhye tiSTasItyuktaM, uttarasamaye tu kaSAyANAmAMtarabhedena SoDazasaMkhyA bhavaMti, nokaSAyANAM navAnAM mIlanAcca paMcaviMzatibhedA bhavaMti. tathAtmeMdriyANAmapi sahasrasaMkhyA na bhavati, paraMtveteSAM durjayatvAt sahasrasaMkhyokteti bhAvaH // 38 // // mUlam ||-saahu goyama pannA te / chinno me saMsao imo // annovi saMsao majjhaM / taM | | me kaha sugoymaa|| 39 // vyAkhyA-asyA arthaH pUrvavat. // 39 // // mulam ||-diisNti bahave loe| pAsabaddhA sarIriNo // mukkapAso lhssbhuuo| kahaM saM WERS / H // 841 // For Private And Personal Use Only Page #770 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagersuri Gyarmande uttarA- >>--4- // 842 // e -* viharasI muNI // 40 // vyAkhyA-punaH kezI vadati, he gautamamune ! loke saMsAre bahavaH zarIriNaH || saTAke pAzabaddhA dRzyaMte, tvaM muktapAzaH san laghUbhRto vAyuriva kathaM viharasi ? // 40 // atha gautamaH prAha // mUlam // te pAse savaso chittaa| nihaMtUNaM uvAyao // mukkapAso lahupmRo / viharAmi ahaM muNI // 41 // vyAkhyA-he kezImune! tAn pAzAn sarvazaH sarvAn chitvA, punastAn pAzAnupAyato nissaMgAditvAbhyAsAnnihatya pazcAnmuktapAzo baMdhanarahitaH san laghUbhUto'haM viharAmi. // 41 // // mUlam ||-paasaa ii ke vutte / kesI goyamamavavI // tao kesI duvaMtaM tu / goyamo iNamavavI // 42 // vyAkhyA-iti gautamavAkyAdanaMtaraM kezIzramaNo gautamamabravIta, he gautama! pAzAH ke uktAH? baMdhanAni kAnyuktAni? tata iti pRcchaMtaM kezIkumAramuni gautama idamuttaramabravIt. // 42 // // mUlam ||--raagdosaaio tivA / nehapAsA bhayaMkarA // te chiMditta jahAnAyaM / viharAmi jahakkama // 43 // vyAkhyA-he kezImune! jIvAnAM rAgadveSAdayastItrAH kaThorAzchettumazakyAH snehapA- IP842. |zA mohapAzA uktAH, kIdRzAste snehapAzAH? bhayaMkarA bhayaM kurvatIti bhayaMkarAH, rAgadveSAvAdau yeSAM * * For Private And Personal Use Only Page #771 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA saTIka HONGER- E 18| te rAgadveSAdayaH, rAgadveSamohA eva jIvAnAM bhayadAH, tAn snehapAzAn yathAnyAyaM vItarAgoktopade zena chitvA yathAkramaM sAdhvAcArAnukrameNAhaM viharAmi, sAdhumAgeM vicarAmi. // 43 // 1843 // // mUlam ||--saahu goyama pannA te / chinno me saMsao imo // annovi saMsao majjhaM / taM 6 me kahasu goyamA // 44 ||-vyaakhyaa-asyaa arthastu pUrvavat. // 44 // ||muulm ||-aNtohiyysNbhuuyaa / layA ciThThai goyamA // phalei visabhaksvINaM / sA u uddhariyA kahaM // 45 // vyAkhyA-he gautama! sA latA sA vallI tvayA kathaM kena prakAreNodhdhRtotpATitA? sA kA? yA latA aMtarhRdayasaMbhUtA satI tiSTati. aMtarhRdayaM mana ucyate, etAvatA manasyadgatA, punaryA vallI viSabhakSyANi phalAni phalati. viSavadbhakSyANi viSabhakSyANi viSaphalAni nippAdayati, paryaMtadAruNatayA viSopamAni phalAni yasyA latAyA bhavaMti. // 45 // ||muulm ||-tN layaM sabaso chittA / uddharittA samUliyaM // viharAmi jahAnAyaM / mukkomi H // 8431 lA visabhakkhaNA // 46 // vyAkhyA-gautamo vadati he mune! tAM latAM sarvataH sarvaprakAreNa chitvA khaM PRASHAGRAAe SH-13 For Private And Personal Use Only Page #772 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA- // 844 // R-CAECCARALASACH DokRtya, punaH samRAlekA mUlasahitAmugdhRtyotpAvya yathAnyAyaM sAdhumArge viharAmi. tato'haM viSabhakSa saTArka NAdviSopamaphalAhArAnmukto'smi. // 46 // // mUlam ||-lyaa ii kA vuttA / kesI goyamamavavI // tao kesI vuvaMtaM tu / goyamo iNamabavI // 47 // vyAkhyA-he gautama! latA iti kA uktA? iti pRSTe sati, iti bruvaMtaM kezImuni gautama idamabravIt. // 47 // // mUlam ||-bhvtnnhaa layA vuttA / bhImA bhiimphlodyaa|| tamuddhittu jahAnAyaM / viharAmida mahAmuNI // 48 // vyAkhyA-he kezImune! bhave saMsAre tRSNA lobhaprakRtilatA vallyuktA, kodazI sA? bhImA bhayadAyinI, punaH kIdRzI? bhImaphalodayA, bhImo duHkhakAraNAnAM phalAnAM duSTakarmaNAmudayo vipAko yasyAH sA bhImaphalodayA, duHkhadAyakakarmaphalahetubhUtA, lobhamUlAni pApAnItyuktatvAt. tAM tRSNAvallI yathAnyAyamudhdhRtyAhaM vihAraM karomi. // 18 // // 844 // // mUlam ||-saah goyama pannA te / chinno me saMsao imo|| annovi saMsao majjhaM / taM E-%BRANCRECE940 For Private And Personal Use Only Page #773 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 845 // FREEKAR-SOCID- 15 me kahasu goyamA // 49 // vyAkhyA-arthastu pUrvavata. // 49 // // mUlam ||-sNpjliyaa ghorA / aggI ciThThai goyamA // je Dahati sarIratthA / kahaM vijjhAviyA tume // 50 vyAkhyA he gautama ! saMprajvalitA jAjvalyamAnA ghorA bhISaNA agnayaH saMsAre tiSTaMti, ye'gnayaH zarIrasthAn arthAt prANino jIvAn dahaMti jvAlayaMti, te'gnayastvayA kathaM vidhyApitAH? kathaM zAmitA ityarthaH // 50 // // mUlam ||-mhaamehppbhuuyaao| gijjha vAri jaluttamaM // siMcAmi sayayaM te u| sittA neva | DahaMti me // 51 // vyAkhyA he kezImune! mahAmeghaprabhUtAnmahAmeghasamutpannAdarthAnmahAnadIpravAhA dvAri pAnIyaM gRhItvA tAnagnIn satataM niraMtaraM siMcAmi. te'gnayo jalena siktAH saMto mAM naiva dahati. | kathaMbhRtaM tadvAri ? ' jalluttamaM' jalottama, sarveSu jaleSu meghodakasyaivottamatvAt. // 51 // // mUlam ||-aggii ii ke vutte / kesI goyamamavavI // tao kesI vuvaMtaM tu / goymo| hai| iNamavavI // 52 // vyAkhyA-tadA kezIzramaNo gautamamidamabravIt, he gautama ! te'gnaya iti ke CE-CR % 1%2CCE- 45 // For Private And Personal Use Only Page #774 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka uttarA-14 | uktAH" ityuktavaMtaM kezIkumAramuni gautama idamabravIt. // 52 // // mUlam ||-ksaayaa aggiNo vuttaa| suya sIla tavo jalaM ||suydhaaraabhihyaa saMtA / bhinnA // 846 // huna DahaMti me // 53 // vyAkhyA he kezImune! kaSAyA agnaya uktAH, zrutaM zIlaM tapazca jalaM vartate, tatra zrutaM ca zrutamadhyopadezaH, mahAmeghastIrthakaraH, mahAzrotazca tadutpanna AgamaH, te kaSAyAgnayaH zrutadhArAbhihatAH, zrutasyAgamavAkyasya, upalakSaNatvAcchIlatapasorapi, dhArA iva dhArAH, tAbhi rabhihatA vidhyApitAH zrutadhArAbhihatAH saMto bhinnA vidhyApitAH, ha nizcayena me iti mAM na daha|ti, mAM na jvAlayaMti. // 53 // // mUlam ||-saahu goyama pannA te / chinno me saMsao imo|| annovi saMsao majjhaM / taM me kahasu goyamA // 54 // vyAkhyA-arthastu pUrvavat // 54 // 4 // // mUlam ||-aisaahsio bhImo / duhasso paridhAvaI // jaMsi goyamamArUDho / kahaM teNa | na hirasi // 55 // vyAkhyA-he gautama! atisAhasiko duSTAzvaH paridhAvati, yasmin duSTAzve CAMOROCOCCASION RRRRRRRRRRRE // 846 // For Private And Personal Use Only Page #775 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 saTorka uttarA %A // 847 // he gautama! tvamArUDho'si, tena duSTAzvana kathaM na hriyase? kathamunmArga na nIyase ? kathaMbhUtaH sa | duSTAzvaH? sahasA'vicArya pravartate iti sAhasikaH, avicAritAdhvagAmI. punaH kIdRzo duSTAzvaH? bhImo bhayAnakaH // 55 // // mUlam ||-phaavNtN nigilAmi / suyarassIsamAhiyaM // na me gacchaI ummaggaM / maggaM ca | pddivjii|| 56 // vyAkhyA-atha gautamo vadati, he kezImune! taM duSTAzvaM pradhAvaMtamunmArga brajatamahaM nigRhNAmi vazIkaromi. kIdRzaM taM duSTAzvaM ? zrutarazmisamAhitaM siddhAMtavalgayA baddhaM. tataH sa me mama duSTAzva unmArga na gacchati, sa duSTAzvo mArga ca pratipadyateMgIkaroti. // 56 // | // mUlam ||-asse ii ke buje / kesI goyamamavavI // tao kesI duvaMtaM tu / goyamo iNamabavI // 57 // vyAkhyA-kezI pRcchati, he gautama! azva iti ka uktaH? tata iti avaMtaM kezImuni gautama idamabravIt. // 57 // an847 // // mUlam ||-mnno sAhasio bhImo / duTThasso paridhAvaI // taM sammaM nigihAmi / dhammasi CTRESC-CGL For Private And Personal Use Only Page #776 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka BOLE N // 848 // KARMACECACADOESGACHAR kkhAya kaMthagaM // 58 // vyAkhyA-he kezImune! mano duSTAzvaH sAhasikaH paridhAvati, itastataH paribhramati. taM manoduSTAzvaM dharmazikSAyai dharmAbhyAsanimittaM kathakamiva jAtyAzvamiva nigRhNAmi vazIkaromi, yathA jAtyAzvo vazIkriyate, tathA manoduSTAzvaM vazIkaromi. // 58 // // mUlam ||-saahu goyama pannA te / chinno me saMsao imo // annovi saMsao majjhaM / taM | me kahasu goyamA // 59 // vyAkhyA-asyA arthastu pUrvavat. // 59 // | ||muulm ||-kupphaa bahavo loe| jahiM nAsaMti jaMtavo // addhANe kaha vhRto| taM na nAsisi goyamA // 60 // vyAkhyA-he gautama! loke bahavaH kupathAH kumArgAH saMti, yaiH kumArgerjatavo nazyati, durgativane brajaMtA vilIyaMte, sanmArgAccyavaMte ityarthaH. he gautama! tvamadhvani vartamAnaH san kathaM na nazyasi ? nAzaM na prApnoSi? satpathAttvaM kathaM na cyavase? // 6 // ||muulm ||-je ya maggeNa gacchaMti / je ya ummaggapaTThiyA // te save viiyA majjhaM / to Na NassAmihaM munnii| 61 // vyAkhyA-he kezImune! ye bhavyajanA mArgeNa vItarAgopadezena gacchaMti, ca ext // 848 // For Private And Personal Use Only Page #777 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie + uttarA 842 R-CHANNECASSES punarye'bhavyA unmArgaprasthitA bhagavadupadezAviparItaM pracalitAste sarve mayA viditAH. bhavyAbhavyayoH saToka sanmArgA'sanmArgayorjJAnaM mama jAtamiti bhAvaH. 'to' tasmAtkAraNAdahaM na nazyAmi, apathaparijJAnAnnAzaM na prApnomi. // 61 // // mUlam ||-mgge ii ke vutte / kesI goyamamavvavI // tao kesI buvaMtaM tu / goyamo iNama- || vavI // 12 // vyAkhyA-asyA arthaH pUrvavat. // 62 // ||muulm ||-kuppvynnpaasNddaa / save ummaggapaTThiyA / samaggaM tu jiNakkhAyaM / esa magge | hi uttame // 63 // vyAkhyA-he kezImune! kutsitAni pravacanAni kupravacanAni kudarzanAni, teSu | 8 pAkhaMDinaH kupravacanapAkhaMDina ekAMtavAdinaH, te sarve unmArge prasthitAH, unmArgagAminaH saMti. sa nmArga tu punarjinAkhyAtaM vidyate, eSa jinokto mArgaH sarvamArgeSUttamaH, sarvamArgebhyaH pradhAno vinayaTra mUlatvAdityarthaH // 63 // IH // 849 // ||muulm ||--saahu goyama pannA te / chinno me saMsao imo // annovi saMsao majjhaM / taM , 5%CE-CREE For Private And Personal Use Only Page #778 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka 5 // 850 // me kahasu goyamA // 6 // vyAkhyA-asyA arthastu pUrvavat. // 64 // ||muulm ||-mhaaudgvegennN / buDDamANANa pANiNaM // saraNaM giipihaay| dovaM kaM mannasI muNI // 65 // vyAkhyA-kezI gautamaMprati pRcchati, he gautamamune! mahodakavegena mahAjalapravAheNa buDyamAnAnAM plavatAM prANinAM tvaM dIpaM kaM manyase? iti praznaH kIdRzaM dvIpaM ? zaraNaM rakSaNakSama, punaH kodRzaM ? gatimAdhArabhRmi. punaH kIdRzaM ? pratiSTAM sthirAvasthAnahetuM. dvIpaM nivAsasthAnaM jalamadhyavarti. // mUlam ||-asthi ego mahAdIvo / vArimajjhe mahAlao // mahAudagavegassa / gai tattha na vijaI // 66 // vyAkhyA-he kezImune! vArimadhye pAnIyAMtarAle yo ' mahAlaotti 'mahAnuccaistvena vistIrNatayA vAAlayaH sthAnaM yasya sa mahAlayo vistIrNa eko dvIpo'sti, dvirgatA Apo yasmin sa dvIpaH, tatra tasmin dvIpe mahodakavegasya gatirna vidyate, pAtAlakalazavAtaiH kSubhitasya jalavegasya gamanaM nAsti. aparatra dvIpe pralayakAle samudrajalasya gatirasti, paraM tatra dvIpe nAsti. P850 // // mUlam ||-diive ii ke vutte / kesI goymmtvvii|| tao kesI buvaMtaM tu / goyamo iNa 554 For Private And Personal Use Only Page #779 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA mavavI // 67 // vyAkhyA-kezI gautamaM pRcchati, he gautama! dvIpamiti kimuktaM ? ityuktavaMtaM kezI zramaNaprati gautama idamabravIt. // 67 // // 851 // // mUlam ||-jraamrnnvegennN / buDDamANANa pANiNaM // dhammo dIvo paihA ya / gaI saraNama-16 dattamaM // 68 // vyAkhyA-he kezImune! jarAmaraNajalapravAheNa buDatAM vahatAM prANinAM saMsArasamudre zru tadharmazcAritradharmarUpo dvIpo vartate, muktisukhaheturdharmo'stIti bhAvaH. kIdRzaH sa dharmaH? pratiSTA nizcalaM H! sthAnaM. punaH kIdRzo dharmaH? gatirvivekinAmAzrayaNIyaH.sa dharma uttama pradhAnaM sthAnaM zaraNamastIti bhAvaH. A ||muulm // sAha goyama pannA te / chinno me saMsao imo // annovi saMsao mjjhN| taM me 18|| kahasu goyamA // 69 // vyAkhyA-asyA arthastu pUrvavat. // 69 // malam ||-annvNsi mahohaMsi / nAvA viparidhAvaI // jaMsi goymmaaruuddho| kahaM pAraMga| missasi // 70 // vyAkhyA-he gautama! mahogheNave mahApravAhe samudre nAvA iti nauviparidhAvati, itastataH paribhramati. yasyAM naukAyAM tvamArUDhaH san kathaM pAraM gamiSyasi ? kathaM pAraM prApsyasi | CREATOR- 5555 *+CAL-CADEMICS For Private And Personal Use Only Page #780 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA saTIka CH // 852 S HAMARHCOCOGAVACASH // 70 / / atha kezImuninA prazne kRte sati gautamo vadati // mUlam ||-jaa u AssAviNI nAvA / na sA pArassa gAmiNI // jA nissAviNI nAvA || sA u pArassa gAmiNI // 71 // vyAkhyA-he kezImune! yA nauH AzrAviNI chidrasahitAsti, AzravatyAgacchati pAnIyaM yasyAM sAAzrAviNI, sA nauH pArasya gAminI nAsti, yA niHzrAviNI nizchidrA nauH, sA tu pArasya gAminI. // 71 // atha kezI pRcchati // mUlam ||-naavaa ii kA vuttaa| kesI goyamamavavI // taokesI vuvaMtaM tu / goyamo iNamavavI ||72||vyaakhyaa-noH iti kA uktA? iti kezI gautamaM abravIt, tataH kezImuniMprati gautamo'bravIt. // mUlam ||-sriirmaahunaavitti / jIvo vuccai nAvio // saMsAro annavo vutto / jaM taraMti mahesiNo // 73 // vyAkhyA-he kezImune! zarIraM nauvartate, jIvo nAviko naukheTaka ucyate. saMsAro'rNavaH samudra uktaH, yaM saMsArasamudraM maharSayastaraMti, etAvatA maharSayaH khajIvaM tapo'nuSTAnakriyAvaMtaM nauvAhaka nAvikaM kRtvA caturgatibhramaNarUpebhavArNave svazarIraM dharmAdhArakatvena nAvaM kRtvA pAraM prApnuvaMti, S-2551 P // 852 // For Private And Personal Use Only Page #781 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA 853 // R-CHCPNANCHAR | mokSaM vrajaMtIti bhAvaH. // 73 // 6 // mUlam ||-saahu goyama pannA te / chinno me saMsao imo // annovi saMsao majjhaM / taM | me kahasu goyamA // 74 // vyAkhyA-asyA arthastu pUrvavat // 74 // // malam ||-aNdhyaare tame ghore / cilute pANiNo bahU // ko karissai ujjoyaM / sabaloga| mi pANiNaM // 75 // vyAkhyA-atha punaH kezIzramaNo gautamaM pRcchati, he gautama! aMdhakAre tamasi prakAzAbhAve bahavaH prANinastiSTaMti. aMdhakAratamaH zabdayoryadyapyeka evArthastathApyatrAMdhakAraza- | bdastamaso vizeSaNatvena pratipAditaH kIdRze tamasi ? aMdhakAre, aMdhaM karoti lokamityaMdhakAraM, tasminnaMdhakAre. punaH kIdRze tamasi ? ghore raudre bhayotpAdake. he gautama ! etAdRze sarvasmin loke sarveSAM prANinAM sarvajIvAnAM kaH padArtha udyotaM kariSyati? prakAzaM kariSyati ? na kiMcittAdRzaM pazyAma iti bhAvaH // 75 // // mUlam ||-uggo vimalo bhaannuu| sabalogappabhaMkaro // so karissai ujjoyaM / sabalo For Private And Personal Use Only Page #782 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA saTIka A- // 854|| CAREERS 45%BCIE | gaMmi pANiNaM // 76 // vyAkhyA- gautamaH prAha, he kezImune! sarvalokaprabhAkaro vimalo bhAnurudvataH, sa bhAnuH sarvasmin loke sarveSAM prANinAmudyotaM kariSyati. sarvasmin loke prabhAM karototi sarvalokaprabhAkaraH, sarvalokAlokaprakAzako nirmalo vAdalAdinA'nAcchAdito bhAnureva sarveSAM prANinAM sarvatrodyotaM karoti, nAnyaH ko'pi tejasvI padArtha iti bhAvaH // 76 // // mUlam ||-bhaannuu ya ii ke vutte / kesI goyamamavavI // tao kesI duvaMtaM tu / goyamo iNamavavI // 77 // vyAkhyA-tadA kezImuniautamaM pRcchati, he gautama ! bhAnuriti ka uktaH? kezImunirgautamamityabravIt. tataH kezImunimiti bruvaMtaM gautama idamabravIt. // 77 // // mUlam ||-ego khiinnsNsaaro| sabanna jiNabhakkharo // so karissai ujoyaM / sabalogaMmi pANiNaM // 78 // vyAkhyA-he kezImune! kSINaH saMsAro bhavabhramaNaM yasya sa kSINasaMsAraH kSayokRtasaMsAraH, sarvajJaH sarvapadArthavettA, jino rAgadveSayovijetA, sa eko bhAskaraH sUryaH sarvasmin | loke caturdazarajjvAtmake loke sarveSAM prANinAmudyotaM kariSyati, prakAzaM kariSyati. // 78 // OCIAASAROKE // 854 // For Private And Personal Use Only Page #783 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ACEAE- uttarA // mUlam // sAhu goyama pannA te / chinno me saMsao imo // annovi saMsao majjhaM / taM me saTokaM kahasu goyamA // 79 // vyAkhyA-asyA arthastu pUrvavat. // 79 // // 855 // // // mUlam ||-saariirmaannse dukkhe / bajjhamANANa pANiNaM // khemaM sivaM aNAvAhaM / ThANaM TU dakiM mannasI muNI // 80 // vyAkhyA-atha punaH kezIzramaNo gautamaM pRcchati, he gautamamune! zArIrakaiH | zarIrAdutpannaiH, tathA mAnasairmanasa utpannairduHkhervadhyamAnAnAM pIDyamAnAnAM prANinAM tvaM kSemaM vyAbhyAdhirahitaM, zivaM jaropadravarahitaM, anAbAdhaM zatrujanA'bhAvAtsvabhAvena pIDArahitaM, etAdRzaM sthAnaM kiM manyase? mAM vaderiti zeSaH. // 8 // // mUlam ||-atthi egaM dhuvaM ThANaM / logaggaMmi durAruhaM // jattha natthi jarA maccU / vAhi No / veyaNA tahA // 81 // vyAkhyA-he kezImune! lokAgre lokasya caturdazarajjvAtmakasyAgraM lokAgraM, | tasmin lokAgre ekaM dhruvaM nizcalaM sthAnamasti. kathaMbhUtaM tatsthAnaM ? durAroha, duHkhenAruhyate yasmiMstad | narun durArohaM duHprApamityarthaH, punaryatra yasmin sthAne jarAmRtyU na staH, jarAmaraNe na vidyate. punaryasmina -IACE-CREAKHOL CASS For Private And Personal Use Only Page #784 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersi Gyanmandie uttarA saTIka // 856 // CANOHAROGRAHASKAR vyAdhayastathA vedanA vA vAtapittakaphazleSmAdayo na vidyate. // 81 // ||muulm ||-tthaanne ya ii ke vutte / kesI goyamamavavI // tao kesI tuvaMtaM tu / goyamo iNamavavI // 82 // vyAkhyA he gautama! sthAnamiti kimuktaM? kezIzramaNo gotamamityabravIta. tataH kezIkumAramiti bruvaMtaM gautama idamabravIt. // 82 // ||muulm ||-nivaannNti avAhaMti / siddhI logaggameva ya // khemaM sivamaNAbAhaM / jaM caraMti mahesiNo // 83 // taM ThANaM sAsayaM vAsaM / loyaggaMmi durAruhaM // ja saMpattA Na soyati / bhavohaMtakarA muNI // 84 // yugmaM // vyAkhyA-he kezImune! tat zAzvataM sadAtanaM vAsaM sthAnaM lokAgre vartate, yatsthAnaM saMprAptAH saMto bhavaughAMtakarAH saMsArapravAhavinAzakA munayo na zocaMte, zokaM na kurvati. kIdRzaM tatsthAnaM ? durAroha, duHkhena tapaHsaMyamayogenAruhyate AsAdyate iti durArohaM duHprApyamiti | dvitIyagAthayA saMbaMdhaH. atha prathamagAthAyA arthaH-punaH kodRzaM tatsthAnaM ? yatsthAnamebhirnAmabhiru- | cyate-kAni tAni nAmAni ? nirvANamiti, abAdhamiti, siddhiriti, lokAgrameva, ca punaH ziva BARSHAN // 856 // For Private And Personal Use Only Page #785 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir uttarA CA% saTIka // 857 // AE% miti nAmAni, etAdRzaiH sArthakairabhidhAnairyatsthAnamucyate, teSAM nAnnAmoM yathA-nirvAti saMtApasyAdU bhAvAt zItIbhavaMti jIvA yasminniti nirvANaM. na vidyate bAdhA yasmiMstadavAdha nirbhayaM. sidhyati / samastakAryANi bhramaNA'bhAvAdyasyAmiti siddhiH. lokasyAgramagrabhUmirlokAgrameva. kSemaM kSemasya zA-TU zvatasukhasya kArakatvAtkSemaM, zivamupadravA'bhAvAt. punaryatsthAnaMprati maharSayo'nAbAdhaM yathA syAttathA caraMti vrajaMti sukhena munayaH prApnuvaMti. munayo hi cakravartyadhikasukhabhAjaH saMto mokSaM labhaMte iti / bhAvaH // 85 // // mUlam ||-saah goyama pannA te / chinno me saMsao imo // namo te saMsayAtIta / sava-14 suttamahoyahI // 85 // vyAkhyA-atha kezIkumAro munirgautamaM stauti, he gautama! te tava prajJA sA-5 4AdhvI vartate, me mamAyaM saMzayazchinnaH, saMdeho dUrIkRtaH. he saMzayAtIta ! he saMdeharahita ! he sarvasUtramahodadhe! sakalasiddhAMtasamudra! tubhyaM namo nmskaaro'stu.|| 85 // // mUlam // evaM tu saMsae chinne / kesI ghoraparakkame // abhivaMdittA sirsaa| goyamaM tu mahA C5%4 - NEETACADA 0 For Private And Personal Use Only Page #786 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 858 // -CRACOCALCIASHASALA jasaM // 86 // paMcamahatvayaM dhammaM / paDivajai bhaavo|| purimassa pacchimaMmi / magge tattha suhAvae // 87 // yugmaM vyAkhyA-kezIkumArazramaNo bhAvataHzraddhAtaH purimassa' iti prathamatIrthakRto mArge, pazcime pazcimatIrthakarasya mArge, arthAdAdIzvaramahAvIrayoHsukhAvahe mArge, tatra tiMdukodyAne paMcamahAnatarUpaM dharma pratipadyateMgIkaroti. kiM kRtvA? gautamaM zirasA mastakenAbhivaMdya namaskRtya. kva sati? evamamunA prakAreNa gautamena saMzaye chinne sati. kIdRzaM gautamaM? mahAyazasaM. kIdRzaH kezImuniH? ghoraparAkramo raudrapuruSAkArayuktaH. pUrva kezIkumArazramaNena catvAri vratAni gRhItAnyAsan , tadA gautamavAkyAtpaMcamahAvratAnyaMgIkRtAnIti bhAvaH // 87 // ||muulm // kesIgoyamao niccaM / tammi Asi smaagmo|| suysiilsmukkriso| mahasthaviNicchao // 88 // vyAkhyA-tatra tasyAM nagaryAM kezIgautamayornityaM samAgama AsIta. tayoH punaH zrutazIlasamutkarSaH zrutajJAnacAritrayoH samutkarSo'tizayo'bhUt. punastayorubhayormahAnarthavinizca- yo'bhUta, zikSAvatatatvAdInAM nirNayo'bhUt. // 88 // AAKAASAN // 858 // For Private And Personal Use Only Page #787 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // mUlam ||-tosiyaa parisA svaa| sammaggaM samuvaThiyA // saMthuyA te pasIyaMtu / bhayavaM kesigoyamettibemi // 89 // vyAkhyA-tadA sarvA pariSat sadevamanujAsurasabhA toSitA prINitA, samyagmArge samupasthitA sAvadhAnA jAtA. to bhagavaMto jJAnavaMto kezIgautamau pariSadi sNstuto| prasIdatAM prasannau bhavatAM satAmiti zeSaH, ityahaM bravImi. iti sudharmAsvAmI jaMbUsvAminaM prAha. // 89 // iti kezigautamAdhyayanaM saMpUrNa. iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM kezIgautamIyamadhyayanaM trayoviMzatitamaM saMpUrNa. // 23 // CHHALPARASICAL Xing Fan Chang An Sheng An Qi Ye ,Yi "Ji // atha caturviMzatitamAbhyayanasyAthoM vyAkhyAyate // Wha333333392999993340amana3933939792392989220aamwali pUrvasminnadhyayane pareSAM cittaviplutiH kezIgautamavad dUrIkartavyA, tad dUrIkaraNaM samyagvAgyogena // 859 // For Private And Personal Use Only Page #788 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 860 R GARH MEDNA-CA-MAHARAGADHECE syAt, vAgyogo hi aSTapravacanamAtRsvarUpaH, ato'STapravacanamAtRsvarUpaM caturviMzatitame'dhyayane kathyate-sUtraM // mUlam ||-a pvynnmaayaao| samiI guttI taheva ya // paMceva ya smiiio|tio guttI u AhiyA // 1 // vyAkhyA-etA aSTau pravacanamAtara AhitA AkhyAtAH, pravacane siddhAMte mAtarazcAritrasya jananyaH pravacanamAtaraH, sAdhvAcArajananAtparipAlanAjananyastIrthakaraiH kathitAH. tA aSTa pravacanamAtaraH kAH? samitayaH kati ? guptayazca kati ? tayoH samitiguptyoH saMkhyAM vadati. paMcaiva, eva nizcaye pAdapUraNe vA. paMca samitayastisro guptayaH. ubhayormIlane'STapravacanamAtara uktAH. // mUlam ||-iriyaa bhAsesaNAdANe / uccAre samiIiya // maNaguttI vayaguttI / kAyaguttI ya aTTamA // 2 // vyAkhyA-etAH paMca samitayaH, prathamamIryAsamitiH, IraNamIryA, samitizabdasya pratyekamabhisaMbadhaH. IryAyAM gamanAgamane saM samyak prakAreNa itirAtmaceSTA IryAsamitiH, sArdhahastatrayAvalokanaM vA cakSuSA kRtvA yatnena caMkramaNamIryAsamitiH 1. dvitIyA bhASAsamitiH, vicArya KESARHA For Private And Personal Use Only Page #789 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie saTIka bhASaNaM bhASAsamitiH. 2. tRtIyA eSaNAsamitiH, zuddhasyAhArasya grahaNameSaNAsamitiH. 3. caturthI uttarA AdAnasamitirvastrapAtrapramukhopakaraNAnAmAdAnaM grahaNaM, upalazagAnAnikSepo muNcnmaadaanniksseps||861|| mitiH. 4. paMcamyuccArAdInAM vyutsarjanamuccAraprazravaNazlaSmasiMghANajallapAriSTApanikAsamitiH, 5. tatroccAraM viSTA, prazravaNaM mRtraM, zleSma mukha malaM, siMghANo nAsikAmalaM, jallo dehamalaM, etAH paMca samitayaH. tisro guptayaH, gopanaM guptirmanaso'zubhavyApArAnnivartanaM manoguptiH prathamA 1. atha dvito| yA vacanasyA'zubhavyApArAdgopanaM vacanaguptiH 2. tRtIyA kAyaguptiH, kAyasyA'zubhakarmaNo gopanaM nivartanaM kAyaguptiH 3. evaM paMcasamitInAM tisRNAM guptInAM ca mIlanAdaSTau pravacanamAtaro jJeyAH, // 2 // // mUlam ||-eyaa u aTTa smiiio| samAseNa viyAhiyA // duvAlasaMgaM jiNakkhAyaM / || mAyaM jattha u pavayaNaM // 3 // vyAkhyA-etAstu samAsena saMkSepeNASTo samitayo vyAkhyAtAH, vistaratvena cedvarNyate tarhi paMca samitaya ucyate, tisro guptayazcocyate. samAsena saMkSepeNa ceducyate taSTiAvapi samitaya ucyate. tasmAdetAsAmaSTAnAmapi samitisaMjJocyate. yattu pUrva paMcAnAM samiti AEXERCIS-1545 For Private And Personal Use Only Page #790 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 862 // www.kobatirth.org saMjJA, tisRNAM ca guptisaMjJA, tatkathaMcidbhedakhyApanArtha yatra yAsvaSTAsu mAtRSu dvAdazAMgaM jinAkhyAtaM pravacanaM zrutaM cAritraM vA 'mAyaM ' iti mAtaM, saMpUrNatvena saMsthitaM yato hi sarvA etA aSTAvapi cAritrarUpAH, cAritraM hi jJAnadarzanaM vinA na bhavati, jJAnadarzanacAritrebhyo'tiriktaM dvAdazAMgaM na bhavati tasmAd dvAdazAMgyaSTAsu mAtRSu sthitA, tenaitAsAM pravacanajananIsaMjJA // 3 // prathamamIryAsamitisvarUpamAha - // mUlam // AlaMbaNeNa 1 kAleNa 2 / maggeNa 3 jayaNA 4 iya // caukAraNaparisuddhaM / saMjae iriyaM rie // 4 // vyAkhyA - saMyataH sAdhurebhizcaturbhiH kAraNaiH parizuddhayA nirdoSayA, iryayA nirdoSayA gatyA royeta gacchet, prAkRtatvAt tRtIyAsthAne prathamA tAni catvAri kAraNAni kAni ? AlaMbyate nizcalaH kriyate mano yenetyAlaMbanaM, tenAlaMbanena. 1. punardvitIyaM kAraNaM kAla IryAyAH samayastena kAlena. 2. punastRtIyaM kAraNaM mArgaH paMthA, tena vihArayogyamArgeNa. 3. punazcaturthaM kAraNaM yatnA yatanaM, yatnA jIvadayA tathA yatanayA. 4. evaM caturbhiH kAraNaiH zuddhayA gatyA sAdhunA gaMtavyamiti For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka | 862 // Page #791 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie saTIka uttarA // 863 // AC |bhAvaH. // 4 // pUrva catuNAM kAraNAnAM nAmAnyuktvAtha vistareNa varNayati // mUlam // tattha AlaMbaNaM nANaM / dasaNaM caraNaM tahA // kAle ya divase vutte / magge upphvjie||5|| vyAkhyA-tatra catuHSu kAraNeSvAlaMbanaM, yadAlaMbya gamanamanujJAyate tadAlaMbanaM. | yato hyAlaMbanaMvinA nirarthakaM gurubhirgamanamanujJAtaM nAsti, tadAlaMbanaM jJAnaM sUtraM artha tadubhayaM sUtrArtha- 18 jJAnaM siddhAMtapaThanapAThanaM. tato darzanaM samyaktvaM tatvarucirUpaM, tasya grahaNaM grAhaNaM vA, tadapi kAraNaM. pazcAcaraNaM cAritraM, atra cAritrazabdena sAmAyikAdikaM, sAmAiyaM samaIyaM / sammAvAo samA- 2 sasaMkhevo // aNavajaM ca prinnaa| paccakkhANe ya te aTTha // 1 // ityAdyapi kAraNaM. yato hi jJAnAtha darzanArtha cAritrAtha, evaM dvayoratha, evaM pRthak pRthak, evaM trayANAmapyartha, evamaSTAdaza bhedA bhavaMti. ca punaH kAla IryAyAH samayo divasa evoktaH, na tu rAtriryAyAH samayo'sti. rAtrau hi vihAraM kurvataH sAdhorIryAzuddhina syAdityarthaH. mArgastRtpathavarjanamunmArgasya tyAgaH, unmArge calamAnasyAtmanaH saMyamasya virAdhanA syAt. // 5 // SAHITY-SANSAR -A - - // 863 // For Private And Personal Use Only Page #792 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA va- saTorka 864 // %9CC 17-04-NCREATOGR45% AER / / mUlam ||-dvo khittao ceva / kAlao bhAvao tahA // jayaNA caubihA vuttA / taM me kittayao suNa // 6 // vyAkhyA-tIrthakarairityadhyAhAraH, tIrthakarairgaNadharaizca caturvidhA yatnoktA, tAM caturvidhAM yatnAM me mama kathayatastvaM zRNu? bho ziSya! tadeva caturvidhatvamAha-dravyato yatnA, ca punaH kSetrato yatnA, kAlato yatnA, tathA bhAvato yatnA. // 6 // atha dravyataH kathaM yatnA? tamAha // mUlam ||-dvo cakkhusA pehe / jugamittaM ca khitto|| kAlao jAva rIejjA / uvautte ya bhaavo||7|| vyAkhyA-dravyato dravyamAzrityaivaM yatnA, yaccakSuSA jIvAdidravyaM vilokayet. kSetrataH kSetramAzritya yugamAtraM caturhastapramANaM kSetraM mArga prekSeta vilokayet, iyaM kSetrato yatnA. kAlataH kAlamAzrityeyaM yatnA yAvatkAlaM yAvatkAlapramANena rIyate gamanaM vidhIyate, sA ca kAlayatnA. yaH sAdhurupayuktastatreyAM sAvadhAnaH syAt, sA bhAvato yatnA jJeyA. // 7 // athopayuktatvameva vistareNa varNayati Pn864 // // mUlam ||-iNdiytthe vivjittaa| sajjhAyaM ceva paMcahA // tammuttI tappurakAre / uvautteriyaM CC For Private And Personal Use Only Page #793 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka PCASHEGAS riye // 8 // vyAkhyA-sAdhurupayuktaH san IryAyAM sAdhuyogyAyAM gatau rIyed brajet. kiM kRtvA? paMceM- | driyArthAn paMcAnAmidriyANAmarthAn viSayAn vivam, ca punarvAcanAdibhedataH paMcaprakAraM svAdhyAyaM // 865 // vivarya, punaH sAdhuH kIdRzaH sannIryAyAM rIyet? tanmUrtiH san, tasyAmIryAsamitI mUrtiH zarIraM yasya sa tanmUrtiH, na tu yatastataH zarIraM dhUnayan gacchet, kAyacApalyarahita iti bhAvaH. punaH kIdRzaH sAdhuH? tarapuraskAraH, tAmeva puraskarotIti tatpuraskAraH, tAmIryAsamiti prAdhAnyenAMgIkurute ityarthaH, anena kAyamanasostatparatoktA. evamupayuktaH sAvadhAno vicaredityarthaH // 8 // ||muulm ||-kohe mANe ya mAyA ya / lobhe ya uvauttayA // hAse bhaya moharie / viga15 hAsu taheva ya // 9 // eyAiM aTTaThANAiM / parivajintu saMjae // asAvajaM miaM kAle / bhAsaM bhA sija pannavaM // 10 // vyAkhyA-atha dvAbhyAM gAthAbhyAM bhASAsamitimAha-' pannavaM' iti prajJAvAn saMyataH kAle prastAve bhASAyAH samaye'sovadyAM niHpApAM, tathA mitAM svalpAM bhASAM bhASeta, kiM kRtvA? etAnyaSTau sthAnAnyupayuktatayaikAgratvena parityajya tyaktvA. etAnyaSTa sthAnAni kAni? krodho 1 mA CLOPEXERCIS-ASS A RASk% For Private And Personal Use Only Page #794 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 866 // 54OCA-NCREACOCCASICS no 2 mAyA 3 lAbhazca 4 hAsyaM 5 bhayaM 6 maukharikA 7 viTceSTA asaMbaddhavacanabhASaNaM vA, vikathAM |8 ca rAjyAdicaturvidhAM. etAnyaSTAvasatyavAkyasthAnAni. tasmAtpratyekaM krodhe mAne mAyAyAM lobhe ca hAsye bhaye maukharikAyAM tathaiva vikathAsu ca mRSAdirUpamasadvAgyoga parihatyA'sAvadyAM nidoSAM| parimitAM prastAve bhASAM vadedityarthaH // 10 // athaiSaNAsamitimAha // mUlam ||-gvessnnaa ya gahaNe y| paribhogesaNA ya jaa|| aahaarovhisijjhaae| ee tinni visohie // 11 // vyAkhyA-gaveSaNAyAmeSaNA gaveSaNaiSaNA, gauriveSaNA gaveSaNA, vizuddhAhAradarzanavicAraNA prathamaiSaNA 1. dvitIyA grahaNaiSaNA, vizuddhAhArasya grahaNaM grahaNaiSaNA 2. tRtIyA paribhoge| SaNA, pari samaMtAd bhujyate AhArAdikamasminniti paribhogo maMDalIbhojanasamayaH, tatraiSaNA vicAraNA paribhogaiSaNA 3. etAstisro'pyeSaNA AhAropadhizayyAsu vizodhayet, kevalamAhAre evaitAeSaNA na bhaveyuH, kiMvAhAre upadhau vastrapAtrAdau, zayyA upAzrayaH saMstArakAdizca, tatra sarvatraiSaNA vidheyetyarthaH. // mUlam ||-uggmuppynnN paDhame / biie sohija esaNaM // paribhogaMmi caukaM ca / viso // 866 // For Private And Personal Use Only Page #795 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 867 // www.kobatirth.org hijja jayaM jai // 12 // vyAkhyA -' jayaM ' iti yatnAvAn ' jai ' iti yatiH sAdhuH prathame iti prathamAyAM gaveSaNaiSaNAyAmudgamotpAdanAn doSAn vizodhayedvizeSeNa vicArayet. punaH sAdhurdvitIyAyAM grahaNaiSaNAyAM zaMkitAdidoSAn vicArayet. punastRtIyAyAM paribhogaiSaNAyAM catuSkaM doSacatuSTayaM vizodhayet. // 12 // iti gAthArthaH atra prathamAyAM gaveSaNaiSaNAyAM dvAtriMzadoSA bhavati, tadyathA-prathamaM SoDazodgamadoSAH, udgamazabdenArdhakarmakAdiSoDazadoSAH, ete doSA gRhasthAdevotpadyate tathA prathamaipaNAyAmeva SoDazotpAdanAdidoSA bhavaMti utpAdyaMte sAdhunA ye te utpAdanAH, sAdhoH sakAzAdeva | SoDaza doSA utpadyaMte, te ca dhAtrIpramukhAH, evaM dvAtriMzadoSAH dvitIyAyAmeSaNAyAM grahaNaiSaNAyAM zaMkitAdidazadoSA ubhayato dAyakAdvAhakAcca bhavaMti evaM dvicatvAriMzaddoSA bhavati tatra prathama ArdhakarmikaH, ardhakarmaNi bhava ArdhakarmikaH, yadAhAraM gRhasthena sarvAn darzaninaH, sarvAn liMgina | uddizya kRtamArdhakarmikamucyate. 1. sAdhuyoge sati yaduddizya kRtvA dIyate taduddezikamucyate. 2. ayaM dvitIyo doSaH. bahutare vizuddhe AhAre ArdhakarmikAhArakaNaikayuktaM yadA bhavati, tadA pUtikarmadoSaH, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 867 // Page #796 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 868 / / CATHOLARS5%A5 yathA zucipayoghaTe'pyekena madyabiMdunA'zuciH syAt, tathA pUtikarmaNA vizuddhAhAramapyAkirmi| kayogAtpUtikaM syAt, ayaM tRtIyo doSaH 3. atha caturtho mizrakarmadoSaH, kiMcitsAdhunimittaM, kiM-18 cidAtmArtha gRhastho yadAhAraM kArayati tadA mizritadoSa utpadyate 4. atha paMcamaM sthApanAkarma, sthA pyate sAdhunimittamiti sthApanA, yadA sAdhurAyAsyati tadA sAdhave dAsyAmIti vicArya yadAhAraM hai rakSitaM, tadAhAraM sthApanAkarmadoSayuktaM syAt 5. atha SaSTo doSaH prAbhRtakaH, gRhasthaH svagRhe utsavaM 4 jJAtvA saMkhaDikasya prAbhRtaM karoti sa prAbhRtiko doSaH 6. aMdhakAre udyotaM kRtvA munaye AhAraM yadA dIyate tadA prAduHkaraNadoSaH saptamaH 7. yadA gRhastho maulyenAnIya sAdhave dadAti tadA kI. tAkhyo doSazcASTamo jJeyaH 8. yadA gRhasthaH sAdhunimittamuddhArakamAnIyAhArAdikaM dadAti, tadA navamaH prAmityadoSaH 9. yadAhArAdikaM parAvRtya sarasanIrasayoH parAvartanaM kRtvA sAdhave dadAti tadA dazamaH parAvartadoSo bhavati 10. yadA svagRhAihiAmAdvAjahArAdikaM munisanmukhamAnIya munaye dI. In868 // yate, tadA'bhyAhRto doSa ekAdazaH syAt 11. yadA koSTakAdau garbhagRhAdau mudritamudghATyAhArAdikaM For Private And Personal Use Only Page #797 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAti tadA saTIka // 869 // 1-MAID1AE KALAX- -A niSkAsya dIyate tadodbhinnadoSo dvAdazaH syAt 12. yadoccasthAnAduttIryAnIyAhArAdi dadAti tadA mAlAhRtastrayodazo doSaH syAt, evaM nIcairapi duHkhIbhUya dadAti, tadApi sa eva mAlApahRto doSaH syAt 13. yadA kasmAcinirbalAduddAlyAhArAdikaM dadAti, tadAcchidyazcaturdazo doSaH 14. yadA dvitrANAM puruSANAM sAdhAraNe AhAre eko'nyAnanApRcchaya sAdhave dadAti tadA paMcadazo'nisRSTo doSaH 15. yadA svanimittamAhAre rAdhyamAne sAdhunimittamapi tasminnAhAre'dhikaM haMDikAyAM pUryate tadA'dhyavapUro doSaH SoDazaH 16. ete SoDazodgamadoSAH, ete dAyakAdoSA utpadyate. ___athA'nagArAt SoDaza doSA utpayaMte, te cotpAdanadoSA amI-prathamo dhAtrIdoSaH, yadA sA-12 dhumrahasthasya bAlakAn cippiTikAdibhiH krIDayitvA dhAtrIvatpramodamutpAdyAhAraM gRhNAti, tadA prathamo dhAtrIdoSa. 1. yadA gRhasthagRhe guptaprakaTasamAcArAn svajanAdInAM kathayitvAAhAraM gRhNAti tadA dUtakarmAkhyo dvitIyo doSaH 2. yadA lAbhAlAbhajIvitamRtyusukhaduHkhAdinimittaM trikAlasthaM gRhasthAgre uktvAmahAraM gRhNAti tadA nimittadoSastRtIyaH 3. yadA gRhasthasya jJAtiM kulaM jJAtvAtmIya -CRA C%-55 mA86 C K For Private And Personal Use Only Page #798 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA- mapi sAdhustAmeva jJAti, tadeva kulaM ca prakAzyAhAraM gRhNAti tadAjIvikAdoSazcaturthaH 4. yadA saToka khakIyaM dInatvaM dayAlutvaM gRhasthAne prakaTIkRtyAhArAdikaM gRhNAti tadA vanIpako doSaH paMcamaH 5. 870 // yadA vaidyavannADikAM dRSTvA vamanavirecanAjIrNajvarAdInAM bheSajamupadizya vaidyakaM kRtvAAhAraM gRhNAti | tadA cikitsAdoSaH 6. yadA gRhasthaM bhApayitvA zApaM datvAAhAraM gRhNAti tadA krodhapiMDaH saptamo doSaH 7. yadA sAdhUnAM samakSaM paNaM kRtvA, tadAhaM labdhimAn yadA bhavatAM sarasamAhAramamukagRhAdA nIya dadAmi, ityuktvA gRhasthaM viDaMbya gRhNAti tadA'STamo mAnapiMDadoSaH 8. yadA mAyAM kRtvA lo 2 bhAdveSaM parAvRtyAhAraM gRhNAti tadA mAyApiMDo navamo doSaH 9. yadA lobhena sarasAhAralaulyena bhrAMtvA bhrAMtvAmahAraM gRhNAti tadA lobhapiMDo dazamo doSaH 10. yadA pUrva pazcAdvA gRhasthasya stutiM vidhatte, | AhAraM ca gRhNAti tadA saMstavadoSa ekAdazaH 11. yadA vidyayA suraM sAdhayitvA bhojanaM sAdhayati, tadA vidyApiMDo dvAdazo doSaH. athavA vidyAM pAThayitvA graMthamadhyApya bhojanAdikaM gRhasthAd gRhNAti, P // 870 // tadA vidyApiMDo dvAdazo doSaH. 12. yadA kArmaNaM mohanaM yaMtramaMtra sAdhayitvA kRtvA datvAmahArAdikaM HAMARCANCER-546CS For Private And Personal Use Only Page #799 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA-1 // 871 // HOOLCANCHORE-REC5-151560 gRhNAti tadA maMtradoSastrayodazaH 13. yadA adRzyIkaraNAdyaM janamohanacUrNayogenAhAraM gRhNAti tadA caturdazazcarNayogo doSaH 14. yadA mugdhalokAn saubhAgyAdivilepanarAjavazIkaraNAditilakena jalasthalamAgollaMghanasubhagadurbhagavidhimupadizyAhAraM gRhNAti, tadA yogapiMDadoSaH paMcadazaH 15. yadA putrAdijanmadUSaNanivAraNArtha maghAjyeSTAzleSAmUlAdinakSatrazAMtyarthaM mUlaiH snAnamupadizyAhArAdikaM gRhNAti, tadA SoDazo mRlakarmadoSaH 16. evamudgamotpAdanAdidoSAH, sarve'pi gaveSaNAyAM dvAtriMzadoSA bhavaMti. 32. atha dvitIyAyAM grahaNaiSaNAyAM daza doSAH kathyaMte-yadA dAyakaH zaMkAM kurvan dadAti, sAdhurapi jAnAtyasau dAyakaH zaMkAM karoti, evaM satyAhAraM gRhNAti, tadA prathamaM zaMkito doSaH, 1. dvitIyo mekSito doSaH sa dvividhaH, sacittena kharaMTita AhAraH, acittena kharaMTitazcAhAro bhavati, tadA mrakSitadoSa ucyate 2. yadA pRthivyAM jale'gno vanaspatimadhye trasajIvAnAM madhye nikSiptamAhAraM dadAti, tadA nikSiptastRtIyo doSaH3. yadA cittamAhAramapi sacittenAcchAditaM syAttadA pihitadoSazcaturthaH4. pihitadoSasya catubhaMgI yathA-sacittamAhAraM sacittena pihitaM 1, acittamAhAramacittena pihitaM 2,a C5%CE -% // 871 // For Private And Personal Use Only Page #800 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA // 872 // % %AG-NESCHOOLG-15- 16CK cittamAhAraM sacittena pihitaM 3, sacittamAhAramacittena pihitaM 4. evaM caturbhagyAmacittAhAramacittena saToka pihitamatra ko'pi na doSaH. yadA bRhadbhAjane sthitamAhAraM tatrasthabhAjanena dAtumazakyatvena tadbhAjane sthitamaparatrottArya, athavA tasmAdbhAjanAdaparasmin bhAjane uttAryAhAraM dadAti sa saMhRtadoSaH paMcamaH 5. yadA asamarthaH paMDakaH zizuH sthavirodha unmatto matto jvarapIDitaH kaMpamAnazarIro nigaDabaddho haDe kSipto galitahastazchinnapAdaH, etAdRzo vA dAtA dadAti tadA dAyakadoSaH. punaryadA kazcidAyikA dAyako vA'gniM prajvAlayan, arahaTTakaM bhrAmayana, gharaTTake cAnnapISaNaM kurvan, muzalena khaMDayan, zilAyAM lopTakena vartayan, carakhyAM kArpAsAdikaM loDhayan, rutaM vA piMjayan, sUrpakeNa dhAnyamAcchoTayan, phalAdikaM vidArayan , pramArjanena rajaH pramArjayan, ityAdyAraMbhaM kurvan, tathA bhojanaM kurvan, strI ca yA saMpUrNagarbhA sthitA bhavati, punaryA ca strI bAlaMprati stanyaM pAyayaMtI, punastaM bAlaM rudaMtaM muktvAjahAradAnAyottiSTati, punaryaH SaTkAyasaMmardanaM saMghaddanaM vA kurvan sAdhuM dRSTvA haMDikoparisthamagrapiMDamuttA P872 // rayati, ityAdayo bahavo dAyakadoSAH. iti SaSTo dAyakadoSaH 6. yadA'nAbhogenA'vicAryaiva zuddhA EKAR For Private And Personal Use Only Page #801 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie // 873 // ORRE-REK+EHA zuddhamAhAraM saMmIlya dadAti, tadA saptama unmizritadoSaH 7. yadA dravyeNA'pariNatamAhAraM, bhAveno- saTIka bhayoH puruSayorAhAraM vartate, tanmadhye ekasya sAdhave dAtuM mano'sti, ekasya ca nAsti, tadAhAramapariNatadoSayuktaM syAt, ityapariNatadoSazcASTamaH 8. yadA dadhidugdhakSareyyAdidravyaM, yena dravyeNa darvIkaro vA liptaH syAttadA pazcAtkarmatvena liptapiMDo navamo doSaH syAt 9. yadA sikthAni ghRtadadhidugdhAdibiMdana pAtayannAhAraM dadAti, tadA chardito dazamo doSaH syAt. 10. iti grahaNeSaNAyAM dAyakagrAhakayoranyonyaM doSasaMbhavaH. evaM sarvamIlane dvicatvAriMzadoSA bhavati. atha paribhogaiSaNAyAM grAsaiSaNAyAM paMca doSAH saMbhavaMti. tadyathA-yadA kSIrakhaMDaghratAdidravyaM saMmIlya rasalaulyena bhuMkte, tadA saMyojanAdoSaH prathamaH 1. yAvatpramANaH siddhAMte puruSasyAhAra ukto'sti tasmAdAhArapramANAtsvAdalobhenAdhikamAhAraM yadA karoti, tadA'pramANo dvitIyo doSaH 2. yadA sarasAhAraM kurvan dhanavaMtaM dAtAraM varNayati tadeGgAladoSastRtIyaH 3. virasamAhAraM kurvan daridraM kRpaNaM ||Mean vA niMdati, tadA caturtho dhUmadoSaH 4. yadA tapaHsvAdhyAyavaiyAvRttyAdikAraNaSaTkaM vinA balavIryAyatha PRAKARAKASHRA For Private And Personal Use Only Page #802 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTorka // 874 // CALCARALAB sarasAhAraM karoti tadA paMcamo'kAraNadoSaH 5. ete paMca doSAH paribhogeSaNAyA jJeyAH. evaM sarve saptacatvAriMzadoSA bhavaMti. paribhogaiSaNAyAM catuSkaM doSacatuSTayaM sUtre uktaM, tattviMgAladhUmayormohanIyakoMdayAdeva dAyakasya prazaMsAto niMdAtazca prAdurbhAvAdekatvamevAMgIkRtaM, tasmAccatvAra eva doSA gRhItAH. evaM SaTtvAriMzadoSA bhavaMti. athavA paribhogaiSaNAyAM paribhogasamaye AsevanAsamaye piMDaM 1 zayyAM 2 vastraM 3 pAtraM 4 caitaccatuSkaM vizodhayet, ayamapyoM vidyate, ityanena 'uggamuppAyaNaM paDhame' iti gAthAyA arthaH // 12 // ityeSaNAsamitiH. atha caturthI samiti prAha // mUlam ||-ohovhogghiyN / bhaMDagaM duvihaM muNI // giNhato nikkhivaMto yaM / pauMjija imaM vihiM // 13 // vyAkhyA-oghopadhikaM sAmudAyikaM, upagrAhikopadhikaM, upagRhyate vAraMvAraM yatnArthamityupagrAhikaM rajoharaNapotikAdikaM. atropadhizabdasya pratyekaM prayogaH, evaM bhAMDamupakaraNaM dvividhaM bhavati, rajoharaNadaMDakAdikaM dviprakAraM vartate, munistaM dvividhamapi bhAMDaM gRhNan, ca punarnikSipan muNc-21874|| nimaM vidhi prayujIta. // 13 // taM vidhi prAha For Private And Personal Use Only Page #803 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka CA -C COMnCEBOX-SRANCIS-5 // mUlam ||-ckkhusaa paDilehitA / pamajija jayaM jayI // Aie nikkhivijA vA / duhao samiovi sayA // 14 // vyAkhyA-yatnAvAn yatiryatnayA cakSuSA pratilekhya pramArjayitvA sadA samitaH sannAdAnanikSepaNAsamitiyuktaH san, athavA dravyabhAvabhedena samitaH samitiyuktaH san dvividhamapyupadhimodhikamathopagrAhikaM ca gRhNItAdadIta? vA'thavA muMcennikSipet. // 14 // // mUlam ||-uccaarN pAsavaNaM / khelaM siMghANajalliyaM // AhAraM uvahiM dehaM / aNNaM vAvi tahAvihaM // 15 // annaavaaymsNloe| ANAvAe ceva hoi saMloe // AvAyamasaMloe / AvAe ceva saMloe // 16 // aNAvAyamasaMloe / parassaNuvaghAie // same ajjhUsireyAvi / acirakAlakayami ya // 17 // vicchinne dUramogADhe / nAsanne bilvjie|| tasapANabIyarahie / uccArAINi vosire // 18 // catasRbhiH kulakaM // vyAkhyA-atha paMcamI samiti prAha-sAdhuruccArAdInyetAdRze sthaMDile vyutsRjet pariSTApayediti caturthyA gAthayA saMbaMdhaH. tAni kAni? uccArAdIni, uccAraM purISaM, prazravaNaM mUtraM, khelaM kaphaH, siMghANaM zleSma, jallakaM zarIramalaM, AhAramannAdikaM, upadhi jIrNa 46 - A // 875 // For Private And Personal Use Only Page #804 -------------------------------------------------------------------------- ________________ Shri Maa Jan Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA // 876 // WRICAR ARARIABAR vastrAdikaM, dehaM zarIraM, anyattathAvidhapariSTApanAyogyaM, bheSajAdyarthamAnItaM gomUtrAdikaM, etatprAsuke 12 saToka sthaMDile pariSTApayet. pUrvaM sthaMDilasya caturbhagImAha-anApAte'saMloke, na vidyate ApAtaH svapakSIyaparapakSIyANAmApAto gamanAgamanaM yatra tadanApAtaM. punaryadasaMlokaM bhavati, na vidyate lokAnAM saMloko dUrAd dRSTipracAro yatra tadasaMlokaM. ko'rthaH? yatra sthaMDile prAyo gRhasthaH ko'pi nAyAti, yatra ca sthaMDile prAyo dUrAd gRhasthAnAM dRSTipracAro na syAt, tatra sthaMDile ityarthaH, iti prathamo bhaMgaH 1. punaryatsthaMDilamanApAtaM bhavati, paraM saMloke bhavati. lokAnAmupAgamanarahitaM bhavati, atha ca lokAnAM dUrAtsalokasahitaM dRSTipracArasahitaM bhavatIti dvitIyo bhaMgaH. 2. punaryatsthaMDilaM lokAnAmApAtasahitamupAgamanasahitaM bhavati, atha ca dUrAllokAnAM saMlokarahitaM dRkpracArarahitaM bhavati, ayaM tRtIyo bhaMgaH 3. punaryatsthaMDilamApAtaM lokAnAmupAgamanasahitaM bhavati, atha ca saMlokaM dUrAllokAnAM dRSTipracArasahitamapi bhavati, ayaM caturthoM bhaMgaH 4. // 16 // P // 876 // 'aNAvAyeti' tatra catuHSu bhedeSvanApAte'saMloke sthaMDile uccArAdIni vyutsRjet. kathaMbhUte sthaM For Private And Personal Use Only Page #805 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandie saTorka // 877 // Dile? dazavidhavizeSaNaviziSTe, tAni dazavizeSaNAnyAha-kathaMbhRte sthaMDile? parasyA'nupaghAtake, yatrAnyasyopaghAto na syAt, saMyamasyAtmanaH pravacanasya bAdhArahite hIlArahite. 1.punaH kIdRze? same nimnonnatatvAdirahite 2. punaH kIdRze? 'ajjhusire api ajhUsire iti ghAsavRkSapatrakASTAdibhiravyApte, tatra hi pariSTApite jaMtUnAmutpattiH syAt. 3.punaH kIdRze? acirakAlakRte, agnyAdinA stokena kAlenAcittIkRte 4.||17||punH kIdRze ? vicchinne vistIrNe (jaghanyato'pi hastapramANe) 5. punaH koze? daraM ogADhe, adhastAda dUraM sacitte, upariSTAdaMgulapaMcakaM yAvadacitte 6. punaH kIdRze? na Asanne'nAsanne, pAmAda dUravartini 7. punaH kIdRze? bilavarjite mUSakasarpakITakAdiraMdhravarjite 8. punaH kIdRze? trasaprANIMdriyAdibhI rahite 9. punaH kIdRze? bIjaiH zAligodhUmAdisacittadhAnyai rahite 10. etAdRze dazavidhavizeSaNairviziSTe sthaMDile pUrvoktAnuccArAdIn vyutsRjet saMtyajediti bhAvaH // 18 // // mUlam ||-eyaao pNcsmiiio| samAseNa viyAhiyA // itto ya tio guttiio| vucchAmi aNuputvaso // 19 // vyAkhyA-etAH paMca samitayaH samAsena saMkSepeNa vyAkhyAtAH. ito' POOJAAC% FACTSAE%ERCA3-549 ||||3taapaataa utAjA // 877 // 5Ck For Private And Personal Use Only Page #806 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie saTorka uttarA- naMtaraM tisro guptIrmanoguptivAgguptikAyaguptIrAnupUrvIto'nukramato vakSyAmi. // 19 // ||muulm||-sccaa taheva mosA y|sccaamosaa taheva y||cutthii asccaamosaao| maNaguttI cu||878|| bihaa||20|| vyAkhyA-manoguptizcaturvidhA, prathamA satyA manoguptiH 1. tathA dvitIyA'satyA manoguptiH 2. tathaiva tRtIyA satyAmRSAmanoguptiH3. tathA caturthI asatyA'mRSA manoguptiH 4. yatsatyaM vastu manasi ciM tyate, jagati jIvatatvaM vidyate, ityAdiciMtanasya yogastadrUpA guptiH satyA manoguptiHprathamA 1. yadasatyaM hai vastu manasi ciMtyate, jIvo nAstItyAdiciMtanasya yogastapA gudUptirasatyA manoguptidvitIyA 2. ba-14 hunAM nAnAjAtIyAnAmAmrAdivRkSANAM vanaM dRSTvAlamrANAmeva vanametadvartate, tatsatyaM punarmuSAyuktamevetyAdiciMtanayogastadUpA guptiH satyAmRSA manoguptistRtIyA, yato'tra kAcitsatyA ciMtanA, kAcinmRSA ciMtanA, kecittatra vane AmrAH saMti tena satyA, kecittatra vane dhavakhadirapalAzAdayo vRkSA api saMti tena mRSApyasti 3. caturthI asatyA'mRSA yA ciMtanA, satyApi nAsti, mRSApi nAsti, yadA P // 878 // dezanirdezAdiciMtanaM manasi ciMtyate, he devadatta! ghaTamAnaya? amukaM vastu mahyamAnIya dIyatAM, ityA CANCHICICIOG45-4Cit For Private And Personal Use Only Page #807 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 saToka %AC% uttarA diciMtanAvyavahArarUpA, tadrUpA guptirasatyA'mRSA manoguptizcaturthI, yata eSA ciMtanA satyApi nAsti, mRSApi nAsti, vyavahAraciMtanetyarthaH 4. // 20 // // 879 // na ||muulm ||-sNrNbhsmaarNbhe| AraMbhe ya taheva y|| maNaM pavattamANaM tu / nivattija jayaM jaI hai // 21 // vyAkhyA-yatiH sAdhuryatnAvAn san saMraMbhasamAraMbhe, tathaiva cAraMbhe pravartamAnaM mano niva tayet. saMraMbhazca samAraMbhazcAnayoH samAhAraH saMraMbhasamAraMbha tasmin saMraMbhasamAraMbhe. saMraMbhaH saMkalpaH, ahaM tathA dhyAnaM kariSyAmi karomi vA, yathAsau mriyate mariSyatItyAdisaMkalpaH saMraMbhaH, tatra saMkalpe pravartamAnaM mano nivartayet. tathA samAraMbhaH parapIDAkaroccATanakIlanAdinibaMdhanaM dhyAnaM, tatrApi pravartamAnaM mano nivArayet. tathaiva ca punarAraMbhaH paraprANApahArakSamo'zubhapariNAmaH, tasmin pariNAme pravartamAnaM mano nivartayet. // 21 // atha vacanayogaM vdti||muulm // saMkappo saMraMbho / paritAvakaro bhave samAraMbho ||aarNbho uddavao-suddhavayAINa : 3 879 // savesiM // 21 // vyAkhyA sarveSAmazuddhavacasAmete bhedA bhavaMti. kIdRzAste bhedAH? paritApakarAH, ACEAEX-SERIES 54SCRI516 For Private And Personal Use Only Page #808 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 880 // SN-COMIRMIRSINGA1% ke te bhedAH? saMraMbhaH saMkalpa ityAdyarthaH pUrvavadeva. // 21 // // mUlam ||-sccaa taheva mosA ya / saccAmosA taheva ya // cautthI asaccamosA u| vaya3 guttI caubihA // 22 // vyAkhyA-vacanaguptizcaturvidhA bhavati. satyA satyavAk, tasyA yogaH satya| yogaH satyavAgyogaH, tadrUpA guptiH satyA vAgguptiH 1. evamasatyA'satyavAk, tasyo yogo'satyavAgyogaH, tadrUpA gutirasatyavAgguptiH 2. tathA yA satyA vAg satI, asatyayA vAcA saha milati sA satyA-4 mRSA vAgguptistRtIyA 3. punazcaturthI asatyA'mRSA vAgguptiH, yA satyApi nAsti, mRSApi nAsti, arthAdvyavahAravAk sA caturthItyarthaH 4. // 22 // // mUlam ||-sNrNbhsmaarNbhe / AraMbhe ya taheva ya // vayaM pavadramANaM tu / nivattija jayaM jaI // 23 // vyAkhyA-yatiH sAdhuH ' jayaM' iti yatnAvAn san saMraMbhe samAraMbhe tathaiva cAraMbhe pravartamAnaM vaco vacanaM nivartayet. saMraMbhaH parajIvasya vinAzanasamartha duSTavidyAnAM guNanaM, samAraMbhaH IP880 // pareSAM paritApakArakamaMtrAdInAM muharmuhaH parAvartana. tathaiva cAraMbhaH pareSAM klezoccATanamAraNAdimaMtra AS For Private And Personal Use Only Page #809 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie 1881 %AAMAGRE-REAPHERS jApakaraNaM, tatrApi pravartamAnaM nivArayet. // 23 // ityanena vAgguptirevoktA, atha kAyaguptimAha- saTIka // mUlam ||-tthaanne nisIyaNe ceva / taheva ya tuyaTTaNe // ullaMghaNapallaMghaNa / iMdiyANa ya jujaNe // 24 // saMraMbhe smaarNbhe| AraMbhaMmi taheva y||kaayN pavattamANaM tu / nivattija jayaMjaI // 25 // | yugmaM // vyAkhyA-sthAne urvasthitI, ca punareva nizcayena niSIdane upavizane, tathaiva 'tuyadRNe' | tvagvartane arthAcchayane, tathollaMghanapralaMghane ullaMghanaM, tathAvidhanimittAdgAderutkramaNaM, tatra. punaH pralaMghanaM sAmAnyena gamanaM, tatra. ca punariMdriyANAM prayuMjane zrotranetrarasanAnAsAtvagAdInAmiMdriyANAM zabdarUparasagaMdhasparzAdiviSayeSu vyApAraNe. tathA saMraMbhe muSTyAdinA tADane, tathA samAraMbhe paritApakAriNi lattAyabhighAte. tathaiva ca punarAraMbhe prANivadhakare yaSTyAdiprayoge kArya pravartamAnaM yatiH sAdhuryatnAvAn san nivartayet, sarvatra zarIraguptirvidheyetyarthaH // 24 // 25 // // mUlam ||-eyaao paMcasamiIo / caraNassa ya pavattaNe // guttI niattaNe vuttA / asubha-| BHA881 // tthesu sabaso // 26 // vyAkhyA-etAH paMca samitayazcaraNasya cAritrasya pravartane uktAH, sarvazaH sa For Private And Personal Use Only Page #810 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA-H saToka // 882 // 4CANOAALCCAROADSAUCER rvaprakAreNA'zubhArthebhyo vyApArebhyo nivartane tisro guptaya uktAH. // 26 // // mUlam -eyA pavayaNamAyA / je sammaM Ayare muNI // so khippaM savasaMsArA / vippamucai paMDiettibemi // 27 // vyAkhyA-yo muniretAH pravacanamAtRH samyak jinAjJayAcaret, sa | muniH kSipraM zodhaM sarvasaMsArAccaturgatibhramaNAdvizeSeNa pramucyate prakarSeNa mukto bhavati. kIdRzo muniH? paMDitastatvajJaH, sa evASTapravacanamAtRprapAlakaH syAditi bhAvaH. iti sudharmAsvAmI jaMvasvAminaM prAha, he jaMbU! tIrthakaravacasA tavAye bravomIti pravacanamAtRkaM samityadhyayanaM caturviMzatitamaM saMpUrNa | | // 24 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNi-| viracitAyAM samityadhyayanaM caturviMzatitamaM saMpUrNa. // 24 // zrIrastu // // 882 For Private And Personal Use Only Page #811 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie 962 saTIka // atha paMcaviMzatitamamadhyayanaM prArabhyate // 5 // 883 // pUrvasminnadhyayane pravacanamAtara uktAH, tAstu brahmaguNayuktasya syuH, tasmAd brahmaguNajJAnAya yajJIyAdhyayanaM kathyate mulam ||-maahnnkulNmi sNbhuuo| Asi vippo mahAjaso // jAyAI jamajaNaMmi / jayaghositti naamo||1|| vyAkhyA-vArANasyAM dvijo yamalo bhrAtarau jayaghoSavijayaghoSAvabhUtAM. tayoreko jayaghoSanAmA gaMgAyAM snAtuM gataH, krUrasarpamaMDukagrAsaM dRSTvA pravajitaH, tadvArtAmAha-mAhaNakulammitti' brAhmaNakule saMbhRto viprakule samutpanno jayaghoSa iti nAmato vipra AsIt. atra hi yada brAhmaNakulasaMbhRto vipra AsIdityuktaM, tad brAhmaNajanakAdutpanno'pi jananIjAtihInatveDabrAhmaNaH syAta, ato vipra ityuktaM. kIhazo jayaghoSaH? yamajannaMmi yamayajJe yAyAjI. yAyajItyevaM + RASHRAWA A%5C3-45 // 883 For Private And Personal Use Only Page #812 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka pa. arthAta gAhI kAkI 434CRICALCREA3%ARCH zIlo yAyAjI. yamA ahiMsAsatyA'steyabrahmanilobhAH paMca, te eva yajJo yamayajJastasmin yamayajJe'tizayena yajJakaraNazIlaH, arthAt paMcamahAvratarUpe yajJe yAjJiko jAto yatirjAta ityarthaH // 1 // // mUlam ||-iNdiyggaamniggaahii| maggagAmI mahAmuNI // gAmANugAmaM rIyaMto / patto vANArasI purIM // 2 // vyAkhyA-sa mahAmunirekAkI sAdhuAmAnugrAma * rIyaMto' iti vicaran vANArasI purIM prAptaH. kIdRzaH sa mahAmuniH? iMdriyagrAmanigrAhI, iMdriyANAM grAma samUhamidriyapaMcaka nigRhNAti manojayena vazIkarotItIMdriyagrAmanigrAhI. punaH kIdRzaH saH? mArgagAmI mArga mokSaM gacchati svayamanyAMzca gamayatIti mArgagAmI. // 2 // ||muulm ||-vaannaarsiie bhiyaa| ujjANaMmi maNorame // phAsue sijjasaMthAre / tattha vAsamuvAgae // 3 // vyAkhyA-sa sAdhuNArasyAM bAhye manorame manohare udyAne prAsuke jIvarahite zayyAsaMstArake darbhatRNAdiracite zayanopavezanasthitI, tatra 'vAsaM' iti vasatiM kartumupAgataH. // 3 // // mUlam ||-ah teNeva kAleNaM / purIe tattha mAhaNe // vijayaghositti nAmeNaM / japaNaM BAN-BF%ES Home 884 // For Private And Personal Use Only Page #813 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyarmandie uttarA CRECIPE jayai veyavI // 4 // vyAkhyA-athAnaMtara tasminneva kAle yasmin kAle sAdhurvane samAgatastasminneva saTIka kAle tasyAM vArANasyAM puryAM vijayaghoSa iti nAmA brAhmaNo yajJaM yajati, yajJaM karoti. kIdRzo vijayaghoSaH? vedavidvedajJaH // 4 // mUlam ||-ah se tattha aNagAre / mAsakhamaNapAraNe // vijayaghosassa jannaMmi / bhikkhassaTTA uvahie // 5 // vyAkhyA-athAnaMtaraM tasya vijayaghoSasya yajJe sa pUrvokto jayaghoSo'nagAro mAsakSamaNasya pAraNe bhikSAyA artha bhikSAyai upasthitaH // 5 // // mUlam ||-smuvttttiyN tahiM saMtaM / jAyago paDisehaI // na hu dAhAmi te bhikkhaM / bhikkhU jAyAhi annnno||6|| vyAkhyA-tadA yAjako yajamAno vijayaghoSo brAhmaNastatra bhikSArtha samapasthitaM saMtaM taM sAdhu pratiSedhayati nivArayati. kathaM nivArayatItyAha-he bhikSo! tvamanyato'nyatra yAhi ? te tubhyaM bhikSAM na dadAmi. // 6 // an885 // // mUlam // je ya veyavio vippA / japaNahA ya jiiMdiyA ||joisNgNviuu je ya / je ya CALAGHICIAL -5 For Private And Personal Use Only Page #814 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA A saToka // 886 // % *HARMACOLARSAASA5% dhammANa pAragA // 7 // je samatthA samuddhattuM / paraM appANameva ya // tesiM annamiNaM deyaM / bho bhikkhU saba kAmiyaM // 8 // yugmaM // vijayaghoSo vadati, he bhikSo! asmin yajJe idaM pratyakSaM dRzyamAnamannaM sarvakAmikaM SaDrasasiddhaM teSAM pAtrANAM deyaM vartate, tebhyo deyamasti, na tu tubhyaM deyaM vatate. teSAM keSAM? ye AtmAnaM svakIyamAtmAnaM, ca punaH paraM parasyAtmAnaM samuddhartuM samarthAH, ye saMsArasamudrAdAtmAnaM tArayituM samarthAH, paramapi tArayituM samarthAsteSAM pradeyamastIti bhaavH.||7|| punaH keSAM pradeyamannaM vartate? ye viprA vedavido vedajJAsteSAM, punaye yajJArthAH, yajJa evArthaH prayojanaM yeSAM te yajJArthAsteSAM. punayeM jiteMdriyA iMdriyANAM jetArasteSAM, punarye jyotiSAmaMgavidaH, jyotiHzAstrasyAMgavettAraH, yadyapi jyotiHzAstraM vedasyAMgamevAsti, vedavida ityukte AgataM, tathApyatra jyotiHzAstrasya pRthagupAdAnaM prAdhAnyakhyApanArtha. tasmAdetadguNaviziSTA ye brAhmaNAsteSAM deyamasti, punarye dharmazAstrANAM pAragAsteSAM deyamatrAnnaM vartate ityarthaH // 7 // 8 // // mUlam ||-so tattha evaM paDisiddho / jAyageNa mhaamunnaa|| navi ruTo navi tuTTI / utta ASANA 886 // For Private And Personal Use Only Page #815 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R uttarA ka5%E saTo // 887 // ACAECAEXERCHESH | mahagavesao // 9 // vyAkhyA-sa mahAmunirjayaghoSastatra yajJe evamamunA prakAreNa vijayaghoSeNa yAjakena yajJakArakeNa pratiSiddhaH san nivAritaH san nApi ruSTo nApi tuSTaH samabhAvayukto'bhUta. kIdRzaH sa mahAmuniH? uttamArthagaveSako mokSAbhilASI. // 9 // ||muulm // nannaThaM pANaheuM vA / navi nivAhaNAya vA // tesiM vimokkhaNaThAe / imaM vaya-|| NamavavI // 10 // vyAkhyA-sa mahAmunisteSAM yijayaghoSAdibrAhmaNAnAM vimokSaNArtha karmabaMdhanAnmuktikaraNArthamidaM vacanamabravIt, paramannapAnalAbhArtha nAbravIt. evaM jJAtvA nAbravIdhenAhamebhya upadezaM | dadAmi, ete ca prasannIbhUya mahyaM samyagannapAnaM dadatIti bujhdhyA nAbravIt, kiMtu teSAM saMsAranistArArthamavadat. vA'thavA nirvAhaNAyApi na, vastrapAtrAdikAnAM nirvAha ebhyo mama bhaviSyatIti nAbravIditi bhAvaH // 10 // mUlam ||-nn vijANasi veyamuhaM / Navi jannANa jaM muhaM // nakkhattANa muhaM jaM ca / jaM ca H // 887 // dhammANa vA muhaM // 11 // vyAkhyA-kimabravIdityAha-bho brAhmaNa vijayaghoSa! tvaM vedamukhaM na vijA -MADURGADACk For Private And Personal Use Only Page #816 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 888 www.kobatirth.org nAsi, punaryad yajJAnAM mukhaM vartate tadapi tvaM na jAnAsi punaryannakSatrANAM mukhaM tadapi tvaM na jAnAsi punaryaddharmANAM mukhaM vartate tadapi tvaM na jAnAsi // 11 // punaH sa sAdhurvijayaghoSaM brAhmaNaM pRcchti|| mUlam // --je samatthA samuddhatuM / paraM appANameva ya // Na te tumaM viyANAsi / aha jANAsi to bhaNa // 12 // vyAkhyA - he vijayaghoSa ! ye paraM ca punarAtmAnameva samuddhartuM saMsArAnni stArayituM samarthAstAn khaparanistArakAMstvaM na jAnAsi, atha cettvaM jAnAsi tadA bhaNa? kathaya ? |12| // mUlam // - tassAkkhevapamokkhaM ca / aveyaMto tahiM dio // sapariso paMjaliuDo / pucchaI taM mahAmuniM // 13 // vyAkhyA -' tahiM ' iti tatra yajJe dvijo vijayaghoSaH prAMjalipuTo baddhAMjaliH san taM mahAmuniM pRcchati, kIdRzo dvijaH ? sapariSadbahubhirmanuSyaiH sahitaH punaH sa dvijaH kIdRzaH san ? tasya sAdhorAkSepaM praznastasya pramokSaM prativacanamuttaraM, ' aveyaMto ' iti dAtumazaknuvan, pranasyottaraM dAtumasamarthaH san, dAtumityadhyAhAraH // 13 // // mUlam // - veyANaM ca muhaM bUhi / bUhi jannANa jaM muhaM // nakhattANa muhaM brUhi / brUhi dhammANa For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 888 // Page #817 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 889 // www.kobatirth.org jaM muhaM // 14 // vyAkhyA - he mahAmune! tvameva vedAnAM mukhaM brUhi ? punaryad yajJAnAM mukhaM tanme brUhi ? punarnakSatrANAM mukhaM brUhi ? punardharmANAM yanmukhaM tanme brUhi ? // 14 // // mulam ||-je samatthA samuddhatuM / paraM appANameva ya // eyaM me saMsayaM savaM / sAhU kahasu pucchao // 15 // vyAkhyA- punarye puruSAH paraM ca punarAtmAnamapi saMsArAduddhartuM samarthAH saMti, etanme mama saMzayaviSayaM vedamukhAdikamasti he sAdho ! tvaM mayA pRSTaH san sarvaM kathayasva ? // 15 // ityukte muniraah|| mUlam // aggihottamuhA veyA / jannaTTI veyasAmuhaM // nakhattANa muhaM caMdo / dhammANaM kAsavo muhaM // 16 // vyAkhyA - he vijayaghoSa ! vedA agnihotramukhAH, agnihotraM mukhaM yeSAM te'gnihotramukhAH, vedAnAM mukhamagnihotraM. agnihotraM hyagnikArikA, sA ceyaM - karmedhanaM samAzritya / dRDhA sadbhA vanAhutiH // dharmadhyAnAgninA kAryA / dIkSitenAgnikArikA // 1 // ityAdiyajJavidhividhAyikA kArikA gRhyate. vedAnAM yajJAnAmeSaiva kArikA mukhaM pradhAnaM, asyAH kArikAyA arthaH- karmANa kRtvA uttamabhAvanA AhutirvidheyA, dharmadhyAnAgnau dIkSiteneyamagnikArikA vidheyA. punarhe brAhmaNa For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 889 // Page #818 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTorka // 890 // AMARCHECCAR545%EOS vijayaghoSa! yajJArthI puruSo vedasA yajJAnAM mukho vartate. yajJo dazaprakAradharmaH satyaM 1 tapazca 2 saMtoSaH 3 / kSamA 4 cAritra 5 mArjavaM 6 // zraddhA 7 dhRti 8 rahiMsA 9 ca / saMvarazca 10 tathAparaH // 1 // iti dazaprakAraH. sa cAla prastAvAdbhAvayajJaH, taM yajJamarthayatyabhilaSatIti yajJArthI, sa eva yajJAnAM mukhaM vartate. nakSatrANAmaSTAviMzatInAM mukhaM caMdro vartate. dharmANAM zrutadharmANAM cAritradharmANAM kAzyapa AdIzvaro mukhaM vartate. dharmAH sarve'pi tenaiva prakAzitA ityarthaH // 16 // | // mUlam ||-jhaa caMdaM gahAIyA / ciThaMte paMjaliuDA // vaMdamANA namasaMti / uttamaM maNahAriNo // 17 // vyAkhyA-yathA grahAdikA aSTAzItigrahAH, nakSatrANyaSTAviMzatipramitAni, evaM sarve jyotiSkA devAzcaMdra prAMjalipuTA baddhAMjalayastiSTaMti sevaMte, evaM zrIRSabhadevamuttamaM pradhAnaM yathAsyAttathA manohAriNastribhuvanavartino bhavyA vaMdamAnAH stavanAM kurvato namaskurvati, vinaye pravartate iti bhAvaH // 17 // // mulam ||-ajaanngaa jannavAI / vijjAmAhaNasaMpayAM // mUDhA sajjhAyatavasA / bhAsacchannA -25 For Private And Personal Use Only Page #819 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir uttarA saTorka // 21 // K AE- ivaggiNo // 18 // vyAkhyA he vijayaghoSa! vidyAbrAhmaNasaMpadAmajAnAnAH, punaryajJavAdinaH, te ca tvayA pAtratvena manyate. vidyA AraNyakabrahmAMDapurANAtmikAH, tA eva brAhmaNasaMpado vidyAbrAhmaNasaMpadastAsAmajJAH saMto yajJavAdino vartate. ced bRhadAraNyakAyuktaM yajJamete jAnate, tadA kathametAdRzaM yajJaM kuryuH? (bRhadAraNyakapurANe tu satyAdidazaprakAradharmamayo bhAvayajJaH prokto'sti, punaH sakalapurANamukhye brahmAMDapurANe'pyuktaM, iha hi IkSvAkukulavaMzodbhavena nAbhisutena marudevyA naMdanena mahAdevena RSabheNa dazaprakAro dharmaH svayameva cIrNaH, kevalajJAnalaMbhAcca nigraMthAdimaharSINAM praNItastretAyAmAdAvityAdi.) tasmAdete vRthaiva vayaM yAjJikA ityabhimAnaM kurvati. punaH kathaMbhUtAH? svAdhyAyatapasA vedAdhyayanopavAsAdinA mUDhAH, bahiH saMvRtimaMta AcchAditatatvajJAnAH. ete ke iva? bhasmacchannA agnaya iva, rakSAcchAditA vahvaya iva. ityanena bAhye zItatvaM prAptAH. paraM kaSAyAgninA madhye saMtaptA eveti bhAva. // 18 // punaH sAdhurvadati // mUlam // jo loe baMbhaNo vutto / aggIva mahio jahA // sayo kusalasaMdiha / taM vayaM -A5%A7-054-5E RASHISHAILES 891 // For Private And Personal Use Only Page #820 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTorka // 892 // SA-MECCALAA%5C bUma mAhaNa // 19 // vyAkhyA-he vijayaghoSa! vayaM taM brAhmaNaM brUmaH, taM kaM? yo munibhirbrAhmaNa uktaH, yatkaizcidajJairabrAhmaNo'pi brAhmaNo'yamityuktastaM brAhmaNaM na brUma iti bhAvaH, kathaMbhUtaH saH? loke mahitaH pUjitaH san dIpyate. ka iva? agniriva, yathAgniH pUjito ghRtAdisikto dIpyate. kIdRzaM taM brAhmaNaM? sadA kuzalasaMdiSTaM, sadA kuzalaistatvAbhijJaiH saMdiSTaM kathitaM. // 19 // atha kuzalasaMdiSTasvarUpaM brAhmaNamAha // mUlam ||-jo na sajjai aagNtu| pavayaMto na soyii||rmi ajavayaNami / taM vayaM brama mAhaNaM // 20 // vyAkhyA-he vijayaghoSa! taM vayaM brAhmaNaM brUmaH. tamiti kaM? ya AgaMtumiti bahubhyo dinebhyaH prAptaM vajanAdikaM vallabhaM janaM na svajati nAliMgati. athavA AgaMtumiti khajanAdisthAnamAgatya svajanAdikaM na svajati, nAbhiSvaMga karoti. punaryaH pravrajan sthAnAdanyatsthAnaM sthAnAMtaraM gacchan, arthAdvicchaTana na zocate, na zokaM kurute. punarya Aryavacane tIrthaMkaravAkye ramate taM vayaM brAhmaNaM vadAmaH // 20 // KISTASHIKARA // 892 // For Private And Personal Use Only Page #821 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA C% saToka SECORRECISIS // mUlam ||-jaayruuvN jahA maDheM / niddhattamalapAvagaM ||raagdosbhyaatiitN / taM vayaM brama mAhaNaM // 21 // vyAkhyA-he vijayaghoSa! vayaM taM brAhmaNaM brUmaH kIdRzaM? jAtarUpaM svarNamivAmRSTa, tejovaddhaye manaHzilAdinA parAmRSTaM, kRtavarNikAvardhanaM, anena bAhyaguNa uktaH, yathAzabda ivAtheM. punaH kIdRzaM taM? ' niddhattamalapAvagaM' nitarAmatizayena dhmAtaM malaM kiTaM tadrUpaM pAtakaM yasya sa nirmAtamalapApakastaM, anena cAMtaro guNa uktaH. punaH kathaMbhUtaM? rAgadveSabhayAtItaM, rAgaH premarUpaH, dveSo'prItirUpaH, tAbhyAmatIto dUrImRtastaM vipraM vadAmaH // 21 // ||muulm ||-tvssiyN kisaM daMtaM / avaciyamaMsasoNiyaM // suvayaM pattanivANaM / taM vayaM brama | mAhaNaM // 22 // vyAkhyA-he vijayaghoSa ! vayaM taM brAhmaNaM brUmaH. taM kaM? tapasvinamata eva kRzaM dubalaM. punaH kIdRzaM? dAMtaM jiteMdriyaM. punaH kIdRzaM? apacitamAMsazoNitaM zoSitamAMsarudhiraM. punaH kIdRzaM? suvrataM samyagvatAnAM dhartAraM, punaH kIdRzaM? prAptanirvANaM prAptaM kaSAyAgnizamanena nirvANaM zItIbhAvaM yena sa prAptanirvANastaM. // 22 // E5CD-RESTHCASE // 893 // For Private And Personal Use Only Page #822 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA UCTOBH // mUlam ||-tspaanne viyANittA / saMgaheNa ya thAvare // jo na hiMsai tiviheNaM / taM vayaM || saToka bUma mAhaNaM // 23 // vyAkhyA-he brAhmaNa! taM vayaM brAhmaNaM brUmaH. tamiti kaM? yastrasAn prANAn , // .894 // punaH sthAvarAn saMgraheNa samAsena saMkSepeNa vijJAya trividhena manovAkAyena, karaNakAraNAnumatibhedena navavidhena na haMti, taM brAhmaNaM vacma iti bhAvaH // 23 // (yaduktamAraNyake-yadA na kurute 3 pApaM / sarvabhUteSu dAruNaM // karmaNA manasA vAcA / brahma saMpadyate tadA // 1 // ). // mUlam ||-kohaa vA jai vA hAsA / lohA vA jai vA bhayA // musaM na vayaI jo u| | taM vayaM brUma mAhaNaM // 24 // vyAkhyA-he vijayaghoSa! yaH krodhAt, yadi vA'thavA hAsAt, vAthavA hai | lobhAta, athavA bhayAt mRSAmasatyavANI na vadati, taM vayaM brAhmaNaM brUmaH // 24 // (yaduktamAraNya4] ke-yadA sarvAnRtaM tyaktaM / mithyA bhASA vivarjitA // anavadyaM ca bhASeta / brahma saMpadyate tadA // 1 // ) // mUlam ||-cittmNtmcittN vA / appaM vA yadivA bahuM // na giNhai adattaM jo / taM vayaM // 894 // | bUma mAhaNaM // 25 // vyAkhyA-he brAhmaNa! yazcittamaMtaM sacittaM, vA'thavA'cittaM prAsukaM, alpakaM sto-| CAMECLARISHC ASHA RRC For Private And Personal Use Only Page #823 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + saToka a khayameva ca ehatikAmaM nAma isa // 895 // ARKANERSE-5453 kaM, yadi vA'thavA bahuM pracuraM, adattaM dAyakenA'narpitaM svayameva na gRhNAti, taM vayaM brAhmaNaM bramaH. | // 25 // (idamapyuktamAraNyake-paradravyaM yadA dRSTvA / Akule hyathavA rahe // dharmakAmo na gRhNAti / brahma saMpadyate tadA // 1 // ). // mUlam ||-divmaannusstericchN / jo na sevai mehuNaM // maNasA kAyavakkeNaM / taM vayaM brUma || mAhaNaM // 26 // vyAkhyA-punayoM divyamAnuSyatairazcInaM maithunaM manasA kAyena vacasA ca kRtvA na | seveta, vayaM taM brAhmaNaM bramaH. // 26 // (tathoktaM-devamAnuSatiryakSu / maithunaM varjayedyadA // kAmarAgaviraktazca / brahma saMpadyate tadA // 1 // ) // // mUlam ||-jhaa pomaM jale jAyaM / novalippai vAriNA // evaM alitaM kAmehiM / taM vayaM | bama mAhaNaM // 27 // vyAkhyA-he brAhmaNa! punastaM vayaM brAhmaNaM brUmaH. taM kIdRzaM? evamamunA prakAreNAnena dRSTAMtena kAmairalipta, bhogairasaMlagnaM. kena dRSTAMtena? yathA padmaM jale jAtaM, paraM tatpadmaM vAriNA nopalipyate, jalaM tyaktvopari tiSTati, tathA bhogairatpanno'pi bhogeralipto yastiSThati sa brAhmaNo jJeyaH. 91-654 9 // 895 // -60 ) For Private And Personal Use Only Page #824 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir // 86 // uttarA- IM // 27 // (yaduktamAraNyake-yadA sarva parityajya / niHsaMgo niHparigrahaH // nizcitazca careddharma / saToka | brahma saMpadyate tadA // 1 // ). // mUlam ||-aloluyN muhAjIvI / aNagAraM akiMcaNaM // asaMsattaM gihatthesu / taM vayaM brUma mAhaNaM // 28 // vyAkhyA-mUlaguNamuktvottaraguNamAha-punarvayaM taM brAhmaNaM brUmaH. kIdRzaM taM? alolupamAhAradiSu lopaTyarahitaM, punaH kIdRzaMH? mudhAjIvinaM, ajJAtagRheSvAhArAdi gRhItvAdhajIvikA kurvANaM, saMyamajIvitavyadhArakamityarthaH. punaH kIdRzaM? gRhastheSvasaMsaktaM gRhastheSu pratibaMdharahitaM. // 28 // // mUlam ||-jhitaa puvasaMjogaM / nAye saMge ya baMdhave // jo na sajjai eesu / taM vayaM bUma || | mAhaNaM // 29 // vyAkhyA-punastaM vayaM brAhmaNaM brUmaH. tamiti kaM? yo jJAtau svakIyagotre, ca punaH saMge svasurAdisaMbaMdhe, punarbAdhave pUrvasaMyogaM mAtApitrAdisnehaM tyaktvA, punareteSu pUrvokteSu na khajati, rAgAsakto na bhavati, taM brAhmaNaM vayaM brUmaH // 29 // IP // 896 // // mulam ||-psubNdhaa svveyaa| jahaM ca pAvakammuNA // na taM tAyai dussIlaM / kammANi CR-CHAGRAA%-%AS SACE%ACADHECHAND For Private And Personal Use Only Page #825 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie balavaMti // 30 // vyAkhyA-bho vijayaghoSa! sarvavedAH pazubaMdhA vartate, pazUnAM baMdho vinAzAya saTIka niyaMtraNaM yetabhiste pazubaMdhAH, kevalaM vedAH pazuhananahetavo vartate, na tu mokSahetavaH, hiMsAyAH // 897 // prarUpakatvAta. yato hi vedavAkyamidaM zrUyatAM 'bhRtikAmo vAyavyAM dizi zvetaM chAgamAlabheta' i. tyAdipazubaMdhe hetubhRtaM vedavAkyaM ca punaH 'jaI' iti iSTaM yajanaM yajJaH pApakarmaNotpadyate, tadiSTaM pApakarmaNA pApakAraNapazubaMdhAdyanuSThAnena taM vedAnAmabhyetAraM yajJakartAraM vA na trAyate. kathaMbhUtaM taM? duHzIlaM durAcAraM, pApazAstrANAM paThanena pApakarmakaraNena ca duSTAcAraM. iha karmANi balavaMti | vartate, dRSTakarmANi balena pApakarmakartAraM narakaM nayaMti. ataH kAraNAdetasmAyAgAda brAhmaNaH pAtrabhUto | nAsti. kiMtvanaMtaroktaguNavAneva brAhmaNa iti bhAvaH // 30 // // mUlam |-nvi muMDieNa smnno| na u~kAreNa bNbhnno|| na muNI raNavAseNaM / kasacIdareNa tAvaso // 31 // vyAkhyA-he vijayaghoSa! muMDitena svakezApanayanena zramaNo nirgratho na syaat,4897|| u~kAreNa upalakSaNatvAda u~ bhUrbhuvaH svarityAdinA brAhmaNo na syAt. tathA'raNyavAsena muninocyate. AAKAASAREERRORISSA +-RHA For Private And Personal Use Only Page #826 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie saToka kuzo darbhastanmayaM vIramupalakSaNatvAvalkalaM kuzacIraM, tena kuzacIreNa kuzopalakSitavalkalavastreNa // 898 // tApaso na bhavet. // 31 // | // mulam ||-smyaae samaNo hoi / baMbhacereNa baMbhaNo // nANeNa ya muNI hoi / taveNa hoi tAvaso // 32 // vyAkhyA-'samayAe' samatvena zatrumitrayorupari samAnabhAvena zramaNo bhavati, brahmacaryeNa brAhmaNo bhavati. brahma pUrvoktamahiMsAsatyacauryAbhAvamaithunatyAganirlobharUpaM, tasya brahmaNazcaraNamaMgIkaraNaM brahmacarya, tena brAhmaNa ucyate, brahmacaryeNa yukto brAhmaNa ityarthaH. jJAnena munirbhavati, manyate jAnAti heyopAdeyavidhI iti muniH, sa ca jJAnenaiva syAt, tathA tapasA dvAdazavidhena tApaso bhavati. // mUlam ||-kmmunnaa baMbhaNo hoi / kammuNA hoi khattio // vayaso kammuNA hoi / sudo hoi kammuNA // 33 // vyAkhyA-karmaNA kriyayA brAhmaNo bhavati, kSamA dAnaM damo dhyAnaM / sa-| datyaM zaucaM dhRtighRNA // jJAnavijJAnamAstikya-metad brAhmaNalakSaNaM ||1||anyaa kriyayA lakSaNabhUtayA brAhmaNaH syAt. kSatriyaH zaraNAgatalANalakSaNakriyayA kSatriya ucyate, na tu kevalaM kSatriyakule jA MONOLOGLUNGUA // 898 // For Private And Personal Use Only Page #827 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarAdate samutpanne sati zastrabaMdhanatvenaiva kSatriya ucyate. evaM vaizyo'pi karmaNA kriyayaiva syAta, kRSipazu pAlyAdikriyayA vaizya ucyate. karmaNaiva zUdro bhavati, shocnaadihetupressnnbhaarodvhnjlaayaahrnnc||899|| raNamardanAdikriyayA zUdra ucyate. atra brAhmaNalakSaNAvasare'nyeSAM varNatrayANAM lakSaNavidhAnaM vyA| ptidarzanArtha. // 33 // // mUlam ||-ee pAukare buddhe / jehiM hoi siNAyao // sabakammaviNimukkaM / taM vayaM bama mAhaNaM // 34 // vyAkhyA-buddho jJAtatatvaH zrImahAvIraH, etAnahiMsAdyarthAn prAdurakArSIta prakaTIcakAra. yairguNaH kRtvA sarvakarmavinirmukto bhUtvA snAtako bhavati, kevalI bhavati. prAkRtatvAtprathamAsthAne dvitIyA. tametAdRzaguNayuktaM snAtakaM vA vayaM bAhmaNaM brUmaH // 34 // // mUlam ||-evN guNasamAuttA / je bhavaMti diuttmaa|| te samatthA u uddhattuM / paraM appANameva ya // 35 // vyAkhyA-evaM guNasamAyuktA ye dvijottamA brAhmaNazreSTA bhavaMti, te brAhmaNottamAH paramAtmAnamapyuddhattuM samarthA bhavaMti. // 35 // For Private And Personal Use Only Page #828 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 900 // www.kobatirth.org 1 // mUlam // evaM tu saMsae chinne / vijayaghoso ya mAhaNo // samAdAya tao taM tu / jayaghosaM mahAmuNiM // 36 // vyAkhyA - tatastadanaMtaraM vijayaghoSo brAhmaNo jayaghoSaM mahAmunimuvAcedaM vacanamudAha kathayatIti saMbaMdhaH kiM kRtvA ? taM muniM jayaghoSaM samAdAya samyagupalakSya jJAtvA. ka sati ? evaM pUrvoktaprakAreNa vijayaghoSasya saMzaye chinne sati // 36 // // mUlam // tuTTho ya vijayaghoso / iNaM mudAhu kayaMjalI // mAhaNattaM jahA bhUyaM / suThu me uvadaMsiyaM // 37 // vyAkhyA - vijayaghoSastvidaM vacanaM jayaghoSamunaye Aha, kIdRzo vijayaghoSaH ? kRtAMjaliH. he mune! me mama brAhmaNatvaM yathAbhRtaM yathAsvarUpaM suSTu samyagupadarzitaM. // 37 // // mUlam // tubhe jaiyA jannANaM / tupbhe veyaviU viU // joisaMgaviu tupbhe / tupbhe dha|mmANa pAragA // 38 // vyAkhyA- kiM vacanamAha ? he mahAmune! ' tupbhe ' iti yUyaM yajJAnAM yaSTAro yUyaM vedavidvidaH, vedavitsu vido jJAtAro vedavidAM varA yUyameva. punaryuyameva jyotiSAMgavidaH, yUyameva dharmANAM pAragA dharmAcArapAragAH // 38 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 900 // Page #829 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka CA51-A CARRASS% // mUlam ||-tupbhe samatthA samuddhattuM / paraM appANameva y|| tamaNuggahaM kare amhaM / bhikkhe | NaM bhikkhuuttamA // 39 // vyAkhyA-punaheM mahAmune! yUyaM paraM, punarAtmAnaM samuddhatuM saMsArAnnistA| rayituM samarthAH. tamiti tasmAtkAraNAdbho bhikSuttamAH sAdhuzreSTAH! bhikSayA bhikSAgrahaNenAsmAkamanugrahaM yUyaM kurutha ? // 39 // // mUlam ||-nn kajaM majjha bhikkhennN| khippaM nikkhamasU diyA // mA bhamihasi bhayAvatte / ghore saMsArasAgare // 40 // vyAkhyA-tadA jayaghoSamunirAha-he dvija! mama bhikSayA kArya nAsti, tvaM kSipraM zIghra niSkramasva ? dIkSAM gRhANa? he dvija! ghore bhISaNe saMsArasAgare mA bhramasi ? mithyAtvena tvaM saMsArasamudre bhramiSyasi, tasmAnmithyAtvaM tyaja? jainI dIkSAM gRhANeti bhAvaH. kathaMbhUte saMsArasamudre ? bhayAvateM saptabhayajalabhramayukte. // 4 // ||muulm ||-uvlevo hoi bhogesu / abhogI novalippaI // bhogI bhamai saMsAre / abhogI vippamuccaI // 41 // vyAkhyA-he vijayaghoSa! bhogeSTha bhujyamAneSu satsUpalepaH karmopacayarUpo baMdhaH -AECRECO-CA // 901 // For Private And Personal Use Only Page #830 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 902 // www.kobatirth.org syAt. abhogI bhogAnAmabhoktA karmaNA nopalipyate. punarbhogI bhogAnAM bhoktA saMsAre bhramati, abhogI bhogAnAmabhoktA karmalepAdvimucyate // 41 // // mUlam // -- ullo ya sukko ya ochUDhA / goliyA mahiyAmayA // dovi AvaDiA kuDe / jo ulo tattha laggaI // 42 // vyAkhyA - karmalepe dRSTAMtamAha ulla Ardrazca punaH zuSkaH, etau dvau mRttikAmayo golako kuDadhe bhittau ' ucchUDho' AkSiptau tatrApatitau bhittAvAsphAlitau saMtau, atra dvayormRttikAmaya golakayormadhye ya ulla ArdrA mRdgolakaH sa kuDadhe lagati. // 42 // // mUlam // - evaM laggaMti dummehA / je narA kAmalAlasA // virattA u na laggaMti / jahA sukke u golae // 43 // vyAkhyA - evamamunA prakAreNArdramRttikAgolakadRSTAMtena durmedhaso duSTabuddhayo ye narAH kAmalAlasA bhogeSu laMpaTAste lagnaMti saMsAre AsaktA bhavaMti tu punarviraktAH kAmabhogebhyo vimukhA narAste na lagnaMti saMsArAsaktA na bhavaMti yathA zuSko mRdgolako bhittau na lagati. // // mUlam // evaM so vijayaghoso / jayaghosassa aMtie // aNagArassa nikkhaMto / dhammaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 902 // Page #831 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + uttarA saTorka RAMECAEX-R succA aNuttaraM // 44 // vyAkhyA-evamamunA prakAreNa sa vijayaghoSo brAhmaNo jayaghoSasyAnagArasyAMtike samIpe niHkrAMto dIkSAM prAptaH, kiM kRtvA ? anuttaraM dharma zrutvA. // 44 // // mUlam ||-khvittaa puvkmmaaiN| saMjameNa taveNa ya // jayaghosavijayaghosA / siddhiM pattA aNuttaraMttibemi // 45 // vyAkhyA-jayaghoSavijayaghoSAvubhAvapyanuttarAM pradhAnAM gatiM siddhi prAptau. kiM kRtvA? saMyamena ca punastapasA pUrvakarmANi kSapayitvA kSayaM nItvA, ityahaM bravImi, iti sudharmAsvAmI jaMbUsvAminaM prAha // 45 // iti yajJIyAkhyaM paMcaviMzatitamamadhyayanaM // iti zrImadattarAbhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM paMcaviMzatitamamadhyayanaM saMpUrNa // shriirstu|| AACARASHTRA - - ESS // 903 // For Private And Personal Use Only Page #832 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA saTorka // atha SarvizatitamamadhyayanaM prArabhyate // // .904 // CAR-SARKHERA pUrvasminnadhyayane brahmaguNA uktAH, brahmaguNayuktastu sAdhureva syAt , sAdhunA cAvazyaM sAmAcArI vidheyA, iti hetoH sAmAcArI sAdhujanakartavyatArUpAmatrAdhyayane kathayAmi. // mUlam ||-saamaayaariN pavakkhAmi / sabadukkhavimukkhaNaM // jaM carittANa niggNthaa| tInnA saMsArasAgaraM // 1 // vyAkhyA-ahaM tAM sAmAcArI sAdhukaraNIyAM kriyAM pravakSyAmi, tAmiti kAM? yAM sAmAcArI caritvAMgIkRtya nigraMthAH saMsArasAgaraM tIrNAH, saMsArasamudrasya pAraM prAptAH kIdRzIM sAmAcArI ? sarvaduHkhavimokSaNI, sarvaduHkhebhyo vizeSeNa mocikAM. // 1 // // mUlam ||-pddhmaa AvassiyA nAma / biiyA ya nisIhiyA // ApucchaNA ya taiyA / IN904 // cautthI paDipucchaNA // 2 // vyAkhyA-prathamA sAmAcArI AvazyakInAmnI, yata upAzrayAnnirgacchan For Private And Personal Use Only Page #833 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTorka // 905 // CHOGER-SR sAdhurAvazyakIti vadati. upAzrayAddahiniHsaraNamAvazyakI vinA na syAt, tenAvazyakIti prathamA sAmAcArI. naipedhikIti dvitIyA, upAzrayAihiniHsaraNAnaMtaraM yasmin sthAne pravezanena sthitiH karaNIyA syAt , tatrApareSAM niSedhAnnaipedhiko karaNIyA, niSedhe bhavA naipedhikI. tRtIyA sAmAcArI ApRcchanA, yato hi zvAsocchvAsAdikaM tyaktvAparaM sarva kArya guroH pRcchAM vinA na kArya, na karaNIyaM, tasmAdeSA ApRcchanA. caturthI sAmAcArI pratipRcchanAnAmnI bhavati. karaNIyakAryasya guroH pRcchayA anaMtaraM punarapi tasya kAryasya karaNaprastAve guroH pRcchanA pratipRcchanA jnyeyaa.||2|| ||mlm ||-pNcmii chaMdaNANAmA / icchAkAro ya chddiio|| sattamI micchAkAre u| tahakAro ya ahmii||3|| vyAkhyA-paMcamI chaMdanAnAmnI sAmAcArI, annAdikamAnIyodarameva bharaNIyaM nAsti, kiMtu yatInAM sarveSAM nimaMtraNArUpA chaMdanocyate, tasyAmeva chaMdanAyAmicchAkArazabdaH kartavyaH. icchAkArazabdasya ko'rthaH? icchayA svAbhiprAyeNa karaNamicchAkAra iti vyutpattiH, yadi bhavatAmicchA bhavettadA mama nimaMtraNA saphalA kartavyeti kathanaM, iyaM SaSTI sAmAcArI. mithyAkAra iti sa OMOMOM -5345 // 905 // For Private And Personal Use Only Page #834 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Se Kailassagersuri Gyarmandie uttarA saTorka // 906 // %AESARIAAAAAACHAR samI, mithyAkArazabdasyArthaM vadati, yadA kutracitskhalanA syAt, tadA tatra sAdhunA mithyAduHkRtaM me iti vaktavyaM, mithyAkaraNaM mithyAkAraH, mithyAduHkRtadAnamityarthaH, iyaM saptamI. aSTamI sAmAcArI tathAkArastathA karaNaM gurUpadezaM prApya ' tahatti' tathAstu iti kathanamiyamaSTamItyarthaH. // 3 // // mUlam ||-apbhuttttaannN navamaM / dasamA uvsNpyaa| esA dasaMgA sAhaNaM / sAmAyArI paveiyA | // 4 // vyAkhyA-abhyutthAnaM, abhItyAbhimukhyenotthAnamudyamanamudyamakaraNamabhyutthAnaM. abhyutthAnasthAne niyuktikRtA nimaMtrANAyA evoktaravAd gRhIte'nnAdau chaMdanA, agRhIte tu nimaMtraNA, ityanayo daH, tadabhyutthAnaM hi gurupUjAyAM, gurupUjA ca gauravArhANAmAcAryaglAnAdInAM yathocitAhArapAnIyAdisaMpAdanaM, atrAbhyutthAnaM nimaMtraNArUpameva grAhyaM. gurvAdezasya tathAstu ityaMgIkaraNAdanaMtaraM sarvakArye udyamasya karaNamabhyutthAnamudyamanaM. iyaM navamI jJeyA. upasaMpad dazamI sAmAcArI. asyAH ko'rthaH? | sAdhurudyamavAn bhUtvA AcAryAMtarAdadhikajJAnAdiguNAdisaMpattinimittamAcAryAdInAM paarshve'vsthaan-3||906 // mupasaMpata, iti dazamI jJeyA. eSA sAmAcArI zrItIrthakaraiH prakarSeNa veditA praveditA'dhikaM jJAtA CHHOSDIES For Private And Personal Use Only Page #835 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 907 // CAKESAPNENCEERE prakAzitetyarthaH. kathaMbhUtA sAmAcAro? dazAMgA, daza aMgAni yasyAH sA dazAMgA dazaprakAreti bhAvaH. ||4||ath kA kA sAmAcArI kutra kutra kartavyA? tadAha // mUlam ||-gmnne AvassiyaM kujA / ThANe kujjA nisIhiyaM // ApucchaNA sayaM krnne|| parakaraNe paDipucchaNA // 5 // vyAkhyA-gamane svasthAnAdanyatra gamane'pramattatvenA'vazyakartavyavyApAre bhavA AvazyikI, tAmAvazyikI. yato hi sAdhorgamanaM niHprayojanaM nAsti, yadyavazyaM kiMcikArya samutpannaM vartate, tadaiva sAdhuH svasthAnAdutthito'stIti bhAvaH. tathA sthAne svAzraye pravezasamaye pramAdAdAtmano niSedhaH, tatra bhavA naidhikI. upAzraye pravizatA sAdhunA naipedhiko kartavyA, yato || hi svAzraye AgamanAdanaMtaraM tatsamayayogyakAryANAmeva karaNaM, teSveva kAryeSu pramAdaniSedhaH kartavya iti bhAvaH. svayamAtmanA kAryANAM karaNe gurorApRcchanA kartavyA, na ca gurau sati svabudhyaiva gurumanApRcchaya kArya kartavyamiti bhAvaH. parasya kAryakaraNe gurorAdezaM prApya yadA kArya kartumudyato ||907 // bhavati, tadA punaH pRcchanA pratipRcchanocyate. // 5 // OGOMOM For Private And Personal Use Only Page #836 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA 4CC saToka 208 SAPNALCOHOCA // mUlam ||-chNdnnaa dabajAeNaM / icchAkAre ya sAraNe // micchaakaareppniNdaae| tahakAro paDissuNe // 6 // vyAkhyA-annapAnIyarUpadravyairyadA'nyo yatinimaMtryate, tadA chaMdanocyate. sAdhUnAmAhAraM pAnIyaM darzayitvA, yadi bhavatAM manasi vicAra AyAti, tadaitadAhArAdikaM bharvAdahyatAM, yathAhaM nistarAmIti vAkyakathanaM chaMdanocyate. sAraNe vasya parasya vA kAryaprati yogyatvena pravartane icchayA svAbhiprAyeNa tatkAryakaraNamicchAkAraH. tatrAtmano yathecchAkAreNa yuSmAkaM vAMchitaM kAryamahaM karomi, tathA sAraNe mama pAtralepanAdi icchAkAreNa yUyaM kuruteti vaktavyamiti bhAvaH. mithyAkAra AtmaniMdAyAM, mayA'bhavyaM kRtametAdRzamAtmano niMdAvAkyaM mithyAduHkRtadAnaM mithyAkArakathanamucyate. guroH pArzve vAkyaM zrutvA gurUMpratIdaM kathanaM, yadbhavadbhiruktaM tattathaiva tathAstviti karaNa tathAkAraH. pratizrute guruvAkyAMgIkAre tathAkArastathAstukaraNamiti bhAvaH // 6 // // mUlam ||-apbhuttaannN gurupUyA / atthaNe uvasaMpayA // evaM dupaMcasaMjuttA / sAmAyArI pave- iyA // 7 // vyAkhyA-gurUNAmAcAryAdInAM pUjAyAM bhayaM vinaivAtizayenAhArapAnIyAyAnIya vaiyAvR OTOSGONDHARC % A // 90n 5 * For Private And Personal Use Only Page #837 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTorka // 909 // %ANGACASSESIR || tyavinayasaMpAdanaM tadabhyutthAnamucyate. 'asthaNe' ityarthane jJAnAdyartha parasyAcAryasya pArzve'vasthAya jJAnAdiguNArjanamupasaMpaducyate. tasyAcAryasya samIpe'vasthAnAya svAmin ! iyaMtaM kAlaM bhavatAM samIpe mayA sthAtavyaM, gacchAMtare AcAryAMtare jJAnAdyarthamiti vijJaptipUrvakaM jJAnAdyabhyasanarUpopasaMpatsAmAcArIti bhAvaH. evamamunA prakAreNa dviguNAH paMca, arthAdazasaMyuktA bhedasahitAH sAmAcAryaHprakarSaNa veditAH praveditAstIrthakaragaNadharaiH kathitAH // 7 // ||muulm ||-purvilliNmi cupbhaage| AiccaMmi samuhie ||bhNddyN paDilehitA / vaMdittA ya tao guruM // 8 // pucchijjA pNjliuddo| kiM kAyavo mae iha // itthaM nioIDaM bhNte| veyAvacce va sijjhAe // 9 // yugmaM // vyAkhyA-atha pUrvamaughikasAmAcArImAha-pUrvasmiMzcaturthabhAge, yadA dinasya catvAro bhAgA bhavaMti, praharapraharapramitA bhavaMti, tadA prathamo bhAgaHprathamaprahArAtmakaH, tatra prathamapraharasya caturthe bhAge ghaTikAdvayarUpe, aSTaghaTikAtmakaH praharaH, tasya catuthoM bhAgo ghaTikAdvayAtmakastasmin , Aditye samutthite sati ghaTikAdvayasya sUrye sati. athavA pUrvasminniti pra SAGARCANE // 909 // For Private And Personal Use Only Page #838 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 910 / / www.kobatirth.org thame, svabuddhyA vibhAgIkRte pUrvadiksaMbaMdhini AkAzasya caturthe bhAge, yadAkAzasya dinamadhye catvAro bhAgA buddhayA kalpyaMte, tanmadhye prathame AkAzasya bhAge sUrye Agate sati, arthAtprathame prahare, yadAkAze prahara pramitasUryaH samArUDhaH syAttadeti bhAvaH aba kiMcidUnacaturbhAge, kiMcidUne prahare'pi pAdonapauruSyAmayamartho gRhyate yathA dazArahito'pi paTaH paTa evocyate, tathAtra pAdona pauruSyapi pauruSyeva gRhyate tasmAtpAdonapauruSyAM bhAMDakaM pAtrAdyupakaraNaM pratilekhya cakSuSA nirIkSya pramArjya, tato'naMtaraM guruM vaMditvA ziSyaH prAMjalipuTaH pRcchet, he guro ! ihAsmin samaye mayA kiM kartavyaM ? he bhaMte! he pUjya ! ahaM vaiyAvRttye vA'thavA svAdhyAye niyojituM yuSmAbhiH prerayituM svAtmAnamicchAmi vAMchAmi. // mUlam // - veyAvacce niutteNaM / kAyavamagilAyao // sijjhAe vA niutteNaM / savadukkhafarad // 10 // vyAkhyA - guruNA vaiyAvRttye niyuktena preritena ziSyeNA'glAnyeva vaiyAvRttyaM kartavyaM vA'thavA svAdhyAye zAstrapaThane niyuktena ziSyeNa sarvaduHkhavimokSaNaH svAdhyAyo 'glAnyaiva kartavya iti bhAvaH // 10 // athautsargikadivasasya kartavyamAha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 990 // Page #839 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka % // 911 + C CAR- + // mUlam ||-divsss cauro bhAge / kujA bhikkhU viyakkhaNo // tao uttaraguNe kujjaa| | diNabhAgesu causuvi // 11 // vyAkhyA-vicakSaNaH kriyAsu kuzalo bhikSurdivasasya caturo bhAgAna || karyAta. tatazcaturbhAgakaraNAnaMtaraM caturvapi dinabhAgeSUttaraguNAn svAdhyAyAdIna kuryAt. // 11 // // mUlam ||-pddhmN porisiM sajjhAyaM / bIyaM jhANaM jhiyAyaI // taiyAe bhikkhAyariyaM / puNo | cautthI ya sajjhAyaM // 12 // vyAkhyA-prathamAM pauruSImAzritya svAdhyAyaM vAcanAdikaM kuryAt. dvitIyAM pauruSomAzritya dhyAnaM manasyarthaciMtanArUpaM dhyAnaM dhyAyeta kuryAta, iha ca pratilekhanAkAlo'lpatvAnna vivakSitaH, ubhayatra kAlAdhvanoratyaMtasaMyoge ityanena dvitIyAtRtIyAyAM pauruSyAM bhikSAcaryAmAhArAdyartha gRhasthagRhe gamanaM kuryAt. caturthyAM pauruSyAM punaH svAdhyAyaM pratilekhanasthaMDilapratyupekSAdikaM kuryAt . yasmin kAle yatsAdhoH kartuM yogyaM kArya, tattadaiva kartavyamiti bhAvaH. avasare hi sarva kArya kRtaM TrA phaladaM syAdityarthaH // 12 // atha prathamapauruSIparijJAnArthaM gAthAmAha // mUlam ||-aasaaddhe mAse duppayA / pose mAse cauppayA // cittAsuesu mAsesu / tippayA ba - 5-1945 // 911 // 16 ) For Private And Personal Use Only Page #840 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie saTorka RALA uttarA- havai porisI // 13 // aMgulaM sattaratteNaM / pakkheNa ya duaMgulaM // vaTThae hAyae vAvi / mAseNaM ghu||912|| | raMgulaM // 14 // yugmaM // vyAkhyA-ayamAnAyaH sUtre'nukto'pi gurukulavAsAd jJeyaH, dakSiNaM karNa sU. ryasanmukha vidhAya jAnumadhye tarjanyaMgulIchAyAmUvIbhUya pAdairgaNayet , ASADhe ASADhyAM pUrNimAyAM TU dvipadyA chAyayA pauruSI syAta, yadA jAnucchAyA dvAbhyAM pAdAbhyAM pramitA syAttadA praharapramANaM dinaM jJeyamiti bhAvaH. evaM pauSIpUrNimAyAM catuHpadyA pauruSI syAt, caturbhiH pAdaiH praharaM dinaM syAta, caitrIpUrNimAyAmAzvinyAM pUrNimAyAM tripadyA pauruSI syAt, tribhiH pAdaiH praharaM dinaM jJeyamiti bhAvaH. zeSamAsadineSu pauruSyAnayanavidhimAha-saptarAtreNa saptAhorAtreNa sAdhenAMgulaM, evaM pakSeNa dvathaMgulaM, dakSiNAyane karkasiMhakanyAtulavRzcikadhane saMkrAMtiSaTke vardhate. evaM makarAdiSaTke uttarAyaNe sAdha 2 saptAhorAtreNAMgulaM, pakSeNa ithaMgulaM hIyate, mAsena caturaMgulaM. evaM dakSiNAyane vardhate, uttarAyaNe ca hIyate, zrAvaNAdimAsaSaTke vardhate, mAghAdimAsaSaTke hIyate. punaryadA keSucinmAseSu caturdazadinaiH pakSaH syAt, tadA saptarAtreNApyaMgulavRddhihAnyA na kazcidapi doSaH // 14 // atha caturdaza TAITARA For Private And Personal Use Only Page #841 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 913 // dinaiH pakSasaMbhavamAha mUlam ||-aasaaddhbhulpkkhe / bhadavae kattie ya pose ya // phAgugavailAhe pu y| nAyabA omarattAo // 15 // vyAkhyA-eteSu mAseSavamarAtrayo jJeyAH. ASADe bahulapakSe kRSNapakSe, bahulapakSazabdasya bhAdrapadAdiSu saMbaMdhaH kartavyaH. bhAdrapade kArtike poSe phAlgune vaizAkhe kRSNapakSetramarAtrayo bhavaMti. avamA UnA ekenAhorAtreNa hIno ityavamarAtrayaH, rAtripadenAhorAtragrahaNaM kartavyaM. evameteSu mAseSu dinacaturdazakaH kRSNapakSaH syAditi bhAvaH // 15 // atha pAdonapauruSIparijJAnopAyamAha // mUlam ||-jehaamuule aasaaddhe| sAvaNe chahiM aMgulehiM paDilehA // ahahiM biyayaMtiyaMmI / taIe dasa aTTahiM cautthe // 16 // vyAkhyA-jyeSTAmUle iti jyeSTAnakSatramatha ca mulanakSatraM jyeSTamAsasya pUrNimAyAM syAttena jyeSTAmule jyeSTamAse, tathASADhe zrAvaNe ca mAse pratyahaM prAyuktapauruSImAne SaDbhiraMgulairadhikaiH pratilekhA pAdonapauruSIpratilekhanAkAlaH syAt. jyeSTAdArabhya prathame mAsatrike evaM jJeyaM. dvitIye tike bhAdrapadAzvinakArtikalakSaNe mAsatrike pUrvoktapauruSImAne'STabhiraMgulaira %EOSHESHASTRIES For Private And Personal Use Only Page #842 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 994 // www.kobatirth.org dhikaiH prakSiptaiH pAdona pauruSIkAlaH syAt. evaM tRtIye trike mArgazIrSaSauSamAghalakSaNe pauruSImAne da zabhiraMgulairadhikaiH prakSipteH pAdonaporuSIkAlo jJeyaH tathA caturthe trike phAlguna caitra vaizAkhalakSaNe prAguktapauruSImAne'STabhiraMgulairadhikaiH prakSiptaiH pAdonaporuSIkAlo bhavet // 16 // dinakRtyamuktvA rAvikRtyamAha - // mUlam // rataMpi cauro bhAe / bhikkhU kujA viyakakhaNo // tao uttaraguNe kujjA / rAI - bhAge suvi // 17 // paDhame porisi sijjhAyaM / bie jhANaM jhiyAyaI // taIyAe nidda mokkhaM tu / utthI bhujovi sijjhAyaM // 18 // yugmaM // vyAkhyA - rAtrerapi caturo bhAgAn vicakSaNo bhikSuH kriyAvAn muniH kuryAt, tatazcaturbhAgakaraNAdanaMtaraM caturSvapi rAtribhAgeSUttaraguNAn kuryAH // 17 // prathamapauruSyAM svAdhyAyaM kuryAt, dvitIyAyAmadhItasya sUtrArthasya smaraNaM manasA ciMtanaM kuyAt. tRtIyAyAM pauruSyAM nidrAyA mokSo vidheyaH prathamapauruSyAM dvitIyaporuSyAM ca nidrAyA mokSo nidrAmokSastaM nidrAmokSaM svApaM kuryAt. yadyapi muneH sarvathA pramAdatyAga evokto'sti, tathApyayaM nidrAyAH samaya uktaH. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 994 // Page #843 -------------------------------------------------------------------------- ________________ San Maravir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA // 915 // AskskRRAKARAN | ala kecinnidrAyA mokSaM jAgaraNaM nidrAniSedhaM kuryAdityapi vadaMti, taccityaM. niSedhasya prAptipUrvaka-13 saTIka tvAt , pUrva nidrAyAH karaNasamayastu noktaH, prathamaprahare svAdhyAyaH, dvitIyaprahare dhyAnaM, pUrvamapi nidrAyAH niSedha evoktaH, tRtIyaprahare'nyasya kasyApi kAryasyA'kathanatvAt. tasmAt tRtIyapauruSyAM zayana samaya eva lakSyate, caturthI pauruSyAM bhUyaH svAdhyAyaM kuryAt. // 18 // atha rAtrezcaturbhAgajJAnasyopAyamAha // mUlam ||-jN nei jayA ratiM / nakhataM taMmi taha caupabhAe // saMpatte viramijA / sajjhAya paosakAlaMmi // 19 // tammeva ya nakhatte / gayaNacaubhAgasAvasesaMmi // verattiyapi kAlaM / paDilehittA muNI kujjA // 20 vyAkhyA-yannakSatraM rAtriM samApti nayati yadA, astasamaye yannakSatramudeti, tasminneva nakSatre rAtriH samAptIbhavati. tasminneva nakSatre AkAzasya caturbhAge saMprApte viramet khAbhyAyAdviramet. pradoSakAle rajanImukhe, tadA pradoSakAlagrahaNaM kRtvA pazcAtpauruSyAM prathamAyAM sUtrakhA // 915 // dhyAyaM kuryAt. tasminneva nakSatre gagane AkAzasya caturthe bhAge sAvazeSe sati vairAtrikaM nAma kAlaM, For Private And Personal Use Only Page #844 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 916 // api zabdAt svasya svasya samaye kAlaM pratilekhya muniH kAlagrahaNaM kuryAt. tatazcaitAvatA prathame prahare prAdoSikaM kAlaM gRhItvA svAdhyAyaH kartavyaH, evamanyeSvapi jJeyaM. // 19 // 20 // sAmAnyena dinarAtrikRtyamuktvA vizeSato dinakRtyamAha // mUlam // puvillaMmi caupbhAge / paDilehitANa bhaMDagaM // guruM vaMditu sajjhAyaM / kujA dukkhavimokkhaNaM // 21 // vyAkhyA sUryodayAdivasasya caturthe bhAge, sUryodayAtprathame prahare, caturthe bhAge etAvatA prathamapauruSyAM prathamaghaTikAdvayamadhye bhAMDakaM varSAkalpAyupadhivastrazayyopakaraNAdikaM pratilekhya | guruM vaMditvA svAdhyAyaM kuryAt. kathaMbhRtaM svAdhyAyaM? duHkhavimokSaNaM pApanirmUlakaM. // 21 // // mUlam ||-porisiie caupbhAge / vaMdittANa tao guruM // apaDikkamittA kAlarasa / bhAyaNaM paDilehae // 22 // vyAkhyA-pauruSyAzcaturthe bhAge'vazeSe sati, pAdonapauruSyAM jAtAyAM satyAM, tato gurun vaMditvA bhAjanaM pAtraM pratilekhayat, kiM kRtvA? kAlasyeti kAlamapratikramya, prAbhAtikakAlapratikramaNArthaM kAyotsargamakRtvA, caturthyAM pauruSyAM punaH svAdhyAyaM kariSyate, kAlapratikramaNAnaMtaraM SARASWARA For Private And Personal Use Only Page #845 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 917 // svAdhyAyakaraNamayuktaM, tasmAtkAlamapratikramyetyuktaM. // 22 // atha pratilekhanAvidhimAha isaTIka // mUlam ||-muhpti paDilehitA / paDilehija gocchaka // gocchagalAyAM yulie / vatthAi paDilehae // 23 // vyAkhyA-muvatikA pratilekhya gocchakaM jholikoparitakamUmapaM vatraM, tatpratilekhayeta. tatogulilAtagocchakaH san, aMgulyAM lAtaM gRhotaM gocchaka yena sozulilAtagocchakaH, tAzaH san vastrANi pratilekha yet. jholikoparirakSagoyapaTalakarUpANi vastrANi pratilekhayeta, prastAvAtmAyedityaryaH, dRSTyAdikAH paMcaviMzati pratilekhanAH kAryAH. // 23 // atha paTalakagocchake pramRjya punaryakuryAttadAha // mUlam ||-u8 thi aturiyaM / puvaM tAvatyameva paDilehe // to biiyaM paphoDe / taIyaM ca pugo pamijijA // 24 / vyAkhyA-pUrI tAvatnayanata Udha yathA syAlathA, sthiraM yathA syAsthA, atvaritaM yathA syAttathA vAneva pratilekhapeta. Uniti kAyata utkaTikAsano bhUtvA, utiryag prasArayet, amAvalagavan vatraM pratilekha yet. punaH sthira dRDhahaNena, punaratvaritamanutAlatayA CANCIES For Private And Personal Use Only Page #846 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir saTIkaM uttarA- pratilekhanIyamityarthaH. vastramiti jAtitvAdekavacanaM. pUrva dRSTyA ArataH paratazca nirIkSetaiva. tato | biiyaM' iti dvitIyavAraM hastopari prasphoTayet, hastagatAn prANinaH pramArjayet. punastRtIyavAraM t||918|| || dasraM pramArjayeddhastopari prasphoTayet. 24. prasphoTanavidhimAha // mUlam ||-annccaaviyN avaliyaM / aNANubaMdhiM amosaliM ceva // chappurimA nava khoDA / pANIpANivisohaNaM // 25 // vyAkhyA-evaM vastrapratilekhanaM kuryAt, kodRzaM vastraM ? anartitaM, punaravalitaM moTanArahitaM valadAnarahitaM, punaranAnubaMdhi, nairaMtaryeNa yuktamanubaMdhi procyate, tasyA'bhAvo'nanu baMdhi, AMtaryasahitaM. ko'rthaH? yathA pUrvAparaprasphoTanajJAnaM syAt, tathA prasphoTanaM vidadhyAditi bhAvaH, punaramosalamiti, na vidyate mosalI yatra tadamosali, UrdhvAdhastiryag kuDyAdiparAmarzasahitaM yathA na syAttathA vastraM prasphoTayet pratilekhayedityaryaH, purimAH pUrvameva kriyamANAH SaT prasphoTanAmakAH pratilekhanAkriyAbhedAH kartavyAH. prathamaM vAradvayaM vastrasya parAvartanAt prasphoTanAtrayeNa trayeNa SaT bha-12 vaMti. pazcAnnava khoDAH hastopari prasphoTanAtmakAH, kSoTAnAM trikatrikakaraNAnnava saMbhavaMti. punaH pA KAYAKALAKARKONKAN // 918 // For Private And Personal Use Only Page #847 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie N uttarA saTokaM Nau pANivizodhanaM haste hastavizodhana prasphoTanaM vidadhyAt, hastaM nAvAkAraM vidhAyAcchoTanatrikatrikottarakAlaM, evaM nava pUrvoktAH, nava punazca prasphoTanavizeSAH, evamaSTAdazabhedAH, sapta pUrvoktAH, evaM paMcaviMzatividhAH pratilekhanA bhavaMti. // 25 // // mUlam ||-aarbhddaa sammadA / vajeyatvA ya moslii|| taiyA papphoDaNA cutthii| vikkhittA veiyA chaThA // 26 // ptiddhilplNblolaa| egAmosAaNegarUvadhuNAkuNai pamANapamAyaM / saMkie gaNaNovayogaM kujaa||27|| yugmaM // vyAkhya-atha pratilekhanAdoSatyAgamAha-ArabhaTA vidherviparItakaraNaM, tvaritaM tvaritaM pRthak pRthak navInavastragrahaNaM, eSA prathamA pramAdapratilekhanA 1. saMmardA vastrAMtakoNAnAM parasparamelanaM, athavopadherupari niSIdanaM, eSA dvitIyA pramAdapratilekhanA 2. ca punastRtIyA mosalyapi varjitavyA, uparyadhobhAgatiryaggradezasaMghaTanA tRtIyA pratilekhanA sapramAdadoSA tyAjyA. caturthI prasphoTanA, rajasA kharaMTitasya vastrasyAcchoTanA, sApi varjanIyA. paMcamI vikSitA, pratilekhitasya vastrasyA'pratilekhitavastropari mocanaM, athavA dikSu ca vilokanaM iyamapi sapramAdA pratilekhanA // 919 // For Private And Personal Use Only Page #848 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 930 // C | tyAjyA. SaSTI pratilekhanA vedikAnAmnI, sapramAdA tyAjyA. vedikAyAH paMca bhedAH-UrdhvavedikA || saTIkaM 1, adhovedikA 2, tiryagvedikA 3, ubhayavedikA 4. ekavedikA 5ca. tatro_vedikA sA, yasyAmubhayo| rjAnvorupari hastayo rakSaNaM 1. adhovedikA sA, yasyAM jAnvoradhaHpracuraM hastayo rakSaNaM 2.tiryagvedikAsA, yasyAM tiryag hastau kRtvA pratilekhanaM 3. ubhayavedikA sA, yasyAmubhAbhyAM jAnubhyAM bAhye ubhayorhastayo rakSaNaM 4. ekavedikA sA, yasyAmekaM jAnu hastamadhye, aparaM jAnu bAhye rakSyate 5. ete paMcApi ve| dikAdoSAH pratilekhanAvasare tyAjyAH. strIliMgatvamatra rUDhivazAd jJeyaM. // 26 // atha vastragrahaNe do| SamAha- pasiDhiletti' prazithilaM dRDhamagrahItaM vastraM 1. pralaMbaM, yadviSamatvagrahaNena vastrakoNakasya grahaNenA'parakoNAnAM laMbanaM 2. lolA yatra bhUmI vastrasya rulanaM syAt 3. ete trayo'pi doSAstyAjyA iti yojyaM. ekAmarSA, ekasmin kAle ubhayoH pArzvayorvastrasyAkarSaNaM 4. strItvaM rUDhivazAt. anekarUpadhunA, anekarUpA saMkhyAtrayAdadhikA dhunA kaMpanA yasyAM sAnekarUpadhunA. tathA yatpramANe prasphoTanAdisaM // 920 // khyAnAM pramAdaM kurute. tathA zaMkite zaMkotpattI mukhena tathAMgulirekhAsparzanAdinA gaNanasyopayoga gaNa For Private And Personal Use Only Page #849 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandi uttarA // 921 // GROCERAMICARUCHIGA nopayogaM kuryAt , tadapi dUSaNaM tyAjyaM, etatpratilekhanAdUSaNaM jJeyaM. // 27 // punarenAmeva bhaMgakadvAreNa hai| saTIka sadoSAM nirdoSa cAha // mUlam ||-annuunnaa irittapaDilehA / avivaccAsA taheva ya // paDhamaM payaM pasatthaM / sesANi ya appasasthANi // 28 // vyAkhyA-anUnA UnA na kartavyA 1, atiriktA adhikA na kartavyA 2. | avivyatyAsA, vividho vyatyAso yasyAM sA vivyatyAsA, na vivyatyAsA avivyatyAsA, viparyAsarahitA, viparItatvena rahitetyarthaH. 3. eteSAM trayANAM bhedAnAmaSTau bhaMgA utpadyaMte, teSu bhaMgeSu prathama padaM prazastaM, prathamo bhaMgaH samIcInaH, anyUnA 1, anatiriktA 2. aviparyAsA 3 ityevaMrUpaM prathamabhaM| garUpapadaM prazastaM, nidoSatvAcchuddhamityarthaH. zeSANi ca saptabhaMmAnyaprazastAni. // 28 // punrduussnnotpttikaarnnmaah||muulm // paDilehaNaM kunnNto| mihokahaM kuNai jaNavayakahaM vA // dei va paccarakANaM / vAei // 921 / / sayaM paDicchai vA // 29 // vyAkhyA-pratilekhanAM kurvan sAdhurmithaH parasparaM kathA vAtA cetkaroti, For Private And Personal Use Only Page #850 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 922 // athavA janapadakathAM dezakathAM karoti, punaHpratilekhanAM kurvan kasmaicitpratyAkhyAnaM cedAdAti, punaH pratilekhanAM kurvan paraM sAdhuM vAcayati vAcanAM dadAti, vA'thavA pratilekhanAM kurvan cetkhayamAlApAdi praticchati gRhNAti, // 29 // // mUlam ||-puddhvii AukkAe / teUvAUvaNassaitasANaM // paDilehaNApamatto / chaNhaMpi vi| rAhao hoi // 30 // vyAkhyA-etAni pUrvoktAni kAryANi kurvan pratilekhanAyAM pramattaH pramAdakartA sAdhuH SaNNAmapi kAyAnAM virAdhako bhavati. teSAM SaTkAyAnAM nAmAnyAha-pRthvIkAyaH 1 apkAyaH 2 tejaskAyaH 3 vAyukAyaH 4 vanaspatikAyaH 5 trasakAyazca 6 eteSAM saMmardakaH syAt, tatka- thaM virAdhako bhavati? kuMbhakArAdizAlAyAM sthitastatra pramAdavazAtpratilekhanAyAM jalakuMbhAdipAtanAtena pAnIyena mRttikAgnivAyukuMthukAdikAstrasAH sthAvarAzca jAyaMte, tadA SaNNAmapi virAdhanA syAt, yadAhAhan-jattha jalaM tattha vaNaM / jattha vaNaM tattha sAsao aggI // teUvAUsahiyA / evaM chaNhaMpi sahajA u||1|| iti vacanAt. // 30 // RSSISTAAS For Private And Personal Use Only Page #851 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 923 // CERICALCANCEOCOCOM // mUlam ||-puddhvii AukAe / teUvAUvaNassaitasANaM // paDilehaNa Autto / chaNDaMpi ArAhao hoi||31|| vyAkhyA-pratilekhanAyAmAyuktaH sAvadhAno'pramAdI sAdhuH pRthivyAdInAM SaNNAmapi kAyAnAmArAdhako bhavati. // 31 // ityanena prathamapauruSyAH kartavyamuktaM, dvitIyapauruSyAH kartavya svAdhyAyAdikaM pUrvamuktamevAbhUt. atha tRtIyapauruSyAH kRtyamAha // mUlam // taiyAe porisIe / bhattaM pANaM gavesae // chaNhamannataregammi / kAraNami samuhie // 32 // vyAkhyA-tRtIyAyAM pauruSyAM bhaktapAnaM gaveSayet , ayamutsargiko nayaH, sthavirakalpikAnAM hi yathAkAlaM bhaktapAnagaveSaNamuktaM. kva sati? SaNNAM kAraNAnAM madhye'nyatarasminnekasmin kAraNe samutthite sati. AhAragrahaNasya SaT kAraNAni saMti, taiH kAraNairAhAraH krtvyH||32|| tAni SaT kAraNAnyAha ||muulm ||-veynnveyaavcce / iriyaTThAe ya saMyamahAe // taha pANavattiyAe / chaTuM puNa dhamma| ciMtAe // 33 // vyAkhyA-vedanAyai kSutpipAsAdirogAdivedanAyA upazamanAya, vedanA kSatuM na za KARANA-HOLA RIOR 923 // For Private And Personal Use Only Page #852 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA SAROKA // 924 // |kyate, prAkRtatvAdvibhaktilopaH, iti prathamaM kAraNaM 1. tathA vaiyAvRttyAya vaiyAvRttyartha, yato hi kSutpipA sayA pIDito vaiyAvRtyakRtsAdhurAcAryAdInAM vaiyAvRttyaM kartuM na zaknoti, etad dvitIyaM kAraNaM. 2. tathA 'iriyahAe' ryArthAyaryAsamityartha, kSudhAtRSAditasya nirjarArthino'pi sAdhozcakSuriMdriyabalahInasya laghujIvAdikamapazyata IryAyAH pAlanaM na syAt , tadarthamAhArakaraNaM tRtIyaM kAraNaM. 3. tathA punaH saMyamArthAya cAritrasya kriyAnuSTAnAtApanAvazyakAdyArAdhanAtha, yathA zakaTAMgaM ghRtAdinA saMskRtameva ca| lati, anyathA na calati, etaccaturthaM kAraNaM 4. tathA punaH prANapratyayAya, prANAnAM pratyayo jIvitA vadhidhAraNaM prANapratyayastasmai prANapratyayAya prANadhAraNArtha, jIvitAvadhI saMpUNe jAte satyeva prANamocanaM | kartavyaM. anyathAtmahatyAdoSaH syAt, tasmAjjIvitavyadhAraNArthaM, idaM paMcamaM kAraNaM 5. SaSTaM punaridaM, yaduta dharmaciMtAyai dharmadhyAnazrutAbhyAsarUpAyai bhaktapAnaM gaveSayet, kSuttRSApIDitasyArttadhyAnayuktasya dhamadhyAnazrutAbhyAso na syAt, Agatamapi zrutaM vismaratIti SaSTaM kAraNaM 6. // 33 // // mUlam ||-niggNtho ghiimNto| niggaMthIvi na karija chahiM ceva // ThANehiM u imehiM / SHRSHAN-153453 R KIKARAN // 924 // For Private And Personal Use Only Page #853 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA * saTIkaM R-CANCERSACANCY aNaikkamaNA ya se hoi||34||vyaakhyaa-nirythH sAdhudhRtimAn dhairyavAn, tathA nigraMthyapi sAdhvyapi SaDbhirvakSyamANaiH kAraNairbhaktapAnagaveSaNAM na kuryAt, yata ebhiH sthAnaiH ' se ' iti tasya sAdhoH sAvyA vA AhAramakurvato'natikramaNaM bhavati, saMyamayogAnAmullaMghanaM na bhavati. anyathAhAraM tyajataH sAdhoH saMyamayogasyAtikramaNamullaMghanaM syAditi bhAvaH // 34 // tAni SaT kAraNAni darzayati // mUlam ||-aaryke uvasagge / titikkhayA baMbhaceraguttIsu // paannidyaatvheuu| sarIravuccheyaNaTTAe // 35 // vyAkhyA-AtaMke jvarAdiroge 1, upasarge devAdikRtasyopasargasyAgamane 2, tathA brahmacaryaguptiSu titikSayA hetubhUtayA yadyAhAraM kriyeta, tadeMdriyANi balavaMti syuH, tadA brahmaguptirakSApi duSkarA, tasmAd brahmaguptititikSayAAhAraniSedhaH, etat tRtIyaM kAraNaM 3. tathA prANidayAhetoH, varSAdau nipatadapkayAdijIvadayArthaM dardurikAdirakSAyai 4. tapaso hetozcaturthaSaSTAdivargatapoghanatapasoH karaNahetorvA paMcamaM kAraNaM 5. punaH zarIravyavacchedArthAya, ucitakAle saMlekhanAmanazanaM kRtvA zarIratyAgAyAhAraM sAdhuna gaveSayediti saMbaMdhaH, iti SaSTaM kAraNaM 6. // 35 // atha tadgaveSaNAyAM vidhi *SAMBAHARH // 925 // For Private And Personal Use Only Page #854 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir N uttarA saTIka // 926 // kSetrAvadhi cAha mUlam ||-avsesN bhaMDagaM gijjha / cakkhusA paDilehae // prmddhjoynnaao| vihAraM viharae muNI // 36 // vyAkhyA-sAdhuravazeSaM samastaM bhAMDakamupakaraNaM gRhotvA cakSuSA pratilekhayet, tataH sAdhuH paramutkRSTamardhayojanAdaprayojanamAzritya vihAraM viharet, adhikaM brajato hi sAdhoH kSetrAtIta AhAradoSaH syAt, tasmAdyojanA krozadvayamAhArArtha vihAraM vihRtyAhAramAnIyopAzraye guroragre Alocya vidhipUrvakamAhAraM kRtvA yatkartavyaM tdaah-||36|| // mUlam ||-cutthiie porisIe / nikhivittANa bhAyagaM // sajjhAyaM tao kujjA / savabhAvavibhAvaNaM // 37 // vyAkhyA-tatazcaturthyAM pauruSyAM bhAjanaM nikSipya jholikAdau badhvA tataH svAdhyAyaM kuryAt. kIdRzaM svAdhyAyaM? sarvabhAvavibhAvanaM sarvajIvAdipadArthaprakAzakaM. // 37 // // mUlam ||-porisiie caupbhAe / vaMdittANa tao guruM // paDikkamittA kAlassa / sijjhaM tu | paDilehae // 38 // vyAkhyA-muniH pauruSyA arthAccaturthAH pauruSyAzcaturbhAge zeSe guruM vaMditvA, tataH khA 926 // For Private And Personal Use Only Page #855 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie uttarA saTIka // 927 // dhyAyAdanaMtaraM kAlasya kAlaM pratikramya, tu punaH zayyAM vasati pratilekhayet. // 38 // // mUlam ||--paasvnnuccaarbhRmi ca / paDilehija jayaM jaI // kAussaggaM tao kujA / sabadukkhavimokkhaNaM // 39 // vyAkhyA-tataH pazcAdyatiH sAdhuryatnAvAn san yatnayA prazravaNoccArabhUmi pratyekAM dvAdazasthaMDilAtmakAM, cazabdAtkAlabhUmiM ca sthaMDilAtmakAM pratilekhayet, laghunItisthAne dvAdazamaMDalAni, bRhannItisthAne ca dvAdazamaMDalAni kAlagrahaNabhUmisthAne maMDalAni trINi, evaM saptaviMzatimaMDalAni kuryAt. dinakRtyamuktvottarArdhana rAtrikRtyamArabhyate-tato bhUmipratilekhanAnaMtaraM kAyotsarga kuryAt, kodRzaM kAyotsarga? sarvaduHkhavimokSaNaM, kAyotsargeNa mahatI karmanirjarA, yaduktaM-kAussagge jaha su-Thiyassa bhajaMti aMguvaMgAI // ii bhajati suvihiyA / aThThavihaM kammasaMghAyaM // 1 // kAyotsargasyaihikAmuSmikaphalaM syAt, aihikaM yazodevAkarSaNAdikaM, AmuSmikaM ca svargApavargAdikasukhaprAptirUpaM. atra sudarzanakathA. // 39 // // mUlam ||-devsiyN ca aiyAraM / ciMtija aNuputvaso // nANe ya daMsaNe ceva / carittami ta laa||927|| For Private And Personal Use Only Page #856 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 928 // OMOM******R. heva ya // 40 // vyAkhyA-kAyotsagaM ca kRtvA, ca punadevasikamatIcAraM 'aNupuvaso' anukrameNa hai saTIkaM | jJAne darzane cAritre, tathaivAnukrameNaiva ciMtayet . // 40 // | ||muulm ||-paariykaaussggo / vaMdittANa tao guruM // devasiyaM aiyAraM / Aloijja jahakkama // 41 // vyAkhyA-tataH pAlitakAyotsargaH san sAdhurmuruM dvAdazAvartavaMdanena vaMditvA, tu punaryathAkrama |devasikamatIcAramAlocayet. // 41 // | // mUlam ||-pddikkmittaa nissalo / vaMdittANa tao guruM // kAussaggaM tao kujjA / sava dukkhavimokkhaNaM // 42 // vyAkhyA-tataH pratikramyA'parAdhasthAnebhyaH pratikUlaM nivRtya, pratikramaNasU| vamuktvA niHzalyaH san zalyarahito bhUtvA, tataH pazcAd guruM dvAdazAvartavaMdanena vaMditvA, zrIguruM ca kSa| mayitvA 'AyariyauvajjhAya' iti gAthAtrayaM paThitvA, tataH pazcAtkAyotsarga cAritradarzanazrutajJAna| zudhdhyartha kuryAt , jAtitvAdekavacanaM. kIdRzaM kAyotsarga? sarvaduHkhavimokSaNaM. // 42 // 3 // 928 // // mUlam ||-paariykaaussggo| vaMdittANa tao guruM // thuimaMgalaM ca kaauN| kAlaM saMpaDile For Private And Personal Use Only Page #857 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTIkaM // 929 // hae // 43 // vyAkhyA-pazcAtpAlitakAyotsagoM namaskArapUrva 'loggassujoyagare' ityanena pArayitvA, tato'naMtaraM dvAdazAvartavaMdanena guruM vaMditvA 'icchAmo aNusiTTiyaM' ityuktvA, sthitvA pazcAstutimaMgalaM ca stutitrayAtmakaM vardhamAnAkSarastutitrayapATharUpaM maMgalaM kRtvA kAlaM pratyupekSate pratijAgarti, tadavasarasatkaM kAlaM kAlagrahaNaM sAdhurgRhNAtItyarthaH // 43 // tato'naMtaraM yatkaraNIyaM tadAha| ||muulm ||-pddhmN porisIe sijjhAyaM / bIie jhANaM jhiyAyaI // taIyAe nidamokkhaM tu / sajjhAyaM tu cautthIe // 44 // vyAkhyA-prathamapauruSyAM khAdhyAyaM kuryAditi zeSaH. dvitIyAyAM dhyAnaM piMDasthAdikaM dharmarmadhyAnAdikaM cAdhItasUtrArya dhyAyeciMtayet. tRtIyAyAM nidrAyA mokSo nidrAmutkalatA vidheyA, caturthI punarapi svAdhyAyaM kuryAt. dvitIyavArakathAnAcchiSyAya gurubhirupadezo dAtavyaH, na tu pAThane prayAsazciMtanIya iti jJeyaM. // 44 // caturthyAH pauruSyAH kRtyamAha // mUlam ||-porisiie cautthIe / kAlaM tu paDilehae // sajjhAyaM tu tao kujjA / abohaM tu asaMjae // 45 // vyAkhyA-caturthA posaSyAM punaH kAlaM pratilekhya pratyupekSya pratijAgarya, prAgvadgR %EOS // 929 // For Private And Personal Use Only Page #858 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 930 // hItvA tataH svAdhyAyaM kuryAt, paraM kiM kurvan svAdhyAyaM kuryAt ? asaMyatIn gRhasthAnabodhayannajAgarayan, zanai zanaiH paThannityarthaH. uccaiH paThanazravaNAdRgRhasthAH sAvadyavyApAraM kurvati, tadA sAdhurapyAraMbhakriyAbhAk syAditi bhAvaH // 45 // // mUlam ||-porisiie caupabhAe / vaMdiUNa tao guruM // paDikkamittA kAlassa / kAlaM tu paDilehae // 46 // vyAkhyA-caturthyAH pauruSyAzcaturthabhAge'vazeSe sati ghaTikAdvaye rajanyA avaziSTe sati, tadA hi kAlavelAsaMbhavAnna kAlasya grahaNaM, tasmAttato guruM vaMditvA dvAdazAvartavaMdanaM datvA kAlasyeti tatsamayayogyaM kAlaM pratikramya tatsaMbaMdhinI kriyAM kRtvA, tu punaH kAlaM prAbhAtikaM kAlaM pratilekhayet , prAbhAtikakAlagrahaNaM gRhNIyAt , ityanenAvazyakavelAM jJAtvA'AvazyakAni kuryAt. // 46 // // mUlam ||-aage kAyavussagge / sabadukkhavimokkhaNe // kAussaggaM tao kujA / sabaduhai| kkhavimokkhaNaM // 47 // vyAkhyA-rAtripratikramaNasthApanAnaMtaraM kAyavyutsageM Agate sati kAyo- tsargavelAyAM prAptAyAM kAyotsargasamaye pramAdo na vidheyaH. kathaMbhUte samaye? sarvaduHkhavimokSaNe. tataH 930 // For Private And Personal Use Only Page #859 -------------------------------------------------------------------------- ________________ OM Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA- saTIka kAyotsarga kuryAt , kodazaM kAyotsarga? sarvaduHkhavimokSaNaM, atra punaH sarvaduHkhavimokSaNamiti vize. SaNena kAyotsargasyAtyaMtakarmanirjarAhetutvaM pratipAditaM. tatheha kAyotsargagrahaNena cAritradarzanajJAnazu. dhArtha kAyotsargavayaM grAhya. tatra tRtIyakAyotsageM rAtriko'ticAraciMtanIyaH // 47 // etadevAye tanagAthAyAmAha // mUlam ||-raaiiyN ca aIyAraM / ciMtija aNupuzvaso // nANaMmi dasaNaMmi / caritami tami y||48|| vyAkyA-rAtrau bhavaM rAtrikaM ca pAdapUraNe, atIcAraM ciMtayet , AnupA'nukrameNa jJAne darzane cAritre tapasi, cazabdAdvIyeM, zeSakAyotsargeSu caturviMzatistavaciMtyatayA pratotaH sAdhAraNazceti noktaH // 48 // tatazca ||muulm ||-paariykaaussgo / vaMditANa tao guruuN||raaiiyN tu aIyAraM / Aloeja jhkmN||49|| paDikkamitta nisallo / vaMdittANa tao guruM // kAussaggaM tao kujA / sabadukkhavimokhaNaM // 50 // yugmaM // vyAcyA-tataH pAritakAyotsargaH san sAdhurmuruM vaMditvA dvAdazAvartavadarma da SHESH For Private And Personal Use Only Page #860 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmande uttarA saTIka // 932 // SRCRACHARCOACHARAN tvA rAtrikamatIcAramAlocayet, yathAkramaM yathA yathA'nukrameNAtIcArANi lagnAni, tathA tathAlocayedityarthaH, AlocanApAThaM paThet. // 49 // tataH pazcAtpadasaMpadAsahitaM pratikramya pratikramaNasUtramuktvA niHzalyo bhUtvA, tataH punarguruM dvAdazAvartavaMdanena vaMditvA 'AyariyauvajjhAya' iti gAthAtrayaM paThi| tvA, tataH kAyotsarga kuryAt. kathaMbhRtaM kAyotsaga? sarvaduHkhavimokSaNa // 50 // kAyotsarga sthitaH kiM ciMtayedityAha // mUlam ||-kiN tavaM paDivajAmi / evaM tattha viciMtae // kAussagaM tu paaritaa| vaMdaI ya tao guruM // 51 // vyAkhyA-adyAhaM kiM tapo namaskArasahitAdiyAvaSaNmAsopavAsAdikaM pratipathe? evaM tatra kAyotsarge ciMtayet. bhagavAn zrImahAvIraH SaNmAsaM yAvannirazano vihRtavAn. tatkimahamapi sthAtuM samarthoM bhavAmi? na veti? evaM paMcamAsAdyapi yAvannamaskArasahitaM tAvatparibhAvayet. tataH kAyotsarga pArayitvA guruM dvAdazAvartavaMdanena baMdayet. // 51 // // mUlam ||-paariykaaussggo / vaMdittANa tao guruN|| tavaM saMpaDivajijjA / karija siddhANa // 932 // For Private And Personal Use Only Page #861 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 933 // saMthavaM // 52 // vyAkhyA-tataH pAritakAyotsargaH san guruM vaMditvA, dvAdazAvartavaMdanena vaMditvA tapaH saMpratipadya yathAzaktyupavAsAdikamaMgIkRtya siddhAnAM saMstavaM daivasikapratikramaNavatprAMte vardhamAnastutitrayarUpaM pAThaM kuryAt. tadanu caityasadbhAve tadvaMdanaM kArya zakrastavapAThena, pazcAtsarvA kriyA yathAyogya kartavyA. // 52 // athAdhyayanopasaMhAramAha ||muulm // esA sAmAcArI / samAseNa .viyAhiyA // jaM carittA bahujIvA / tiNNA saMsArasAgaraM tibemi // 53 // vyAkhyA-eSA bhagavaduktA dazavidhasAmAcArI samAsena saMkSepeNa -- viyA| hiyA' vyAkhyAtA. yAH sAmAcArIzcaritvAMgIkRtya bahavo jIvAH saMsArasAgaraM tIrNAH, ityahaM bravImi, | iti sudharmAsvAmI jaMbUsvAminaMpratyAhaM // 53 // iti sAmAcAryAkhyaM SaDaviMzatitamamadhyayanaM saMpraNaM. 26. iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM sAmAcAryAkhyaM SaviMzatitamamadhyayanaM saMpUrNa // zrIrastu // & // 933 // For Private And Personal Use Only Page #862 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM Zong Shi Hui // atha saptaviMzamadhyayanaM prArabhyate // // 934 // sAmAcAryazaThena pAlyate, tena zaThasya vipakSabhUtAyA azaThatAyAH kathanenA'zaThatvajJApanArtha * khalaMkAkhyamadhyayanaM kathyate // mUlam ||-there gaNahare gagge / muNI Asi visArae // Ainne gaNibhAvaMmi / samAhiM | paDisiMdhae // 1 // vyAkhyA-gAgyoM nAma gaNadharo muniH sthavira AsIt , gaNasya gacchasya dhArakatvAdgaNadharaH, dharme sthirIkaraNatvAtsthaviraH, gargagotrotpannatvAdgAryaH, manute sarvasAvadhaviramaNasya pratijJAM kurute iti muniH. punaH kIdRzo gAryaH? vizAradaH sarvazAstranipuNaH. punaH kIdRzaH saH? AkIrNa AcAryaguNairyAptaH. punaH kIdRzaH saH? gaNibhAve AcAryatve sthitaH. punaH sa gAgyoM gaNadharaH samAdhi dhatte, kuziSyaistroTitaM jJAnadarzanacAritrANAM samAdhi pratisaMdhayatItyarthaH // 1 // // 934 // For Private And Personal Use Only Page #863 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIkaM // 935 // // mUlam ||-vaahnne vahamANassa / kaMtAraM aivattaI // joe ya vahamANassa / saMsAre aivataI // 2 // vyAkhyA-yathA yathA vAhane zakaTAdau vinItaturagavRSabhAdIn ' vahamANassa' ityuhyamAnasya sArathyAdeH kAMtAramaraNyamativartate saMpUrNa bhavati, tathA yoge saMyamavyApAre suziSyAn vAhayata AcAryasya saMsAro'tivartate, ziSyANAM vinItatvaM dRSTvA svayaM samAdhimAn jAyate, ziSyAstu vinItatvena svayaM saMsAramullaMghayaMte eva. evamubhayorvinItaziSyasadAcAryayoryogaH saMbaMdhaH saMsAracchedakara iti bhAvaH. // 2 // // mUlam ||-khluNke jo u joeDa / vihammANo kilissaI / asamAhiM ca veeI / tottao ya sa bhajaI // 3 // vyAkhyA-yastu sArathiH khaluMkAn galivRSabhAn yojayati, rathe sthApayati, sa sArathiH / vihammANo' iti vizeSeNa tAn khaluMkAn ghnan prAjanakena tADayan saMklizyate, saMklezaM prApnoti. ata evA'samAdhimasAtAM vedayate prApnoti. ca punastasya khalaMkavRSabhayojayituH puruSasya totrakaH prAjanako bhajyate. khakuMkAnAmatikuTTanAtprAjanako bhajyate iti bhAvaH // 3 // For Private And Personal Use Only Page #864 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA IA XHOSAA%******ISRISHA // mUlam ||-egN dasai pucchaMmi / ega vidhai bhikkhaNaM // egaM bhaMjaI samilaM / ego uppa saTIka hpttttio||4|| vyAkhyA-punaH khalaMkavRSabhasvAmI rathArohako ruSTaH san taM khalaMkaM pucche daMtairdazati, ekaH sa evaikaM galivRSabhamabhIkSNaM vAraM vAraM vidhyati, prAjanasyArayA vyathati. eko galivRSabhaH kA samilAM yugakIlikA bhanakti, ekaH punargalivRSabha utpathamArga prasthito bhavati. // 4 // // mUlam ||-ego paDai pAseNaM / nivesai nivajaha // ukkuii upphaDaI / saDhe bAlagavIM vae // 5 // vyAkhyA-eko galistADitaH san pArzvana vAmadakSiNabhAgena patati, anyaH kazcidbhamo nivezate nocaistiSTati. ekaH kazcinipadyate svapiti. pralaMbo bhUtvA zete, eka utkUItyucchalati, ca darduravaccatuHphAlo bhavati. anyaH zaTho bhavati, dhUrtatvamAcarati. anyaH kazcidgalibalIbo bAlagavI laghiSTAM dhenuM dRSTvA tAmanubrajati. // 5 // // mUlam ||-maaii mujheNa paDaI / kuddhe gacchai paDipahaM // mayalakkheNa ciTTai / vegeNa ya pa-AMREn haavii||6|| vyAkhyA-eko mAyI mAyAvAn. mRtvA mastakaM bhUmo nikSipya patati. ekaH kazcit For Private And Personal Use Only Page #865 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Se Kailassagersuri Gyarmandie 233% uttarA- kruddhaH san pratipathaM, pratikUlaH paMthA pratipathastaM pratipathaM, agretanamAga tyaktvA pazcAnmArga gacchati, saTIkaM 1937.2 ekaH kazcinmRtalakSyeNa tiSThati, mRtasya lakSaNaM kRtvA tiSTati, nizceSTo bhUtvA patatItyarthaH. yadA ca || punaH kathaMcitsajjokRtyotthApitastadA vegena pradhAvati, anayA rItyA dhAvati, yathA pazcAtsvAmI grahItuM na zaknoti. // 6 // ||muulm ||-chinnaale chiMdaI salliM / duIte bhaMjaI jugaM ||sevi ya sussuyAittA / ujjahittA plaayii||7|| vyAkhyA-ekazchinnAlo duSTajAtIyaH kazcit 'salliM'iti razmiM baMdhanarajju chinatti balAt troTayati. anyo durdAto damitumazakyo yugaM jUsa bhanakti. 'sevi' iti sa ca duSTo balIbaIH hai| sutarAmatizayena sUtkRtyAtyaMtaM phUtkAraM kRtvA, utprAbalyena ujahitA' iti svAminaM zakaTaM conmA geM lAtvA kutracidviSamapradeze muktvA svayaM palAyate. // 7 // I // mUlam ||-khlNkaa jArisA jojA / dusptosAvi 4 tArisA // joiyA dhammajAgaMmi / bha-IA // 937 // jaMti dhiidubbalA // 8 // vyAkhyA-gAyanAmAcArya evaM vadati, bho munayaH! yathA loke khalukA ACCRACANCACANCS % % For Private And Personal Use Only Page #866 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 938 // www.kobatirth.org atroktalakSaNA galivRSabhA yojyA rathasyAgre dhuri yotkRtAH saMto yAdRzA bhavaMti, rathArohakasyA'sa| mAdhiklezakarA bhavaMti, hu iti nizcayenAcAryasyApi duHziSyA duSTAH ziSyA vinayarahitAH kuziSyAstAdRzA bhavaMti, dharmayAne muktinagaraprApakatvena saMyamarathe yojitA vyApAritA bhajyaMte, saMyamakriyA| nuSTAnAt skhalaMte, samyag na pravartate ityarthaH kIdRzAste ? dhRtidurbalA dhairyeNa durbalA nirbalacittAH, dharme'sthirA ityarthaH // 8 // // mUlam // - iDhigAravae ege / egettha rasagArave || sAyAgAravie ege / ege sucirakoha // 9 // bhikkhAlasie ege / ege omANabhorue // thaddhe egaM ca aNusAsammI / heUhiM kAraNAhi ya // 10 // yugmaM // vyAkhyA - ekaH kazcid RddhigoravikaH, R dvayA gauravamasyAstIti RddhigoravikaH, mama zrAddhA ADhyAH mama zrAddhA vazyAH, mamopakaraNaM vastrapAtrAdi samIcInaM, ityAtmAnaM bahumAnarUpaM manute sa Rdvigauravika ucyate, etAdRzo gurvAdeze na pravartate. ekaH kazcitpunaratra rasagoravika AhArAdiSu rasalolupaH, etAdRzo hi glAnAyAhAradAnatapasorna pravartate. ekaH kazcitkuziSyaH sAtAgaura For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 938 // Page #867 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 939 // viko bhavati, sAtAgorave bhavaH sAtAgauravikaH, etAdRzo hi vihAraM katuM na zaknoti. ekaH kazcitku- ziSyaH sucirakrodhanazciraM krodhakaraNazIlaH, etAdRzo hi tapaHkriyAnuSThAnakaraNe yogyo na bhavati. // // 9 // ekaH kazcidbhikSAlasiko bhikSAyAmAlasyayuktaH, tAdRzo hi gocarIparISahasahanayogyo na bhavati. | ekaH kazcidapamAnabhIrurbhavati, apamAnAdbhIrurapamAnabhIruH, etAdRzo hi yasya tasya gRhe na pravizati. ekaH kazcit stabdho'haMkArI bhavati, etAdRzo nijakugrahAdvinayaM kartuM na zaknoti, ekaM kuziSyaprati zikSAdAne AcArya evaM vicArayati, hetubhiH kAraNairahamenaM kuziSyamanuzAsmi, kathamityadhyAhAraH, kathaMzikSayiSyAmi? AcArya iti ciMtAparo bhavatIti bhAvaH // 10 // // mUlam ||-sovi aMtarabhAsillo / dosameva pakubaI // AyariyANaM jaM vynn| paDikUleI abhikkhaNaM // 11 // vyAkhyA-so'pi kuziSya AcAryeNa zikSitaH sannaMtarabhASAvAn , guruvacanAMtarAle eva svAbhimatabhASakaH. punardoSamevAparAdhameva prakaroti, AcAryasya zikSAyAM doSameva prakAzayati, apaguNagrAhI bhavatItyarthaH. punaH sa kuziSya AcAryANAM yadvacanaM tadvacanaM vAraMvAraM pratikUlayati, sanmukhaM SHRESS // 939 // For Private And Personal Use Only Page #868 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 940 // www.kobatirth.org jalpati yadAcAryAH kiMcicchikSAvacanaM vadaMti, tadA so'bhIkSNaM muhurevaM vadati, kiM mAM yUyaM vadata ? yUyameva kiM na kuruthetyarthaH // 11 // // mUlam // na sA mamaM viyANAi / navi sA majjha dAhiI // niggayA hohitti manne / sAhu annottha vacca // 12 // vyAkhyA - tadA'AcAryaH kaMcitkuziSyaM prati vadati bho ziSya ! amukasya gRhasthasya gRhAnmametanmAhArAdyAnIya dehi ? tadA sa kuziSyo vadati, sA zrAddhI' mamaM ' iti mAM na vijAnAti, mAM nopalakSati, sA zrAddhI mAmAhArAdikaM na dAsyati athavA sa guruMpratyevaM vadati, he guro ! ahamevaM manye sA zrAddhI nirgatA bhaviSyati, svagRhAdaparatredAnIM gatA bhaviSyati. athavAnyaH sAdhurasmin kArye vrajatu, ahaM na vrajAmItyarthaH // 12 // // mUlam // pesiyA paliuMcati / paliyaMti samaMtao // rAyaveTiva mannaMtA / kariMti bhiuDiM muhe // 13 // vyAkhyA - punaste kuziSyA AcAryeNa kutracidgRhasthagRhe AhArAdyarthaM, gRhasthasyAkAraNAya vA preSitAH saMtaH paliuMciMti apahUnuvaMtyapalapaMti vayaM bhavadbhiH kutra muktAH ? asmAkaM sa na smarati, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 940 // Page #869 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 941 // athavA gRhasthena dattaM miSTAhArAdikaM gopayaMti, athavoktaM kArya na niSpAdayaMti. anutpAditamapyutpAditamiti vadaMti. utpAditaM cA'nutpAditaM vadaMti. athavA yatra bhavadbhirvayaM preSitAH, sa gRhI na kazcid dRSTaH, iti pRSTAH saMtopalapaMti. punaste kuziSyAH samaMtataH sarvAsu dikSu pariyaMti paryaTaMti, gurupAce kadAcinnAyAMti, nopavizaMti. kadAcidvayaM gurUNAM pAveM sthAsyAmastadAsmAkaM kiMcitkArya kathayiSyaMti, iti matvAnyata bhramaMtIti bhAvaH.kadAcitkasmin kAyeM gurubhiH preSitAstadA rAjaveSTimiva manyamAnAstatkAyaM kurvati. nRpasya veThiH patiteti jAnaMto mukhe bhRkuTI bhrUbhaMgaracanAM kurvati, anyAmapIAsUcikA ceSTAM kurvatIti bhAvaH // 13 // // mUlam ||-vaaiyaa saMgahiyA ceva / / bhattapANeNa posiyA // jAyapakkhA jahA haMsA / pakkamaMti disodisiM // 14 // vyAkhyA-punaste kuziSyA gurubhirvAcitAH sUtraM grAhitAH, zAstrAbhyAsaM kArayikatvA paMDItikRtAH. punaH saMgRhItAH samyak svanizrAyAM rakSitAH, punarbhaktapAnaH poSitAH puSTiM | nItAH, cakArAdIkSitAH svayamevopasthApitAH, pazcAtte kAyeM mRte dizi dizi prakramati, yatheccha vi 5454 // 941 // For Private And Personal Use Only Page #870 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA * saTIkaM // 942 // BREAKANKARRAKAR haraMti te kuziSyAH. ke iva? yathA jAtapakSA haMsAH, jAtAH pakSAstanUruhANi yeSAM te jAtapakSA haMsA iva. yathotpannapakSA haMsAH svajananI janakaM ca tyaktvA dazasu dina vrajati, tathA te kuziSyA | apIti bhAvaH // 14 // // mUlam ||-ah sArahI viciMtei / khaluMkehi samaMgao // kimajjha duThasIsehiM / appA me avasIyaI // 15 // vyAkhyA-athAnaMtaraM sArathirgargAcAryoM dharmayAnasya preraka zcetasi ciMtayati, khalaMkairgalivRSabhasadRzaiH kuziSyaiH samaM gataH sahitaH. kiM ciMtayati ? ebhirduSTaziSyaiH preritaiH sadbhiH 'kimajjha iti kimahikAmuSmikaphalaM vA mama prayojanaM siddhayati? duSTaziSyaiH preritaiH kevalaM me mamAtmaivA'vasIdati, teSAM preraNAtsvakRtyahAnireva bhaviSyati, nAnyatkimapi phalaM. tata eteSAM kuziSyANAM tyAgena mayodyatavihAriNeva bhAvyamiti ciMtayati. // 15 // // mUlam ||-jaarisaa mama siisaao| tArisA galigadahA // galagadahe caittANaM / dRDhaM pagiNhaI tavaM // 16 // vyAkhyA-punaH sa AcAryazciMtayati. yAdRzA mama ziSyAH saMti, tAzA galiga ArASC) I // 942 // For Private And Personal Use Only Page #871 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 943 // COLORORSCOPEACOCKM IbhA bhavaMti. atra galigabhadRSTAMtena ziSyANAmatyaMtaniMdA sUcitA. te hi galigaIbhAH svarUpasoDapyatipreraNayaiva pravartate, teSAM tathaiva kAlo yAti. tataH gargAcAryoM galigabhasadRzAn kuziSyAMstya| ktvA dRDhaM yathAsyAttathA tapo bAhyamabhyaMtaraM ca pragRhNAti, prakarSaNAMgIkaroti. tu zabdaH padapUraNe. yadaitAn kuziSyAnahaM na tyakSyAmi, tadA madIyaH kAlaH kleze eva prayAsyatItyAcAryoM vicArayati. 17 // mUlama ||-miumddvsNpnne / gaMbhIre susamAhie // viharai mahiM mahappA / sIlabhUeNa a| ppaNettibemi // 17 // vyAkhyA-sa gArgya AcAryastadedRzaH san mahIM pRthivIM grAmAnugrAmaM viharati. kIdRzaH saH? mRdurbahirvattyA vinayavAn. punaH kIdRzaH? mArdavasaMpannoMtaHkaraNe'pi komalatAyuktaH, punaH kIdRzaH? gaMbhIro'labhyamadhyaH, punaH kIdRzaH? susamAhitaH, sutarAmatizayena samAdhisahitaH, punaH kIdRzaH? zIlabhUtenAtmanopalakSitaH. zIlaM cAritraM bhUtaH prAto yaH sa zIlabhUtaH, tena zIlabhUtena, zIlayuktenAtmanA sahitaH. yato hi khaluMkatvaM kuziSyatvaM, tattvavinItatvaM, tacca svasya gurozca doSaheturasti, ato'vinItatvaM tyaktvA vinItatvamaMgIkartavyamiti bhAvaH. ityahaM bravImIti sudharmAsvAmI jaMbU // 943 // For Private And Personal Use Only Page #872 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM khAminaM prAha. // 17 // iti khaluMkIyAkhyaM saptaviMzatitamamabhyayanaM saMpUrNa. 27. iti zrImaduttarAbhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM khalaMkIyAkhyaM saptaviMzatitamamabhyayanaM saMpUrNa 27. // 944 // // athASTAviMzatitamamadhyayanaM prArabhyate // pUrvasminnadhyayane zaThasya mokSamArgaprAptiH syAt, ato mokSamArgaprAptividhAyakamadhyayanamaSTAviMzaM prArabhyate ||muulm ||-mokkhmgggii taccaM / suNeha jiNabhAsiyaM ||ghukaarnnsNjuttN / nANadasaNalakkhaNaM // 1 // vyAkhyA-zrIsudharmAsvAmI jaMbUsvAmyAdIn ziSyAn vadati, bho munayaH! mokSamArgagatiM yUyaM zRNuta? mokSo'STakarmaNAM nAzastasya mAgoM jJAnAdirmokSamArgastena gatiH siddhigamanarUpA mokSamArgagatistAM mokSamArgagatiM yUyaM zRNuta? kIdRzIM mokSamArgagatiM ? jinabhASitAM jinoktAM, punaH // 944 // For Private And Personal Use Only Page #873 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie uttarA saTIka // 945 // OMRESHWAROSAGE kIdRzIM? ' taccaM' iti tathyAmavitathA satyAM tatvarUpAM, punaH kIdRzIM? caturbhiH kAraNaiH saMyuktAM catuH kAraNasaMyuktAM, punaH kIdRzIM ? jJAnadarzanalakSaNAM, jJAnaM ca darzanaM ca lakSaNaM svarUpaM yasyAH sA jJAnakA darzanalakSaNA, tA. // 1 // atha tAni catuHkAraNAnyAha ||muulm ||-naannN ca daMsaNaM ceva / caritaM ca tavo tahA // eya magge supannatte / jiNehi varadasihiM // 2 // vyAkhyA-eSa catuHkAraNarUpo mokSamAgoM jinaiH kevalibhistIrthakaraizca prajJaptaH kathitaH, kIdRzairjinaiH? varadarzibhiH, varamavyabhicAritvena vastusvarUpaM dRSTuM zIlaM yeSAM te varadarzinaH, tairvaradazibhiH, samyagjJAnadarzanavanirityarthaH. atha caturNA kAraNAnAM nAmAni-prathamaM kAraNaM jJAnaM, yathAsvarUpasthAnAM vastUnAM vizeSeNAvabodho jJAnaM, jJAyate'neneti jJAnaM, tadiha samyagjJAnamucyate. ca punadvitIyaM kAraNaM darzanaM, vastUnAM yathAsvarUpasthAnAM sAmAnyaprakAreNAvabodho darzanaM, dRzyate'neneti darzanaM, tadapyatra samyagdarzanamucyate. caivazabdaH pAdapUraNe. vizeSAvabodhAtmakaM jJAnaM, sAmAnyAvabodhAtmakaM darzanamiti jJAnadarzanayo daH. ca punastRtIyaM kAraNaM cAritraM, caryate prApyate mokSo'neneti caritra GARHKARS For Private And Personal Use Only Page #874 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 946 // saMyamarUpaM, caritrameva cAritraM, tadiha samyagcAritrameva jJeyaM. tathA caturtha tapaHkAraNaM, tapyeta karmavagoM'neneti tapaH, yena karmavargaH prajjvalati tattapo dvAdazavidha. atra tapasazcAritrAtpRthagupAdAnaM karmakSaye tapaso'sAdhAraNakAraNatvakhyApanArtha. // 2 // etadanuvAdadvAreNa phalamAha // mUlam ||-naannN ca daMsaNaM ceva / caritaM ca tavo tahA // eyamaggamaNupattA / jovA gacchaMti | saggaiM // 3 // vyAkhyA-jIvA bhavyajIvA imaM mArgamanuprAptAH saMtaH sadgatiM mokSagatiM gacchaMti. imaM mAga kaM? jJAnaM ca punardazanaM, ca punazcAritraM, tathA tapo jinAjJAzuUM dvAdazavidhamityanena jJAnadarzahai nacAritratapAMsi mokSamArgaH, ye puruSA atra sAvadhAnAste mokSagAmino jJeyA iti bhAvaH // 3 // // mUlam ||-ttth paMcavihaM nANaM / suyaM AbhiNibohiyaM // ohinANaM ca taiyaM / maNanANaM |ca kevalaM // 4 // vyAkhyA-tatra jJAnAdiSu madhye paMcavidhaM paMcaprakAraM jJAnaM kathitaM. tAn prakArAnAhaprathamaM zrutaM zrutajJAnaM, akSarazabdAtmakaM dvAdazAMgIrUpaM, zrUyate yattat zrutaM zrutajJAnaM bhAvazrutaM gRhyate. dvitIyamAbhinibodhika, abhimukho niyataH svasya viSayasya bodho yasmAtso'bhinibodhaH, abhinibodha 45 // 946 // For Private And Personal Use Only Page #875 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka evAbhinibodhikaM. Abhinibodhikazabdena matijJAnamucyate. paMceMdriyaiH samanaskairutpannamityaryaH, tRtIyamavadhijJAnaM, avetyadho'dho vistArabhAvena dhAvatItyavadhirmaryAdA, avadhinopalakSitaM jJAnamavadhijJAnamucyate. ko'rthaH? yad jJAnaM maryAdAsahitaM syAt , tattRtIyaM jJAnaM. atha caturthaM manojJAnaM, manaHzabdena manodravyaparyAyAH, teSu manodravyaparyAyeSu manodravyaparyAyANAM nAmabhedakAraNajJAnaM manojJAnaM. yasya kasyacinmanaHpudgalA yAkkhabhAvena vartate, teSAM tAdRprakAreNa jJAnaM manaHparyAyajJAnamityarthaH. paMcama kevalamekaM sakalamanaMtaM ca jJAnaM kevalajJAnaM, kevalaM ca tad jJAnaM ca kevalajJAnaM, yasyodaye satyanyeSAM jJAnAnAmakiMcitkaravaM bhavatIti bhAvaH. yadyapi naMdIsUtrAdau pUrva malijJAnamuktaM, ana bAdau zrutagrahaNaM kRtaM, taccheSajJAnAnAM svarUpaM zrutajJAnenaiva jJeyatvAtsarvANyapi jJAnAni zrutajJAnAnItyarthaH. // 4 // // mUlam ||-eyN paMcavihaM nANaM / davANa ya guNANa y||pjvaannN ca savesiM / nANaM nANIhi | desiyaM // 5 // vyAkhyA-etatpaMcavidhaM jJAnaM sarveSAM dravyANAM guNAnAM paryAyANAM ca yad jJAnaM tad jJAnibhiH kevalibhirdezitaM kathitaM. jJAyate yattad jJAnamiti bhAvavyutpattiH ||5||ath dravyalakSaNamAha. AASAS5 // 947 // For Private And Personal Use Only Page #876 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaM uttraa||948|| HASSASAHRty // mUlam ||-gunnaannmaasyo davvaM / egadabasiyA guNA // lakkhaNaM pajavANaM tu / ubhao assiyA bhave // 6 // vyAkhyA-guNAnAM rUparasasparzAdInAmAzrayaH sthAnaM dravyaM, yatra guNA utpadyate'vatiSTaMte vilIyaMte ca tad dravyaM, ityanena rUpAdivastu dravyAt sarvathA'tiriktamapi nAsti. dravye eva rUpAdiguNA labhyaMta ityarthaH. guNA hyekadravyAzritAH, ekasmin dravye AdhArabhRte AdheyatvenAzritA ekadravyAzritAste guNA ucyate. ityanena ye kecid dravyamevecchaMti, tadvayatiriktAna rUpAdIMzcecchaMti, teSAM mataM nirAkRtaM, tasmAdpAdInAM guNAnAM dravyebhyo'bhedopyasti. tu punaH paryAyANAM navapurAtanAdirUpANAM bhAvAnAmetallakSaNaM jJeyaM. etallakSaNaM kiM ? paryAyA hyubhayAzritA bhaveyuH, ubhayordravyaguNayorAzritA ubhayAzritAH, dravyeSu navInanavInaparyAyA nAmnAzakRtyA ca bhavaMti. guNeSvapi navapurANAdiparyAyAH pratyakSaM dRzyate eva. // 6 // pUrva dravyabhedAnAha // mulam ||-dhmmo 1 adhammo 2 AgAsa 3 / kAlo 4 puggala 5 jaMtalo 6 // esa logutti | pnnto| jiNehiM varadaMsihi // 7 // vyAkhyA-dharma iti dharmAstikAyaH 1, adharma ityadharmAstikAyaH.2 -3453454 45+5+5+5+XX // 948 // For Private And Personal Use Only Page #877 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 949 // www.kobatirth.org 6 AkAzamityAkAzAstikAyaH 3, kAlaH samayAdirUpaH 4, puggalatti ' pudgalAstikAyaH 5. jaMtava | iti jIvAH 6. etAni SaT dravyANi jJeyAnItyanvayaH eSa iti sAmAnyaprakAreNetyevaMrUpa uktaH SaTdravyAtmako loko jinaiH prajJaptaH kathitaH kIdRzaijinaiH ? varadarzibhiH samyak yathAsthitavasturUpajJaiH 7 // mUlam // dhammo 1 adhammo 2 AgAsaM 3 | davaM ikkikamAhiyaM // anaMtANi ya davANi / kAlo puggala jaMtavo // 7 // vyAkhyA - dharmAdibhedAnAha - dharmaH 1, adharmaH 2, AkAzaM 3, dravyamiti pratyekaM yojyaM dharmadravyamadharmadravyamAkAzadravyaM cetyarthaH etad dravyatrayamekaikamityekatvayuktameva tIrthakarai rAkhyAtaM, apretanAni trINi dravyANyanaMtAni svakIyasva koyAnaMtabhedayuktAni bhavaMti tAni trINi dravyANi kAni ? kAlaH samayAdiranaMtaH, atItAnAgatAdyapekSayA pudgalA abhyanaMtAH, jaMtavo jIvA ayanaMtA eva // 8 // atha SadravyANAM lakSaNamAha // mUlam // - gailakkhaNo u dhammo | ahammo ThANalakkhaNo // bhAyaNaM savadavANaM / nahaM ulakkha // 9 // vyAkhyA-dharmo dharmAstikAyo gatilakSaNo jJeyaH, lakSyate jJAyate'neneti lakSaNaM. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 949 // Page #878 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 950 // ACARGAHRAICH ekasmAddezAjIvapudgalayodezAMtaraMprati gamanaM gatiH, gatireva lakSaNaM yasya sa gatilakSaNaH. adharmo'dharmAstikAyaH sthitilakSaNo jJeyaH, sthitiH sthAnaM gatinivRttiH, saiva lakSaNamasyeti sthAnalakSaNo'dharmAstikAyo jJeyaH. sthitipariNatAnAM jIvapudgalAnAM sthitilakSaNakAryeNa jJAyate so'dharmAstikAyaH. yatpunaH sarvadravyANAM jIvAdInAM bhAjanamAdhArarUpaM nabha AkAzamucyate, tacca nabho'vagAhalakSaNaM. | avAgADhaM pravRttAnAM jIvapudgalAnAmAlaMbo bhavatItyavagAho'vakAzaH, sa eva lakSaNaM yasya tadavagAhalakSaNaM nabha ucyte.||9|| // mUlam ||-vttnnaalkkhnno kaalo| jIvo uvaogalakkhaNo // nANeNaM dasaNeNaM ca / suheNa ya duheNa y|| 10 // vyAkhyA-vartate'navacchinnatvena niraMtaraM bhavatIti vartanA, sA vartanaiva lakSaNaM liMgaM yasyeti vartanAlakSaNaH kAla ucyate. tathopayogo matijJAnAdikaH, sa eva lakSaNaM yasya sa upayogalakSaNo jIva ucyate. yato hi jJAnAdibhireva jIvo lakSyate, uktalakSaNatvAt. punarvizeSalakSaNamAha-jJAnena vizeSAvabodhena, ca punadarzanena sAmAnyAvabodharUpeNa, ca punaH sukhena, ca punaHkhena // 950 // For Private And Personal Use Only Page #879 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 959 // www.kobatirth.org ca yaH jJAyate sa jIva ucyate 10. punarlakSaNAMtaramAha - // mUlam // nANaM ca daMsaNaM ceva / caritaM ca tavo tahA // vIriyaM uvaogo ya // evaM sakkha // 11 // vyAkhyA - jJAnaM jJAyate'neneti jJAnaM ca punarddazyate'neneti darzanaM, ca punazcAritraM kriyAceSTAdikaM, tathA tapo dvAdazavidhaM, tathA vIryaM vIryAMtarAyakSayopazamAdutpannaM sAmarthya, punarupayogo jJAnAdiSvekAgratvaM, etatsarvaM jIvasya lakSaNaM // 11 // atha pudgalAnAM lakSaNamAha // mUlam // -- saMbaMdhayAraujjoo / pahA chAyAtavovi ya // vannagaMdharasA phAsA / puggalANaM tu lakkhaNaM // 12 // vyAkhyA - zabdo dhvani rUpapodgalikaH, tathAMdhakAraM, tadapi pudgalarUpaM, tathodyota ratnAdInAM prakAzaH, tathA prabhA caMdrAdInAM prakAzaH, tathA chAyA vRkSAdInAM chAyA zaityaguNA, tathA'Atapo veruSNaprakAzaH, iti pudgalasvarUpaM ca zabdaH samuccaye. varNagaMdharasasparzAH pudgalAnAM lakSaNaM jJeyaM. varNAH zuklapItaharitarakta kRSNAdayaH, gaMdho durgaMdhasugaMdhAtmako guNaH rasAH SaT tiktakaTukakaSAyAmlamadhuralavaNAdyAH sparzAH zItoSNakhara mRdusnigdharUkSalaghugurvAdayaH ete sarve'pi pudgalAstikAyaskaMdhalakSaNavA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 959 // Page #880 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA | saTIkaM // 952 // cyA jJeyA ityarthaH. ebhilakSaNaireva pudgalA lakSyate iti bhAvaH // 12 // atha paryAyalakSaNamAha // mUlam ||-egttN ca puhattaM ca / saMkhA saMThANameva ya // saMjogA ya vibhAgA ya / pajavANaM tu lakkhaNaM // 13 // vyAkhyA-etatparyAyANAM lakSaNaM, etatkiM ? ekatvaM bhinneSvapi paramANvAdiSu yadeko'yamiti buddhayA ghaTo'yamiti pratItihetuH. ca punaH pRthaktvaM, ayamasmAtpRthag, ghaTaH paTAdbhinnaH, paTo ghaTAdbhinnaH, iti pratItihetuH. saMkhyA, eko do bahava ityAdipratItihetuH. ca punaH saMsthAnameva, vastUnAM saMsthAnamAkArazcaturasravartulatisrAdipratItihetuH. ca punaH saMyogAH, ayamaMgulyAH saMyoga ityAdivyapadezahetavaH.vibhAgAH, ayamato vibhakta iti buddhihetavaH. etatparyAyANAM lakSaNaM jJeyaM. saMyogA vibhAgA iti bahuvacanAnnavapurANatvAdyavasthA jJeyAH. lakSaNaM tvasAdhAraNarUpaM. guNAnAM lakSaNaM rUpAdi pratIta| khAnItaM. // 13 // atha darzanalakSaNamAha navatatvadvAreNa // mUlam ||--jiivaajovaa ya baMdho ya / putraM pAvAlayo thaa| saMvarA nijarA mukkho / saMti a . vitahA nv|| 14 // vyAkhyA-jIvAzcetanAlakSaNAH, ajIvA dharmAdharmAkAzakAlapudgalarUpAH, baMdho KAHAHARASHTRA // 952 // For Private And Personal Use Only Page #881 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIkaM // 953 // jovakarmaNoH saMzleSaH, puNyaM zubhaprakRtirUpaM, pApamazubhaM mithyAtvAdi, AzravaH karmabaMdhahetuhiMsAmRSA'dattamaithunaparigraharUpaH, tathA saMvaraH samitiguptyAdibhirAzravadvAranirodhaH, nirjarA tapasA pUrvArjitAnAM karmaNAM pariSATanaM. mokSaH sakalakarmakSayAdAtmasvarUpeNAtmano'vasthAnaM. ete navasaMkhyAkAstathyA avitathA bhAvAH saMtIti saMbaMdhaH. navasaMkhyAtvaM hyeteSAM bhAvAnAM madhyamApekSaM. jaghanyato hi jIvAjIvayo| reva baMdhAdInAmaMtarbhAvAd dvayoreva saMkhyAsti. utkRSTatastu teSAmuttarottarabhedavivakSayA'naMtatvaM syAt.14 // mUlam ||-thiyaannN tu bhAvANaM / sapbhAve uvaesaNaM // bhAveNa sadahaMtassa / sammattaM taM viyAhiyaM // 15 // vyAkhyA-arhadbhistasya puruSasya samyaktvaM samyagbhAvo'rthAdarzanaM vyAkhyAtaM kathita-4 mityarthaH kIdRzasya puruSasya ? tathyAnAM satyAnAM bhAvAnAM jIvAjIvAditatvAnAM sadbhAvesadbhAvaviSaye upadezena gurUNAM zikSAvAkyena bhAvena zuddhamanasA zraddadhAnasya, tathetyaMgIkurvANasya. yo hi jIvAdipadArthAn samyagjAnAti, bhAvena ca zraddadhAti, sa pumAn samyaktvavAnityarthaH // 15 // atha samyaktvabhedAnAha // mUlam ||--nissggu 1 vaesarUI 2 / ANArui 3 sutta 4 bIyaruimeva 5 // abhigama 6 vi For Private And Personal Use Only Page #882 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA // 954 // SAKO | sthAraruI 7 / kiriyA 8 saMkheva 9 dhammaI 10 // 16 // vyAkhyA-ete daza bhedAH samyaktvasya saTIkaM jJeyAH. tatra prathamo nisargaruciH, nisargaH svabhAvastena rucistatvAnAmabhilASo yasya sa nisargarucivijJeyaH 1. dvitIya upadezaruciH, upadezena gurUktena ruciryasya sa upadezaruciH, yadA gurudharmamupadizati, tadaikAgracitto yaH zRNoti sa upadezarucihnitIyo jJeyaH 2. tRtIya AjJayA sarvajJavacanena ruci| yasya sa AjJArucirvijJeyaH 3. sUtreNAgamenaiva ruciryasya sa sUtrarucizcaturthoM jJeyaH 4. paMcamo bIja| ruciH, bIjena ruciryasya sa bIjaruciH, bIjaM hyekamapyanekArthaprabodhakaM vacanaM, tena ruciryasyeti bojaruciH, 5. abhigamaruciH SaSTaH, abhigamena jJAnena ruciryasya so'bhigamaruciH 6. saptamo vistAraruciH, vistAreNa ruciryasya sa vistAraruciH 7 tathA kiyAruciH, kriyayA dharmAnuSThAnena ruciryasya sa kriyAruciraSTamo jJeyaH. 8. tathA saMkSeparuciH, saMkSepeNa saMgraheNa ruciryasya sa saMkSeparucirnavamaH 9. tathA dhameMNa zrutadharmeNa ruciryasya sa dharmaruciH, zrutadharmAbhyAsarucirdazamaH 10 yadyapi samyaktvasya jIvAbhedo / nAsti, jIvasya svarUpaM samyaktvaM, tathApi lakSyalakSaNayorguNaguNinoH kathanamAtreNa kathaMcibhedo'pya 4 // 954 // For Private And Personal Use Only Page #883 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM CRUCROCHAKRADCRENCOACAD sti. // 16 // atha samyaktvabhedAnnAmamAtreNoktvA vistareNAha // mUlam ||-bhRytthennaahigyaa / jIvAjIvA ya punnapAvaM ca // sahasaMmuiyA-sahasaMvaro ya roei u nisaggo // 17 // vvAkhyA-sa nisargaruciH kathyate, yattadornityAbhisaMbaMdhAt, sa iti kaH? yena jIvA 8. ajIvAzca, puNyaM pApaM ca, ete pUrvoktA bhAvA bhUtArthena satyArthenAdhigatAH, bhUtaH sadbhRto'thoM viSayo yasya tadbhatArthaM jJAnamucyate. tenAmI jIvAdayo bhAvAH samRtAH saMtIti kRtvA gRhotAH, ca punaH4 pUrvoktA jIvAjIvAH. puNyaMpApaM ca, punarAzravasaMvaro, ca zabdAbaMdhamokSI, ityAdi navApi bhAvan saha saMmatyA sahAtmanA saMgatA matiH sahasaMmatistayA saha saMmatyA svabuddhayA paropadezaM vinA jAtismRtyAdivizadabuddhayA yastai rocaMte sa nisargaruciH samyaktvavAnucyate // 18 // amumevArtha punarAha // mUlam ||-jo jiNudibhAve / caubihe saddahAi sayameva // evameya tahatti ya / sa nisa| ggaruitti nAyavo // 18 // vyAkhyA-ta nisargaruciqhatavyaH, sa iti kaH? yazcaturvidhAn dravyakSetrakAlabhAvarUpAn jinoddiSTAn bhAvAn jinoktAna padArthAn svayameva paropadezaM vinaiva zraddadhAti ma-4 For Private And Personal Use Only Page #884 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 956 // nasi dhArayati, punaryo jinokteSu tatveSvevamevaitat, yathA jinadRSTaM jIvAdi tattathaiveti, nAnyatheti saTIkaM buddhiM kurute, sa nisargarucirucyate. // 18 // athopadezaruceH svarUpamAha // mUlama ||-ee ce hu bhAve / uvaiThe jo pareNa sadahaI // chaumattheNa jiNeNa ya / uvae| saruitti nAyavo // 19 // vyAkhyA-sa upadezaruciriti jJAtavyaH, sa iti kaH? ya etAMzcaiva bhAvAn jIvAjovAdIn pareNAnyena chadmasthena, vA'thavA jinena kevalinA tIrthakareNopadiSTAn zraddadhAti, huzabdo nizcaye, cevazabdaH padaparaNe. // 19 // athAjJAruceH svarUpamAha // mUlam ||--raago doso moho / annANaM jassa avagayaM hoi // ANAe royaMtu / so khalu ANAI nAma // 20 // vyAkhyA-sa khalu nizcayenAjJArucirnAmeti prasiddho bhavati. sa iti kaH? | yasya rAgaH snehaH, dveSo'prItiH, mohaH zeSamohanoyaprakRtayaH, ajJAnaM mithyAtvarUpaM, etatsarva naSTaM bhavati, asya dezato'pagataM gamyate, na sarvataH, apagatazabdasya pratyekaM saMbaMdhaH. yasya rAgo dezato'pagataH. yasya dveSo'pi dezato'pagataH, yasya moho'pi dezato'pagataH, yasyAjJAnaM dezato'pagataM, eteSAmapagamA M956 // For Private And Personal Use Only Page #885 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTIkaM // 957 dAjJayA acAryAdhupadezena rocamAnajIvAjIvAditatvaM tatheti pratipadyamAno yo bhavati, sa AjJAru-hai cirityarthaH. atra mASatuSadRSTAMtaH, mA rusa, mA tuseti sthAne mASatuSeti dRSTAMto'sti. // 20 // // mUlam ||-jo suttamahijaMto / sueNa ogAhaI u sammattaM // aMgeNa bAhireNa ya / so suttaruitti nAyavo // 21 // vyAkhyA-sa sUtraruciqhatavyaH, sa iti kaH? yaH sUtramAgamamadhIyAnaH paThan san sUtreNAgamena samyaktvamavagAhate prApnoti. kIdRzena sUtreNa ? aMgenAcArAMgAdinA, athavA bAhireNa bAhyenAnaMgapraviSTenottarAdhyayanAdinA samyaktvaM goviMdavAcakavallabhate, sa sUtrarucijJeyaH // 2 // atha bIjaruceH svarUpamAha // mulam ||-egenn aNegAiM / payAiM jo pasarai u sammattaM // udaeva tillabiMdU / so bIyaruitti nAyavo // 22 // vyAkhyA-sa bIjaruciriti jJAtavyaH, sa iti kaH? yaH 'sammattaM' iti samyaktvavAn guNaguNinorabhedopacArAt samyaktvazabdena samyaktvadhAryAtmaiva gRhyate, tasmAyaH samyaktvI ekena padena jIvAdinA, anekeSu bahaSu padeSu jIvAdiSu tu nizcayena prasarati, vyApakabuddhimattvena OMOMOMOM // 957 // For Private And Personal Use Only Page #886 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 958 // www.kobatirth.org. jAnAtItyarthaH kasmin ka iva ? udake tailabiMduriva yathodakasyaikadezato gato'pi tailabiMdu: sarvamudakamAkrAmati, tathA tatvaikadezotpannarucirapyAtmA tathAvidhakSayopazamAdazeSeSu tatveSu rucimAn bhavati, | sa evaMvidho bIjarucirjJAtavya ityarthaH yathA vIjamekamapi krameNAnekabIjAnAM janakaM syAt, tathAsyApi rucirviSayabhedato rucyaMtarANAM janayitrI syAditi bhAvaH // 22 // athAbhigamaruceH svarUpamAha - // mUlam // so hoi abhigamaruI / suanANaM jeNa atthao dihaM / ekkArasamaMgAI | pannagaM diTTivAo ya // 23 // vyAkhyA - so'bhigamarucirbhavati, sa iti kaH ? yena zrutajJAnamarthato'rthamAzritya dRSTaM yena zrutajJAnasyArtho'dhigato bhavati kiM tat zrutajJAnamityAha-ekAdazAMgAnyAcArAMgAdIni tathA prakIrNakamiti jAtitvAdekavacanaM prakIrNakAnyuttarAdhyayanAdIni, dRSTivAdaH parikarmasUtrAdiH, zabdAduSAMgAnyupapAtikAdIni sarvANi yenArthato jJAtAni bhavaMti so'bhigamarucirbhavatItyarthaH. // 23 // atha vistAraruceH svarUpamAha- // mUlam // -- vANa savabhAvA / savapamANehiM jassa uvaladdhA // savvAhI nayavohIhi ya | vitthA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM | // 958 // Page #887 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM raruitti nAyabo // 24 // vyAkhyA-sa vistAraruciriti jJAtavyaH. sa iti kaH? yasya puruSasya dravyANAM dharmAstikAyAdInAM sarve bhAvAH, ekatvapRthaktvasaMyogavibhAgAdisamastaparyAyAH sarvapramANaiH pratyakSAnumAnopamAnAgamaizca punaH sarvairnayavidhibhineMgamasaMgrahavyavahAraRjusUtrazabdasamabhirUdvaivaMbhUtairupalabdhA yathArUpeNa jJAtAH saMti, sa vistArarucirvijJeya ityarthaH // 24 // atha kriyArucikharUpamAha // mUlama ||-dsnnnaanncritte / tavaviNae saccasamiiguttIsu / jo kiriyA bhAvaruI / so khalu kiriyArUI nAma // 25 // vyAkhyA-sa khalu nizcayena kriyArucirnAma prasiddhA jJeyaH sa iti ka? yaH puruSo darzanajJAnacAritre, tathA tapovinaye kriyAbhAvarucirbhavati, tathA satyasamitiguptiSu kriyAbhAvarucirbhavati. darzanaM ca jJAnaM ca cAritraM ca darzanajJAnacAritraM, tasmin. tapAMsi ca vinayAzca teSAM samAhArastapovinayaM, tasmiMstapovinaye. tapassu dvAdazavidheSu, tathA vinayeSvAcAryAdInAM bhaktiSu, tathA satyA yAH samitayaH satyasamitayastAsu satyasamitiSu. kriyAyAM darzanajJAnacAritratapovinayasatyasamitInAmArAdhanAnuSTAnavidho bhAvena ruciryasya sa kriyAbhAvaruciH // 25 // atha saMkSeparucisvarUpamAha 5-5455ASSASA // 959 // For Private And Personal Use Only Page #888 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie uttarA saTIka // 960 // HAKAA%ASHIKARAN // mUlam ||-annbhigghiykudittttii / saMkhevaruitti hoi nAyavo // avisArao pavayaNe / aNa-II | bhiggahio ya sesesu // 26 // vyAkhyA-sa saMkSeparucirbhavatIti jJAtavyaH. sa iti kaH? yo'nabhigR hItakudRSTiH, anabhigrahItA'naMgIkRtA kudRSTibauddhamatAdirUpA yena so'nabhigRhItakudRSTiH, yena mithyA| vinAM kumatizcAMgIkRtA nAstItyarthaH. punaryaH pravacane jinoktasikAMte'vizArado'caturaH, punaryastu ze SeSu mateSvapi kapilAdimateSvapi kuzalo nAsti, sa caitAdRzaH puruSaH saMkSeparuciH syAt. // 26 // | atha dharmaruceH svarUpamAha ||muulm ||-jo asthikAyadhamma / suyadhammaM khalu carittadhammaM ca / / sadahai jiNAbhihiyaM / so dhammaruitti nAyavo // 27 // vyAkhyA-sa dharmarucirbhavatIti jJAtavyaM. yaH puruSo'stikAyAnAM dharmAdInAM, arthAddharmAstikAyA'dharmAstikAyAkAzAstikAyAdInAM dharmamasAdhAraNalakSaNaM svabhAvaM calanasvabhAvasthirasaMsthAnAvakAzadAnAdikaM jinAbhihitaM tIrthaMkaroktaM zradadhAti. punayoM jinoktameva zrutadha // 960 // mamaMgapraviSTAdirUpaM, ca punazcAritradharma sAmAyikacchedopasthApanIyaparihAravizuddhisUkSmasaMparAyayathA HARSANSARAHINES For Private And Personal Use Only Page #889 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 961 // khyAtAdikaM jinoktaM zraddadhAti, na tu yo dharmAdInAM lakSaNaM pAkhaMDibhiruktaM zraddhatte. atra hi pRthagupAdhibhedena samyavatvabhedakathanaM ziSyavyutpAdanArtha. anyathA tu nisargarucirupadezarucizca, etAvubhau bhedA| vabhigamarucAvevAMtarbhavataH. // 27 // atha samyaktvaliMgAnyAha // mUlam ||-prmtthsNthvo vaa| sudiparamatthasevaNA vAvi // vAvannakudaMsaNavaja-NA ya | sammattasaddahaNA // 28 // vyAkhyA-etatsamyaktvazraddhAnaM samyaktvasya lakSaNaM samyaktvavataH puruSasya cinhaM jJeyaM. kiM tallakSaNaM? paramArthasaMstavaH, paramAzca te'rthAzca paramArthA jIvAditatvAni, teSAM parama| rthAnAM jIvAdibhAvAnAM saMstavaH svarUpajJAnAdutpannaparicayaH paramArthasaMstavaH, etatprathamaM samyaktvavato lakSaNaM. vAzabdaH padapUraNe. vA'thavA'nyallakSaNamidaM. sudRSTaparamArthasevanaM. suSTu yathAsvarUpaM dRSTAH darzitA vA paramArthA jIvAdayo yaiste sudRSTaparamArthA gItArthAH, teSAM sevanaM sudRSTaparamArthasevanaM. bahu| zrutAnAmAcAryAdInAM yathAzakti vaiyAvRttyasya karaNaM, etadapi samyaktvalakSaNaM. ca punApannakudarzanavarjanaM, vyApannaM vinaSTaM darzanaM yeSAM te vyApannadarzanAH, yaiH pUrva samyaktvaM labdhvA samyaktvaghAtakarmo samaskA For Private And Personal Use Only Page #890 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 912 // dayAtpunaH samyaktvaM vAMtaM, te vyApannadarzanA nihavAdayaH. tathA kutsitaM darzanaM yeSAM te kudarzanAH zAkyAdayaH. vyApannadarzanAzca kudarzanAzca vyApannakudarzanAH, teSAM varjanaM vyApannadarzanakudarzanavarjanaM. etadapi samyaktvalakSaNaM jJeyaM. yaH samyaktvavAn bhavati, sa nivaiH kaliMgibhizca paricayaM na karoti. // mUlam ||-ntthi caritaM sammatta-vihaNaM daMsaNe u bhaviyatvaM // smmttcrittaaii| jugavaM puvaM ca sammataM // 29 // vyAkhyA-samyaktvamAhAtmyamAha-he ziSya ! samyaktvavihInaM cAritraM nAsti, samyaktvena vinA cAritraM nAsIt , na bhaviSyati nAsti ca. ko'rthaH? yAvatsamyaktvaM notpadyate tAvaJcAritraM na syAt. tu punadarzane tu samyaktve tu cAritreNa bhavitavyaM. athavA samyaktve cAritraM bhaktavyaM bhajanIyaM. samyaktvaM ca cAritraM ca samyaktvacAritre, yugapadekakAlamutpadyate iti zeSaH. tathApi tatrAnukramo'sti. pUrva samyaktvaM pazcAccAritramutpadyate. samyaktvacAritrayoryagapadatpAde'pyayaM niyamo'stIti bhAvaH // 29 // punarapi tadevAha // mUlam ||-naadsnnss nANaM / nANeNa viNA na hoi caraNaguNA // aguNasta natthi mukkho| 555555SARASHIS // 962 // For Private And Personal Use Only Page #891 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir uttarA // 963 // natthi amokkhassa nivANaM // 30 // vyAkhyA-adarzaninaH samyaktvarahitasya jJAnaM nAsti, ityanena saTIkaM samyaktvaM vinA samyagjJAnaM na syAdityarthaH. jJAnavinA cAritraguNAH, cAritraM paMcamahAvratarUpaM, tasya guNAH piMDavizuddhayAdayaH karaNacaraNasaptatirUpA na bhavaMti. aguNinazcAritraguNai rahitasya mokSaH karmakSayo nAsti, amokSasya karmakSayarahitasya nirvANaM muktisukhaprApti sti. // 30 // atha samyaktvasyASTAvAcArAnAha // mUlam ||-nissNkiy nikaMkhiya / nivitigicchA amUDhadiTTI ya // uvavUhathirIkaraNe / va-| cchallapabhAvaNe aTTa // 31 // vyAkhyA-niHzaMkitatvaM dezataH sarvatazca zaMkArahitatvaM, punarniHkAMkSitatvaM zAkyAdyanyadarzanagrahaNavAMchArahitatvaM. nirvicikitsyaM phalaMprati saMdehakaraNaM vicikitsA, nirgatA vicikitsA nirvicikitsA, tasyA bhAvo nirvicikitsyaM. kimetasya tapaHprabhRtiklezasya phalaM vartate na veti lakSaNaM. athavA vidaMtIti vidaH sAdhavaH, teSAM vijugupsA, kimete malamalinadehAH? acitta5 pAnIyena dehaM prakSAlayatAM ko doSaH syAdityAdiniMdA, tadabhAvo nirvijugupsyaM. prAkRtArSatvAtsUtre 4 // 963 // For Private And Personal Use Only Page #892 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 964 // RECACACCHRUGACKGAR nirvicikitsyamiti pAThaH, amUDhA dRSTiramUDhadRSTiH, RddhimatkutIthikAnAM parivrAjakAdInAmRddhiM dRSTvADamUDhA, kimasmAkaM darzanaM? yatsarvathA daridrAbhibhUtaM, ityAdimoharahitA dRSTirbaddhiramUDhadRSTiH, yatparatIrthinAM bhUyasImRddhiM dRSTvApi svakIye'kiMcane dhameM mateH sthirIbhAvaH. ayaM caturvidho'pyAcAroMtaraMga uktaH. atha brAhyAcAramAha-upabRMhaNA darzanAdiSu guNavatAM prazaMsA. punaH sthirIkaraNaM, dharmAnuSTAnaMprati siidtaaN| dharmavatAM puruSANAM sAhAyyakaraNena dharme sthirIkaraNaM. punarvAtsalyaM sAdharmikANAM bhaktapAnoyabhaktikaraNaM. punaH prabhAvanA ca vatIrthonnatikaraNaM. ete'STAvAcArAH samyaktvasya jJeyA ityarthaH. // 31 // atha | cAritrabhedAnAha| // mUlam ||-saamaaiytth paDhamaM / cheovaThThAvaNaM bhave boyaM // parihAravisuddhIyaM / suhumaM taha saMparAyaM ca // 32 // akasAyamahakkhAyaM / chaumatthassa jiNassa vA // evaM cayarittakaraM / cAritaM hoi | AhiyaM // 33 // yugmaM // vyAkhyA-atha prathamaM sAmAyikaM cAritraM jJeyaM. samo rAgadveSarahitazcittapariNAmaH, tasmin same'yo gamanaM samAyaH, samAya eva sAmAyikaM. athavA samAnAM jJAnadarzanacAritrA RECENTRY For Private And Personal Use Only Page #893 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 965 // NAmAyo lAbhaH samAyaH, samAya eva sAmAyikaM sarvasAvadyaparihArarUpaM. yadyapi sarvamapi cAritraM sAmA. yikamevocyate, tathApi chedopasthApanAdibhedeSu prathamatvAtprathamaM nAmnAM bhedAda jJeyaM. yato hi zabdAdhikyAdAdhikyaM prathamaM kathanamAtratvena. tadapi sAmAyikaM nAma cAritraM dvividhaM, itvaraM 1 yAvatkathitaM ca 2. bharatairavatamahAvideheSu madhyamajinatIrtheSu copasthApanAyAH sadbhAve yAvatkathitaM saMbhavati, upasthApanAyA abhAve yAvajIvamapi bhavati. itvaraM chedopasthApanIyAnAM sAdhUnAM bhavati. tathA dvitIyaM chedopasthApanIyaM, asya zabdasya ko'rthaH? sAticArasya niraticArasya vA sAdhostIrthAMtaraM pratipAdyamAnasya pUrvaparyAyavyavacchedazchedaH, tasmai chedAya yogyopasthApanA mahAvratAropaNA yasmiMstacchedopasthApanaM cAritraM dvitIyaM jJeyaM. tadapi dvividhaM, sAticAraM niraticAraM ca. atha parihAravizuLaM tRtIyaM, parihArastapovizeSaH, tena vizuddhiryasmiMstatparihAravizuddhikaM bhavati. tadvidhizcAyaM-navayatayo gaNAtpRthagbhUyASTAdazamAsAn yAvatsAdhayaMti. tatra navasAdhUnAM madhye catvAraH parihArikA bhavaMti, catvAro'nye teSAM vaiyAvRttyakarAH, te'nuparihArikA bhavaMti. ekastu navamaH kalpasthito vAcanAcAryoM bhavati. SARAL For Private And Personal Use Only Page #894 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 966 // www.kobatirth.org evaM SaNmAsaM yAvattapaH kRtvA, pazcAt SaNmAsaM yAvadye parihArikAste'nupahArikA bhavaMti, anupahArikAzca parihArikA bhavaMti SaNmAsaM yAvadevaM tapaH kurvati tatazca yaH kalpasthitaH, so'pi tenaiva vidhinA SaNmAsaM yAvattapaH karoti, zeSeSu SaTsu mAseSvekaH kazcit kalpasthito bhRtvA te'nye sarve'pyanupahArikAzca bhavaMti evaM vidhinA'STAdazamAsapramANaH kalpo jJAtavyaH kalpasamAptau tu punaH parihAravizuddhimaMto navApi yatayo jinakalpaM vA gaNaM vA'AzrayaMti etadAcAravaMtaH sAdhavo hi jinasya jinapArzve sthitasya sthavirasya gaNadharasya vA samIpaM pratipadyaMte, nAnyasya pArzve tiSThati teSAM cAritraM parihAravizuddhikaM tRtIyaM jJeyaM tathA sUkSmasaMparAyaM caturtha bhavati sUkSmaH kiTTIkaraNAt svalpIkRtaH saMparAyo lobhAkhyaH kaSAyo yatra tat sUkSmasaMparAyaM. etaccAritraM hyupazamazreNikSapakazreNyArUDhasya sAdholabhAnu vedanasamaye bhavati. ' sUkSmaM saMparAyaM ' ityanusvAraH prAkRtatvAt. // 32 // akaSAyaM kaSAyarahitaM kSapitakaSAyAvasthAyAmetadbhavati, yathAkhyAtanAmakaM tIrthaMkaroktaM paMcamaM jJeyaM. idaM hi yathAkhyAtaM cAritraM chadmasthasyopazAMtamohAkhye ekAdaze, tathA kSINamohAkhye dvAdaze guNasthAne vartamAnasya bhavati. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM | // 966 // Page #895 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 967 // www.kobatirth.org ti. vA'thavA jinasya kevalinastrayodaze sayogAkhye guNasthAne, tathA'yogAkhye ca caturdaze guNasthAne vartamAnasya bhavati, etatpaMcavidhaM cAritraM bhavati kIdRzaM cAritraM ? ' cayaritakaraM 'cayAnAM karmarAzInAM riktamabhAvaM karotItyevaMzIlaM cayAnAM riktakaraM tIthakarairAkhyAtaM, karmarAzInAmabhAvakaraM, sAmAyikAdipaMcavidhaM cAritraM karmakSayakArakamityarthaH // 33 // atha tapobhedamAha - // mUlam // tavo ya duviho vRtto / bAhirobhiMtaro tahA // bAhiro chaviho vutto / evamapbhiMtaro tavo // 34 // vyAkhyA- tapo dvividhaM proktaM, bAhyaM tathAbhyaMtaraM, bAhyaM SaDvidhaM prokta, evamiti SaDvidhamevAbhyaMtaramapi tapaH proktaM // 34 // atha jJAnadarzanacAritrANAM madhye mokSamArge kasya kIdRzo vyApAro vartate ? tamAha // mUlam // - nANeNa jANaI bhAvaM / daMsaNeNa ya sadahai // cariteNa nigiNhAi / taveNa pari| sujhaI // 35 // vyAkhyA - jJAnena matijJAnAdinA bhAvAn jovAjIvAdIn jAnAti, ca punardarzanena bhagavadvacanaM zraddhayA zraddhatte satyatvenAMgIkurute cAritreNa triratiprayAkhyAnena nigRhNAti, viSayebhyo For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 967 // Page #896 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 968 // www.kobatirth.org nivartate tapasA pari samaMtAt zuddhayati karmamalApagamAnnirmalo bhavatItyarthaH // 35 // atha mokSaphalabhRtAM gatimAha -- // mUlam // --khavittA puvakammAI / saMjameNa taveNa ya // saGghadukkhapahINaThThA / pakkamaMti mahesiNottibemi // 36 // vyAkhyA - maharSayo mahAmunayaH saMyamena saptadazavidhena, punastapasA dvAdazavidhena, cazabdAd jJAnadarzanAbhyAM ca pUrvakarmANi pUrvopArjitakarmANi kSapayitvA prahINa sarvaduHkhArthAH saMto mokSAbhilASiNaH saMtaH prakramaMti parAkramaM kurvatIti siddhiM gacchati prahoNAni prakarSeNa hAniM prAptAni | sarvaduHkhAni yatra tatprahINasarvaduHkhaM mokSasthAnaM, tadarthayaM te'bhilaSaMtIti prahINasarvaduHkhArthAH, mokSAbhilASiNa ityarthaH prahINasarvaduHkhArthA iti sthAne sarvaduHkhaprahoNAryA iti pAThastu ArSatvAt. ityahaM bravImIti sudharmAsvAmI jaMbUsvAminaM prAha // 36 // iti zrImaduttarAdhyayana sUtrArthadIpikAyAmupAdhyAyazrIlakSmokIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM mokSamArgIyAkhyamaSTAviMzamadhyayanaM saMpUrNa. 28. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 968 // Page #897 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // athaikonatriMzattamamadhyayanaM prArabhyate // // 969 // KARA%Akkkxx+KARAN pUrvasminnadhyayane mokSamArgagatiruktA, sA ca vItarAgatvapUrviketi yathA vItarAgatvaM syAttathAbhidhAyakamekonatriMzattamamabhyayanaM kathyate| // mUlam ||-suyN me AusaMteNaM bhagavayA evamakkhAyaM, iha khalu sammattaparikkame nAmajjhayaNe samaNeNaM bhagavayA mahAvIreNaM kAsaveNaM paveiyA, jaM sammaM sadahittA, pattiyAittA, roittA, phAsittA, pAlaitA, tIraittA, kiTTaittA, sohaitya, ArAhitA ANAe, aNupAlaittA bahave jIvA sijhaMti bujjhaMti muccaMti parinivAiMti, sabadukkhANamaMtaM karaMti. ityAlApakaM. // 1 // vyAkhyA-he AyuSmanniti saMbodhanaM, he jaMbU! mayA zrutaM, tena bhagavatA jJAnavatA AyuSmatA jIvatA vidyamAnena zrImahAvIreNaivamAkhyAtamevaM kathitaM. evamiti kimuktaM? tadAha-ihAsmin jagatyAgame vA khalu nizcayena samyaktvapa KAHIKSHOWN // 969 // For Private And Personal Use Only Page #898 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka / 970 // rAkama nAmAdhyayanaM, samyaktve sati vardhamAnairguNaiH karmazatrujayalakSaNaH parAkramo balaM yasmiMstatsamyakvaparAkramaM nAmAdhyayanaM zramaNena tapasvinA, bhagavataizvaryayuktena zrImahAvIreNa kAzyapagotrIyeNa praveditaM, Paa yatsamyaktvaparAkamamadhyayanaM zraddhAya sUtrArthAbhyAM sAmAnyena pratipadya, pratotya vizeSeNa pratItimAnIya, rocayitvA tasyAdhyayanasyArthAbhilASamanuSThAnAbhilASamAtmanyutpAdya, punaH spRSTvA manovAkAyaistaduktAnuSThAnaM saMspRzya, pAlayitvA tasyAdhyayanasya guNenAtIcAravarjanena rakSayitvA, torayitvA'nuSThAnaM pAraM nItvA, kIrtayitvA guruprati vinayapUrvakaM mayA bhavadbhyaH sakazAtsamyakprakAreNa saMpUrNamadhItamiti kathanena,zodhayitvA gurorvacanAt pazcAcchaddhaM kRtvA, ArAdhya yathoktotsargApavAdanayavijJAnena sevanaM kRtvA, AjJayA gurvAdezenAnupAlya, nityamAsevya bahavo jIvAH siddhayaMti, siddhiguNayuktA bhavaMti, buddhayaMti ghAtikarmanivAraNena tatvajJA bhavaMti,mucyate bhavopagrAhikarmacatuSTayabaMdhAnmuktA bhavaMti, parinirvAti karmadAvAnalopazamena zItalatvaM prApnuvaMti. sarvaduHkhAnAM zArIramAnasAnAmaMtaM kurvati. ityAlApakArthaH. // 1 // mUlam ||-tss NaM ayamaThe evAmAhijai. // 2 // vyAkhyA-tasya samyaktvaparAkramAdhyayana // 970 / For Private And Personal Use Only Page #899 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 971 // syAyaM vakSyamANo'rtha evamamunA prakAreNa zrImahAvIreNAkhyAyate kathyate // 2 // // mUlam ||-tN jahA-saMvege1nivee 2 dhammasaddhA 3 gurusAhammiyasussUsaNayA 4 AloyaNA 5 niMdaNayA 6 garahaNayA " sAmAie 8 cauvosatthae 9 vaMdaNe 10 paDikamaNe 11 kAussagge 12 paJcakhkhANe 13 thavathuimaMgale 14 kAlapaDilehaNayA 21 pAyacchittakaraNe 13 khamAvaNayA 17 sajjhAe 18 vAyaNA 19 paDipucchaNayA 20 pariyaTTaNayA21 aNuppehA 22 dhammakahA 23 suyassa ArAhaNayA 24 egaggamaNasaMnivesaNayA 25 saMjame 26 tave 27 vodANe 28 suhasAe 29 appaDibaddhayA 30 nivittasayaNAsaNasevaNayA 31 viNiyaTTaNayA 32 saMbhogapaccakhkhANe 33 uvahipaccakhkhANe 34 AhArapaJcakhkhANe 35 kasAyapaccarUkhANe 36 jogapaccakhkhANe 37 sarIrapaccakhkhANe 38 sahAyapaccakhkhANe 39 bhattapaccakhkhANe 40 sapbhAvapaccakhkhANe 41 paDirUvaNayA 42 veyAvacce 43 savvaguNasaMpannayA 44 | vIyarAgayA 45 khaMtI 46 muttI 47 madave 48 ajave 49 bhAvasacce 50 karaNasacce 51 jogasacce 52 maNaguttayA 53 vayaguttayA 54 kAyamuttayA 55 maNasamAhAraNayA 56 vayasamAhAraNayA 57 // 971 // For Private And Personal Use Only Page #900 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 972 // kAyasamAhAraNayA 58 nANasaMpannayA 59 daMsaNasaMpannayA 60 carittasaMpannayA 61 soiMdiyaniggahe 62 || saTokaM carikhadiyaniggahe 63 ghANidiyaniggahe 64 jibhediyaniggahe 65 phAsiMdiyaniggahe 66 kohavijaye | 67 mANavijaye 68 mAyAvijaye 69 lohavijaye 70 pejjadosamitthAdasaNavijaye 71 selesI 72 akkammayA 73 iti sUtraM. // 3 // vyAkhyA-etasya samyaktvaparAkramAdhyayanasya zrImahAvIreNa yathAnukramamoM vyAkhyAyate, tadyathA-saMvego mokSAbhilASaH 1, nirvedaH saMsArAdviraktatA 2, dharme zraddhA dharme ruciH 3, gurustatvopadeSTA, tasya guroH, sAdharmiNaH samAnadharmakartuzca zuzrUSaNA sevA 4, AlocanA guroragre pApAnAM prakAzanaM 5, niMdanA AtmasAkSikamAtmano niMdA 6, garhaNA aparalokAnAM purataH khadoSaprakAzanaM 7, sAmAyikaM zatro mitre sAmyaM 8, caturvizatistavo logassujoyagare' ityAdicaturviMzatijinanAmapaThanaM 9, vaMdanaM dvAdazAvarttavaMdanena gurovaMdanA 10, pratikramaNaM pApAnivartanaM 11, kAyotsargo'tIcArazuddhayarthaM kAyasya vyutsarjanaM kAyamamatvavarjanaM 12, pratyAkhyAnaM mUlaguNottaraguNadhA // 972 // raNaM 13, stavastutimaMgalaM, stavaH zakrastavapAThaH, stutirUvIbhUya jaghanyena catuSTayastutikathanaM, madhya BHABHISH SHASHRSS For Private And Personal Use Only Page #901 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka RESH * uttarA- menASTastutikathanaM, utkRSTena 108 kathanaM. stavazca stutayazca stavastutayaH, stavastutaya eva maMgalaM stavastutimaMgalaM 14, kAlapratilekhanA, kAlasya vyAghAtikaprabhRtikAlacatuSTayasya pratilekhanA prruup||973|| IPI NAkAlagrahaNarUpA kAlapratilekhanA 15, prAyazcittakaraNaM, lagnasya pApasya nivRttyarthaM tapasaH karaNaM 16 kSamAranA aparAdhakSAmagaM 17. svAdhyAyazcaturvidho vAcanAdikaH 18. vAcanA gurusamIpe sUtrAkSarANAM grahaNaM 19. pratipRcchanA guro purataH saMdehasya pRcchanaM 20. parivartanA sUtrapAThasya muharmuharguNanaM 21. anuprekSA sUtrasya ciMtanaM 22 dharmakathA dharmasaMbaddhAyA vArtAyAH kathanaM 23. zrutArAdhanA siddhAMtasyArAdhanA 24. ekAgramanaHsannivezanA, citasyaikasmin pradhAne dhyeyavastuni sthirIkaraNaM 25. saMyama AzravAdviratirUpaH 26. tapo dvAdazavidhaM 27. vyavadAnaM, vizeSeNAvadAnaM karmazuddhirvyavadAnaM, karmaNAM nirjarA 28. sukhazAtaM, sukhasya viSayasukhasya zAtaM zAtanaM spRhAnivAraNaM 29. apratibaddhatA norAgatvaM 30. viviktazayanAsanasevanA strIpazupaMDakAdirahitazayanAsanAnAmAsevanA 31. vinivartanA paMceMdriyANAM viSayebhyo vizeSeNa nivartanaM 32- saMbhogapratyAkhyAnaM, *** * RAKARECE * 4 // 973 // * For Private And Personal Use Only Page #902 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA saTokaM RSH // 974 // 4354ACASSACANC+CSAX saMbhoga ekamaMDalIbhoktRtvaM, tasya pratyAkhyAnaM, gotArthAvasthAyAM jinakalpAcAragrahaNena parihAraH saMbhogapratyAkhyAnaM 33. upadhipratyAkhyAnaM, rajoharaNamukhavastrikA vihAyA'nyopadhiparihAraH 34. AhArapratyAkhyAnaM sadoSAhAraparihAraH 35. kaSAyapratyAkhyAnaM, krodhAdiparihAraH 36. yogapratyAkhyAnaM, manovAkkAyAnAM vyApAro yogastasya pratyAkhyAnaM parihAraH 37. zarIrapratyAkhyAnaM, prastAve samAgate zarIrasyApi vyutsarjanaM 38. sAhAyyapratyAkhyAnaM, sAhAyyakAriNAM parihAraH 39. bhaktapAnapratyAkhyAnamanazanagrahaNaM 40. | sadbhAvapratyAkhyAnaM, sadbhAvena punarakaraNena paramArthavRttyA pratyAkhyAnaM sadbhAvabhratyAkhyAnaM 41. pratirUpatA, pratiH sAdRzye, tataH pratiH sthavirakalpimunisahazo rUpaM veSo yasya sa pratirUpaH, pratirUpasya bhAvaH pratirUpatA, sthavirakalpisAdhuyogyaveSadhAritvaM 42. vaiyAvRttyaM (vyAvRto gurvAdikAryeSuvyApAravAn, tadbhAvo | vaiyAvRttyaM.) sAdhUnAmAhArAdyAnayanasAhAyyaM 43. sarvaguNasaMpannatA, jJAnAdiguNasahitatvaM 44. vItarAgatA rAgadveSanivAraNaM 45.kSAMtiH kSamA 46. muktirnilobhatA 47. mArdavaM mAnaparihAraH 48. ArjavaM saralatvaM 49. bhAvasatyamaMtarAtmanaH zuddhatvaM 50. karaNasatyaM pratilekhanAdikriyAviSaye nirAlasyaM 51. yogasatyaM NANG kaa||974|| For Private And Personal Use Only Page #903 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie saTAka OMOMOM uttarA manovAkAyayogeSu satyaM yogasatyaM 52. manogusitvaM manaso'zubhapadArthAdgopanaM 53. vacoguptitvaM vadha so'zubhapadArthAdvopanaM 54. kAyaguptitvaM kAyasyA'zubhavyApArAdgopanaM 55. manaHsamAdhAraNA manasaH // 975 // IPI zubhasthAne sthiratvena sthApanaM 56. vacaHsamAdhAraNA vacanasya zubhakArye sthApanaM 5.. kAyasamAdhAraNA kAyasya zubhakAyeM sthApanaM 58. jJAnasaMpannatA zrutajJAnasahitatvaM 59. darzanasaMpannatvaM samyaktvasahitatvaM 60. cAritrasaMpannatvaM yathAkhyAtacAritrayuktavaM 61. zrotraMdriyanigrahaH 62. cakSuriMdriyanigrahaH 63. zrANeMdriyanigrahaH 64. jiveMdriyanigrahaH 65. sparzedriyanigrahaH 66. krodhavijayaH 67. mAnavijayaH 68. | mAyAvijayaH 69, lobhavijayaH 70. preyya dveSamithyAdarzanavijayaH, preyyaM premarAgarUpaM. dveSo'prItirUpaH, mithyAdarzanaM sAMzayikAdi, teSAM vijayaH, preyyaM ca dveSazca mithyAdarzanaM ca preyyadeSamithyAdarzanAni, teSAM vijayaH preyyaveSamithyAdarzanavijayaH 71. zailezI caturdazaguNasthAnasthAyitvaM 72. akarmatA karmaNAmabhAvaH 73. isyeteSAM trisaptativacanAnAmarthamuktvA, arthateSAmeva pratyekaM phalamAha // mUlam ||-sNvegennN bhaMte kiM jaNayai ? saMvegeNaM aNusaraM dhammatarpha jaNayai, aNusarAe * // 975 // For Private And Personal Use Only Page #904 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 976 // www.kobatirth.org dhammasaddhAe saMvegaM havamAgacchai, anaMtANubaMdhikohamANamAyAlobhe khavei, navaM ca kammaM na baddhai, tappaccaIyaM ca gaM mitthattavisohiM kAUNa daMsaNArAhae bhavai, daMsagavisohiegaM visuddhAe acchegaie teNeva bhavaggahaNeNaM sijjhai, ego puNa sohieNaM visuddhAe taccaM puNabhavaggahaNaM nAikamai. // 1 // vyAkhyA - ziSyaH pRcchati, he bhadaMta ! he pUjya ! saMvegena mokSAbhilASeNa kRtvA jIvaH kiM janayati ? kimutpAdayati ? tadA gururAha - he ziSya ! saMvegena kRtvA jovo'nutarAM pradhAnAM dharmazraddhAM dharmaruci janayati, tathA pradhAnayA dharmasya zraddhayA saMvegaM mokSAbhilASaM ' hava, iti zIghramAgacchati prApnoti. | tato narakAnubaMdhino narakagatidAyino'naMtAnubaMdhikrodhamAnamAyAlobhAMzcaturo'pi kaSAyAn kSapayati, navaM ca karma na badhnAti tatpratyayAM sa evA'naMtAnubaMdhicatuH kaSAyakSaya eva pratyayaH kAraNaM yasyAH sA tatpratyayA, tAM tatpratyayAmanaMtAnubaMdhikaSAya kSayAdutpannAM mithyAtvavizuddhiM sarvathA mithyAtvakSatiM kRtvA darzanArAdhako bhavati. kSAyakazuddhasamyaktvasyArAdhako niraticArapAlako bhavati tataH samyaktvavizuddhayA vizuddhayA'tinirmalayA'styekaH kazcidbhavyo yaH sa tenaiva bhavagrahaNena, tenaiva janmopA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ke saTokaM | // 976 // Page #905 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA. // 977 // OCASSACRECRCH 2 dAnena sidbhayavi siddhi prApnoti. ekaH punaH samyaktvasya nirmalayA vizuddhayA tRtIyaM punarbhavagrahaNaM || saTAke | nAtikAmati. ityanena zuddhakSAyakasamyaktvavAn bhavatrayamadhye mokSaM bajatyeva. // 1 // ||muulm|-niveennN bhaMte jIve kiM jaNayai ? niveeNaM divamANussatericchiesa kAmabhogesu / nivvevaM havamAgacchai, sabavisaesu virajai, sabavisaesa birajamANo AraMbhapariggahapariccAyaM karei, AraMbhapariggahaparicAyaM karemANe saMsAramagaM vochiMdai, siddhimaggapaDivanne bhavai // 2 // vyAkhyA he bhagavan ! pUjya ! nidena sAmAnyena saMsArAdvirAgabhAvena jovaH kiM janayati ? gururAha-nidena devamanuSyaniyaMgasaMbaMdhiSu kAmabhogeSu nirvedaM virAgaM,prApnoti ete kAmabhogA virasAH, eteSu ko'nurAgaH? | iti budviH zIvAyAti. vadA sarvaviSayeSu sarvaviSayebhyo viraktaH syAt , sarvaviSayebhyo virajyamAnaH pumAnAbhaH karSaNAdiH, parigraho dhanadhAnyAdiSu mU rUpaH, tayoH parityAga karoti. AraMbhaparigrahaparityAmaM kurvANaH saMsAramArga mithyAtvA'bistyAdikaM vyucchinnati, siddhimArga pratipano bhavati, zuddha 4 // 977 // kSAyaka saspatarUpaM muktimArgapratyunmukho bhavati // 2 // For Private And Personal Use Only Page #906 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTAka // 978 // // mUlam ||-dhmmsddhaaennN bhaMte jIve kiM jaNayai ? dhammasaddhAeNaM sAyAsokkhesu rajamANe virajjai, AgAradhammaM ca NaM cayai, aNagAreNaM jIve sArIramANasANaM dukkhAgaM cheyaNabheyaNasaMjogAdINaM vocchedaM karei, avAbAhaM ca NaM suhaM nivattei // 3 // vyAkhyA-he svAmin ! he pUjya ! dharmazraddhayA dharmaviSaye rucyA jovaH kiM janayati ? gururAha-he ziSya ! dharmazraddhayA sAtAsukheSu sAtA-1 vedanIyakarmajanitasukheSu viSayasukheSu rajyamAnaH pUrva rAgaM kurvANo virajyate virakto bhavati. tadAhA| gAradharma gRhasthadharma tyajati, tatazcAnagAraH sAdhuH san jIvaH zAroramAnasAnAM duHkhAnAM vyAdhInAM chedanabhedana saMyogaviyogAdInAM kaSTAnAM vyucchedaM karoti, tannibaMdhanakocchedaM karoti. tatazcA'vyAbAdhasukhaM mokSasukhaM nivartayati. mokSasukhaM niSpAdayatItyarthaH // 3||dhrmshrddhaanNtrN gurvAdonAM zuzraSako bhavati, atastatphalaM praSTukAmaH ziSya Aha mUlam ||-gurusaahmmiysussusnnyaagN bhaMte jIve kiMjaNa yai ? guru sAhammiyasusluptaNayAega viNayapaDivatiM jagayaDa, vijayapaDivanayeNaM jove agavAsAyaNasole nerai patirirUva jogiyamANustadeva 5OMOMOMOM // 978 // For Private And Personal Use Only Page #907 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 979 // kupaiyo niraMbhAi,cannasaMjalagabhasibahumANayAe maNussadevasuggaio nibaMdhai, siddhisugaiMca visohei, pasatvAI ca viNaya mUlAiM sabakajAI sohei, anne ya bahave jIve viNayattA bhvi.||4||vyaakhyaa he bhagavan ! gurUNAmAcAryANAM sAdharmikANAmekadharmavatAM zuzrUSayA sevayA jovaH kiM janayati? tadA mururAha-gurusAdharmikazubhraSayA vimayapratipattiM vinayadharmasyArAdhanAM vinayAMgokAratvaM janayati. vinayaM pratipannaH pratipannavinayoMgIkRtavinayo jIvo'natyAzAtanazolaH sannAcAryAdonAmabhaktiniMdAholA'varNacAdAdyAzAtanAnivArakaH san narakatiryagyoni, tathA manuSyadevayoH kugatiM ca ruNaddhi niSedhayati. AcAryANAma.tyAzAtanAnivArako naro marakayono notpadyate, tiryagyonau ca notpadyate, manuSyeSu kuyonau mlecchAdau, deveSu kuyonau kilviSAdI notpadyate. ___ tathA punarvarNasaMjvalanabhaktibahumAnatayA mAnaveSUccaiHkuleSu sarvasukhabhAg manuSyaH syAt. varNaH ilAghA, tena vagaina saMjvalanaM guNaprakaTokaraNaM varNasaMjvalanaM, bhaktirabhyutthAnAdikA, bahamAno'bhyaMtaraprItivizeSaH, varNazca saMjvalanaM ca bhaktizca bahumAnazca varNasaMjvalanabhaktibahamAnAH, teSAM bhAvo varNa ANA SARA // 979 // For Private And Personal Use Only Page #908 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTAka // 980 // | saMjvalanabhaktibahamAnatA, tayA varNasaMjvalanabhaktibahumAnatayA pumAn bhavet. yasya guNazlAghAbhaktiprItayaH sarveH kriyate, tAhaguttamakulaprasUto naraH syAdityarthaH. devo'pi ca maharddhikaH syAt. ca punaH sa siddhisadgatiM ca mokSarUpAM samIcInAM gatiM vizeSeNa zodhayati, prazastAni ca vinayamUlAni zruta4jJAnAdIni sarvANi dharmakAryANi zodhayati. sa ca svayaM vinayamUlasarvakAryavizodhakaH sannanyAnapi bahan jovAn vinetA vinayaM graahyitaabhvti.||4||gurushushruussaaN kurvANasyA'tIcArasaMbhave'tIcArAlocanA| dyatphalaM bhavati, tatpraznapUrvamAha ||muulm ||-aaloynnaaennN bhaMte jIve kiM jaNayai ? AloyaNAegaM mAyAniyANamitthAdarisaNasallANaM mokhamaggavigghANaM aNaMtasaMsAravaddhaNANaM uddharaNaM karei, ujjubhAvaM ca jaNayai, ujjubhAvapaDivannevi yaNaM jove amAI ithiveyaM napuMsagaveyaM Na baMdhai, puvabaddhaM ca nijrei.||5|| vyAkhyA he bhagavan ! he bhadaMta ! he pUjya! AlocanayA gurvagre Atmano doSaprakAzanena kiM janayati! tadA gururAhaAlocanayA kRtvA jovo mAyAnidAnamithyAdarzanazalyAnAmuddharaNaM karoti. tatra mAyA kApaTayaM, nidAnaM SHISHERSSES For Private And Personal Use Only Page #909 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 981 // tapaso vikrayaH, mamAsya tapasaH phalaM syAttarhi rAjyeMdrAdipadabhAgahaM syAmiti nidAnaM. mithyAdarzanaM sAMzayikAdiviparItamatirUpaM, mAyA ca nidAnaM ca mithyAdarzanaM ca mAyAnidAnamithyAdarzanAni, tAnyeva zalyAni mAyAnidAnamithyAdarzanazalyAni, teSAmuddharaNaM dUrIkaraNaM karotItyarthaH kIdRzAnAM mAyAnidAnamithyAdarzanazalyAnAM ? mokSamArge vinAnAM vighnakArakANAM, punaH kodRzAnAM ? anaMtasaMsAravardhanAnAM. punaH RjubhAvaM saralatvaM janayati, RjumA pratipanno'pi nizcayena, NaM vAkyAlaMkAre, jIvo mAyI mAyArahitaH san strIvedaM napuMsakavedaM na banAti. strIvedanapuMsakavedaM cetpUrva baddhaM syAttarhi nirjarayati. // 5 // AlocanA hi duHkRtaniMdAkArakasyaiva saphalA syAt , atastatphalaM praznapUrvamAha ||muulm ||-niNdnnyaaennN bhaMte jIve kiM jaNayai ? niMdaNayAeNaM pacchANutAvaM jaNayai, pacchANutAveNaM virajjamANe karaNaguNaseDhiM paDivajAi, karaNaguNaseDhiM paDivanne ya aNagAre mohaNiyaM kamma ugghAei. // 6 // vyAkhyA-he bhadaMta ! niMdanayA jIvaH kiM janayati ? gururAha he ziSya ! AtmanaH pApasyaniMdanena pazcAttApaM janayati, hA! mayA duSkRtaM kRtaM, ityAdibuddhimutpAdayati, pazcAttApena vira 4 // 981 // For Private And Personal Use Only Page #910 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 982 // TAKAAKASHAKAKAAKA jyamAno vairAgyaM prApnuvan san karaNaguNazreNiM, apUrvakaraNena pUrva kadApyaprAptena vizadamanaHpariNAmavizeSeNa guNazreNiM kSapakazreNiM pratipadyateMgIkurute. karaNaguNazreNiM pratipannaH pratipannApUrvaguNazreNiH sannanagAraH sAdhumohanIya karma darzanamohanIyAdikaM kamodghAtayate'tizayena ksspyti.||6|| kazcitvadopAnniMdannapi pApabhIrutayA garhAmapi kuryAt , atastatphalaM praznapUrvamAha| ||muulm ||-grhnnaae bhaMte jIve kiM jaNayai ? garahaNAeNaM apuraskAra jaNayai, apurakvAra-3 | gaeNaM jIve appasatthehiMto jogehiMto nivattei, pasatthe ya pavattei, pasatthabhogapaDivanne ya NaM aNagAre aNaMtaghAipajjuve khavei. // 7 // vyAkhyA-ziSyaH pRcchati, he svAmin ! garhaNena parasamakSamAtmano doSodbhAvanena jIvaH kiM janayati ? tadA gururAha-he ziSya! jIvo garhaNenA'puraskAraM janayati, Atmani gurusvAropaNaM puraskAraH,na puraskAro'puraskArastamapuraskAramAtmano'vaholAM janayati. yadA hi svasya garhaNAM karoti, svasya dhikkiyAM karoti, tadA'vahIlAvAn bhavati. apuraskAragato jIvo'prazastebhyaH karmavaMdhahetubhyo yogebhyo nivartate, aprazastakarmabaMdhahetuyogAnnAMgIkurute, prazastayogAMstu pratipadyate. prazasta M // 982 // For Private And Personal Use Only Page #911 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kalassagarsuri Gyarmandie % uttarA. saTIka // 983 // %% yogapratipannazca, prAkRtatvAtpratipannaprazastayogoMgIkRtasamyagyogo'nagAro'naMtaghAtinaHparyAyAn kSapayati. anaMtaviSayatayA'naMte jJAnadarzane haMtuM vinAzayituM zIlaM yeSAM te'naMtaghAtinaH, tAn paryAyAn jJAnAvaraNAdikarmaNAM paryavAn prinntivishessaanksspyti.||7|| AlocanAdIni sAmAyikavata eva bhavaMtItyatastatpraznottarapUrva phalamAha // mUlam ||-saamaaiennN bhaMte jIve kiM jaNayai ? sAmAieNaM sAvajajogaviraI kunni.||8|| vyAkhyA he bhadaMta ! sAmAyikena samatArUpeNa jIvaH kiM janayati ? gururAha-he ziSya ! sAmAyikena sAvadyayogaviratiM janayati, karmabaMdhakAraNebhyaH sapApamanovAkAyayogebhyo viratiM pazcAnnivartanaM janayati. // 8 // atha sAmAyikavAMzcaturviMzatijinastutiM vidhate tatkArakasya phalaM praznapUrvamAha // mUlam ||-cuviistthennN bhaMte kiM jaNayai ? cauvIsatthaeNaM dasaNavisohiM jnnyi.||9|| vyAkhyA he bhadaMta ! he svAmin ! caturviMzatistavena ' logassujoyagare' ityAdipaThanena jIvaH kiM janayati ? gururAha-he ziSya ! caturviMzatistavena darzanavizuddhiM janayati, samyaktvanairmalyaM kroti.||9|| %%*55 5 575% // 983 // For Private And Personal Use Only Page #912 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // mUlam ||-vNdnnennN bhaMte jIve kiM jaNayai ? vaMdaNaegaM noyAgoyaM kamma khavei, uccAgoyaM kammaM nibaMdhai, sohaggaM ca appaDihayaM ANAphalaM nivattei, dAhINabhAvaM ca jnnyi.||10|| vyAkhyA-he // 984 // bhadaMta he pUjya ! vaMdanakena gurUNAM dvAdazAvatavidhivaMdanena jIvaH kiM janayati ? gururAha-he ziSya ! | zrIgurUNAM vaMdanakena nIceotraM karma kSapayati, gurUNAM vaMdanakArI nIcegotre nAvataratItyarthaH, pUrvabaddhaM ca kSapayati. uccaigotrakarma banAti, uccaigotre'vataratItyarthaH, punaruccaio'vatIrNaH san saubhAgyaM sarvalokeSu vallabhatvaM, punarapratihataM kenApi nivArayitumazakyamAjJAphalamAjJAtAraM prabhutvaM nivartayatyutpAdayati. ca punardAkSiNyabhAvaM sarvalokAnAmanukUlatvaM janayati. // 10 // etadguNopayuktena sAdhunA AdI zvaramahAvIrayostIrthe pravartamAnenAvazyaM pratikramaNaM kArya, atastatphalaM praznapUrvamAha ||muulm ||-pddikkmnnennN bhaMte jIve kiM jaNayai ? paDikkamaNeNaM vayachidAi pehei, pihiyavayachidde puNa jIve niruddhAsave asabalacaritte, asu pavayaNamAyAsu uvautto, apahRte suppaNihie viharai. IP // 11 // vyAkhyA-he bhadaMta ! pratikramaNena jIvaH kiM janayati ? gururAha-he ziSya / pratikramaNe SKRICACACASSAMMANAS * 555555 saa||984|| For Private And Personal Use Only Page #913 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka ACANCHKARAN nA'parAdhebhyaH pazcAnnivartanena vratacchidrANi pidadhAti, bratAnAM prANAtipAtaviramaNAdInAM chidrANya| tocArAn sthagayati ruNaddhi, pihitavratacchidraH san punarjIvo niruddhAzravo bhavati, niruddhAzravazca punarazabalacAritro nirmalacAritro'STasu pravacanamAtRSUpayuktaH san samitiguptiSu sAvadhAnaH sannapRthaktvaH saMyamayogebhyo'bhinnaH san supraNihito viharati, supraNihitAnyasanmArgAnniSedhya sanmAmeM vyavasthApitAnIMdriyANi yena sa supraNihiteMdriyaH sanmArgaprasthApiteMdriyaH sAdhuH svamArge viharatItyarthaH // 11 // 4 atrAtIcAravizuddhayarthaM kAyotsarga karoti, atastatphalaM praznapUrvakamAha // mUlam ||-kaausggennN bhaMte jIve kiM jaNayai ? kAusaggeNaM tIyapaDuppannaM pAyacchittaM visohei, visuddhapAyacchitteNaM jIve nivvuiyahiyao ohariyabharuvabhAravaho pasatthajhANovagae suheNaM viharai. // 12 // vyAkhyA-he bhadaMta ! kAyotsarge'tIcAravizuddhyarthaM kAyasya vyutsarjanena jIvaH kiM janayati ? gururAha-he ziSya ! kAyotsargeNAtItaM cirakAlasaMbhRtaM, pratyutpannamAsannakAle vartamAnaM prAyazcittamupacArAtprAyazcittArhamatIcAraM vizodhayatyapanayati. vizuddhaprAyazcittazca jIvo nivRtaM khasthI BHASHASABHA // 985 // For Private And Personal Use Only Page #914 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 986 // www.kobatirth.org kRtaM 'hRdayaM yasya sa nirvRtahRdayaH prazastasadbhAvanAyAmupagataH sukhaMsukhena viharati, sukhAnAM paraMparayA vicarati. ka iva ? apahRtabhAro bhAravaha iva, yathottAritabhArabharI bhAravAhakaH sukhaMsukhena viharati, tathA kAyotsargeNa prAyazcittavizuddhiM vidhAya svasthIkRtahRdayo jIvaH sukhena vicaratIti bhAvaH // 12 // evamapi zuddhayamAnena pratyAkhyAnaM kAryaM, atastatphalaM praznapUrvakamAha - // mUlam // paccakkhANaM bhaMte jIve kiM jaNayai ? paccakkhANeNaM AsavadArAI niraMbhai, paccakkhANeNaM icchAni rohaM jaNayai, icchAnirohagaeNaM jIve savadadhvasu suviNIyata aiha soyalabhUe viharai. // 13 // vyAkhyA--he bhadaMta ! pratyAkhyAnena mUlaguNottaraguNarUpapratyAkhyAnena rUpeNa jIvaH kiM janayati ? gururAha - he ziSya ! pratyAkhyAnenAnavadvArANi niruNaddhi, atizayenAvRNoti. atra pratyaMtare kutracidayaM prazno'sti - he svAmin! pratyAkhyAnena jIvaH kiM janayati ? atrottaraM he ziSya ! pratyAkhyAnenecchAnirodhamAhArAdivAMchAyA nirodhaM janayati. icchAnirodhaM prApto jIvaH sarvadravyeSu suvinItatRSNo bhavati, sutarAmatizayena vinItA spheTitA tRSNA yena sa suvinItatRSyaH, atyaMtadUrIkRtatRSNaH san zItalIbhRto For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM | // 986 // Page #915 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIkaM uttarA // 987 // SAEXERCASEX * viharati, bAhyAbhyaMtarasaMtAparahito vicarati. // 13 // pratyAkhyAnAnaMtaraM caityavaMdanA kAryA, atastatphalaM anadhyamAhapraznapUrvamAha| ||muulm ||-thvthimNglennN bhaMte jIve kiM jaNayaha? thavathaimaMgaleNaM nANadasaNacarittabohilAbha jaNayai, nANadaMsaNacarisabohilAbhasaMpanne ya jIve aMtakiriyaM kappavimANovavattiyaM ArAhaNaM ArAhei. // 14 // vyAkhyA he bhadaMta ! stavaH zakrastavarUpaH, stutiyovIbhUyakathanarUpA, athavaikAdisaptazlokAMtA yAvadaSTottarazatazlokA vAcyAH, stutizca stavazca stutistavau, tAveva maMgalaM bhAvamaMgalarUpaM stutistavarUpaM maMgalaM, tena stutistavamaMgalena jIvaH kiM janayati ? stavastutimaMgaleneti | pAThastu ArSasvAt. guruH praznottaramAha-he ziSya ! stutistavamaMgalena jIvo jJAnadarzanacAritrabodhilAbha janayati. tatra jJAnaM matizrutAdi, darzanaM kSAyikasamyaktvaM, cAritraM viratirUpaM, tadrupa eva bodhilAbho jainadharmaprAtinidarzanacAritrabodhilAbhastaM janayati. jJAnadarzanacAritrabodhilAbhasaMpannazca jIva ArAdhanAM jJAnAdInAmAsevanAmArAdhayati sAdhayati. kIdRzImArAdhanAM? kalpavimAnotpatikAM, kalpAzca RAHORING sh||987|| For Private And Personal Use Only Page #916 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 988 // www.kobatirth.org vimAnAni ca teSUtpattiryasyAH sA kalpavimAnotpatikA, tAM punaH kIdRzImArAdhanAM ? aMtakriyAM, aMtastu saMsArasya karmaNAM vA'vasAnasya kriyAMtakriyA, tAM, evaMbhUtAM jJAnAdyArAdhanAM sAdhayati. kalpAH saudharmAdayo devalokAH, vimAnAni navagraiveyakapaMcAnuttaravimAnAni jJAnAdyArAdhanayA kazcidbharatAdivaddIrghakAlena muktiM prApnoti, kazcidgajasukumAlavatsvalpakAlenaiva muktiM prApnotIti bhAvaH // 14 // arhaccaityaH vaMdanAnaMtaraM svAdhyAyo vidheyaH, sa ca kAlaM dRSTvaiva vidhIyate, atastatphalaM praznapUrvakamAha // mUlam // - kAlapaDilehaNayAeNaM bhaMte jIve kiM jaNayai ? kAlapaDilehaNayAeNaM nANAvara - NijaM kammaM khave // 15 // vyAkhyA - he bhadaMta ! kAlapratilekhanayA, kAlasya prAdoSikaprAbhAtikAdikasya pratilekhanA pratyuprekSaNA, siddhAMtoktavidhinA satyaprarUpaNAgrahaNapratijAgaraNA sAvadhAnatvaM kAlapratilekhanA, tathA jIvaH kiM janayati ? gururAha - he ziSya ! kAlapratilekhanayA jIvo jJAnAvaraNIyaM karma kSapayati. // 15 // kadAcidakAlapAThe prAyazcittaM kartavyaM, tadA prAyazcittakaraNe yatphalaM tadapi prshnpuurvmaah|| mUlam // - pAyacchittakaraNeNaM bhaMte jIve kiM jaNayai ? pAyachittakaraNeNaM pAvakamma visohiM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM | // 988 // Page #917 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 989 // www.kobatirth.org jaNayai, niraiyAre Avibhavai, sammaM ca NaM pAyacchittaM paDivajamANe maggaM ca maggaphalaM ca visohei, AyAraM ca AyAraphalaM ca ArAhei // 16 // vyAkhyA - he bhadaMta ! prAyazcittakaraNena pApazuddhikaraNenAlocanAdikena jIvaH kiM janayati ? gururvadati, he ziSya ! prAyazcittakaraNena pApakarmavizodhiM janayati, tatazca niratIcAro'tIcArarahito bhavati samyak prAyazcittaM pratipadyamAnaH san mArgaM samyaktvaM ca punamArgaphalaM, mArgasya samyaktvasya phalaM jJAnaM, tadvizodhayati, ca punarAcAramArAdhayati, AcArazabdena cAritramArAdhayati. punarAcArasya cAritrasya phalaM mokSamArAdhayati sAdhayati // 16 // prAyazcittaM yadA karoti, tadA kSAmaNAmapi karotyeva, atastatphalaM praznapUrvamAha // mulam // - khamAvaNayAeNaM bhaMte jIve kiM jaNayai ? khamAvaNayAeNaM palhAyaNabhAvaM jaNayai, elhAyaNabhAvagae saGghapANabhRyajIvasattesu mittIbhAvaM uppAei, mittIbhAvamuvagaeyAviM jIve bhAvavisohiM kAUNa nijjhae bhavai // 17 // vyAkhyA - he bhadaMta ! kSAmaNayA, duHkRtAnaMtaraM kSetavyamidaM mametyAdirUpayA jIvaH kiM janayati ? gururAha - he ziSya ! kSAmaNayA guroragre svakRtaniMdayA prahlAdanabhAvaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 989 // Page #918 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 990 // 34+39 *SHRISHAKHS* cittaprasattirUpaM janayati, prahlAdanabhAvamupagato jIvaH sarvaprANabhUtajIvasatveSu, prANAzca bhUtAzca jIvAzca satvAzca prANabhRtajIvasatvAH, sarve ca te prANabhUtajIvasatvAzca sarvaprANabhUtajIvasatvAH, teSu maitrIbhAvamutpAdayati. maitrIbhAvaM gatastu jIvo bhAvavizodhiM kRtvA rAgadveSanivAraNaM vidhAyehalokAdisaptabhayAni nivArya nirbhayo bhvti.||17||kssaamnnaakaarinnaa sAdhunA svAdhyAyaH kartavyaH, atastatphalaM praznapUrvakamAha mUlam ||-sjjhaaennN bhaMte jIve kiM jaNayai ? sajjhAeNaM nANAvaraNijaM kammaM khavei. // 18 // vyAkhyA-he bhadaMta ! svAdhyAyena paMcaprakAreNa jIvaH kiM janayati ? gururAha-he ziSya ! svAdhyAyena jJAnA| varaNIyaM karma kSapayati. // 18 // tatra paMcavidhasya svAdhyAyasya pRthakphalaM praznapUrvakamAha ||muulm ||-vaaynnyaaennN bhaMte jIve kiM jaNayai ? vAyaNayAeNaM nijarANaM jaNayai, suyassa aNAsAyaNAe vai, suyassa aNAsAyaNAe vahamANe titthadhamma avalaMbai, titthadhammaM avalaMbamANe mahAnijare mahApajavayANe bhvi.||19|| vyAkhyA-he. pUjya ! vAcanayA, vAcayatIti vAcanA pAThanA, tayA jIvaH kiM janayati ? gururAha-he ziSya ! vAcanayA siddhAMtavAcanena nirjarAM karmazATanaM janayati. +4+ 344 // 990 // ch . For Private And Personal Use Only Page #919 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 991 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tathA punaH zrutasyA'nAzAtanAyAM pravartate, tatra ca pravartamAno jIvastIrtho gaNadharastasya dharma AcAraH zrutapradAnarUpastIrthadharmastamAlaMbate. tatastIrthadharmamavalaMbamAnastIrthadharmamAzrayan mahAnirjaro bhavati, | mahAnirjarA yasya sa mahAnirjaro mahAkarmavidhvaMsako bhavati. punamehAparyavasAno mahatprazasyaM muktyavAptyA paryavasAnamaMtaH karmaNo bhavasya vA yasya sa mahAparyavasAnazca bhavati, muktibhAgbhavatIti hArda // 19 // | atha gRhItavAcanena punaH saMzayAdo punaH pRcchanaM pratipRcchanA, atastatphalaM praznapUrvakamAha - // mUlam // - pahipucchaNayAeNaM bhaMte jIve kiM jaNayai ? paDipucchaNayAeNaM sutatthatadubhayAI visohei, kaMkhAmohaNijjaM kammaM vucchidai // 20 // vyAkhyA - he svAmin ! pratipRcchanayA pUrvAdhItasya sUtrAdeH punaHpRcchanena jIvaH kiM janayati ? gururAha - he ziSya ! pratipRcchanayA sUtrArthatadubhayAni vizodhayati, sUtrArthayoH saMzayaM nivArya nirmalatvaM vidhatte, tathA kAMkSAmohanIyaM karma vyucchinatti, kAMkSAzabdena saMdehaH, kAMkSayA saMdehena mohanaM kAMkSAmohanaM, tatra bhavaM kAMkSAmohanIyaM etatkarma vizepeNApanayati idamitthaM tatvaM, athavedamitthaM nAsti, vedaM mamAdhyayanAya yogyamayogyaM vetyAdighaThanA For Private And Personal Use Only saTIkaM // 991 // Page #920 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA | saTokaM // 992 // kAMkSA vAMchA, tadvapameva mohanIyaM karmA'nabhigrahikamithyAtvarUpaM, tdvinaashyti.||20|| adhItya punaH saMdehamapi pratipRcchanena nirAkRtya yadi parAvartanaM guNanaM na kriyate, tadA suSTadhItamapi zAstraM vismarati, ataH parAvartanena yatphalaM syAttadapi praznapUrvamAha ||muulm ||-priyttttnnyaaennN bhaMte jIve kiM jaNayai? pariyayAeNaM vaMjaNAi jaNayai, vaMjaNa| laddhiM ca uppAei, // 21 // vyAkhyA-he pUjya ! he svAmin ! parivartanayA zAstrasya guNanena jIvaH kiM janayati ? gururAha-he ziSya ! parivartanayA jIvo vyaMjyate'rtha ebhiriti vyaMjanAnyakSarANi janayati, vismRtAnyakSarANyAnayati. tathAvidhakarmakSayopazamAdyaMjanalabdhiM vyaMjanasamudAyarUpAM padalabdhiM padAnusAriNI labdhiM janayati. // 21 // sUtravadarthasyApi vismaraNasaMbhavAtsUtrArthayozciMtanaM vidheyaM, atastasphalamapi praznapUrvamAha mUlam ||-annuppehaaennN bhaMte jIve kiM jaNayai? aNuppehAeNaM AuyavajjAo sattakammapayaDIo dhaNiyabaMdhaNabaddhAo sithilabaMdhaNabaddhAo pakarei, dIhakAlaThiyAo hassakAlaThiyAo // 992 // For Private And Personal Use Only Page #921 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandir uttarA // 993 // | pakarei, tivANubhAvAo maMdANubhAvA pakarei, bahupaesaggAo appapaesaggAo pakarei, Ausa ca NaM hai saTokaM kammaM siya baMdhai siya no baMdhai, asAyAveyaNijaM ca NaM kammaM no bhujo bhujo uvaciNai, aNAiyaM |ca NaM agavayaggaM dohamaddhaM cAuraMtasaMsArakaMtAraM khippAmeva vIIvayai. // 21 // vyAkhyA-he bhadaMta! he svAbhin! anuprekSayA sUtrArthaciMtanikayA jIvaH kiM janayati ? gururAha-he ziSya ! anuprekSayA kRtvA jIvaH saptakarmaprakRtIjhanAvaraNadarzanAvaraNavedanIyamohanIyanAmagotrAMtarAyarUpANAM saptAnAM karmaNAM prakR| taya ekazatacatuHpaMcAzatpramANAH saptakarmaprakRtayastAH saptakarmaprakRtIH, dhaNiyabaMdhaNabaddhA gADhabaMdhanabaddhA nikAcitA baddhAH zithilabaMdhanabaddhAH prakaroti. yato hyanuprekSA svAdhyAyavizeSaH, sA tu manasastatraiva niyojanAdbhavati, sa cAnuprekSAsvAdhyAyo hyabhyaMtaraM tapaH, tapastu nikAcitakarmANi zithilIkartuM samartha bhavatyeva. kathaMbhUtAH saptakarmaprakRtIH? AyurvarjAH, prakRSTabhAvahetutvenAyurvarjayaMtItyAyurvarjAH, punaheM ziSya ! anuprekSayA kRtvA jIvastA eva karmaprakRtIrdIrghakAlasthitikAH zubhAdhyavasAyayogAt sthitikhaMDAnAmapahAreNa hakhakAlasthitikAH prakaroti, pracarakAlabhogyAni karmANi svalpakAlabhogyAni karotItyarthaH. baa||993|| 2018BES For Private And Personal Use Only Page #922 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 994 // punastIbAnubhAvAH karmaprakRtImaMdAnubhAvAH prakaroti. tIvra utkaTo'nubhAvo raso yAsAM tAstItrAnubhAvAH, IdRzIH karmaprakRtImaMdo nirbalo'nubhAvo yAsAM tA maMdAnubhAvAstAdRzIH prakarSeNa vidadhAti. punarbahupradezAgrA alpapradezAgrAH prakaroti, bahupradezAgraM karmapudgaladalikapramANaM yAsAM tA bahupradezAgrAH etA|| dRzIH karmaprakRtIralpapradezAgrAH prakaroti. ityanenAnuprekSayA'zubhazcaturvidho'pi baMdhaH, prakRtibaMdhaH, sthiti | baMdhaH, anubhAgabaMdhaH, pradezabaMdhazca, zubhatvena pariNamatItyarthaH. atra cAyurvajamityuktaM tattvekasmin bhave sakRdevAMtarmuhUrtakAle evAyu vo bannAti, ca punarAyuHkarmApi syAhabhAti, syAnna badhnAti, saMsAramadhye tiSTati cettIzubhamAyurna banAti, zubhaM cAyurbadhnAti, jIvena tRtIyabhAgAdizeSAyuSkeNAyuHkarma badhyate anyathA na badhyate, tenAyuHkarmabaMdhe nizcayo noktaH, ityanena muktiM vrajati tadAyuna banAtItyuktaM. puna ranuprekSayA kRtvA jIvo'sAtAvedanIyaM karma zArIrAdiduHkhahetu ca karma, cazabdAdanyAzcA'zubhaprakRtIna bhUyobhRya upacinoti. atra bhUyobhyagrahaNenaivaM jJeyaM, kazcidyatiH pramAdasthAnake pramAdaM vrajettadA banA tyapIti hAda. punaranuprekSayA kRtvA jIvazcAturaMtaM saMsArakAMtAraM kSiprameva vIIvayai' iti vyativrajati HERS For Private And Personal Use Only Page #923 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka 44945444SALUCk catvArazcaturgatilakSaNA aMtA avayavA yasya taccAturaMtaM, tadeva saMsArakAMtAraM saMsArAraNyaM, tacchIghramullaMghayati. kodRzaM saMsArAraNyaM ? anAdikamAderabhAvAdAdirahitaM. punaH kIdRzaM saMsArakAMtAraM? anavadagraM anavada nAgacchadagraM parimANaM yasya tadanavadagramanaMtamityarthaH. pravAhApekSayA'nAdyanaMtaM. punaH kIdRzaM? dIrghAdhvaM dIrghakAlaM. 'dohamaU' ityatra makAro'lAkSaNikaH prAkRtatvAt. // 22 // evamabhyastazAstreNa | dharmakathA kartavyA. tato dharmakathAkartuH kiM phalaM syAt ? atastatphalamapi praznapUrvamAha ||muulm ||-dhmmkhaaennN bhaMte jIve kiM jaNayai ? dhammakahAeNaM pavayaNaM pabhAvei, pavayaNappabhAvaeNaM jIve Agamesissa bhaddattAe kammaM nibaMdhai. // 33 // vyAkhyA-he svAmin ! dharmakathayA jIvaH kiM janayati? gururAha-he ziSya ! dharmakathayA dharmavyAkhyAnena jIvaH pravacanaM zrIsiddhAMtaM bhagavadvacanaM prabhAvayati prakAzayati. pravacanaprabhAvakaH siddhAMtodIpako jIva AgamiSyadbhadratayopalakSitaMkarma nibadhnAti, AgAmini kAle bhadratvenopalakSitamarthAcchabhaM karma samupArjayatIti bhAvaH // 23 // paMca| vidhasvAdhyAyaratena zrutamArAdhitaM syAdatastasya phalaM praznapUrvakamAha // 995 // 65 For Private And Personal Use Only Page #924 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyanmandie uttarA saTIka // 996 // 1 ||muulm ||-suyss ArAhaNayAeNaM bhaMte jIve kiM jaNayai ? suyassa ArAhaNayAe annANaM || khavei, na ya saMkilissai. // 24 // vyAkhyA-he bhadaMta! zrutasyArAdhanayA jIvaH kiM janayati ? | 2 gururAha-he ziSya! zrutasyArAdhanayA samyagAsevanayA'jJAnaM kSapayati, viziSTatatvAvabodhasyA'vApteH. ca punarna saMklizyate, rAgadveSajanitaM klezaM na bhajatIti bhAvaH. // 24 // zrutArAdhanA caikAgramanaHsaMnivezanAvata eva syAdatastatphalaM praznapUrvamAha // mUlam ||-egggmnnsNnivesnnyaaennN bhaMte jIve kiM jaNayai ? egaggamaNasaMnivesaNayAeNaM || cittanirohaM jaNayai. // 25 // vyAkhyA-he bhadaMta ! he svAmin ! ekamayaM prastAvAcchabhamAlaMbanamasyetyekAgraM, ekAgraM ca tanmanazcaikAgramanastasya saMnivezanA sthApanA, tayaikAgramanaHsaMnivezanayA zubhAcalaMbanena cittasya sthirIkaraNena jIvaH kiM phalaM janayati ? gururAha-he ziSya ! ekAgramanaHsanivezanayA cittanirodhaM janayati, cittasyetastata unmArgaprasthitasya nirodho niyaMtraNa cittanirodhastaM karotIti bhaavH||25|| evaMvidhasya sAdhoH saMyamAderiSTaphalasya prAptiriti niyamAttatphalaM praznapUrvamAha For Private And Personal Use Only Page #925 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka FORNARAKHPOARAN // mUlam ||-sNjmennN bhaMte jIve kiM jaNayai ? saMjameNaM aNaNhayattaM jaNayai. // 26 // vyAkhyA-he bhagavan ! saMyamena jIvaH kiM janayati ? gururAha-saMyamena anaMhaskatvaM, na vidyateMhaH pApaM yasmiMstadanaMhaskaM, tasya bhAvo'naMhaskatvaM, tajjanayati. saMyamenAzravanirodha janayatItyarthaH. // 26 // saMyamavAn sAdhustaponirataH syAdatastatphalaM praznapUrvakamAha ||muulm ||-tvegNbhNte jIve kiM jaNayai ? tavegaM vodANaM jnnyi.||27|| vyAkhyA-he bhagavan ! | tapasA kRtvA jovaH kiM phalaM janayati ? gururAha-he ziSya ! tapasA jIvo vyavadAnaM janayati, pUrvabaddhakarmApagamanena vizeSeNa zuddhiM jnyti.||27||vyvdaanen kiM phalaM syAt ? atastatphalaM praznapUrvamAha ||muulm ||-vodaannennN bhaMte jIve kiM jaNayai? vodANeNaM akiriyaM jaNayai, akiriyae bhavittA tao pacchA sijjhai, bujjhai, muccai, parinivvAyai, savadukhkANamaMtaM karei. // 28 // vyAkhyA-he bhadaMta' vyavadAnena jIvaH kiM janayati? gururAha-he ziSya ! vyavadAnena jIvo'kriyaM janayati, na vidyate kriyA yasmin so'kriyastamakriyaM vyaparatakriyAkhyaM zukladhyAnasya caturthaM bhedaM janayati. akri RAHARASHTRA // 997 // For Private And Personal Use Only Page #926 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA / SC4 // 998 // OM4%AC5OM yako bhUtvA vyaparatakriyAkhyazukladhyAnavartI bhUtvA, tataH pazcAritaddhiM vrajati, buddhayati jJAnadarzanAbhyAM | saTIka samyag vastuvettA bhavati, mucyate saMsArAnmukto bhavati, parinirvAti, pari samaMtAnnirvAti, karmAgniM vidhyApya zotalo bhavati, sarvaduHkhAnAmaMtaM karoti. // 28 // saMyamAdiSu satsvapi sukhazAtenaiva , pravartanIyamatastatphalamAha ||muulm ||-suhsaaennN bhaMte jIve kiM jaNayai ? suhasAe gaM aNusuyattaM jaNayai, aNussueNaM jIve aNukaMpae aNupbhaDe vigayasoge carittamohaNijaM kammaM khavei. // 29 / vyAkhyA-he bhadaMta! he svAmin ! sukhasya vaiSayikasya zAtastadgatampRhAnivAraNenApanayanaM sukhazAtastena jovaH kiM janayati ? | | gururAha-he ziSya ! sukhazAtenA'nutsukatvaM janayati, viSayasukhe'nuttAlatvaM janayati. anutsukazca jIvo'nukaMpate, agretanaM jIvaM dRSTvA'nukaMpako dayAvAn bhavatItyarthaH, punaranudbhaTo'bhimAnarahitaH zrRMgArAdi-16 zobhArahitaH syAt. punastAhazaH san vigatazokaH, ihalaukikakAryabhraMzAdAvapi zocanaM na kurute. puna || // 998 // stAhazo mokSArthI zubhAdhyavasAyavartI karAyanokaSAyarUpacAritramohanIyarUpaM karma kSapayati. // 29 // * * ** * For Private And Personal Use Only Page #927 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka atha sukhazAtasthitasya cApratibaddhatA bhavati, atastatphalaM praznapUrvamAha - // mUlam ||-appddibddhyaaennN bhaMte jIve kiM jaNayai ? appaDibaddhayAeNaM nissaMgattaM jaNayaI, nissaMgatteNaM jIve ege egaggacitte diyA vA rAo vA asajamANe appaDibaddha viharai // 30 // vyAkhyA-he bhadaMta! apratibaddhatayA manasi nirabhiSvaMgatayA jovaH kiM janayati? gururAha-hai ziSya! apratibaddhatayA niHsaMgatvaM bAhyasaMgAbhAvaM janayati, niHsaMgatvaM gato jIva eko rAgAdirahitaH syAta, tAdRzazcaikAgracitto dharma eva dRDhamanaskaH syAt. punardivA divase rAtrI vA'sajan sadA bAhyasaMgaM tyajannapratibaddho viharati, mAsakalpenodyatavihAreNa paryaTatIti bhAvaH // 30 // apratibaddhatA ca viviktazayanAsanasevakasya syAt, atastatphalamAha // mUlam ||-vivittsynnaasnnyaaennN bhaMte jIve kiM jaNayai? vivittasayaNAsaNayAeNaM jIve carittaguttiM jaNayai, carittagutte ya NaM jove vivittAhAre daDhacaritte egaMtarae mokhkabhAvapaDipanne aThThavihakammagaMThiM nijarei. // 31 // vyAkhyA-he bhadaMta! viviktAni strIpazupaMDakavarjitAni zayanAsanA SAKASHNEWS // 999 // For Private And Personal Use Only Page #928 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagersuri Gyanmandir uttarA saTIka // 10004 SARAKAASASHURAMGAGES nyupAzrayasthAnAni yasya sa viviktazayanAsanaH, tasya bhAvo viviktazayanAsanatA, tayA strIpazupaMDakAdirahitasthitinivAsatvena jIvaH kiM janayati? gururAha-he ziSya! viviktazayanAsanatayA jIvazcAritraguptiM cAritrasya rakSAM janayati. guptacAritrazca jIvo vivikto vikRtyAdizarIrapuSTikArakavIryavRddhayAdikRddhasturahita AhAro yasya sa viviktAhAraH, tAdRzaH syAt. tathA dRDhaM nizcalaM caritraM yasya sa dRDhacaritraH, punarata evekAMtena nizcayena rakta Asakta ekAMtarataH saMyame sAvadhAnaH syAt, tathA mokSaM bhAvena manasA pratipanna Azrito mokSabhAvapratipannaH, mokSa eva mayA sAdhya iti buddhimAna, kSapakazreNiM pratipadyASTavidhakarmagraMthi nirjarayati kSapayati. // 31 // viviktazayanAsanazca vinivartanAvAn syAt, ato vinivartanAyAH phalamAha // mUlam ||-vinnivttttnnyaae NaM bhaMte jIve kiM jaNayai? viNivaNayAeNaM pAvANaM kammANaM akaraNayA apbhuTei, puvabaddhANa ya nijaraNayA taM niyattei, tao pacchA cAuraMtasaMsArakaMtAraM viIvayai. // 32 // vyAkhyA-he svAmin ! vinivartanayA viSayebhya AtmanaH parAGmukhIbhAvena jIvaH kiM HOSHARRASTOA UCHES haa||1000|| 94% For Private And Personal Use Only Page #929 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA- saTIka // 1001 // janayati ? gururAha he ziSya ! vinivartanayA pApakarmaNAmakaraNatvena sAvadyakarmatyAgenA'bhyuttiSTate, dharmAya sAvadhAno bhavati. pUrvabaddhAnAM pApakarmaNAM nirjarayA, nUtanapApakarmaNAmanulpAdanena tatpApakarma nivartayati nivArayati. tatazca pazcAcAturaMtasaMsArakAMtAraM 'vIIvayai' vyativrajati, vyutkrAmatItyarthaH. // 32 // viSayanivRttazca kazcitsAdhuH saMbhogapratyAkhyAnavAn bhavati, atastatphalamAha // mUlam ||-sNbhogpnycrukaannennN bhaMte jIve kiM jaNayai ? saMbhogapaJcakANeNaM AlaMbaNAi stravei, nirAlaMbaNaslAyatahA jogA bhavaMti, saeNaM lAbheNaM saMtussai, paralAbhaM no AsAei, no takkei, no pIhei, mo pacchei, no ahilasai, parassa lAbhaM aNAsAyamANe atakkemANe apihemANe appacchemANe aNabhilasamANe doccaM suhasijaM uvasaMpajittANaM viharei. // 33 // vyAkhyA-he bhadaMta ! saMbhogapratyAkhyAnena, ekamaMDalyAM sthitvAAhArasva karaNaM saMbhogaH, tasya pratyAkhyAnenotkRSTatvena, pRthagAhArakaraNena jIvaH kiM janayati ? sadA gururAha-he ziSya! saMbhogapratyAkhyAnenAlaMbanAni kSapayati, yato'haM glAno'smi, rogyasmotyAdikathanAni kSavayati, dhIro bhavatItyarthaH. mirAlaMbanasya cAyatArthA yogA // 1001 // For Private And Personal Use Only Page #930 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1002 // www.kobatirth.org. bhavaMti Ayato mokSaH, sa evArthaH prayojanaM yeSAM te AyatArthAH, etAdRzA yogA bhavaMti manovAkkAyayogA bhavaMti svena lAbhena saMtuSyati, parasya lAbhaM nAsvAdayati, na vAMchyati, tatazca parasya lAbha no tarkayati, yadidaM mahyaM dAsyatIti manasA na vikalpayati. no spRhayati, paralAbhe zraddhAlutayA svasya spRhAM na prakaTokaroti. punaH parasya lAbhaM na prArthayati, mahyaM dehIti na yocate. punarnAbhilaSati, | parasya lAbhaM lAlasApUrvakaM na vAMchati atha parasya lAbhaM ' aNAsAyamANo ' anAsvAdayan atarkayan, anIhamAnaH, aprArthayan, anabhilaSan dvitIyAM sukhazayyAmupasaMpadya viharati, aparebhyaH sAdhubhyaH pRthagupAzrayamaM gIkRtya pravartate, yAdRzI sthAnAMge uktAsti, tAM pratipadya viharati atra hyete zabdA ekArthAH pratipAditAstadanekadezIya ziSyANAM pratibodhanArtha paryAyatvena pratipAditAH // 33 // saMbhogapratyAkhyAna vataH sAdhorupadhipratyAkhyAnaM saMbhavati, atastatphalaM praznapUrvakamAha // mUlam // -- uvahipaJcakkhANeNaM te jIve kiM jaNayai ? uvahipaccakkhANeNaM apalimaMthaM jaNayai, niruvahiNaM jIve nikaMkhe uvahimaMtareNa na saMkilissai // 34 // vyAkhyA - he bhadaMta ! upadhi For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 1002 // Page #931 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1003 // www.kobatirth.org pratyAkhyAnena rajoharaNamukhavastrikApAtrAdivyatiriktasyopadheH pratyAkhyAnenopadhityAgena jIvaH kimupAjayati ? gururAha - he ziSya ! upadhipratyAkhyAnenA'parimaMthaM janayati. parimaMthaH svAdhyAyavyAghAtaH, na parimaMtho'parimaMthaH svAdhyAyAdo nirAlasyaM janayati punarnirupadhiko niHparigraho jIvo niHkAMkSo bhavati, vastrAdAvabhilASarahitaH syAdityarthaH, tAdRzo dyupadhimaMtareNopadhiM vinA na saMklizyate, klezaM na prApnoti saparigraho hi klezaM prApnotIti bhAvaH // 34 // athopadhipratyAkhyAnavAn sAdhurjina kalpAdi|reSaNIyAhArasyA'lAbhenopavAsaM karoti, AhArapratyAkhyAnaM karoti, tadA tatphalamapi praznapUrvamAha // mUlam // --AhArapaccakhkhANaM bhaMte jIve kiM jaNayai ? AhArapaJcakhkANeNaM jIviyAsaMsappaogaM vochiMdai, jIviyAsaMsappaogaM vochiMdittA jove AhAramaMtareNa na saMkilissai // 35 // vyAkhyA - he bhadaMta ! AhArasya pratyAkhyAnena sadoSAhAra tyAgenopavAsAdinA jIvaH kiM phalaM janayati ? gururAha - he ziSya ! AhArapratyAkhyAnena jIvo jIvitAzaM saprayogaM vyavacchinatti jIvite prANadhAraNe AzaMsA abhilASastasyAH prayogo vyApAro jIvitAzaMsaprayogastaM vyavacchinatti nivArayati jIvitA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 1003 // Page #932 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 1004 // zaMsaprayogaM vicchidya nivArya jIva AhAramaMtareNa na klizyati. tasmai yadi zuddhAhAralAbho na syAttadA jIvitAsaMsArahito munirna klezabhAk syAditi bhAvaH // 35 // etatpratyAkhyAnatrayamapi kaSAyA:bhAve eva phalavat syAt , atastatphalaM praznapUrvakamAha // mUlam ||-ksaaypcckaannennN bhaMte jove kiM jagayai ? kaSAyapaJcakANegaM vIyarAyabhAvaM jaNayai, bIyarAyabhAvaM paDivajeyaNaM jIve samasuhadukhkhe bhavai. // 36 // vyAkhyA-he svAmin ! kaSAyapratyAkhyAnena jIvaH kiM janayati ? gururAha-he ziSya ! kaSAyapratyAkhyAnena krodhamAnamAyAlobhatyAgena jIvo vItarAgabhAvaM janayati. pratipannavItarAgabhAvo jIvaH samasukhaduHkho bhavati. // 36 // nikaSAyo'pi yogapratyAkhyAnavAn bhavati, atastatphalaM praznapUrvakamAha // mUlam ||-jogpcckhkaannennN bhaMte jIve kiM jaNayai ? jogapaccarukANeNaM jIve navaM kammaM na baMdhai, puvabaddhaM ca nijarei. // 37 // vyAkhyA-he bhagavan ! yogapratyAkhyAnena, yogo manobAkAyAnAM vyApArastasya pratyAkhyAnaM yogapratyAkhyAnaM, tena jIvaH kiM janayati? tadA gururAha-he ziSya ! yoga // 1004 // For Private And Personal Use Only Page #933 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir uttarA // 1005 // pratyAkhyAnenA'yogitvaM janayati, zailezIbhAvaM bhajati. ayogI hi jIvazvaturdazaguNasthAne pravartamAno lA saTIka navaM karma na banAti, pUrvabaI ca karma nirjarayati kSapayatIti bhAvaH // 37 // yogapratyAkhyAnataH zarIrapratyAkhyAnaM karoti, atastatphalaM praznapUrvakamAha ||muulm ||-sriirpcckkhaannennN bhaMte jIve kiM jaNayai? sarIrapaccakkhANeNaM siddhAisayaguNattaM nivattei, siddhAisayaguNasaMpanne ya NaM jIve logaggamuvagae paramasuhI hoi.||38|| vyAkhyA-he bhagavan ! zarorapratyAkhyAnena zarIravyutsarjanena jIvaH kiM lAbhaM janayati ? gururAha-zarIrapratyAkhyAnena siddhAtizayaguNatvaM nivartayati, ko'rthaH siddhAnAM ye'tizayaguNAH sarvotkRSTaguNAsteSAM bhAvaH siddhAtizayaguNatvaM, yato hi siddhA na nIlAH, na lohitAH, na hAridrAH, na zuklA ityAyekatriMzad guNAH, tadvattvaM prApnotItyarthaH.prAptasiddhAtizayaguNo jIvo lokAgraM mokSamupagataH san paramasukhI bhavati. yadyapi yogapratyAkhyAnena zarIrapratyAkhyAnaH samAgataH, tathApi manovAgyogayoH zarIrasya prAdhAnyakhyApanArthaM pRthagupA // 1005 // dAnaM ||38||sNbhogaadiprtyaakhyaanaani prAyaHsAhAyyapratyAkhyAnayuktasya bhavaMti,atastatphalaM praznapUrvamAha. For Private And Personal Use Only Page #934 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Se Kailassagersuri Gyarmandie uttarA // 1006 // // mUlam ||-saahaaypcckkhaannennN bhaMte jIve kiM jaNayai ? sAhAyapaccakhkANeNaM jIve egIbhAvaM saTokaM jaNayai, egIbhAvabhRe ya jIve egaggaM bhAvemANe appasadde appajaMjhe appakasAe appakalahe appatu-18 maMtume saMyamabahale saMvarabahule samAhieAvi bhavai. // 39 // vyAkhyA-sahAyAH sAhAyyakAriNaH, saMghATakasya sAdhavaH, teSAM pratyAkhyAnaM sAhAyyapratyAkhyAnaM, tena sAhAyyapratyAkhyAnena he bhagavan ! jIvaH kiM janayati ? gururAha-he ziSya ! sAhAyyapratyAkhyAnenaikIbhAvaM janayati. ekIbhAvabhUtazcaikatvaM prApto jova ekAgraM bhAvayannekAvalaMbanatvaM cAbhyasannalpazabdo'lpajalpako bhavati, alpajaMjho bhavati, avidyAmanajaMjho'vidyamAnavAkalaho bhavati. punaralpakaSAyo bhavati, punaralpakalaho'vidyamAnaroSasUcakavacano bhavati. tathA'lpatumaMtumo bhavati, avidyamAnaM tumaMtumamiti tvaM tvamiti vAkyaM yasya soDalpatumaMtumaH, tvamevaitatkAryaM kRtavAn , tvameka eva sadA'kRtyakArI vartase, ityAdipralapanaM na karoti. punaH sAhAyyapratyAkhyAnena saMyamabahulo bhavati, saMyamaH saptadazavidhaH, sa bahulaH pracuro yasyasa saMyama | // 1006 // bahulaH. sa ca punaH saMvarabahulo bhavati. saMkara AzravadvAranirodhaH, sa bahulaH pracuro yasya sa saMvaraba TRACHAR For Private And Personal Use Only Page #935 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM // 1007 // SASA HAKUSHAUREA hulastAdRzo bhavati.sa ca punaH samAdhibahulo bhavati, samAdhizcittasvAsthyaM, tena bahulaH samAdhibahulaH samAdhipradhAno bhavati. punaH samAhitazcApi bhavati, jJAnadarzanavAMzca bhavatItyarthaH // 39 // evaMvidhaH sAdhuraMte bhaktapratyAkhyAnavAn sthAt, atastatphalaM praznapUrvamAha // mUlam ||-bhttpnyckkhaannennN bhaMte jIve kiMjaNayai ? bhattapaccakkhANeNaM jIve aNegAiM bhava| sahassAiM niraMbhai. // 40 // vyAkhyA-he bhadaMta ! bhaktapratyAkhyAnenAAhAratyAgena bhaktaparijJAnAdimA jIvaH kiM phalaM janayati ? gururAha-he ziSya! bhaktapratyAkhyAnena jIvo'nekAni bhavasahasrANi niruNaddhi. // 40 // atha sarvapratyAkhyAnapradhAnaM sadbhAvapratyAkhyAnaM, atastasya phalaM praznapUrvakamAha // mUlam ||-sbhpaavpcckhkhaannennN bhaMte jIve kiM jaNayai? sabhpAvapaccakhkhANeNa aNiyahi jaNayai, aNiyahi paDivanne ya aNagAre cattAri kammaMse khavei, taM jahA-veyaNijaM 1 AuyaM 2 nAmaM 3 goyaM 4, pacchA sijjhai. // 41 // vyAkhyA-he bhagavan ! sadbhAvena pratyAkhyAnaM sadbhAvapratyAkhyAnaM, tena sadbhAvapratyAkhyAnena, sarvathA punaH karaNasyA'saMbhavAdIhazena vidhinA pratyAkhyAnaM karoti, yathA // 1007 // For Private And Personal Use Only Page #936 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir da saTIka uttarA- punaH karaNIyaM na syAt, ityanena sarvaprakAreNa zailezIkaraNaM, caturdazaguNasthAne vartanena jIvaH kiM jana yati ? gururAha-he ziSya ! sadbhAvapratyAkhyAnenA'nivRttiM janayati, zukladhyAnasya caturthaM bhedaM janayati. // 1008 // anivRtti pratipannaH, pratipannAnivRttiranagArazcatvAri kevalinaH kauzAni saMti karmANi bhavopagrAhINi kSapayati. aMzazabdaH satparyAyaH, vidyamAnakarmANi kSapayati. tAni kAni catvAri karmANi? tadyathA-veda|| nIyaM karma 1, AyuHkarma 2, nAmakarma 3, gotrakarma 4, eteSAM caturNAmapi karmaNAM kSayaM kRtvA, tataH pazcAsiddhayati, sakalArthaM sAdhayati. sakalArtha sAdhayitvA siddho bhavati, tato buddhayati tatvajJo bhavati. mucyate karmabhyo mukto bhavati, parinirvAti, pari samaMtAt karmatApA'bhAvAcchItalo bhavati, sarvaduHkhAnAmaMtaM kroti.||41|| etatpratyAkhyAnaM prAyazaH pratirUpatAyAmeva syAt, ataHpratirUpatAyAH phalamAha // mUlam ||-pddiruuvyaaennN bhaMte jIve kiM jaNayai ? paDirUvayAeNaM lAghavaM jaNayai, lahubhUeNaM jIve appamatte pAgaDaliMge pasathaliMge visuddhasamatte sattasamitisammatte savapANabhUyajIvasattesu visasa3NijjarUve appaDilehe jiiMdie vipulatavasamiisamannAgaeAvi vihri.||42|| vyAkhyA-he bhagavan ! HWS // 1008 // For Private And Personal Use Only Page #937 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA | saTIka // 1009 // ABSCASS pratirUpatayA jIvaH kiM phalaM janayati? pratirUpatAyAH ko'rthaH? pratoti sthavirakalpisadRzaM rUpaM yasya sa pratirUpaH, tasya bhAvaH pratirUpatA tayA, sthavirakalpisAdhuveSadhAritvena jIvaH kiM janayati ? gururAha-he ziSya ! pratirUpatayA jIvo laghutvaM janayati, adhikopadhityAgena laghutvamupArjayatItyarthaH. dravyata upadhyAdiparigrahaparityAgena, bhAvatastvapratibaddhavihAratvena laghurbhavati. laghUbhRtazca jIvo'pramatto bhavati, tAdRzaH prakaTaliGgaH, prakaTaM sthavirakalpAdiveSeNa sphuTaM liMgaM cihUM yasya sa prakaTaliMgaH. punaH prazastaliMgaH, prazastaM samIcInaM rajoharaNamukhapotikAdikaM yasya sa prazastaliMgaH, punarvizuddhasamyaktvo nimeMlasamyaktvaH, punaH satvasamitisamAptaH, satvaM ca samitayazca satvasamitayastAbhiH samAptaH saMpUrNo dhairyasamitiyukta ityarthaH. tataH punaH sarvaprANamRtajIvasatveSu vizvasanIyo vizvAsayogyo bhavati. punastAhazo'lpapratilekhaH, pratilekhanaM pratilekhaH, alpaH pratilekho yasya so'lpapratilekhaH, alpopakaraNatvAdalpapratilekhanAvAn bhavatItyarthaH. punaH sa jiteMdriyo bhavati. punarvipulatapaHsamitisamanvAgatazcApi viharati, vipulAni vistIrNAni tapAMsi samitayazca vipulatapaHsamitayastAbhiranvAgatiH sahitaH san | OMOMOMOMOM // 1009 // For Private And Personal Use Only Page #938 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1010 // www.kobatirth.org viharati dvAdazavidhena tapasA samitiguptisahito bhRtvA grAmanagarAdau vicarati. // 42 // pratirUpatAyAmapi vaiyAvRttyaM kartavyaM, atastatphalamAha // mUlam // --veyAvacceNaM bhaMte jIve kiM jaNayai ? veyAvacceNaM titthayaranAmagoyaM kammaM nibaMdhes. // 43 // vyAkhyA--he bhagavan ! vaiyAvRttyenAhArAdisAhAyyena jIvaH kiM janayati ? tadA gururAha-he ziSya / vaiyAvRttyena tIrthakaranAmagotraM karma nivabhAti vaiyAvRtyaM kurvastIrthakaranAmagotraM karma banAtI - tyarthaH // 43 // atha vaiyAvRttyavAn sarvaguNabhAk syAt, ataH sarvaguNasaMpannatAyAH phalaM praznapUrvamAha - // mUlam // sarvvaguNasaMpannayAeNaM bhaMte jIve kiM jaNayai ? savaguNasaMpannayAeNaM apuNarAvatiM jaNayai, apuNarAvattipattae yaNaM jIve sArIramANasANaM dukkhANaM no bhAgI bhavai // 44 // vyAkhyA- he bhadaMta ! svAmin! sarvaguNasaMpannatayA jIvaH kiM janayati ? sarve ca te guNAzca sarvaguNAH, jJAnadarzanacAritrAdayastaiH saMpannatA sahitatvaM sarvaguNasaMpannatA, tayA sarvaguNasaMpannatayA kiM phalamutpAdayati ? | gururAha - he ziSya ! sarvaguNasaMpannatayA jIvo'punarAvRttiM janayati, muktimupArjayati. apunarAvRttiM prApto For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 1010 // Page #939 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1011 // RECEMBECAUSUCAUS jIvaH prAptA'punarAvRttiHprAptamokSo jAvaH zArIramAnasAnAM duHkhAnAM vibhAgI no bhavati. // 44 // sarva- tI saTIka guNasaMpannatayA vItarAgo bhavati, atastatphalaM praznapUrvakamAha // mUlam ||-viiyraayyaaennN bhaMte jIve kiM jaNayai ? vIyarAyayAeNaM nehANubaMdhaNANi ya taNhANubaMdhaNANi ya vochiMdai, maNunnesu saddapharisarUvagaMdhesu virajai. // 45 // vyAkhyA-he bhagavan ! || vItarAgatayA jIvaH kiM janayati ? vIto gato rAgo yasmAtsa vItarAgastasya bhAvo vItarAgatA, tayA vItarAgatayA rAgadveSAbhAvena kiM phalaM janayati? gururAha-he ziSya! vItarAgatayA snehAnubaMdhanAni, snehasyA'nukUlAni baMdhanAni, putramitrakalatrAdiSu premapAzAn , tathA tRSNAnubaMdhanAni, dravyAdiSvAzApAzAn vyavacchinatti, vizeSeNa troTayati. punarmanojJeSu manohareSu zabdasparzarasarUpagaMdhebhyo virajyate, viSayebhyo virakto bhavatIti bhAvaH // 45 // vItarAgatAyuktastu zrAmaNyasaMyukto bhavati, zrAmaNyadhameM ca kSAMtirevAdyA, atastatphalaM prshnpuurvkmaah|| mUlam ||-khNtiennN bhaMte jIve kiM jaNayai? khaMtieNaM parIsahe jyi.||46|| vyAkhyA // 1011 // For Private And Personal Use Only Page #940 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1012 // www.kobatirth.org he bhagavan! kSAMtyA kSamayA kRtvA jIvaH kiM phalaM janayati ? tadA gururAha - he ziSya ! kSamayA parISahAn jayati // 43 // atha punaH kSamAvAn muktiyukto bhavati, nirlobhI bhavati, atastatphalaM praznapUrvakamAha. // mUlam // muttIeNaM bhaMte jIve kiM jaNayai ? muttIeNaM akiMcaNaM jaNayai, akiMcaNeNaM jIve atthalobhANaM appatthaNije bhavai // 47 // vyAkhyA - he bhagavan! muktyA niloMbhatvena jIvaH kiM janayati ? gururAha - he ziSya ! muktyA'kiMcanatvaM niHparigrahatvamutpAdayati, akiMcanatvena jIvo'rthalobhAnAmaprArthanIyo bhavati ko'rthaH ? yo'kiMcano niHparigraho bhavati, sa puruSo'rthe lobho yeSAM te'rtha - lobhA dravyArthinazcaurAdayaH puruSAsteSAmaprArthanIyastairavAMchanIyaH, caurAdayo hi niHparigraha kiM kurvati ? parigrahavatAM caurebhyo bhItiH syAt. // 47 // lobhe sati mAyA syAt, lobhA'bhAve mAyA'bhAvaH, | mAyAyA abhAve ArjavaM saralatvaM syAt, atastatphalaM praznapUrvakamAha // mUlam // - ajavayAeNaM bhaMte jIve kiM jaNayai ? ajjavayAeNaM kAujjuyayaM bhAvujjuyayaM bhAsajjuyayaM avisaMvAdaNaM jaNayai. avisaMvAdaNasaMpanneNaM jIve dhammassa ArAhae bhavai // 48 // vyA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 1012 // Page #941 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1013 // OM* * khyA-he bhadaMta ! ArjaveNa mAyAparihAreNa jIvaH kiM phalaM janayati? RjorbhAva ArjavaM, tena kiM phala- CH saTIka mutpAdayati ? tadA gururAha-he ziSya ! Arjavena kAyarnukatA, bhAvarjukatAM, bhASarjukatAM, avisaMvAdanAM janayati. Rjureva RjukaH, kAyena RjukaH kAya kaH, tasya bhAvaH kAyarjukatA, vakrazarIrabhruvikArAdirahitatvena saralatAmutpAdayati. evaM bhAvazcittAbhiprAyastasya RjukatA bhAvaNukatA, tAM bhAva katAM cittasaralatAmutpAdayati. punarbhASAyA vacanasya RjukatA bhASarjukatA, tAM bhASarjukatAM vacanasaralatvamutpAdayati. punaravisaMvAdanaM parajIvAnAmavaMcanatvaM janayati.sa prAptA'visaMvAdaH kAyena vAcA manasA saMprAptA'visaMvAdaH paravaMcakatArahito jIvo dharmasya vItarAgadharmasyArAdhako bhvti.||48|| evamAjavaguNayuktena mArdavaM vidheyaM, ato mArdavaphalaM praznapUrvakamAha-mArdavaM hi mAnatyAgarUpaM, tattu vinayasya kAraNaM, dharme hi vinayasya prAdhAnyaM. // mUlam ||-maadvyaaennN bhaMte jIve kiM jaNayai ? mAhavayAeNa jIve aNussiyataM jaNayai, aNussiyatteNaM jIve miumadavasaMpanne ahamayahANAi nivei. // 49 // vyAkhyA-he svAmin ! mArda 1 // 1013 // * ** * For Private And Personal Use Only Page #942 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA * saTIka // 1014 // vena komalapariNAmena jIvaH kiM janayati? gururAha-he ziSya ! mAIvena mAnaparihAreNa jIvo'nutsRtatvabhanahaMkAritvamahaMkArA'bhAvaM janayati. anutsRtatvenAhaMkArAbhAvena jIvo mRduH komalaH sakalabhavyajanamanaHsaMtoSahetutvAd dravyato bhAvatazca saralo'vanamanazolaH, mRdo vo mArdavaM, mRduguNamArdavaguNayorayaM bhedaH, avasare'vanamanaM mRduguNaH, yatsarvadA komalatvabhavanaM tanmArdavaM, yadvA kAyena mAnatyAgo mRduguNaH, manasA mAnaparihAro mArdavaM. tAbhyAM saMpanno bhavati saMyukto bhavati. tAdRzaH sannaSTau madasthAnAni niSTApayati kSapayati. // 49 // etatprAyaH satyasaMsthitasya sAdhorbhavati, satyeSu bhAvasatyameva pradhAnaM, atastatphalaM praznapUrvakamAha // mUlam ||-bhaavsccennN bhaMte jIve kiM jagayai? bhAvasacceNaM bhAvavisohiM jaNayai, bhAvavisohie vaTTamANe jIve arahaMtapannattassa dhammassa ArAhaNayAe apbhuTTei, arahaMtapannattassa dhammassa ArAhaNAyAeNaM apbhuTettA paralogadhammassa ArAhae bhavai. ||50||vyaakhyaa-he bhadaMta! bhAvasatyena, bhAve'bhyaMtarAtmani satyaM bhAvasatyaM, tena bhAvasatyenajIvaH kiM janayati ? gururAha-he ziSya! bhAvasatyena OMRIGHTS // 1014 // For Private And Personal Use Only Page #943 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1015 // jovo bhAvavizuddhiM janayati, nirmalAdhyavasAyaM janayati. bhAvavizuddhau vartamAno'rhatprajJaptasya zrIjinapraNItasya dharmasyArAdhanAyai abhyuttiSTati sAvadhAno bhavati, arhatprajJaptasya dharmasyArAdhanAyai abhyutthAya sAvadhAno bhUtvA paraloke dharmasyArAdhako bhavati. paraloke samyaggatiM prApya dharmamArAdhayatItyarthaH. // 50 // bhAvasatyaM ca karaNasatyayukta saMbhavati, ataH karaNasatyasya phalaM praznapUrvakamAha-- // mUlam ||-krnnsccennN bhaMte jIve kiM jaNayai? karaNasacceNaM karaNasattiM jaNayai, karaNasacce vaTTamANe jIve jahAvAI tahAkArIAvi bhavai. // 51 // vyAkhyA-he bhadaMta! karaNasatyena jIvaH kiM janayati? karaNe pratilekhanAdikriyAyAM satyaM yathoktavidhinArAdhanaM karaNasatyaM, tena karaNasatyena jIvaH kiM phalamupArjayati? tadA gururAha-he ziSya ! karaNasatyena karaNazaktiM kriyAsAmayaM janayati. punaH karaNasatye vartamAno jIvo yathAvAdI tathAkArI bhavati. kriyAsatyaH pumAn yAdRzaM sUtrArtha paThati, yAdRzaM kriyAkalApaM vadati, tathaiva karotIti bhAvaH. // 51 // evaMvidhasya yogasatyamapi syAt, ato yogasatyasya phalaM praznapUrvamAha 5454545453 // 1015 // For Private And Personal Use Only Page #944 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka uttarA // mUlam ||-jogsccennN bhaMte jIve kiM jaNayai ? jogasacceNaM joge visohei // 52 // vyaa||1016|| | khyA-he bhadaMta! yogasatyena, manovAkAyayogAnAM satyaM yogasatyaM, tena yogasatyena manovAkkAyasAphalyena jIvaH kiM janayati? tadA gururAha-he ziSya! yogasatyena yogAn vizodhayati, manovAkkAya yogAn vizadIkaroti, karmabaMdhA'bhAvAnnidoSAn karotIti bhaavH.||52|| idaM satyaM hi guptisahitasya 15 bhavati, guptInAmAdau manoguptirasti, tasmAtpUrva tasyAH phalaM praznapUrvakamAha // mUlam ||-mnnguttyaaennN bhaMte jIve kiM jaNayai ? maNaguttayAeNaM jIve egaggaM jaNayai, egaggacitteNaM jIve maNagutte saMjamArAhae bhavai. // 53 // vyAkhyA-he bhadaMta ! manoguptatayA jIvaH kiM hai janayati ? tadA gururAha-he ziSya ! manoguptatayA jIva ekAgyaM dhameM ekAMtatvamupArjayati. ekAgracitto | jIvo guptamanAH san saMyamasyArAdhakaH pAlako bhavati. // 53 // atha vacoguptiphalamAha // mUlam ||-vyguttyaaennN bhaMte jIve kiM jaNayai ? vayaguttayAeNaM nivikArattaM jaNayai, nivikAreNaM jIve gutte ajjhappajogasAhaNajutteAvi bhavai. // 54 // vyAkhyA-he bhadaMta ! vacoguptatayA // 1016 // For Private And Personal Use Only Page #945 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 1017 www.kobatirth.org jIvaH kiM phalaM janayati ? gururAha - he ziSya ! vacoguptatayA nirvikAratva virAgabhAvamutpAdayati. nirvikAro jAvo vAggupto guptavacanazca sarvavikathAtyAgAdvAgnirodhI vAgguptimAn sannadhyAtmayogasAdhanayuktazcApi bhavati. AtmanyadhitiSThatItyadhyAtmaM manastasya yogAH zubhavyApArA dharmadhyAnAdayasteSAM | sAdhanamekAgryamadhyAtmayogasAdhanaM, tena yukto'bhyAtmayogayuktaH tAdRzazcApi syAdityarthaH // 54 // atha tRtIyagupteH phalaM praznapUrvakamAha // mUlam // kAyaguttayAeNaM bhaMte jIve kiM jaNayai ? kAyaguttayAeNaM saMvaraM jaNayai, saMvareNa kAyagutte puNo pAvAsavanirohaM karei. // 55 // vyAkhyA - he bhadaMta ! kAyaguptatayA jIvaH kiM janayati ? gururAha - he ziSya ! kAyaguptatayA jIvaH saMvaraM janayati, saMvareNa guptakAyaH punaH pApAzravanirodhaM karoti. // 55 // atha guptitrayadhArakasya sAdhormunovAkkAyAnAM samAdhAraNA bhavati, atastatphalaM praznapUrvamAha. // mUlam // -- maNasamAharaNayAeNaM bhaMte jIve kiM jaNayai ? maNasamAhAraNayAeNaM egaggaMjates, egaggaM jaNaittA nANapajjave jaNayai, nANapajjave jaNaittA samattaM visohei, mitthattaM ca - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 1017 // Page #946 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit uttarA // 1018 // C+%A8SKAKKAKE jarei. // 56 // vyAkhyA-he bhadaMta! manaHsamAdhAraNayA jIvaH kiM janayati? manasaH samyak prakAreNI saTIkaM. A maryAdayA siddhAMtoktamArgamabhivyApya vA dhAraNA sthApanaM manaHsamAdhAraNA, tayA jIvaH kiM phalamutpAdayati? tadA gururAha-he ziSya ! manaHsamAdhAraNayA manaso maryAdayA rakSaNenaikAgUyaM dhameM sthairya janayati. dhameM ekAgyamutpAdya jJAnaparyavAn janayati, viziSTAn matijJAnazrutajJAnAdInAM paryAyAMstatvAvabodharUpAn vizeSAn janayati, punaH samyaktvavizuddhiM janayati, mithyAtvaM ca nirjarayati nivArayati. // 56 // vacaHsamAdhAraNAyA api phalamAha ||muulm ||-vysmaahaarnnyaaennN bhaMte jIve kiM jaNayai ? vayasamAhAraNayAeNaM vayasAhAraNadasaNapajjave visohei, vayasAhAraNadasaNapajave visohittA sulabhabohiyattaM nivvattei, dullahabohiyattaM nijarei. // 57 // vyAkhyA-he bhagavan ! siddhAMtoktamAgeM vacanasamAdhAraNayA svAdhyAye eva vAgnivezanena jIvaH kiM phalaM janayati ? tadA gururAha-he ziSya! vacaHsamAdhAraNayA vAksAdhAraNadarzanaparyavAn // 1018 // vizodhayati, vAcA sAdhAraNA vAksAdhAraNAH, vAcA kathayituM yogyA ye paryavAH, zabdavizeSAH, tathA For Private And Personal Use Only Page #947 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie saTIka uttraa||1017|| jIvaH ki phalaM janayati ? gururAha-he ziSya! vacoguptatayA nirvikAratvaM virAgabhAvamutpAdayati. nirvikAro jIvo vAggupto guptavacanazca sarvavikathAtyAgAdvAgnirodhI vAgguptimAn sannadhyAtmayogasAdhanayuktazcApi bhavati. AtmanyadhitiSTatItyadhyAtmaM manastasya yogAH zubhavyApArA dharmadhyAnAdayasteSAM sAdhanamekAgyamadhyAtmayogasAdhanaM, tena yukto'dhyAtmayogayuktaH, tAdRzazcApi syAdityarthaH // 54 // atha tRtIyagupteH phalaM praznapUrvakamAha ||muulm // kAyaguttayAraNaM bhaMte jIve kiM jaNayai ? kAyaguttayAraNaM saMvaraM jaNayai, saMvareNa 6 kAyagutte puNo pAvAsavanirohaM krei.||55||vyaakhyaa-he bhadaMta ! kAyaguptatayA jIvaH kiM janayati? gururAha-he ziSya ! kAyaguptatayA jIvaH saMvaraM janayati, saMvareNa guptakAyaH punaH pApAzravanirodhaM kroti.||55||ath guptitrayadhArakasya sAdhormanovAkAyAnAMsamAdhAraNA bhavati, atastatphalaM praznapUrvamAha. ||muulm ||-mnnsmaahrnnyaaennN bhaMte jIve kiM jaNayaI? maNasamAhAraNayAeNaM egaggaM jaNayai, egaggaM jaNaittA nANapajjave jaNayai, nANapajjave jaNaittA samattaM visohei, mitthattaM ca ni 4 // 1017 // For Private And Personal Use Only Page #948 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1018 // CACACANHAKARANG jarei. // 56 // vyAkhyA-he bhadaMta! manaHsamAdhAraNayA jIvaH kiM janayati ? manasaH samyak prakAreNa saTIka | A maryAdayA siddhAMtoktamArgamabhivyApya vA dhAraNA sthApanaM manaHsamAdhAraNA, tayA jIvaH kiM phalamutpAdayati? tadA gururAha-he ziSya! manaHsamAdhAraNayA manaso maryAdayA rakSaNenekAgUyaM dhameM sthairya janayati. dhameM ekAgyamutpAdya jJAnaparyavAn janayati, viziSTAn matijJAnazrutajJAnAdInAM paryAyAMstatvAvabodharUpAn vizeSAn janayati, punaH samyaktvavizuddhiM janayati, mithyAtvaM ca nirjarayati nivAra yati. // 56 // vacaHsamAdhAraNAyA api phalamAhahai ||muulm ||-vysmaahaarnnyaaennN bhaMte jIve kiM jaNayai ? vayasamAhAraNayAeNaM vayasAhAraNadasaNapajjave visohei, vayasAhAraNadasaNapajjave visohittA sulabhabohiyattaM nivvattei, dullahabohiyattaM nijarei. // 57 // vyAkhyA-he bhagavan ! siddhAMtoktamArge vacanasamAdhAraNayA svAdhyAye eva vAgnivezanena jIvaH kiM phalaM janayati ? tadA gururAha-he ziSya ! vacaHsamAdhAraNayA vAksAdhAraNadarzanaparyavAn vizodhayati, vAcA sAdhAraNA vAksAdhAraNAH, vAcA kathayituM yogyA ye paryavAH, zabdavizeSAH, tathA 15 // 1018 // For Private And Personal Use Only Page #949 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 1019 // darzanasya samyaktvasya ye paryavA bhedAstAn vizodhayati nirmalIkaroti. yato hi vAkasamAdhAraNaM kurvanda svAdhyAyaM karoti, svAdhyAyaM kurvan dravyAnuyogAdyabhyAsaM vidadhadanekanayajJo bhRtvA zaMkAdidoSAnnivArayati. ataH samyaktvaM nirmalaM karoti. yato vAksAdhAraNadarzanaparyavAn vizodhya sulabhavodhitvaM nivartayati. sulabhabodhiH parabhave jainadharmaprAptiryasya sa sulabhabodhistasya bhAvaH sulabhabodhitvaM, tadutpAdayati, durlabhabodhitvaM nirjarayati kSapayati. // 57 // atha kAyasamAdhAraNAyA api phalamAha // mUlam ||-kaaysmaahaarnnyaaennN bhaMte jIve kiM jaNayai ? kAyasamAhAraNayAeNaM jIve carittapajave visohei, carittapajave visohittA ahaskAyacaritaM visohei, aharukAyacaritaM visohittA cattAri kevalakammaM khavei, tao pacchA sijjhai bujjhai. // 58 // vyAkhyA-he bhagavan ! kAyasamAdhAraNayA jIvaH kiM janayati? kAyasya samAdhAraNA saMyamayogeSu dehasya samyagvyavasthApanA kAyasamAdhAraNA, tayA jIvaH kiM phalamutpAdayati ? tadA gururAha-he ziSya ! kAyasamAdhAraNayA cAritraparyavAn cAritrabhedAn kSAyopazamikAn vizodhayati. cAritraparyavAn vizodhya yathAkhyAtacAritraM vizodhayati, // 1019 // For Private And Personal Use Only Page #950 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie HA uttarA saTIkaM // 1020 // CHARACROCACANCE yathAkhyAtacAritraM nirmalaM kurute. nanu yathAkhyAtacAritramavidyamAnaM kathaM nirmalaM bhavati ? atrottaraMyathAkhyAtacAritraM sarvathA'vidyamAnaM nAsti, avidyamAnasya nirmalA'saMbhavAt . tasmAdyathAkhyAtacAritraM pUrvamasti, paraM cAritramohanIyena malinamasti. tadeva yathAkhyAtacAritraM cAritramohodayanirjareNa nirmalIkurute. yathAkhyAtacAritraM vizodhya caturaH kevalisatkarmAzAn , catvAri vidyamAnakarmANi ghanaghAtIni vedanIyAyurnAmagotralakSaNAni bhavopagrAhINi kSapayati. tataH siddhayati buddhayati c.|58aa evaM samAdhAraNAtrayamuktvA yathAkramaM jJAnAditrayasya saMpannatAyAH phalaM praznapUrvakamAha // mUlam ||-naannsNpnnyaaennN bhaMte jIve kiM jaNayai? nANasaMpannayAeNaM jIve sababhAvAbhigamaM jaNayai, nANasaMpanneNaM jIve cAuraMtasaMsArakaMtAre na viNassai, jahA sUI sasuttA paDiyA na viNassaI. tahA jIvovi sasutto saMsAre na viNassai, NANaviNayatavacarittajogaM saMpAuNai. sasamayaparasamayavisArae saMghAyaNije bhavai. // 59 // vyAkhyA-he bhadaMta ! jJAnasaMpannatayA, jJAnasya zrutajJAnasya saMpannatA zrutajJAnasaMpattistayA jIvaH kiM phalaM janayati ? tadA gururAha-he ziSya ! zrutajJA SHARE // 1020 // For Private And Personal Use Only Page #951 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA. saTIka // 1021 // nasaMpannatayA jIvaH sarvabhAvAbhigama, sarve ca te bhAvAzca sarvabhAvA jIvAjIvAdayasteSAmabhigamaH sarvabhAvAbhigamastaM sarvabhAvAbhigamaM jIvAjIvAditatvajJAnaM janayati. tathA jJAnasaMpanno jIvazcaturaMtasaMsArakAMtAre caturgatilakSaNe saMsAravane na vinazyati, mokSAdvizeSeNa dUraM nA'dRzyo bhavati. yathA hi sasUtrA sUcI kacavarAdiSu patitA satI na nazyati, adRzyA na bhavati, nAzaM na prApnoti, tathA jIvo'pi sasUtraH zrutajJAnasahitaH saMsAre vinaSTo na bhavatIti bhAvaH tatazca zrutajJAnI vinayatapazcAritrayogAn saMprApnoti. jJAnaM ca vinayazca tapazca cAritrayogAzca jJAnavinayatapazcAritrayogAstAn samyak prakAreNa prApnoti. tatra jJAnamavadhyAdi, vinayaH prasiddhaH, tapo dvAdazavidhaM, cAritrayogAzca cAritravyApArAstAn sarvAn labhate. punaH zrutajJAnI svasamayaparasamayavizAradazcasaMghAtanIyo bhavati, svamataparamatayovijJatvena saMghAtanIyo mIlanIyaH syAt. etAvatA svamataparamatAbhijJatvena pradhAnapurupatvAt paMDiteSu gaNanIyo bhavatIti bhAvaH. // 59 // // mUlam ||-dsnnsNpnnyaaennN bhaMte jIve kiM jaNayai ? saNasaMpannayAeNaM bhavamitthattaccheyaNaM kaa||1021|| For Private And Personal Use Only Page #952 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 1022 / / www.kobatirth.org karei, paraM no vijjhAyai, paraM aNujjhAyamANe aNuttareNaM nANadaMsaNeNaM appANaM saMjoemANe sammaM bhAvamANe viharai // 60 // vyAkhyA - he bhagavan! darzanasaMpannatayA darzanasya kSAyopazamikasya saMpannatA darzanasaMpannatA, tayA darzanasaMpannatayA kSAyopazamasamyaktvasahitatvena jIvaH kiM phalaM janayati ? tatra gururuttaramAha - he ziSya ! darzanasaMpannatayA jIvo bhavamithyAtvacchedanaM karoti, arthAt kSAyikasamyaktvaM prApnoti paraM tataH pazcAnna vidhyAyati, jJAnadarzanacAritrANAM prakAzaM no nivArayati tataH paraM ca jJAnadarzanacAritrANAM prakAzamavidhyApayan jJAnadarzanacAritrANAM tejo'vinAzayannanuttareNa sarvotkRSTena kSAyikatvAtpradhAnena jJAnadarzanenAtmAnaM saMyojayan, samyak prakAreNAtmAnamAtmanaiva vazIkurvan viharati, bhavasthakevalatayA muktatayA vA vicaratIti bhAvaH // 60 // // mUlam // caritta saMpannayAeNaM bhaMte jIve kiM jaNayai ? caritasaMpannaMyAeNaM selesIbhAvaM jaNayai, selesI paDivanne ya aNagAre cattAri kevalakammaMse khavei, tao pacchA sijjhai, bujjhai, vimuccai, parinivAyai, savadukkhANamaMtaM karei // 61 // vyAkhyA - he svAmiMzcAritrasapannatayA, cAritreNa yathA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM | // / 1022 // Page #953 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA &aa saTIka // 1023 // khyAtacAritreNa saMpannatA cAritrasaMpannatA tayA, yathAkhyAtacAritrasahitatvena jIvaH kiM janayati ? tadA gururAha-he ziSya! cAritrasaMpannatayA yathAkhyAtacAritrasahitatvena zailezIbhAvaM janayati. zailAnAM parvatAnAmIzaH zailezo merustasyeyamavasthA zailezo, tasyA bhavanaM zailezIbhAvastamutpAdayati. aMzazabdaH sattArthavAcakazcaturdazaguNasthAnaM bhajate. tataH pazcAsiddhayati, sakalakarmANi kSapayitvA siddhiM prApnoti, buddhayati tatvajJo bhavati, mucyate karmabhyo mukto bhavati, parinirvAti kaSAyAgnerupazamAcchItalo bhavati, sarvaduHkhAnAmaMtaM kroti.||61|| atha cAritre sati paMceMdriyanigraho yujyate, atastatphalaM praznapUrvamAha // mUlam ||-soiNdiynigghennN bhaMte jIve kiM jaNayai ? soiMdiyaniggaheNaM maNunnAmaNunnesu saddesu rAgadosaniggahaM jaNayai, tappaccaiyaM kammaM na baMdhai, putvavaddhaM ca nijarei. // 62 // vyAkhyA-he bhadaMta ! he svAmin ! zrotraMdriyanigrahaNa karNedriyavijayena jIvaH kiM janayati ? tadA gururAha-he ziSya! |zrotraMdriyanigraheNa manojJAmanojJeSu zabdeSu rAgadveSanigrahaM janayati. punA rAgadveSA'bhAve sati tatpratyayikaM karma na badhnAti. to rAgadveSAveva pratyayo nimittaM yasya tattatpratyayaM, tatpratyaye bhavaM tatpratyayikaM. // 1023 // For Private And Personal Use Only Page #954 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1024 // ACA%%ASHTRACK rAgadveSAbhAve rAgadveSanaimittikaM karma na badhnAti.pUrvavaddhaM rAgadveSopArjitaM karma nirjarayati ksspyti.||2|| mUlam ||-ckhkhiNdiynigghennN bhaMte jIve kiM jaNayai ? cakhkhiMdiyaniggaheNaM maNunnAmaNunnesu rUvesu rAgadosaniggahaM jaNayai, tappaccaiyaM kammaM na baMdhai, puvabaddhaM ca nijarei. // 63 // vyAkhyA-he bhadaMta ! he svAmin ! cakSuriMdriyanigraheNa jIvaH kiM janayati ? tadA gururAha-he ziSya ! cakSuriMdriyanigraheNa manojJAmanojJeSu rUpeSu rAgadveSanigrahaM rAgadveSajayaM janayati. tatazca tatpratyayikaM rAgadveSotpannaM karma na badhnAti. pUrvabaddhaM rAgadveSopArjitaM karma nirjarayati kSapayati. // 63 // ||muulm ||-ghaannidiynigghennN bhaMte jIve kiM jaNayai ? ghANidiyaniggaheNaM maNunnAmaNunnesu gaMdhesu rAgaddosaniggahaM jaNayai, tappaccaiyaM kammaM na baMdhai, putvabalaM ca nijarei. // 64 // vyAkhyA-he bhadaMta! he svAmin ! ghrANeMdriyanigraheNa jIvaH kiM janayati ? gururvadati, he ziSya! ghrANeMdriyanigraheNa manojJAmanojJeSu gaMdheSu rAgadveSanigrahaM janayati. tato rAgadveSajayAttatpratyayika rAgadveSotpannaM karma na banAti, pUrvopArjitaM karma nirjryti.|| 64 // DESIRSANA5% // 1024 // For Private And Personal Use Only Page #955 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // / 1025 // www.kobatirth.org // mUlam // - jibheMdiyaniggaNaM bhaMte jIve kiM jaNayai ? jibheMdiyaniggaheNaM maNunnAmaNunnesu rase rAgaddosaniggahaM jaNayai, tappaccaiyaM kammaM na baMdhar3a, putrabaddhaM kammaM nijarei // 65 // vyAkhyA - he bhadaMta ! jihvedriyanigraheNa jIvaH kiM janayati ? gururAha - he ziSya ! jiheMdriyanigraheNa jIvo manojJA'manojJeSu raseSu rAgadveSanigrahaM janayati, tatazca tatpratyayikaM rAgadveSanaimittikaM karma na badhnAti pUrvavaddhaM rAgadveSopArjitaM karma nirjarayati kSapayati. // mUlam // - phAsiMdiyaniggaNaM bhaMte jIve kiM jaNayai ? phAsiMdiyaniggahe maNunnAmaNunnesu phAsesu rAgaddosaniggahaM jaNayai, tappaccaiyaM kammaM na baMdhai, puvabaddhaM ca nijarei // 66 // vyAkhyA - he bhagavan ! sparzedriyanigraheNa jIvaH kiM janayati ? tadA gururAha -- he ziSya ! sparzedriyanigraheNa jIvo manojJAmanojJeSu sparzeSu rAgadveSanigrahaM janayati, tatazca tatpratyayikaM karma na badhnAti, pUrvabaddhaM ca nirjarayati // 66 // iMdriyanigrahakartA kaSAyavijayI syAt, ataH kaSAyavijayaphalaM prshnpuurvkmaah|| mUlam // -- kohavijaeNaM bhaMte jIve kiM jaNayai ? kohavijaeNaM khaMtiM jaNayai, kohaveyaNijjaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM !11303411 Page #956 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 1026 // ****** AAWAR ** kammaM na baMdhai, puvabaddhaM ca nijarei. // 67 // vyAkhyA-he bhagavan ! krodhavijayena jIvaH kiM janayati ? gururAha-he ziSya ! krodhavijayena jIvaH kSAMtiM janayati, krodhavijayI kSAMtimAn bhavatItyarthaH. punaH krodhavedanIyaM karma na badhnAti. krodhodayena vedyate iti krodhavedanoyaM, krodhahetubhUtaM pudgalarUpaM | mohanIyakarmaNo bhedaM na badhnAti, pUrvabaddhaM ca karma nirjarayati. // 67 // // mUlam ||-maannvijennN bhaMte jIve kiM jaNayai ? mANavijaeNaM madavaM jaNayai,mANaveyaNijaM kammaM na baMdhai, puvabaI ca nijarei. // 68 // vyAkhyA-he bhagavan ! mAnavijayena jIvaH kiM phalaM janayati ? gururAha-he ziSya ! mAnavijayena jIvo mArdavaM sukumAlatvaM janayati. mAnavijayAnnamanazIlo bhavatIti bhAvaH. punarmAnena mAnodayena vedyate iti mAnavedanIyaM karma na badhnAti, pUrvabaddhaM ca karma nirjarayati. // 68 // // mUlam ||-maayaavijennN jIve bhaMte kiM jaNayai? mAyAvijaeNaM ujjubhAva jaNayai, mAyAveyaNija kammaM na baMdhai, puvabaddhaM ca nijarei. // 69 // vyAkhyA-he bhagavan ! mAyAvijayena jIvaH kiM *** // 1026 // For Private And Personal Use Only Page #957 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA &aa saTIka // 1027 // ***** janayati? gururAha-he ziSya ! mAyAvijayena jIva RjubhAvaM saralatvamutpAdayati, tatazca mAyAvedanIyaM karma na badhnAti, pUrvabaddhaM ca karma nirjarayati kSapayati. // 69 // // mUlam ||-lohvijennN bhaMte jIve kiM jaNayai ? lohavijaeNaM saMtosibhAvaM jaNayai, lobhaveyaNija kammaM na baMdhai, puvabaddhaM ca kammaM nijarei. // 70 // vyAkhyA-he bhagavan ! lobhavijayena jIvaH kiM janayati ? gururAha-he ziSya ! lobhavijayena jIvaH saMtoSibhAvaM, saMtoSiNo bhAvaH saMtoSibhAvastamutpAdayati, lobhavedanIyaM karma na badhnAti, pUrvanibadhdhaM ca karma nirjarayati. // 70 // kaSAyavijayinA sAdhunA rAgadveSamithyAdarzanavijayaH kartavyaH, atasteSAM jayaphalaM praznapUrvakamAha ||mulm ||-pijdosmitthaadsnnvijennN bhaMte jIve kiM jaNayai ? pijjadosamitthAdasaNavijaeNaM nANadasaNacarittArAhaNayAe apbhuDhei, aTTavihassa kammassa gaMThivimoyaNaTAe apbhuDhei, tappaDhamayAeNaM jahANupuvie aThThAvIsaivihaM mohaNija kammaM ugyAei, paMcavihaM nANAvaraNijaM, navavihaM dasaNAvaraNijja paMcavihamaMtarAya, ee tinnivi kammase jugavaMkhavei, tao pacchA aNuttaraM aNaMtaM kasiNaM paDipunnaM ARNAKRAKAKARAN *** // 1027 // K For Private And Personal Use Only Page #958 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1028 // CROSROCR9460454004034 nirAvaraNaM vitimiraM visuddhalogAlogapabhAvayaM kevalavaranANadaMsaNaM samuppADei, jAva sajogI bhavai tAva iriyAvahiyaM kammaM baMdhai, suhapharisaM dusamayaThiiyaM taM paDhamasamae badhdhaM, bIyasamae veiyaM, taI| yasamae nijinnaM se kAle akammaM vA bhavai. // 71 / / vyAkhyA-he bhadaMta ! svAmin ! preyyadveSamithyA darzanavijayena jIvaH kiM phalaM janayati ? tatra preyyazabdena premarAgaH, dveSaH prasiddhaH, mithyAdarzanaM saM|zayAdibhirviparItamatitvaM, preyyaM ca dveSazca mithyAdarzanaM ca preyyadveSamithyAdarzanAni, teSAM vijayaHpreyya dveSamithyAdarzanavijayastena jIvaH kiM phalamutpAdayati? tadA gururAha-he ziSya ! premadveSamithyAdarzanavijayena jIvo jJAnadarzanacAritrANAmArAdhanAye abhyuttiSTate, sAvadhAno bhavati, abhyutthAya cASTavidhakarmaNAM graMthiM ghAtikarmaNAM kaThinajAlaM vimocanArthaM kSapayitumabhyuttiSTate, sAvadhAno bhavati. atha karmagraMthivimocane'nukramamAha-tatprathamatayA yathAnukramamaSTAviMzatividhaM mohanIyaM karmodghAtayati. kSapakazreNimArUDhaH san kSapayati. SoDazakaSAyAH, navanokaSAyAH, mohanIyatraya, evamaSTAviMzatividhaM mohanIyakarma vinAzayati. tatazcaramasamaye yatkSapayati tatkramamAha-matizrutAvadhimanaHparyAyakevala PHHHHHHERE haa||1028|| For Private And Personal Use Only Page #959 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1029 // www.kobatirth.org jJAnAvaraNarUpaM paMcavidhaM karma, pazcAnnavavidhaM darzanAvaraNIyaM karma, cakSurdarzanA'cakSudarzanAvadhidarzana kevaladarzanAvaraNaM, nidrApaMcakaM, caivaM navavidhaM darzanAvaraNIyaM karma tataH pazcAtpaMcavidhamaMtarAyaM, etAni trINi 'ka|mmaMsse' iti satkarmANi vidyamAnAni trINi karmANi yugapatkSapayati, kSapakazreNimArUDhaH san samakAlaM kSayaM nayatItyarthaH tataH pazcAdanaMtaraM teSAM karmaNAM kSayIkaraNAdanaMtaramanuttaraM sarvebhyaH pradhAnaM, anaMtamanaMtArthagrAhakaM kRtsnaM samastavastuparyAyagrAhakaM, pratipUrNa sakalaiH svaparaparyAyaiH sahitaM, nirAvaraNaM samastAvaraNarahitaM vitimiramajJAnAMzarahitaM vizuddhaM sarvadoSarahitaM, lokAlokaprabhAvakaM lokAlokayoH prakAzakArakaM etAdRzaM kevalajJAnadarzanaM samutpAdayati, yAvatsayogI bhavati, manovAkkAyAnAM yogo vyApArastena saha vartate iti sayogI bhavati, trayodazaguNasthAne yAvattiSTati, tAvadIryApathikaM karma bhAti IraNamIryA gatistasyAH paMthA IryApathaH, IryApathe bhavamIryApathikaM patho grahaNaM hyupalakSaNaM, tasya tiSTato'pi sayogasyeryAyA saMbhavAt, sayogatAyAM kevalino'pi sUkSmasaMcArAH saMti tadIryApathikaM karma kIdRzaM bhavati ? taducyate - sukhayatIti sukhaH, sukhaH sukhakArI sparza AtmapradezaiH saha saMzleSo For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM / / / 1029 / / Page #960 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1030 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yasya tatsukhasparza, dvisamayasthitikaM, dvau samayau yasyAH sA dvisamayA, dvisamayA sthitirasyeti dvisamayasthitikaM tadvisamaya sthiti kasvarUpamAha - prathamasamaye baddhaM, svasya sparzanAyAdhInaM kRtaM, adhInakaraNAtspRSTamapi dvitIye samaye tadbaddhaM spRSTaM veditaM kAyenAnubhRtaM. tRtIyasamaye nirjIrNaM parizATitaM, niSkaSAyasyottarakAlasthiterabhAvo vartate, uttarakAle sakaSAyasya baMdho bhavati, paraM kevalino na bhavati tadeva punaH sUtrakAro bhrAMtinivAraNArthamAha - tadIryApathikaM karma kevalino baddhamAtmapradezaiH saha zliSTaM spRSTaM vyomnA paTavat, tathA spRSTaM masRNamapi komalamapi kuDyApatitazuSkacUrNavaditi vizeSadvayena kevalino hi niSattanikAcitAvasthayorabhAvaH punarudIritamudayaprAptaM sadveditamanubhUtaM, kevalino hyudIraNA na bhavati, tato nirjIrNaM kSayamupagataM. tataH 'sekAle ' iti eSyatkAle AgAmini kAle'karmA cApi bhavati, karmarahito bhavatItyarthaH // 71 // atha zailezyakarmatAdvAradvayamarthato vyAcikhyAsurAha ||muulm // -- ahAuyaM pAlayittA aMtomuhuttAvase sAue joganirohaM karemANe suhuma kiriyaM For Private And Personal Use Only saTIkaM // 1030 // Page #961 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA SC saTIka 9640*3*380*9603644 appaDiyAI sukajjhANaM jhAyamANe tappaDhamayAe maNajogaM niraMbhai, maNajogaM nibhittA vayajogaM nisaMbhai, vayajogaM nilaMbhittA kAyajogaM niraMbhai, kAyajogaM niraMbhittA ANapANanirohaM karei, ANapANanirohaM karitA isiMpaMcarahassakhkharuccAraddhAeNaM aNagAre samucchinnakiriyaM aniyahisukkajjhANaM jhiyAyamANe veyaNijaM AuyaM nAma goyaM ca ee cattArivi kammase jugavaM khavei. // 72 // vyAkhyA-atha kevalaprApteranaMtaramAyuSkaM dezonapUrvakoTipramitamAyuH prapAlya, athavA'nyadapyAyuH pAlayitvAMtarmuhartAvazeSAyuSko, yadA kevalinoMtarmuhartapramANamAyustiSTati, tadA kevalI yogaM manovAkAyavyApAraM, tasya nirodhaM kurvANaH san , sUkSmA kriyA yatra tat sUkSma kriyamapratipAtizukladhyAnaM, zukladhyAnasya tRtIyabhedalakSaNaM, taddhayAyaMstatprathamatayA prathamato manoyogo manovyApAro manodravyajanito jIvavyApArastaM niruNaddhi. taM nirudhya ca vacoyogaM bhASAdravyasAcivyajanitajIvavyApAraM niruNaddhi. taM nirudhya ca kAyayogaM kAyavyApAra niruNaddhi. taM nirudhya cAnaprANanirodhaM zvAsaprazvAsayonirodhaM karoti. tannirodhaM kRtvA yogatrayanirodhaM kRtveSatsvalpaprayAsena yathoccAryate, tathA paMcAnAM hrasvAkSarANAmuccArakAlena, yA // 1031 // For Private And Personal Use Only Page #962 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA. saTIka // 1032 // 8 / vatA kAleneSatprayAsena paMcAkSarANi 'a i u hala' ityetAni kathyaMte. tAvatA kAlenAnagAraH sa mucchinnakriyaM, samyagunchinnAstroTitAH kriyA yatra tatsamucchinnakriyaM, punaranivRttizukladhyAnaM zukladhyA. nasya caturthabhedarUpaM dhyAyan zailezyavasthAmanubhavan san vedanoyaM 1 AyuH 2 nAma 3 gotraM 4 caitAMzcatvAraH kamAMzAn , etAni catvAri satkarmANi vidyamAnAni karmANi yugapatsamakAlaM kSapayati. // 72 // // mUlam ||-to orAliyakammAI ca savAhiM vippahANihiM pippajahitA ujuseDhI patte a. phusamANagaI urlDa egasamaeNaM aviggaheNaM gaMtA sAgArovaule sijjhai bujjhai muccai parinivAi sabadukhkANamaMtaM karei. // 73 // vyAkhyA-tataH pazcAdvedanIyAdicatuHkarmakSayIkaraNAdanaMtaramaudArikakArmaNe, cazabdAnaijasamapi, etaccharIratrayamapi sarvAbhirviprahANibhirviprahAya, vizeSeNa prahANayo viprahANayaH, tAbhirvizeSeNa prahAya parizATya RjuzreNiM prAptaH, RjuH saralA cAsau zreNizca RjuzreNistAmRjuzreNiM. saralAkAzapradezapaMktiM gataH punaraspRzadgatiH san , yAvaMtaH samorvazreNyAmAkAzapradezA avagAhyamAnAstAneva svapradezaiH spRzannadhikAnna spRzan jIvo yayA gatyA brajati tAdRggatidharaH sannUvaMga // 1032 // For Private And Personal Use Only Page #963 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1033 // ekena samayenA'vigrahagatyabhAvena tatra mokSasthAne gatvA sAkAropayukto jJAnopayogayuktaH san siddhayati buddhayati parinirvAti sarvaduHkhAnAmaMtaM karoti. // 73 // // mUlam ||-es khalu sammattaparikamassa ajjhayaNassa aTTe samaNeNaM bhagavayA mahAvIreNaM Avakhkhie pannavie parUvie desie NidaMsie uvadaMsietti bemi. // 74 // vyAkhyA-atha praznottaropasaMhAramAha-he jaMbU ! eSa idAnImuktaH, khalu nizcayena samyaktvaparAkramasyAdhyayanasyArthaH zramaNena bhagavatA jJAnavatA zrImahAvIreNa 'Avakhkhietti' ArSatvAdAkhyAtaH, punaHprajJApitaH sAmAnyavizeSaparyAyairvyaktIkaraNena prakaTIkRtaH, punaH prarUpito hetuphalAdiprakarSajJApanena prarUpitaH, punardarzito nAnAbhedadarzanena prakAzitaH, punarnidarzito dRSTAMtopanyAsena dRDhIkRtaH, punarupadarzitaH svarUpakathanena jJApitaH, upasaMhAreNa vA jJApitaH, ityahaM bravImi, iti sudharmAsvAmI jaMbUsvAminaM prAha. // 74 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM samyaktvaparAkramAkhyamadhyayanamekonatriMzattamaM saMpUrNaM. // 29 // zrIrastu // m||1033|| For Private And Personal Use Only Page #964 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1034 // // atha triMzattamamadhyayanaM prArabhyate // pUrvasminnadhyayane'pramattatvaM vItarAgatvasamyaktvaparAkramatvaM coktaM, tenApramattena samyaktvaparAkramavatA kA mokSamArgAya tapasyudyamo vidheyaH, atastapomArgAdhyayana triMzattamaM ca kathyate // mUlam ||-jhaa u pAvayaM kammaM / rAgadosasamajiyaM ||khvei tavasA bhikhkhU / bamegaggamaNo suNa // 1 // vyAkhyA-yathA yena prakAreNa bhikSustapasA rAgadveSasamarjitaM rAgadveSAbhyAmupArjitaM pApakaM ] karma kSapayati, tuzabdaH padapUraNe, taM tapomArgamekAgramanAH sAvadhAnacittaH san tvaM zRNu ? he jaMbU ! ahaM vadAmIti saMbaMdhaH, anAzraveNaiva kila karmakSayaH kriyate. // 1 // // mUlam ||-paannivhmusaavaae / adattamehuNapariggahA virao // raaiibhoynnviro| jIve havai nirAsao // 2 // vyAkhyA he ziSya ! IdRzo jIvo nirAzravo bhavati. kIdRzaH? prANivadhamRSAvAdAdattamaithunaparigrahAdvirato rahitaH, punA rAtribhojanavirataH. // 2 // punaranAzravo yathA jIvo bhavati, tathAha // 1034 // For Private And Personal Use Only Page #965 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1035 // // mUlam ||-pNcsmio tigutto / akasAo jiiMdio // agAravo ya nissallo / jIvo hai saTIkaM havai aNAsavo // 3 // vyAkhyA-etAdRzo jIvo'nAzravo bhavati, Azravarahito bhavati. kIDazo jIvaH? | paMcabhiH samitibhiH samitaH sahitaH paMcasamitaH, punastimRbhirguptibhirguptaH, punarakaSAyaH kaSAyarahitaH, punarjiteMdriyo vazIkRteMdriyaH, punaragArava RddhirasasAtAdigarvatrayarahitaH, punarniHzalyo mAyAnidAnamithyAdarzanazalyastribhI rahitaH. etAdRzo jIvo'nAzravo bhavati. // 3 // evaMvidho'nAvazca yathA karma | kSapayati tathA vadati // mUlam ||--eesiN tu vivaccAse / rAgaddosasamajiyaM // khavei u jahA bhikhkU / tamegaggamaNA suNa // 4 // vyAkhyA-he ziSya ! yathA yena prakAreNa bhikSuH sAdhureteSAM pUrvoktAnAM prANAtipAtamRSAvAdAdattamaithunaparigraharAtribhojanaviratilakSaNAnAM vratAnAM, tathA samitiguptyAdilakSaNAnAmanAzravakAraNAnAM viparyAse vaiparItye prANivadhamRSAvAdAdattamaithunaparigraharAtribhojanasamityabhAvasevane sati rAgadveSAbhyAM samarjitaM saMcitaM pApakarma kSapayati, taM prakAramekAgramanA ekacittaH san tvaM zRNu ? 5 // 1035 // For Private And Personal Use Only Page #966 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1036 // www.kobatirth.org // 4 // atra dRSTAMtamAha // mUlam // - jahA mahAtalAgassa / saMniruddhe jalAgame // ussiMcaNAe tavaNAe / kameNaM sosaNA bhave // 5 // vyAkhyA- yathA mahAtaTAkasya mahAjalAzrayasya jalAgame pAnIyAgamanamArge saMniruddhe samyakprakAreNa saMvRte sati, 'ussiMcaNayA ' utsiMcanayordhva maraghaTTAdinordhvAkarSaNAyAAtapanena ravikiraNAdInAM saMtApena krameNa zoSaNA jalasya zoSaNaM bhavet, navInajalAgamanamArgoM nirudhyate, pUrvasthajalaM ca niSkAsyate, tadA jalahRdo riktaH syAditi bhAvaH // 5 // atha dASTatikamAha // mUlam // - evaM tu saMjayassAvi / pAvakammanirAsave // bhakoDIsaMciyaM kammaM / tavasA nijarijaI // 6 // vyAkhyA- evamamunA prakAreNa pApakarmanirAzrave sati, pApakartRRNAM prANivadhAdyAnAM nirodhe sati saMyatasyApi sAdhorapi tapasA dvAdazavidhena bhavakoTIsaMcitaM karma nirjIryate, Adhikyena kSayaM nIyate. atra koTIgrahaNaM bahutvopalakSaNaM, koTIniyamasyA'saMbhavAt. // 6 // atha tpobhedmaah|| mUlam -- so tavo duviho butto / bAhirapbhiMtaro tahA // bAhiro chaviho vRtto / evamabhiMtaro For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM | // 1036 // Page #967 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir uttarA-2| tavo // 7 // vyAkhyA-tattapo dvividhaM proktaM, bAhyaM tathAbhyaMtaraM, bAhyaM SaDvidhaM proktaM, evamamunA prakA-12 saTIka // 1037 // 121 reNAbhyaMtaramapi SaDvidhaM proktaM. // 7 // prathama bAhyaM SaDvidhamAha // mUlam ||-agsnnmuunnoyriyaa| bhikhkAyariyA ya rspriccaao|| kAyakileso saMlINa-yA 4ya bajjho tavo hoi // 8 // vyAkhyA-anazanamupavAsaH, ekasmAdupavAsAdArabhya paNmAsikaparyaMtamana-6 zanaM tapa ucyate 1. dvAtriMzakavalapramANamAhAraH pratyahame kaikena kavalena nyUnIkurvan yAvadekasmin ka4vale sthIyate, sonodarikA, Unodare bhavamUnodarikaM tapaH, prAkRtatvAlliMgavyatyayaH. bhikSAcaryA bhikSa-4 | yAhAragrahaNArthamuccAvacagRheSu bhramaNaM. rasatyAgo vikRtInAM parityAgaH. kAyaklezastApazItAdInAM sahanaM. hai saMlInatAMgopAMgAdikaM saMvRtya pravartanaM. etat pavidhaM bAhyaM tapo bhavati. ||8||athaitessaamev svarUpamAha // mUlam ||-ittriymrnnkaalaa / agasaNA dubihA bhave // ittariyasAvakaMkhA / niravakaMkhAvi ijiyA // 9 // vyAkhyA-anazanaM dvividhaM bhavati, itvarikaM itvare stoke kAle bhavamitvarikamalpakAlaM niyatakAlAvadhikamityarthaH. maraNAvasAnaH kAlo yasyAH sA maraNakAlA, iti dvitIyaM, yAvajIvami ||1037 // CRIGACKASHIKARAN For Private And Personal Use Only Page #968 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1038|| ash k www.kobatirth.org | tyarthaH strIliMgatvaM prAkRtatvAt itvarikaM tapaH sAvakAMkSaM bhavati, saha avakAMkSA vartate iti sAvakAMkSaM, ghaTikAyAdyanaMtara mahaM bhojanaM vidhAsyAmotivAMchAsahitamityarthaH dvitIyaM yAvajjIvaM niravakAMkSamAhArapratyAkhyAnAdArabhya tajanmani bhojanAzA'saMbhAvAdvAMchArahitamityarthaH // 9 // // mUlam // jo so ittariyatavo / so samAseNa chabiho / seditavo payaratavo / ghaNo ya taha hoi baggo ya // 10 // vyAkhyA - yatvitvarikaM tapastatsamAsena saMkSepeNa SaDvidhaM bhavati, vistaratastu dvAsaptatividhaM 72 bheda atha pavidhatvamAha-zreNitapaH 1, prataratapaH, 2, ghanatapaH 3, tathA vargatapaH 4. zreNiH paMktistadupalakSitaM tapaH zreNitapaH, taccaturthAdikrameNa kriyamANaM paNmAsAMtaM gRhyate, tatprathamatapo bhavati tathA zreNireva zreNyA guNitA pratarastadupalakSitaM tapaH prataratapaH. iha subodhAtha caturthaM SaSTASTamadazamAkhyapadacatuSTayAtmikA zreNirvivakSyate sA caturbhirguNitA poDazapadAtmakaM pratarAkhyaM tapo bhavati tatprataratapaH SoDazapadAtmakameva yadA padacatuSTayAtmikayA zreNyA guNyate, tadA ghanAkhyaM tapo bhavati. 'zola caukA causahi' iti bhAvaH atha punaryadA ghanazcatuHSaSTipadAtmako ghanenaiva catuHSaSTipadA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM | // 1038 // Page #969 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 9039 // SOURCTICALCASCAMOX tmakenaiva guNyate, tadA vo bhavati. tadupalakSitaM tapo vargatapa ucyate. catuHSaSTizcatuHSaSTyA guNitAni / jAtAnyaMkAni SaNNavatyadhikAni catvAri sahasrANi 4096. // 10 // atha paMcamaSaSTabhedAvAha| ||muulm ||-ttto ya vaggavaggo / paMcamo chaTTao painnatavo // maNaicchiyacittattho / nAyavo hoi ittario // 11 // vyAkhyA-tata iti tato vargatapo'naMtaraM vargavarga iti paMcamaM tapo jJeyaM. varga eva vargAdguNito vargavoM bhavati, yathA caikakoTiH saptaSaSTilakSAH saptasaptatisahasrANi dvizatI SoDazAdhikA aMkato bhavaMti 16777216. etadupalakSitaM tapo vargavargatapa ityucyate ityarthaH. evaM paMcAdipadeSvapi bhAvanA kartavyA. tathA SaSTakaM tapo yat zreNyAdiniyataracanArahitaM nijazaktyA namaskArasahitAdi pUrvapuruSAcaritaM yavamadhyavajramadhyacaMdrapratimAdi ceti, tatprakIrNatapaH, manasIpsita iSTazcitro'nekaprakAro'rthaH svargApavargAdistejolezyAdirvA yasmAttanmanaIpsitacitrArthamitvarikaM prakramAdanaza-! nAkhyaM tapo jJAtavyaM. // 11 // atha dvitIyaM mrnnkaalmnshnmaah|| mUlam ||-jaa sA aNasaNA maraNe / dubihA sA viyAhiyA // saviyArA aviyArA / kAya 13 // 1039 // 60551345645 sa For Private And Personal Use Only Page #970 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTIkaM // 1040 // ceTTapaI bhave // 12 // vyAkhyA-prAkRtatvAdatra strItvaM. yadanazanaM maraNe maraNasamaye bhavati, tattIrthakareMvividha vyAkhyAtaM, savicAra, saha vicAreNa bhanovAkAyabhedaceSTArUpeNa vartate yattatsavicAraM, aMgAdiceSTayA sahitaM, sthityupavizanatvagvartanavizrAmaNAdikayA yuktamityarthaH. dvitoyamavicAraM ceSTArahitaM pA dapopagamamityarthaH. tatsavicAraM hi kAyaceSTAM pratItyAzritya bhavatItyarthaH. vaiyAvRttyakRtsAdhunotthApanaM, 4 pratisthApanamubhayapAbhyAM sthApanamityAdi vaiyAvRttyakArApaNaM, athavA svayameva zarIrasyodvartanapariva tanAdiceSTAsahitaM, anyena na kArApaNaM, IdRzaM yadbhavati tatsavicAraM jJeyamityarthaH. trividhacaturvidhAhAratyAgena pratyAkhyAnamudvartanAdi karoti kArayati vA tadbhaktaparijJAkhyaM prathamaM 1, tathA kRtanizcitacatuvidhAhAratyAga iMgitadeze udvartanAdIMgitaM ceSTitamAtmanaiva karoti, anyena kArayati, etad dvitoya| miMgitamaraNaM 2. etadvayamapi savicAramanazanaM jJeyaM. // 12 // etadeva sUtrakAro vadati // mUlam ||-ahvaa sappaDikammA / appaDikammA ya AhiyA // nIhAramanIhArI / AhArakAccheo dosuvi // 13 // vyAkhyA-athavA tatpunarmaraNaM sapratikarma apratikarma AhitaM kathitamityarthaH. R // 1040 // For Private And Personal Use Only Page #971 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1041 // saha pratikarmaNA vartate iti sapratikarma vaiyAvRttyasahitaM bhaktaparijJAkhyaM iMginomaraNaM ca, sapratikarmaNI saTIka ete dve api maraNe, paraM tu mUlatvenaika eva bhedaH. ca punarapratikarma maraNaM vaiyAvRttyarahitaM pAdapopaga-2 mamityarthaH, tathA punarnirhAryanazanaM, grAmA.nagarAbahirnirhAryate niHsAryate iti nirhAri, punaranirhAri, | etatpAdapopagamamapi dvividhaM bhavati, dvayorapi nirhArA'nirhArayormaraNayorAhAracchedastu bhavatyeva. // 13 // 6 athonodarikAmAha // mUlam ||-uunoyriyN pnnhaa| samAseNa viyAhiyaM ||dvo khittkaaleg| bhAvegaM pajjavehi y|14| vyAkhyA-avamamUnamudaraM yasmiMstadavamodaraM, tatra bhavamavamodarikaM, tattapaH samAsena saMkSepeNa paMcadhAvyAkhyAtaM, dravyato dravyeNa, kSetreNa kAlena, bhAvena, ca punaH paryAyaiH // 14 // tatra dravyato'vamodarikAmAha ||mlm ||-jo jassa u AhAro / tatto UgaM tu jo kare // jahanneNegasitthAI / evaM daveNa o bhave // 15 // vyAkhyA-yasya jIvasya yAvAnAhAraH syAt , tata AhArAdyadUnaM kuryAt , jaghanyenaikasikthakaM, yatraikameva sikthaM bhujyate, AdizabdAt sikthadvayAdArabhya yAvadekakavalabhojanaM, etaccA 2 // 1041 // For Private And Personal Use Only Page #972 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir **** uttarAlpAhArAkhyamavamodaryamAzrityoktaM. idaM cASTakavalAMtaM 1. atha ca navakAdArabhya dvAdazabhiH kavalairapArdhakyaM hai| saTIka // 104 // 2. trayodazakAdArabhya SoDazAMtaM dvibhAgAkhyaM 3. saptadazakAdArabhya caturviMzatistatparyaMtaM prAptAkhyaM 4. paMcaviMzaterArabhya yAvadekatriMzatkavalabhojanaM kiMcidUnamavamodaryamuktaMca.5ityevaM paMcavidhamavamaudaryamiti. hai| uktaM ca-appAhAra 1 abaDDhA 2 / dubhAga 3 pattA 4 taheva kiMcUNA 5 // aTTha 1 duvAlasa 2 solasa 63 / cauvIsa 4 tahekkatIsA ya 5 // 1 // evaM dravyeNopAdhibhUtenAvamodaryamityarthaH. // 15 // atha | 4 kSetrAvamodaryamAha // mUlam ||--gaame nagare taha rAya-hANi nigame ya Agare pallI // kheDe kabaDadoNamuha-paTTaNamaDaMbasaMbAhe // 16 // Asamapae vihAre / sannivese samAyaghose ya / thalaseNAkhaMdhAre / satthe saMvadRkoTTe ya // 17 // vADesu ya ratthAsu ya / gharesu vA evamettiyaM vittaM // kappaI u evaI / evaM khitteNao bhave // 18 // timRbhirgAthAbhiH kulkN||vyaakhyaa||-evmitymunaa prakAreNa hRdayasthaprakAreNa 5 etAvanniyatamAnaM kSetra paryaTituMmama vartate iti, evamAdigrahazAlAdiparigrahaH, adyaitAvatpramANaM bhikSArthaM // 1042 // ********* * For Private And Personal Use Only Page #973 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1043 // bhramitavyamiti nirdhAraNa kSetreNAvamaudaryaM bhavet. tadeva bhikSAbhramaNakSetramAha-kutra kutra bhikSArtha sAdhubhraMmati? grAme, guNAn grasatIti grAmastasmin grAme, athavA grasati sahate'STAdazavidhaM karamiti grAma| stasmin, athavA kaMTakavATikAvRtto janAnAM nivAso grAmastasmin grAme. punarnagare,na yatra karAHsaMtIti nagaraM tasmin. tathA rAjadhAnyAM, rAjA dhIyate yasyAM sA rAjadhAnI, tasyAM rAjadhAnyAM rAjapIThasthAne. nigame prabhUtavaNignivAse. AkaraH khAMdyutpattisthAnaM, tasminnAkare. pallI vRkSavaMzAdigahanAzritA prAMtajanasthAnaM, tasyAM pallyAM. kheTaM dhUliprAkAraparikSipta, tasmin kheTe. punaH karbaTa kunagaraM, droNamukhaM jalasthalanirgamapravezaM, tabhRgukacchAdikaM. pattanaM tu yatra sarvadigbhyo janAH pataMtyAgacchaMtIti pattanaM. athavA pasanaM ratnakhAniriti lakSaNaM, tadapi dvividhaM, jalamadhyavarti sthalamadhyavarti ca. maDaMbaM, yasya sarvadikSu sArdhatRtIyayojanAMtaryAmo na syAt tatra. tathAsaMbAdhaHprabhRtacAturvarNyanivAsaH. karbaTazabdAdArabhya saMbAdhazabdaM yAvada dvaMdvasamAsaH kartavyaH. karbaTaM ca droNamukhaM ca pattanaM ca maDaMvaM ca saMvAdhazca karvaTadroNamukhapattanamaDaMbasaMbAdhasteSAM samAhAraH karbaTadroNamukhapattanamaDaMbasaMbAdhaM, tasmin karbaTadroNamukha CASSECRE 1043 // For Private And Personal Use Only Page #974 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1044 // www.kobatirth.org pattanamabasaMbAdhe. eteSu sthAneSvityarthaH // 16 // punaH kutra kutretyAha- Azramapade tApasAzrayopalakSite sthAne, vihAre devagRhe, punaH sanniveze yAtrAdyartha samAgatajanAvAse, samAjaH pariSat, ghoSa AbhIrapallI, samAjazca ghoSazca samAjaghoSaM tasmin samAjaghoSe tathA 'thalaseNAkhaMdhAre' iti, sthalaM ca senA ca skaMdhAvArazca sthalasenAskaMdhAvAraM, tasmin sthalasenAskaMdhAvAre tatra sthalamucca bhUmibhAgaH, senA caturaMgakaTakasamUhaH, skaMdhAvAraH kaTakottaraNanivAsaH punaH sArthaH krayANakabhRtAM samUhaH pratIta eva, tatra tathA saMvata bhayatrasta janasamavAyaH, koTTo durgaH, saMvartazca kodRzca saMvartakohaM, tasmin saMvarta - ko. // 17 // punarvATeSu vRttyAdiparikSiptagRhasamUheSu rathyAsu serikAsu ca gRheSu prasiddheSu eteSu sthAneSvavamau kRtaM kSetrato bhavati // 18 // atha punaH prakArAMtareNa kSetrAvamaudaryamAha - // mUlam // - peDA ya apeDA / gomuttipayaMgavIhiyA ceva // saMbUkAvaTTAyaya-gaMtuM pacchAgamA chaTTA // 19 // vyAkhyA - SaDvidhA kSetrAvamodarikA varttate, peTA peTAkArA catuHkoNA, (yatra catuHzreNivyavasthitagRhapaMktiSu bhramyate, madhyagRhANi ca mucyate sA peTetyarthaH . ) peTAkAreNa gocaryaM For Private And Personal Use Only ke c Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1044 // Page #975 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1045 // 1535 6* www.kobatirth.org kRtvA'vamodarIkaraNaM, evamardhapeTAkAreNa gocarIkaraNaM. ( uktaM ca-vAmAo dAhiNagihe / bhikkhaito dAhiNAo vAmAe // puNaravi dAhiNavAmAi / jIse so hoi gomutti // 1 // ) gomUtrikAkAreNa. pataMvIthikA, pataMgaH zalabhastasya vIthikoDDayanaM pataMgavIthikA, aniyatA nizcayarahitA zalabhoDDayanasazItyarthaH punaH zaMbUkAvartA, zaMbUkaH zaMkhastadvadAvatoM bhramaNaM yasyAM sA zaMbUkAvarttA, sApi dvividhA, abhyaMtarazaMbUkA, bahiH zaMbUkA ca. zaMkhanAbhirUpe kSetre madhyAd bahirgamyate sAbhyaMtarazaMbUkAvartA, vipa- / rItA bAhyAnmadhye AgamanarUpA bahiH zaMbUkAvartA paMcamI. punaH SaSTI AyatagaMtuMpratyAgamA jJeyA. Adita evAyataM saralaM gatvA yasyAM pratyAgamo bhavati, sA SaSTI jJeyetyarthaH etAsAM bhikSAcaryANA| mapyavamaudaryatvaM jJeyaM yato hyavamaudaryArthamevehaguprakAreNaiva sAdhurAhArArthaM bhramati, tasmAnnAta doSaH. // 19 // atha kAlAvamaudaryamAha // mUlam // - divasassa porisINaM / cauNhaMpi jattio bhave kAlA || evaM caramANo khalu / kAlo moNaM muNeyavaM // 20 // vyAkhyA - divasasya catasRNAM pauruSINAM praharANAM yAvAn ghaTikA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1045 // Page #976 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM uttarA- catuSTayAdiko'vigrahaviSayaH kAlo bhavati, evamamunA prakAreNa kAlena caramANa iti gocaryA carataH // 1046 // sAdhoH khalu nizcayena "kAlovamaM" iti kAlenAvamaM kAlAvamaM maMtavyaM. // 20 // punaH kAlAvamaudaryameva prakArAMtareNAha mUlam ||-ahvaa taIyAporisIe / UNAe ghAsamesaMte // caubhAgUNAe vA / evaM kAlehaNao bhave // 21 // vyAkhyA-athavA tRtIyAyAM pauruSyAmUnAyAM kiMciddhInAyAM grAsamAhArameSayan gaveSaNAM kurvan, vA'thavA caturbhAgenonAyAM tRtIyAyAM pauruSyAM bhikSAcaryA sAdhoruktAsti, evaM kAlenAvamaudaryaM bhavet // 21 // atha bhAvAvamodaryamAha // mUlam // ittho vA puriso vA / alaMkio vANalaMkio vAvi // annayaravayattho vA / annayareNaM ca vattheNaM // 22 // anneNa viseseNaM / vanneNaM bhAvamaNumuyaMte u|| evaM caramANo khalu / bhAvomANaM muNeyavaM // 23 ||yugmN|| vyAkhyA-evamamunA prakAreNa caramANa iti prAkRtatvAccaramANasya | 1 bhikSAyAM bhramamANasya sAdhoH khalu iti nizcayena 'bhAvomANaM' iti bhAvAvamatvaM bhAvAvamaudarya RECRACROR STA-ORGANORKINAAR // 1046 // For Private And Personal Use Only Page #977 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1047 // 2%A4C2.COMRAKA muNitavyaM jJeyamityarthaH. bhAvenA'vamodarya bhAvAvamaudarya, ko'rthaH ? yadA kazcitsAdhuriti ciMtayati, 8 adya kazcidAtA bhAvametAdRzaM svarUpaM 'aNumuyaMte' ityanunmuMcannatyajannetAdRzaM svarUpaM bhajan mahyamA8| hAraM dAsyati, tadAhaM grahISyAmi, nAnyatheti bhAvaH. ko dAtA? kIdRzaM ca bhAvamatyajan ? tadAha|' itthI' iti strI vA puruSo vA, alaMkRta AbharaNAdisahito'thavA'nalaMkRto'laMkArai rahitaH 'annayaravayattho' anyataravayaHstho bAlataruNasthavirAdikAnAM trayANAM vayasAM madhye'nyatarasminnekasmin vayasi sthitaH, anyatareNa pakulAdivastreNopalakSitaH // 22 // anyena vizeSeNa kupitaprahasitAdinA'vasthAbhedenopalakSitaH. varNena zvetaraktAdinopalakSitaH, bhAvaM paryAyamuktarUpamalaMkArAdikaM aNumuyaMte' anunmuMcannetAdRzaH san mahyamAharaM dAsthati, tadA lAsyAmItyabhigrahadhAraNena bhAvAvamodarya jJeyaM. // 23 // atha paryAyAvamaudaryamAha // mUlam ||--dve khitte kAle / bhAvaMmi AhiyA je bhAvA // eehiM omacarao / pajjava| carao bhave bhikkhU // 24 // vyAkhyA-dravyezanapAnAdau, kSetre pUrvokte grAmanagarAdo, kAle pauru 1047 // For Private And Personal Use Only Page #978 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTokaM uttarA / jyAdau, bhAve strItvAdo, AkhyAtAH kathitA ye bhAvAH paryAyAstaiH sarvairapi dravyAdiparyAyairavamamavamo- // 1048 // darya carati sevate yaH so'vamacaro bhikSuH paryavacarako bhavet, paryAyAvamaudaryacarako bhavatItyarthaH. ekasikthakAdyalpAhAreNa dravyato'vamaudayaM syAdeva, paraM grAmAdau kSetrataH, pauruSyAdau kAlataH, strIpuru SAdau bhAvataH kathamavamaudaryasyAt ? uttaraM-kSetrakAlabhAvAdiSvapi viziSTAbhigrahavazAdavamodaya syAhAdeva. iha punaH paryAyagrahaNena paryavaprAdhAnyavivakSayA paryAyAvamaudarya jJeyaM. // 24 // bhikSAcaryAmAha1 // mUlam ||-attttvihgoyrggNtu |thaa satteva esaNA // abhiggahA ya je anne / bhikkhAyariyamAhiyA // 25 // vyAkhyA-bhikSAcaryA vRttisaMkSepAparanAmikA bAhyA tapasyAkhyAtA. aSTavidho 3 gocarAgraH, prAkRtatvAdaSTavidho'gragocara iti pAThaH. agraH pradhAno gocaro'gragocaraH, aSTavidhazcAsAvagragocarazcASTavidhAyagocaraH. aSTAvagragocaragA bhedA ityarthaH. peTA 1, ardhapeTA 2, gomUtrikA 3, pataMgavIthikA 4, abhyaMtarazaMbUkAvartA 5, bAhyazaMbUkAvartA ca 6, AyatargatuMpratyAgamA 7, RjugatiH 8, evamaSTo bhedA RjugativakragatikSepaNAda jJeyAH.saptaSaNAH saMspRSTAdayaH. saMsaTThA 1, asaMsahA 2, uddhaDa LAGE-CRACRECACHAR // 1048 For Private And Personal Use Only Page #979 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1049 // www.kobatirth.org 3, alpalepikA 4, udgRhItA 5, pragRhItA 6, ujjhitadharmA 7, eSA saptavidhaiSaNA jJeyA. ca punaranye ye'bhigrahAH saMti, abhigrahA yathA dravyakSetrakAlabhAvAdiciMtanena bhikSAgrahaNarUpAH, dravyato maMDakAdikaM, kSetrato gRhAdau dehalikAto madhye bahirvA, kAlato bhikSAcareSu nivartiteSu bhAvato rudan hasan vA dAsyati, tadAhAro grAhya iti ciMtanena bhikSAgrahaNaM. evaM bhikSAcaryAyA bhedAstIrthaMkarairAkhyAtAH kathitA ityarthaH // 25 // atha rasatyAgAkhyaM tapa Aha // mUlam // - khIradahisappimAI / paNIyaM pANabhoyaNaM // parivajaNaM rasANaM tu / bhaNiyaM rasaviNaM // 26 // vyAkhyA - etadrasaparivarjanaM rasatyAgAkhyaM tapastIrthakarairbhaNitaM, rasAnAM parivarjanaM rasaparivarjanaM, kSIraM dugdhaM, dadhi, tathA sarpirghRtaM, kSIraM ca dadhi ca sarpizca kSIradadhisarpaSi etAnyAdiryasya tatkSIradadhisarpirAdi, praNItaM puSTikArakaM, pAnaM pAnayogyAhAraM bhojanaM bhaktaM, rasavivardhanaM yasmin pIte bhukte sati bahukAmoddIpanaM syAt, tasya parivarjanaM rasatyAgAkhyaM tapa ucyate. prAkRtatvAt SaSTIsthAne dvitIyA, 'paNIyaM pANabhoyaNaM parivajaNaM' ityatra jJeyA / / 26 / / atha kAyakle For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir sToka // 1049 // Page #980 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka 31050 // zatapa Aha // mUlam ||-tthaannaa vIrAsaNAIyA / jIvassa u suhAvahA // uggA jahA kariti / kAyakilesaM viyAhiyaM // 27 // vyAkhyA-tatkAyaklezatapo vyAkhyAtaM, taditi kiM? yatra vIrAsanA dIni sthAnAni kAyasthitivizeSANi yathA dhAryate kriyaMte, vIrAsanagaruDAsanalaguDAsanAdIni yathA hA kriyate, tathA kAyaklezaH syAt. kathaMbhUtAni sthAnAni ? jIvasya sukhAvahAni, karmanirmUlanakSamANi. punaH kIdRzAni ? ugrANi bhISaNAni, yastaiH puruSaiH kartumazakyAni, prAkRtatvAlliMgavyatyayaH // 27 // atha saMlInatAmAha // mUlam ||-egNtmnnaavaae / itthIpasuvivajie // synnaasnnsevnnyaa| vivittasayaNAsaNaM | // 28 // vyAkhyA-ekAMte janairanAkule, punaranApAte, na vidyate ApAtaH strIpuruSAdInAmAgamanaM yatra tadanApAtaM, tasmin. punaH strIpazupaMDakAdivivarjite, ArAmodyAnazUnyagRhAdisthAne, zayanAsanasevanayA kRtvA saMlonatAkhyaM tapo jJeyamityarthaH // 28 // // 1050 // For Private And Personal Use Only Page #981 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA |satoka // 1051 // mUlam ||-eso bhirNgtvo| samAseNa viyaahio||abhiNtrtvo etto| vucchAmi aNu-5 | puvaso // 29 // vyAkhyA-etatpUrvoktaM samAsena saMkSepeNa bAhyaM tapo vyAkhyAtaM. ' etto' iti / 6 ito'naMtaramabhyaMtaraM tapo vakSye'nukrameNa, // 29 // etatkiM tadAha // mUlam ||--paaycchittN vinno| veyAvaccaM taheva sjjhaao||jhaannN ussaggovi y|abhiNtro 8 tavo hoi // 30: darakhyA-pApamAlocya tapasoMgIkaraNaM prAyazcittaM, tathA vinayo vRddhAnAmabhyu-15 sthAnAdikaraNaM, vaiyAvRttyaM vRddhAnAmAhArauSadhAdyAnIya dAnaM, tathaiva svAdhyAyaH svAdhyAyasya caturvidhasya karaNaM. tathA dhyAnaM dharmazuklAdiciMtanaM, utsargaH kAyotsargasya karaNaM, api ca padapUraNe. etadabhyaMtaraM tapo bhavati. // 30 // atha vistareNa SaDvidhasya bhedAnAha ||muulm ||-aaloynnaarihaadiyN / pAyacchittaM tu dasavihaM // je bhikkhU vahai sammaM / pAya-15 |cchittaM tamAhiyaM // 31 // vyAkhyA-tatprAyazcittamAkhyAtaM, tat kiM ? yadbhikSuH sAdhurdazavidhamA- 18.he 1051 // locanArdAdikaM samyagvahati, kAyayA sevate, tatprAyazcittAkhyamAbhyaMtaraM tapa AkhyAtaM, tIrthakarairupa -- For Private And Personal Use Only Page #982 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1052 / / hai|diSTaM. AlocanArhAdikaM kimucyate ? AlocanaM guroragre pApaprakAzanaM, tasmai arhati yogyaM bhavatI-1 saTokaM | tyAlocanAhaM tapaHkriyAnuSTAnAdikaM, yato hi pApamAlocanAtaH zudhdhyati, AlocanAhamAdiryasya tadAlocanArhAdikaM dazavidhaM yathA-AloyaNA 6 paDikkamaNe 2 / mIsa 3 vivege 4 tahAvi ussagge 5 // taba 6 cheya 7 mUla 8 aNa-TThiyA ya 9 pAraMcie 10 ceva // 31 // atha vinayabhedAnAha // mUlam ||-apbhuttaannN paMjali-karaNaM tahevAsaNadAyaNaM // gurubhttibhaavsussuusaa| viNao | | esa viyAhio // 32 // vyAkhyA-abhyutthAnaM gurUnAgatAn dRSTvA svakIyasthAnAdUrvIbhavanaM, aMja-18 likaraNaM karadvayayojanaM, tathaivAsanadApanaM. gurorupari bhaktibhAvaH. zuzrUSA gurorAdezakaraNaM, epa vinayo vyAkhyAtaH. iti vinayanAmakaM paMcavidhaMtapa uktamityarthaH // 32 // atha vaiyAvRttyaM kathyate // mUlam ||-aayriymaaiyNmi / veyAvaccami dasavihe ||aasevnnN jhaathaamN| veyAvaccaM tamAhiyaM / / 33 / / vyakhyA-tadvaiyAhatyamAkhyAtaM. taditi kiM ? yat 'jahAthAma' iti yathAvalaM AcAryAdo // 1052 // viSaye dazavidhe vaiyAvRttyamucitAhArAdidAnaM, tathAjasevanaM tadvaiyAvRttAkhyaM tapaH kathitamityarthaH. AcA For Private And Personal Use Only Page #983 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi uttarA- haryAdayo daza vaiyAvRttyayogyA amI--AcArya 1 upAdhyAya 2 sthavira 3 tapakhi 4 glAna 5 sehANa sToka 3/(ziSya )6 sAdharmika 7 kula 8 gaNa 9 saMgha 10 ete daza vaiyaavRttyaare..||33||ath svaadhyaaymaah||1053|| // mUlam ||-vAyaNA pucchaNA ceva / taheva pariyaNA // aNuppehA dhmmkhaa| sajjhAo paMcahA bhave // 34 // vyAkhyA-vAcanA, pRcchanA, parivartanA, anuprekSA, dharmakathA ceti svAdhyAyaH pNcdhaa| bhavati, eteSAmarthastu pUrva kRta evAsti. // 34 // atha dhyAnamAha ||muulm ||--adRrodaanni vajitA / jhAijyA susamAhie // dhammasukAI jhANAI / jhANaM tattu | buhA 29 // 35 // vyAkhyA--budhAH paMDitAstadA tavyAnaM vadaMti. tadeti kadA? yadA susamAhitaH samyak samAdhiyuktaH sAdhurAsaraudre durthyAne tyaktvA dharmazukladhyAne dhyAyati, tadA dhyAnaM dhyAnAkhyaM tapo zeyanityarthaH // 35 // atha kAyotsargatapa ucyate-- // mUlam ||--synnaasnntthaanne vaa| jattha bhikkhU Na vAvare // kAyassAvi ussaggo / chaTo 2 // 1053 // | so prikittio|| 36 // vyAkhyA--tat SaSTaM kAyotsargAkhyaM tapaH parikIrtitaM. tat kiM ? yatra / AUCRACCAKACHERS For Private And Personal Use Only Page #984 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 1054 // 2.12.CHAROKAR zayanAsanasthAne bhikSuH sAdhuna vyApriyate, na vyApAraM kuryAt, zayane khApe, Asane upavezane, sthAne UrdhvasthitI yathAzakti kAyasya vyutsagoM mamatvasya tyAgaH syAta, tadA kAyotsargAkhyaM tapo bhavati. // mUlam ||--evN tavaM tu duvihaM / je sammaM Ayare muNI // se khippaM svsNsaaraa| vippa-1 muccai paMDiettibemi // 37 // vyAkhyA-yo muniyaH sAdhurevamamunA prakAreNa bAhyAbhyaMtarabhedena dvividhaM tapaH samyagAcarati, sa paMDitastatvajJo muniH kSipraM zIghraM saMsArAccaturgatibhramaNAdvizeSeNa pramucyate. atra skaMdakakathA. ityahaM bravImIti sudharmAsvAmI jaMbUsvAminaM prAha // 37 // iti tapomArgAdhyayanaM triMzattamaM saMpUrNa. 30. iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM tapomArgAdhyayanaM triMzattamaM saMpUrNa. // 30 // zrIrastu. Oscarriorse // 1054 // For Private And Personal Use Only Page #985 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // athaikatriMzattamamadhyayanaM prArabhyate // // 1055 // -22-RECRC RECRUITAM pUrvasminnadhyayane tapo mokSasya mArgatvena prakAzitaM, atha ca tapastu cAritravataH sAdhoreva pAveM samyak prApyate, ityagretanAdhyayanena saMbaMdhaH. ||muulm ||-crnnvihiN pavakkhAmi / jIvassa u suhAvahaM / jaM carittA baha jIvA / tipaNA saMsArasAgaraM // 1 // vyAkhyA--sudharmAsvAmI vadati, he jaMbU ! athAhaM caraNavidhiM cAritrasya vidhAnaM pravakSyAmi. kIdRzaM caraNavidhiM? jIvasya bhavyajIvasya sukhAvahaM sukhapUrakaM, yaM cAritravidhi caritvAMgIkRtya bahavo jIvAH saMsArasAgaraM tIrNAH // 1 // // mUlam ||-ego viraI kujjA / egao ya pavattaNaM // asaMjame niyatiM ca / saMjame ya pavattaNaM 2 // vyAkhyA-sAdhurekata ekasmAtsthAnAdviratiM kuryAnnivartanaM kuryAta. ekata ekasmina sthAne pravartanaM / MA-CCCEARCleORE // 1055 // For Private And Personal Use Only Page #986 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie saTorka PRA%AA% uttarA kuryAt. sArvavibhaktikastas ityeke ityuktatvAt. ekato viratiM kuryAdityatra paMcamyarthe tas, agre // 1056 // | ekata ekasmin sthAne pravartanaM kuryAdityatra saptamyarthe taspratyayaH. nivartanapravartanayoH sthAnamAha asaMyame ityasaMyamAt hiMsAdyAzravAnivRttiM kuryAt. ca punaH saMbame saptadazavidhe ca pravartanamudyama kuryAt. // 2 // | // mUlam ||-raagdose ya do pAve / pAvakammapavattaNe ||je bhikkhU raMbhai niccaM / se na acchai hAmaMDale // 3 // vyAkhyA-rAgadveSau dvo pApau malinI, tathA pApakarmapravartako, pApakarmANi mithyAtvA dIni, teSAM pravartako bhavataH. ato yo bhikSuH sAdhustau rAgadveSau niruNaddhi, kathaMcidudayaM prAptI satau jJAnena tvaritamatyaMtaM tiraskurute, sa sAdhurbhikSumaMDale cAturgatikasaMsAre na 'acchai' iti na | tiSTati, saMsArAnmukto bhavati. // 3 // mUlam-daMDANaM gAravANaM ca / sallANaM ca tiyaM tiyaM // je bhivasya cayaI nicca / se na acchaha maMDale // 4 // vyAkhyA-yo bhikSudaMDAnAM, ca punargAravANAM, ca punaH zalyAnAM, pratyekaM trikaM trika CANCIESCAR For Private And Personal Use Only Page #987 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1057 tyajati, svasyAtmani na dhArayati, sa bhikSuH saMsAre na tiSTati pUrvavat. daMDyate cAritradhanApahAreNa || sToka | daridraH kriyate Atmabhiriti daMDA duradhyavasAyAH, teSAM trikaM manovAkkAyairduSTAdhyavasAyaciMtanatvena | 8 | triHprakArakaM. etadaMDatrikaM. tathA gurorlobhAdisahitasya cittasya bhAvA adhyavasAyAni gauravANi, teSAMhU trikaM RddhigauravarasagauravasAtAgauravarUpaM. tathA zalyate bAdhyate jaMturebhiriti zalyAni, teSAM trika mAyAnidAnamithyAdarzanazalyarUpaM zalyatrikaM jJeyaM. eteSAM yo niSedhakaH sa munirmuktigaamiityrthH.|| // mUlam ||-dive ya je uvassagge / tahA tericchamANuse / je bhikkhU sahaI nicca / se na acchai maMDale // 5 // vyAkhyA-yo bhikSurdivyAn devaiH kRtAn. tathA tairazcAMstiyagbhiH kRtAn, tathA mAnuSyakAn manuSyaiH kRtAn, upasargAn samyak kaSAyA'bhAvena sahate, sa maMDale saMsAre na tiSTati. // 5 // // mUlam ||-vighaaksaaysnnaannN / jhANANaM ca duyaM tahA // je bhikkhU vaccai nicca / se 8 P1057 // na acchai maMDale // 6 // vyAkhyA-yo bhikSurvikathAcatuSkaM rAjyadezabhojanastrINAM varNanArUpaM, CMCGC For Private And Personal Use Only Page #988 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie -CR. uttarA- krodhamAnamAyAlobharUpaM kaSAyacatuSkaM, saMjJAcatuSkamAhArabhayaparigrahamaithunarUpavikArAMcatanarUpaM jJeyaM. dasaToka // 1058 // ca punarvyAnayoIikamAtaraudrarUpaM tyajati, sa sAdhuH saMsAre na tiSTati. prAkRtatvAdhyAnAnAmiti bahuvacanaM. dhyAnAnAM catuSTaye varjanIyaM dhyAnadvitayaM jJeyaM, tasmAd dvayoreva grahaNaM. // 6 // // mUlam ||-vaesu iMdiyatthesu / samiIsu kiriyAsu ya / je bhikkhU jayai niccaM / se na acchai maMDale // 7 // vyAkhyA-yo bhikSurvateSu prANAtipAtaviratyAdiSu, tathedriyArtheSu zabdAdiSu, tathA samitiSu paMcasu, tathA kriyAsu, kAyikyAdhikaraNikIprAdveSikIpAritApanikIprANAtipAtikISu | paMcasu yatate yatnaM kurute, heyopAdeyabuddhiM kurute, sa maMDale na tiSTati. // 7 // // mUlam ||-lesaasu chasu kAyesu | chakke AhArakAraNe // je bhikkhU jayaI niccaM / se na acchai maMDale // 8 // vyAkhyA- yaH sAdhuH SaTlezyAsu, punaH SaTsu kAyeSu, tathAAhArakAraNaSaTke da yatate, yathAyogaM viparItalezyAnAM nirodhena, samyaglezyAnAM dhAraNena, SaTkAyAnAM rakSaNena, SaDbhiH | // 1058 // proktaH kAraNairAhArakaraNena yatnaM kurute, sa sAdhumaDale na tiSTati. // 8 // TOP-CONCRECECACANCERRC For Private And Personal Use Only Page #989 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTo GST-C4 // 1059 // + AAAAAAR // mUlam ||-piNddgghe paDimAsu / bhayahANesu sattasu // je bhikkhU jayaI niccaM / se na acchai maMDale, 9 // vyAkhyA-yo bhikSuH saMsRSTAdiSu saptasu piMDAvagrahapratimAkhAhAragrahaNaviSayAbhigraharUpAsu, tathA punaH saptasu bhayasthAneSvihalokAdiSu yatate, piMDagrahaNapratimAsu saptasu pAlane | yatnaM kurute, ihalokAdi saptasu bhayasthAneSu bhayasyA'karaNe sthairya kurute, sa sAdhumaMDale na tiSTati. // mUlam ||-myesu baMbhaguttIsu / bhikkhUdhammami dasabihe // je bhikkhU jayaI niccaM / se na acchai maMDale // 10 // vyAkhyA-yo bhikSurmadeSu jAtyAdiSvaSTasu, tathA brahmaguptiSu navasu brahmacaryarakSaNavATikAsu, tathA dazavidheSu kSAtyAdiSu sAdhudharmeSu yatate, madAnAM parihAre brahmaguptinAM rakSaNe, dazavidhakSAtyAdisAdhudharmapAlane udyama kurute, sa saMsAre na tiSTati. // 10 // ||muulm ||-uvaasgaannN paDimAsu / bhikkhUNaM paDimAsu y|| je bhikkhU jayaI niccaM / se na acchai maMDale // 11 // vyAkhyA-yaH sAdhurupAsakAnAM kSAddhAnAmekAdazasu pratimAsu, tathA bhikSuNAM dvAdazasu pratimAsu yatnaM kurute, zrAddhapratimAnAM samyagjJAnenopadezadAnena, bhikSupratimAnAM ca samya // 1059 // For Private And Personal Use Only Page #990 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H uttarA 2. // 1060 // jJAtvA pAlane yatnaM kurute, sa saMsAre na tiSTati. pratimA avagrahavizeSA ucyate. // 11 // dasaTokaM // mUlam ||-kiriyaasu bhayagAmesu / paramAhammiesu ya // je bhikkhU jayaI nicca / se na acchai maMDale // 12 // vyAkhyA-yo bhikSuH kriyAsu karmabaMdhanabhUtAsu ceSTAsu, svArthAnAdibhedena trayodazasu, bhUtagrAmeSu, bhUtAnAM prANinAM grAmAH saMghAtAH sthAnAnIti yAvat, teSu bhUtagrAmeSu catudazasu ' egidiyasuhumiyarAi' ityAdiSu, tathA paramAdhArmikeSu paMcadazasu -- aMbe aMbarise ceva' 8 ityAdiSu yatnaM kurute, trayodazakriyANAM parihAre, caturdazabhUtagrAmANAM rakSaNe, paramAdhArmikANAM pari| jJAnAd duSTakarmabhayo nivartane udyato bhavati, sa saMsAre na tiSTati. // 12 // // mUlam ||-gaahaasolsehiN / tahA assaMjamaMmi y||je bhikkhU jayaI niccaM / se na acchai maMDale // 13 // vyAkhyA--yo bhikSurgAthASoDazakeSu, tathA asaMyame saptadazavidhe'pi nityaM yatate yatnaM kurute, sa maMDale na tiSTati. gIyate kathyate svasamayaparasamayarUpo'thoM yAbhistA gAthAH, // 1060 // tAsAM SoDazakAni sUtrakRtAMgAdhyayanaSoDazakAni gAthASoDazakAni, teSu gAthASoDazakeSu, saptamIbaha ACRORESCRISTROLOG For Private And Personal Use Only Page #991 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ena- saTo uttarA // 1061 // KAKAR-RAKAKKARACT vacane tRtIyAhuvacanaM prAkRtatvAt. sUtrakRtAMgAdhyayanAni SoDaza saMti, samao veyAlIyaM' ityAdi. asaMyamasya saptadaza bhedAH saMti, paMcAzravAdviramaNaM, paMceMdriyanigrahaH, catuHkaSAyajayaH, daMDatrayaviratizceti saMyamaH saptadazabhedaH, etasmAdviparoto'saMyamo'pi saptadazavidhaH. tasmAtsaptadazavidhe'saMyame yo na pravartate, sa saMsAre na tiSTati. // 13 // // mUlam ||-bNbhNmi nAyajjhayaNesu / ThANesu asamAhie // je bhikkhU jayaI nicca / se na acchai maMDale // 14 // vyAkhyA-yo bhikSubrahmaNi brahmacarye'STAdazavidhe, divyodArikamaithunAnAM karaNakAraNAnumatibhedAta, tathA manovAkAyenASTAdazaprakAre. tathA jJAtAdhyananeSvekonaviMzatisaMkhyeSu utkSiptAdiSu, tathA'samAdhisthAneSu viMzatisaMkhyeSu yatnaM kurute, sa saMsAre na tiSTati. viMzatyasamA. dhisthAnAni samavAyAMgasUtre uktAni. // 14 // // mUlam ||-egviisaai sabalesu / bAbIsA ya parIsahe // je bhikkhU jayai niccaM / se na acchai maMDale // 15 // vyAkhyA-yo bhikSurekaviMzatizabaleSu, ca punAviMzatipariSaheSu yatate, sa CARE // 1062 // For Private And Personal Use Only Page #992 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1062 // sAdhuH saMsAre na tiSTati. zabalayaMti karburayaMti cAritraM ye te zabalA azubhakriyArUpAH, teSu zabaleSu hastakarmAdiSu yaH parihArabuddhiM dhatte. dvAviMzatiparISahAstu dvitIyAdhyayane pUrvameva kathitAH, teSAM sahane sthairya kurute sa maMDale na tiSTati. // 15 // // mUlam ||-teviise sUyagaDesu / rUvAhiesu suresu ya // je bhikkhU jayaI niJca / se na acchai maMDale // 16 // vyAkhyA-yo bhikSuH sUtrakRteSu sUtrakRtAdhyayaneSu trayoviMzatisaMkhyeSu, tathA rUpAdhikeSu, rUpamekAMkaM, tenAdhikA rUpAdhikAsteSu rUpAdhikeSu. trayoviMzatyadhyayanAni sUtrakRtAMgasya | vartate, tAni yadaikenAdhikAni bhavaMti tadA caturviMzatisaMkhyAkAni bhavaMti, teSu caturviMzatisureSu | bhuvanapatyAdiSu. athavA deveSu RSabhAdicaturviMzatisaMkhyeSu yatnaM kurute, eteSu jJAnopayogaM kurute, sa maMDale na tiSTati. // 16 // // mUlam ||-pnnviisbhaavnnaahiN / uddesesu dsaainnN||je bhikkhU jayaI niccaM / se na acchai maMDale // 27 // vyAkhyA-yo bhikSuH paMcaviMzatibhAvanAsu, paMcamahAvrataviSaye IryAsamityAdisAdha HARCOLORECARRAHANA // 1062 // For Private And Personal Use Only Page #993 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1063 // www.kobatirth.org nArUpAsu tathA 'dasAiNaM' iti dazAdInAM dazAzrutaskaMdhakalpavyavahArANAmuddezeSu SaDviMzatisaMkhyeSu yatnaM kurute sa maMDale na tiSThati // 17 // // mUlam // --- aNagAraguNehiM ca / pakappe ya taheva ya // je bhikkhU jayaIcaM / sena acchai maMDale || 18 || vyAkhyA -yo bhikSuH saptaviMzatisaMkhyeSvanagAraguNeSu, tathaiva prakalpe AcArAMgasUtroktazAstraparijJAnAdyaSTAviMzatyadhyayanAtmake sAdhoH prakRSTAcAre AcArAMge yatate samyagabhyAsaM kurute, sa saMsAre na tiSThati // 18 // 1 // mUlam // pApasuyappasaMgesu / mohaThANesu caiva ya // je bhikkhU jayaI niccaM / sena acchai maMDale // 19 // vyAkhyA - yo bhikSurekonatriMzatpApazrutaprasaMgeSu, tathA triMzanmohasthAneSu | yatate sa saMsAre na tiSTati pApopAdAnAni zrutAni pApazrutAni teSu prasaMgAstathAvidhazaktirUpAH pApazrutaprasaMgAsteSvaSTAMganimittAdizAstrAbhyAseSu. moho mohanIyaM karma, tattiSTati yeSu tAni mohasthAnAni teSu triMzatsaMkhyeSu nivRttiM kurute // 19 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1063 // Page #994 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 1064 // OBERecora / mUlam ||-siddhaaigunnjogesu / tittIsAsAyaNAsuya // je bhikkhU jayaI niccaM / se na acchai maMDale // 20 // vyAkhyA-yaH sAdhuH siddhAtizayaguNeSu, (siddhAnAmatizAyino guNAH siddhAtiguNAH saMsthAnAdiniSedharUpA ekatriMzata, teSu)ekatriMzatpramANeSu tathA dvAtriMzatpramANeSu yogeSu (yogeSviti padaikadeze'pi padaprayogadarzanAdyogasaMgraheSu, yogAH zubhamanovAkAyavyApArAH, samyag gRhyate svI-10 kriyate iti yogasaMgrahA AlocanAdayo dvAtriMzatteSu. tathA) trayastriMzatpramANAvAzAtanAsu nityaM yatate ya ekatriMzatsiddhaguNAn jJAtvA prarUpayati, tathA yogeSu yogasaMgraheSvAlocanAdiSu yatnaM kurute, AzAtanAsu samavAyAMgasUtroktAsu jJAtvA svayaM tAbhyo nivartate, anyAnnivartayati, sa saMsAre na tiSTati. // 20 // athAdhyayanopasaMhAramAha // mUlam ||-iipsu ThANesu / je bhikkhU jayai sayA // se khippaM savasaMsArA / vippamuccai paMDiettibemi // 21 // vyAkhyA-ityamunA prakAreNaiteSvatrAdhyayanaprokteSvasaMyamAdisthAneSu yo bhikSuryatate, sadA yatnaM kurute, sa bhikSuH kSipraM zIghaM sarvasaMsArAtsarvacaturgatibhramaNAdvizeSeNa pramucyate CRECRrICAL // 1064 // 2- G For Private And Personal Use Only Page #995 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1065 // www.kobatirth.org pramukto bhavati, ityahaM bravImIti sudharmAsvAmI jaMbUkhAminaM prAha // 21 // iti caraNavidhinAmA - dhyayanaM saMpUrNa 31 // iti zrImaduttarAdhyayana sUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM caraNavidhyAkhyamekatriMzattamamadhyayanaM saMpUrNa // 31 // zrIrastu // AAAAAAAAAAAAAAAAAAZ // atha dvAtriMzattamamadhyayanaM prArabhyate // 9999 OM pUrvAdhyayane cAritravidhiruktaH, sa cA'pramAdinaH sAdhorbhavati, tena sAdhunA pramAdaH parihartavyaH, tataH pramAdajJAnArthaM pramAdasthAnAkhyamadhyayanamathocyate // mUlam // aJccaMta kAlassa samUlayassa / sabassa dukkhassa u jo pamokkho // taM bhAsao me paDipunnacittA / suNeha egaMtahiyaM hiyatthaM // 1 // vyAkhyA - bhavyAnprati bhagavAn vadati sudha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1065 // Page #996 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyanmandie uttarAsvAyapi jaMbukhAmyAdiziSyAnprati vakti, bho pratipUrNacittAH! pratipUrNa viSayAdibhyo viraktatve. dasaToka // 1066 // nA'khaMDaM cittaM yeSAM te pratipUrNacittAH, teSAM saMbodhanaM bho pratipUrNacittAH! akhaMDamanaskAH! tamekAMtena hitaM samyagjJAnadarzanacAritrAtmakaM mokSahetutayA vakSyamANaM me mama bhASamANasya vacanaM yUyaM zRNuta? kimarthaM? hitArtha. tamiti kiM ? yo hetuH sarvasya duHkhasya mokSo'sti. atra duHkhazabdena saMsArasya grahaNaM. kIdRzasya duHkhasya ? 'aJcaMtakAlassa' atyaMtamityaMtamatikAMtamatyaMtaM, atyaMtaM kAlo yatra so'tyaMtakAlastasya. punaH kIdRzasya ? samUlakasya mUlena kaSAyA'viratirUpeNa saha vartate iti samUlakastasya. yaduktaM-mUlaM saMsArassa / hoti kasAyA aviraI ceva // atha yatpUrvameva saMsArasya pramokSahetukaM vaktuM prArabdhaM, tadevAha| ||muulm ||-naannss savassa pagAsaNAe / annANamohassa vivajaNAe ||raagss dosassa dAya saMkhaeNaM / egaMtasokkhaM samuvei mokkhaM // 2 // vyAkhyA-jIvo jJAnena darzanena cAritreNaikAMta- // 1066 // saukhyaM mokSaM samupaiti prApnotItyanvayaH, etAvatA jJAnasya darzanasya cAritrasya mokSaprati kAraNato Re-C-NCRECORNSR-SCHOOL For Private And Personal Use Only Page #997 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka RAEXA // 1067 // tetyarthaH. jJAnasya sarvaprakAzanayA, sarvasya vastunaHprakAzanA prakaTIkaraNaM, prakAzyate'nayeti prakAzanA, | tayA prakAzanayA, ityanena jJAnAtmako mokSaheturuktaH. punarajJAnamohasya vivarjanayA jIvo mokSaM samupaiti. ajJAnaM matyajJAnAdi, moho mohanIyaM, ajJAnaM ca mohazcAnayoH samAhAro'jJAnamohaM, tasyA'jJAnamohasya vivarjanayA vizeSatastyAgena, mithyAzrutazravaNakudRSTisaMgatyAgena mokSaH syAt, ityanena samyagdarzanAtmako mokSaheturuktaH. tathA punArAgasya dveSasya ca saMkSayeNa vinAzena jIvo mokSaM samupaiti. rAgadveSAbhAvena cAritrasyAbhidhAnaM, ityanena cAritrAtmako mokSaheturuktaH. tataH samyagjJAnadarzanacAritrairekAMtasaukhyaM duHkhalezairakalaMkitaM mokSaM samupaiti. mokSazca duHkhapramokSeNeva saMsArasya nivRttyaiva syAt. // 2 // ato jJAnAdInAM duHkhapramokSatvamokSe hetutvamuktvedAnI jJAnAdInAM prAptehetUnAha // mUlam / / tassesa maggo guruvuDhasevA / vivajaNA bAlajaNassa dUrA // sajjhAyaegaMtanisevaNA ya / suttatthaciMtaNayA dhiIyaM // 3 // vyAkhyA-he ziSya! tasya mokSopAyabhUtasya jJAnasyaiSa samIpataravartI mama hRdayasthastavAgre vakSyamANo mArgaH prAptiheturukta iti zeSaH. eSa kaH? taM mArga AA-CALCRICALCIRCR For Private And Personal Use Only Page #998 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTokaM // 1068 // darzayati-prathamaM guruvRddhasevA jJAnaprAptihetuH, guravazca vRddhAzca guruvRddhAsteSAM sevA guruvRddhasevA. tatra | guravo dharmAcAryAH, vRddhAH zrutaparyAyAbhyAM ye mahAMtaH, teSAM sevAjJAnadarzanahetubhRtetyarthaH, punarAd bAlajanasya mUrkhasya vizeSeNa varjanA pariharaNA jJAnasya hetubhRtA. punaH paMcaprakArasya svAdhyAyasyaikAMtenaikAgracittena niSevaNA'bhyasanaM svAdhyAyakAMtaniSevaNA jJAnaprAptihetubhRtA. punaH sUtrArthayoH samyakprakAreNa ciMtanA sUtrArthasaMciMtanA, sApi jJAnaprAptihetubhUtA. punadhRtidhairya, cittasyaikAgyUmudvegAbhAvatvaM, etadapi jJAnaprAptihetubhUtaM. etairaMtareNa jJAnaprAptina syaadityrthH||3|| etAnIcchatA puruSeNa prAk kiM kAryaM tadAha // mUlam ||-aahaarmicche miyamesaNIjaM / sahAyamicche niuNabuddhiM // nikeyamicchejja vivegajogaM | samAhikAme samaNe tavassI // 4 // vyAkhyA-samAdhikAmaH zramaNastapasvyetadicchet. samAdhi jJAnadarzanacAritralAbhaM kAmayatyabhilaSatIti samAdhikAmo jJAnadarzanacAritrAbhilASukaH, zramaNaH kriyAnuSTAnAdau zramakartA. tapasvI SaSTASTamAditapaHkartA etadicchet. etat kiM ? CRICA // 1068 // For Private And Personal Use Only Page #999 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairthorg Acharya Shri Kailassagarsuri Gyarmandir uttarA // 1069 // ARRARARHIC+C+ tadAha-pUrvameSaNIyaM doSarahitamAhAramicchedabhilaSet, yAdRg AhArastAyudgAra iti vacanAt. tamapi saTIka mitaM pramANopetaM, na tvaparimitaM gRhNIyAta. punaH sAghurnipuNArthabuddhiM sahAyamicchet, nipuNArtheSu jIvAditatveSu buddhiryasya sa nipuNArthabuddhistaM, jIvAjIvAditatvajJaM sahAyaM ziSyamicchet. yato hi samyagnirdoSAdyAhAradharmAcAravedikAtsahAyabhUtAcchiSyAdgururapi zailakamunivaddhameM sthairya labhate. punaryaH sAdhuvivekayogyaM niketamicchet, vivekaH strIpazupaMDakAdinAmabhAvenaikAMtastena yogyaM vivekayogyaM niketaM sAdhunivAsasthAnamabhilaSet. // 4 // atha kAlAdidoSavazAccetpUrvoktaguNaH sahAyaH ziSyo na labhettadA kiM kartavyamityAha // mUlam ||--n vA labhijA niuNaM sahAyaM / guNAhiyaM vA guNao samaM vA // ikovi pAvAi vivajayaMto / vihareja kAmesu asajjamANo // 5 // vyAkhyA-vAzabdo yadyarthe. vA yadi nipuNaM buddhimaMtaM sahAyaM ziSyaM na labhanna prApnuyAt, taM sahAyaM guNAdhikaM, guNaiH svasmin sthitairvinayajJA-3. nAdibhiradhikamutkRSTaM, athavA taM ziSyaM guNata iti svasmin sthitairjJAnAdibhiH samaM sadRzaM na prApnu MICALCHACTELSCRESCRACT For Private And Personal Use Only Page #1000 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi uttarA A- saToka // 1070 // RACKAGARMATICECASTE yAt, tadA sa sAdhureko'pyekAkyapi ziSyai rahito vicarevihAraM kuryAt, na tu hInAnAM kuziSyANAM muMDamelApaM kuryAt. samyak ziSyA'bhAve sAdhunaikAkinApi vihartavyaM, na kazciddoSaH. sAdhuH kiM / kurvan viharet ? pApAni pApakArakANi kriyAnuSTAnAni vivarjayet. punaH sAdhuH kiM kurvan vicaret ? kAmeSu 'asajjAmANo' itIMdriyasukheSvanudyato bhavan, pratibaMdhanamakurvANa ityarthaH // 5 // atha duHkha-|| pramokSahetujJApanArtha dRSTAMtamAha // mUlam ||-jhaa ya aMDappabhavA blaagaa| aMDaM balAgappabhavaM jahA ya // emeva mohAyayaNaM || sutaNhAM / mohaM ca taNhAyayaNaM vayaMti ||6||vyaakhyaa-ythaa balAkApakSiNyaMDaprabhavA, aMDaM prabhavamutpattikAraNaM yasyAH sAMDaprabhavA, aMDAdutpannetyarthaH. yathA ca punaraMDaM balAkAprabhavaM, balAkA pakSiNI prabhavo yasya tabalAkAnabhavaM, aMDaM balAkAta utpannamityarthaH, evamamunA dRSTAMtenaiva, khu nizcayena tRSNAM vAMchAM mohAyatanaM vadaMti, mohasyA'jJAnasyAyatanamutpattihetuM paMDitAstRSNAM vadaMtIti bhAvaH. ca punamohaM tRSNAyatanaM, tRSNAyA vAMchAyA utpattisthAnaM paMDitA vadaMti. tRSNA hi vastuni mUrchA, PASSROOMICRANAGAR // 1070 // For Private And Personal Use Only Page #1001 -------------------------------------------------------------------------- ________________ Sin Manavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA // 1071 // sA ca rAgapradhAnA, atastayA rAga upalakSyate, rAge sati dveSo'pi syAta, atastRSNAgrahaNena rAga-18 saTIka dveSAvukto. // 6 // ato rAgadveSayorAdhikyamAha // mUlam ||-raago ya dosovi ya kammabIyaM / kammaM ca mohappabhavaM vayaMti // kammaM ca jAI.18 maraNassa mUlaM / dukkhaM ca jAImaraNaM vayaMti // 7 // vyAkhyA-rAgo mAyAlobhAtmakaH, ca punarvRSaH krodhamAnAtmakaH, etau dvAvapi karmabIjaM, karmaNAM jJAnAvaraNAdInAmaSTAnAM bIjaM kAraNaM karmabIjaMda karmakAraNamityarthaH. ca punaH karmASTaprakArakaM mohaprabhavaM. moho mUrchA'jJAnaM tadeva prabhavo yasya tanmohaprabhavaM tIrthakarA vadaMti. kameMti jAtivAdekavacanaM, karmaNAM mohaH kAraNamityarthaH, tathA punaH karmATaprakArakaM jAtimaraNasya mulaM, jAtizca maraNaM cAnayoH samAhAro jAtimaraNaM, tasya jAtimaraNasya janmamaraNasya mUlaM vadaMti. ca punarduHkhaM tu jAtimaraNameva vadaMti. janmamRtyU eva duHkhaM tIrthakarA gaNadharAzca vadaMti, janmamaraNAbhyAM vyatiriktamanyad duHkhaM nAstItyarthaH // 7 // 4 // 1071 // // mUlam ||-dukkhN hayaM jassa na hoi moho / moho hao jassa na hoi taNhA // taNhA KACANCARICS For Private And Personal Use Only Page #1002 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA PRESS // 1072 // *** APER***** hayA jasta na hoi loho / loho hao jassa na kiMcaNAvi // 8 // vyAkhyA-yasya moho na saToka bhavati, tasya puruSasya duHkhaM hataM, yena puruSeNa moho hatastasya svayameva duHkhaM hataM mRtamityarthaH, tRSNAyA abhAve mohasyApyabhAvaH. yasya tRSNA vAMchA hatA, tasya lobho na bhavati, niHspRhasya tRNaM jagadityuktatvAt. yasya lobho hato nivRttastasya na kiMcanApi, na kimapItyarthaH, sa sarvathApyakarmako bhvti.||8|| atha mohAdInAmunmUlanopAyamAha // mUlam ||-raag ca dosaM ca taheva mohaM / uddhattukAmeNa samUlajAlaM // je je upAyA paDi-15 vajiyavA | to kittaissAmi ahANupuddhiM // 9 // vyAkhyA-he ziSya! ahamAnupUrvyA'nukrameNa 3 tAnupAyAMste tava kIrtayiSyAmi. tAn kAn? ye ye upAyA rAgaM ca punadveSa, tathaiva mohaM samUlajAlaM mRlasahitamuddhartukAmena puruSeNa pratipattavyA aMgIkartavyAH, upAyazabdena taduddharaNahetavaH // 9 // ||muulm ||-rsaa pakAmaM na niseviyavA / pAyaM rasA dittakarA narANAM // dittaM ca kAmA C // 1072 // samabhivaMti / dumaM jahA sAduphalaM va pakkhI // 10 // vyAkhyA-rAgadveSamohonmUlanamicchatA nareNa For Private And Personal Use Only Page #1003 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA 1073 // www.kobatirth.org rasAH zRMgArAdayo dadhidugdhaghRtAdayo vA prakAmamatyaMtaM rasalolupatvena na niSevitavyAH, muhurmuhurna sevanIyA ityarthaH prAyeNa rasAH sevitAH saMto narANAM dIptikarA bhavaMti, dhAtubalavIryAdidIptyutpAdakA bhavaMti ca punardIptaM dhAtubalavIryAdiyuktaM manuSyaM kAmAH samabhidravaMti, viSayAH samabhyAyAMti, tathA dIptaM vanitA abhilaSaMtIti bhAvaH ke kabhiva? pakSiNaH svAduphalaM drumamiva svAdUni svAdayuktAni phalAni yasya sa svAduphalastaM madhuraphalaM vRkSaMprati pakSiNastadabhilASiNo 'bhimukhamA yAMti, tathA baliSTaM dotaM puruSaM kAmA vanitAdayo'bhimukhamAyAMtIti bhAvaH ityanena rasaprasevane doSa uktaH // 10 // atha sAmAnyena prakAmabhojane doSamAha // mUlamU // jahA davaggI pauriMdhaNe vaNe / samAruo novasamaM uas || eviMdiyaggI vi pagAmabhoiNo / na baMbhayArissa hiyAya kassaI // 11 // vyAkhyA -yathA davAgnirdevAnalaH pracuraMdhane bahulakASThe vane lagna upazamaM nopaiti nopazAmyati. kIdRzo dAvAnalaH ? samArutaH pavanasahitaH, evaM sakASTavanalagnasapavanadavAgnidRSTAMtena prakAmabhojino mAtrAdhikAhArakAriNo brahmacAriNa iMdriyAgnirhi For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1073 // Page #1004 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie C- C-IG uttarA ra tAya na bhavati, brahmacaryakSayAya bhavati. adriyazabdeneMdriyajanitarAgo gRhyate, iNdriyjnitraagsyaa'||1074|| narthahetutvAta, davAgnarupamA dharmavanadAhakatvAt. mAtrAdhikAhArakaraNAdiMdriyagrAmo balavAn bhavati. E // 11 // punA rAgAyuddhartukAmena kiM kartavyamityAhaPI // mUlam ||--vivittsynnaasnntiyaannN / omAsaNANaM damiiMdiyANaM // na rAgasattU dhari sei cittaM / parAio vAhirivosahehiM / / 12 // vyAkhyA-rAgazatrU rAga eva zatrurverI rAgazatruretAdRzAnAM sAdhUnAM cittaM na gharSayati, na parAbhavati. etAdRzAnAM kIdRzAnAM? viviktazayanAsanayaMtritAnAM, viviktA strIpazupaMDakAdirahitA yA zayanopAzrayo viviktazayanA, tatra yadAsanaM nivAso viviktazayanAsanaM, tena yaMtritAH sahitA viviktazayanAsanayaMtritAsteSAM viviktazayanAsanayaMtritAnAM ekAMtasthAnanivAsasahitAnAM. punaH kIdRzAnAM? avamAzanAnAmUnAhArakAriNAM puna kIdRzAnAM? damiteMdriyANAM vazIkRteMdriyANAM, arthAdyoginAM cittaM rAgavairI na parAbhavati. ka iva? auSadhaiH parAjito bheSajaistiraskRto vyAdhiriva, yathA bheSajairnivArito vyAdhidehaM parAbhavituM na zaknoti, tathA rogazatrura d||1074|| PCIANS For Private And Personal Use Only Page #1005 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTIka AXACA 11075 // pyekAMtavasanatapazcaraNeMdriyadamanAyupAyaiH parAbhRtaH sAdhUnAM cittaM na kSobhayati. // 11 // stropramukha sahitasthAnasya dUSaNamAha // mUlam / -jahA biDAlAvasahassa mUle / na mUsagANaM vasahI pasatthA // emeva itthInilayassa majjhe / na baMbhayArissa khamo nivAso // 13 // vyAkhyA-yathA biDAlAvasathasya mUle, biDAlasyAvasathaM, tasya mUle samIpe mUSakANAmuMdarANAM basatiH sthitiH prazastA na, samIcInA na bhavati, biDAlagRhasamIpe mUSakasthitimaraNAyaiva. evamamunA dRSTAMtena strInilayasya, striyA sahito nilayaH gRha sronilayastasya strInilayasya madhye brahmacAriNo nivAsaH kSamo na, yukto nAsti. tatra vasamAnasya brahmacAriNo brahmacaryasya nAza eva syAditi bhAvaH. // 13 // stryAdirahite sthAne vasamAnenApi strIsaMpAte kiM kartavyaM? tdaah|| mUlam ||-n rUbalAvaNNavilAsahAsaM | na jaMpiyaM iMgiyapehiyaM vA // itthINa cittaMsi na | 5 // 1075 // sevaittA / daha vavasse samaNe tvssii||14|| vyAkhyA-tapasvI zramaNaH strINAmetatsarvaM ceSTitaM citte CAXASSE ** For Private And Personal Use Only Page #1006 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie uttarA // 1076 // ALANCHORSEXAMROURS svakIye manasi saMnivezya samyagavadhArya dRSTuM na vyavaseta, darzanAya sodyamo na bhavet. ko'rthaH? dAsaTokaM sAdhuH strINAmetaJceSTitaM hRdi dhRtvaitacceSTitaM dRSTuM vyavasAyaM na kuryAt. yato hi pUrva manasa icchAyAH pravRttiH, tatazcakSurAdInAmiMdriyANAM pravRttiriti. tat strINAM kiM kiM ceSTitaM? tadAha-rUpaM strINAM gaurAdivarNaH. lAvaNyaM nayanAhrAdakaH kazcidguNavizeSaH, vilAso viziSTanayanaceSTAvizeSaH, athavA | maMtharagatikaraNAdikaH, hAsyaM smitamISadaMtAnAM darzanaM. jalpitaM manmanollApAdikaM, iMgitamaMgopAMgAdimoTanaM svacittavikArasUcakaM. prekSitaM vaklAvalokanaM. rUpaM ca lAvaNyaM ca vilAsazca hAsyaM ca rUpalAvaNyavilAsahAsyAni, teSAM samAhAro rUpalAvaNyavilAsahAsyaM. etatsarva strINAM sAdhunA rAgeNa na dRTavyamiti bhAvaH // 14 // // mUlam ||-adNsnnN ceva apatthaNaM ca / aciMtaNaM ceva akittaNaM ca / / itthIjaNastAriyajhANajuggaM / hiyaM sayA baMbhacare rayANaM // 15 // vyAkhyA-brahmacarye brahmacaryavrate ratAnAM sAvadhAnA- // 1076 // nAM sAdhUnAmetadAryadhyAnayogyaM hitaM vartate. AyaM ca tadhdhyAnaM cAryadhyAnaM, samyagdhyAnaM dharmazuklAdikaM, CIPASCHOOL *-* For Private And Personal Use Only Page #1007 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8| tasya yogyaM hitaM pathyaM, dharmadhyAnasya sthairyakArakaM bhavati. ko'rthaH? yadA hi brahmacaryadhAriNa etatkurva- saTIka ti, tadA teSAM dharmadhyAnaM sthiraM syAdityarthaH. tat kiM kimAryadhyAnayogyaM? tadAha-strINAmadarzanaM 11077 // rAgeNA'navalokanaM, ca padaparaNe, eva nizcaye. punaH kiM? strINAmaprArthanamabhilASasyA'karaNaM. punaH18 strINAmaciMtanaM, yatkadAcidpAdikaM dRSTaM, tasya cetasi na smaraNamaparibhAvanamityarthaH. punaH stroNAmako. tanaM, nAmnA guNena vA na kIrtanamakIrtanaM, nAmaguNoccAraNasyA'karaNaM. yadi brahmacArI strINAM darzanaM prArthanaM ciMtanaM kIrtanaM karoti, tadA tasyAryadhyAnasyottamadhyAnasya sthairya na syAt. etattu dharmadhyAnasya yogyaM hitaM nAsti. // 15 // nanu kazcidvakSyati vikAraheto sati vikriyate yeSAM na cetAMsi te eva dhIrAH, tatkiM viviktazayanAsanasevanena? iti cettatrAha // mUlam ||-kaamN tu devIhiM vibhRsiyAhiM / na cAiyA khobhaiuM tiguttA // tahAvi egaMtahiyaMti naccA / vivittabhAvo muNiNaM pasattho // 16 // vyAkhyA-he ziSya ! tathApi munInAM vivi // 1077 // ktabhAva ekAMtasthAnanivAsaH prazastaH. kiM kRtvA? viviktabhAvamekAMtahitaM matvA. tatheti kathaM? yadyapi AAMACHARSACANCARRA For Private And Personal Use Only Page #1008 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie CCI uttarA- triguptAstiskRbhirguptibhiguptA munayaH kAmamatyarthaM devIbhiH kSobhayituM dhyAnAccAlayituM na 'cAiyA' iti dasaTokaM // 1078 // na zakitAH. kIdRzIbhirdevIbhiH? vibhUSitAbhirAbhUSaNayuktAbhiH, yadi devAMganAbhirAbharaNAlaMkRtAbhirapi sAdhavo dhyAnAnna cAlitAstadA mAnuSIbhistu kSobha prApayitumazakyA eva. tathApi strIprasaMgatyAgaM munInAmekAMtahitaM jJAtvA syAdirahitopAzraye sthitiH zreyasIti bhAvaH // 16 // strIprasaMgatyAgaM punarapi dRDhayati // mUlam ||-mukkhaabhikNkhssvi maannvss| saMsArabhIrussa Thiyassa dhamme ||n tArisaM duttaramatthi loe / jaha cchio bAlamaNoharAo // 17 // vyAkhyA-mokSAbhikAMkSasya mokSAbhilASukasya mAnavasya saMsArabhIrorapi, tathA dhameM sthitasya zrutadhameM sthitasyAtra saMsAre tAdRzaM dustarama nyatkimapi nAsti, yathA loke saMsAre strI dustarAsti. kIdRzI strI? bAlamanoharA, bAlAnAmaviveTakinAM manAMsi haratIti bAlamanoharA, tuzabdaH padapUraNe vizeSArthe c.||17||striisNgaatikrme guNamAha // 1078 // // mUlam ||-eesi saMgaM samaikkamittA / suhattarA ceva bhavaMti sesA // jahA mahAsAgara CALEXAKAGESex la For Private And Personal Use Only Page #1009 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA- muttarittA / naI bhave avi gaMgAsamANA // 18 // vyAkhyA-manuSyANAmetAn strIsaMbaMdhisaMgAn sm51079|| tikramya zeSA dhanadhAnyAdisaMbaMdhAH sukhottarAzcaiva bhavaMti. sukhenottIyate iti sukhottarAH. yathA mahA sAgaraM svayaMbhUramaNasadRzaM samudramullaMghya gaMgAsamAnAnadyapi sukhottarA sukhollaMghyaiva, tathA yena strIsaMgastyaktastasyAnyasaMgo dhanadhAnyAdisaMyogaH sutyaja eva. // 18 // atha rAgasya duHkhahetutvamAha // mUlam ||-kaamaagiddhippbhvN khu dukkha ! sabassa loyassa sadevagassa // je kAiyaM mANahaisiyaM ca kiMci / tassaMtagaM gacchai viiyraago||19||vyaakhyaa-ciitraagH pumAn rAgaDheSarahito manu pyastasya dvividhasyApi duHkhasyAMtakaM payataM gacchati prApnoti. tad dvividhaM duHkhaM kIdRzaM? kAyikaM, kAye bhavaM kAyikaM rogAdi, tathA mAnasikaM, manasi bhavaM mAnasikaM, iSTaviyogA'niSTasaMyogAdi. punaryadduHkhaM sarvasya lokasya prANigaNasya 'khu' iti nizcayena kAmAnugRddhiprabhavaM viSayasatatasevanodbhutaM vartate. kAmyate'bhilaSyaMte janairiti kAmA viSayAsteSvanugRddhiH, satatAbhikAMkSA kAmAnugRddhiH, tataH prabhavo yasya tatkAmAnuddhiprabhavaM. kIdRzasya lokasya ? sadevakasya devaiH sahitasya vItarAgo vigata *2 * // 1079 // For Private And Personal Use Only Page #1010 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie saToka // 1080 // kAmAnugRddhirihocyate. // 19 ||ath kAmA eva duHkhahetava iti vadati // mUlam ||-jhaa ya kiMpAgaphalA maNoramA | raseNa vanneNa ya bhujamANA ||te khuddae jIviye paccamANe / eovamA kAmaguNA vivAge // 20 // vyAkhyA-yathA ca kiMpAkaphalAni viSavRkSavizeSasya phalAni rasena madhuratvena, varNena raktAdinA, cakArAddhena bhujyamAnAni janasya manoharANi bhavaMti, tAni kiMpAkaphalAni kSudrake jIvite tucche sopakrame manuSyAyuSi pacyamAnAnyudarAMtare gatvA vipAkAvasthAM prAptAni maraNAMtaduHkhAni bhavaMtItyadhyAhAraH. tathA vipAke paripAkakAle kAmaguNA viSayA etadupamAH, eteSAM kiMpAkaphalAnAmupamA yeSAM te etadupamAH, kiMpAkaphalasadRzA viSayA ityarthaH. viSayA hi bhogasamaye manoramAH, vipAke paraloke narakAdiduHkhadAyinaH ||20||raagsyaiv dveSasahitasyo| dharaNopAyamAha ||muulm||-je iMdiyANaM visayA mnnunnaa| na tesubhAvaM na sare kyaaii|nyaamnnunnesu maNapi kujjaa| samAhikAme samaNe tavastI // 21 // vyAkhyA-samAdhikAmaH, samAdhi rAgadveSA'bhAvena cittasya // 1080 // For Private And Personal Use Only Page #1011 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA. saTIka 51081 // svAsthyaM kAmayate iti samAdhikAmaH, cittasthairyAbhilASI tapasvI zramaNaH sAdhusteSu viSayeSu kadA. cinAvaM cinAbhiprAyaM na sRjenna kuryAt. teSu keSu? ye viSayA iMdriyANAM karNAdInAM manojJA vallabhA vartate. tathA ca punarye'manojJA apriyAsteSvamanojJeSviMdriyANAM viSayeSu mano na karyAta, ityanena suMdareSu viSayeSu sarAgaM mano na kuryAt, tathA'suMdareSu viSayeSu sadveSaM mano na kuryAt. // 21 // // mUlam ||-ckkhuss rUvaggahaNaM vayaMti / taM rAgaheuM tu maNunnamAhu // taM dosaheuM amaNunamAhu / samo ya jo tesu sa vIyarAgo // 22 // vyAkhyA-atha manojJAmanojJayoH svarUpamAhacakSuSo lakSaNaM rUpagrahaNaM tIrthakarA vadaMti. rUpaM varNaH saMsthAnaM vA tadgRhyate'neneti rUpagrahaNaM, cakSuriMdriyasyaitallakSaNaM. tamiti tadrUpaM rAgahetukaM manojJamAhuH. yasmin rUpe dRSTe rAga utpadyate tadrUpaM mano-2 jJamAhuH. tadeva rUpaM dveSahetukamamanojJamAhuH. yasmin rUpe dRSTe dveSa utpadyate tadrUpamamanojJamityarthaH. yaH | sAdhusteSu manojJAmanojJeSu rUpeSu samaH sadRzavRttiH syAt, sa sAdhurvItarAga ucyate. // 22 // // mUlam ||-ruvss cak gahaNaM vayaMti | cakkhussa rUvaM gahaNaM vayaMti ||raagss heuM sama 15555 // 1081 // 125 For Private And Personal Use Only Page #1012 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie KA uttarA // 1082 // CHOPRAKAKKAR gunnamAhu / dosassa heuM amnnunnmaahu|| 23 // vyAkhyA-tIrthakarAzcakSuriMdriyaM rUpasya viSayasya grahaNaM dasaTokaM vadaMti. gRhNAtIti grahaNaM, kartari yupratyayaH. rUpasya grAhakaM cakSurityarthaH. punastIrthakarAzcakSuriMdriyasya rUpaM viSayaM grahaNaM vadaMti. gRhyate iti grahaNaM, grAhyaM, cakSuSA grAhya rUpaM yaccakSuriMdriyeNa grAhyaM tadeva rUpami|tibhAvaH. anena rUpacakSuSoAhyagrAhakabhAvena parasparamupakAryopakArakabhAvena ca saMbaMdha uktaH, ityanena / rUpaM rAgadveSakAraNaM, tathA cakSurapi rAgadveSakAraNamuktaM. tatsamanojJaM cakSuridriyaM rAgahetumAhaH, saha manojJena grAhyeNa rUpeNa vartate iti samanojJaM manojJarUpagrAhaka netraM rAgahetukamityarthaH. amanojJarUpagrAhaka dveSasya hetuM hetukamAiH kathayati. // 23 // // mUlam ||-ruuvesu jo giddhimuvei tivaM / akAliyaM pAvaI se viNAsaM // rAgAure se jahA vA payaMge / Aloyalole samuveI maccu // 24 // vyAkhyA-rAgasya dUSaNamAha-yaH prANI rUpeSu tIvrAmutkaTAM gRddhiM rAgamupaiti prApnoti karoti, dhAtUnAmanekArthatvAt. sa prANI rAgAturaH san rAga- G // 1082 // pIDitaH sannakAlikameva vinAzaM prApnoti, akAle bhavamakAlikaM, AyuSaH sthiterAMgeva mriyeta, yato OMOMOMOMOM For Private And Personal Use Only Page #1013 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1083 // www.kobatirth.org manuSyA hi sopakramAyuSaH syuH ka iva ? yathA veti, vAzabda ivArthe yathevAloke pradIptadIpazikhAda rzane lolo laMpaTa AlokalolaH pataMgazcakSuriMdriyo jIvo mRtyuM samupaiti tathA rAgAturo jIvo kA - lamRtyuM samupaitItyarthaH // 24 // dhyAhAraH, // mUlam ||-joaavi dosaM samuvei tivaM / taMsiM khaNe se samuveI dukkhaM // dudaMtadoseNa sa eNa jaMtu / na kiMci rUpaM avarajjhaI se // 25 // vyAkhyA -atha dveSadUSaNamAha-yazcApi jIvo rUpeSvityayasmin kSaNe tIvraM doSaM samupaiti, sa jIvastasminneva kSaNe svakIyena durdAtadoSeNa, durdAtaM cakSustadeva doSo durdAtadoSastena durdAtadoSeNa duHkhaM cittasaMtApaM samupaiti paraM se iti tasya purusya rUpaM kimapi nAparAdhyati, na virUpaM karoti rUpasya na ko'pi doSa ityarthaH tasya jIvasyaiva dudateMdriyasyaiva doSa ityarthaH // 25 // // mUlam // -- egaMtaratto ruiraMsi rUve / ayAlise se kuNai paosaM // dukkhassa saMpIlamuvei bAle / na lippaI teNa muNI virAge // 26 // vyAkhyA - yo manuSyo rucire manojJe rUpe ekAMtarakto For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 1083 // Page #1014 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA IDII dasaToka // 1084 // SAMRAGHORACTERIOUS bhavatyatyaMtaM rAgI bhavati, sa ca puruSo'tAdRze'suMdare rUpe pradeSaM karoti. tato bAlo'jJAnI rAgI pumAn duHkhasya saMpoDaM saMghAtamupaiti. virAgI munistena rAgadveSajanitaduHkhena na lipyate, na zliSyate. // // mUlam ||-ruuvaannugaasaannuge ya jIve | carAcare hiMsai NegarUve // cittehiM te pariyAvei bAle / pIlei attaTTa gurU kiliTThA // 27 // vyAkhyA-idAnIM rAgasyaiva sakalAzravahetutvamAha-kliSTo rAgavAdhito rAgavazavartI bAlo'jJAnI jIvazcitrairanekaprakAraiH zastrAyupAyaiH kRtvA carAcarAMstrasasthAvarAnanekarUpavAn jIvAn pIDayati, ekadezaduHkhotpAdanena pIDAmutpAdayati. punaH paritApayati, pari samaMtAdU duHkhayati. punarhinasti, prANebhyaH pRthakkaroti. paraM sa rAgI jIvaH kIdRzaH san rUpAnugAzAnugataH san, rUpaM prastAvAnmanojJamanugacchatIti rUpAnugA, rUpAnugA cAsAvAzA ca rUpAnugAzA rUpaviSayo'bhilASaH, tamanugato'nuprApto rUpAnugAzAnugataH, tAdRzaH san suMdararUpavilokanamanorathasahitaH sannityarthaH. punaH kIdRzo bAlaH ? ' attaguru' ityAtmArthaguruH, AtmanaH svasyArthaH prayojanaM | ti||1084|| gururyasya sa AtmArthaguruH svaprayojananirataH, svArthI pumAn kiM kiM na kuryAditi bhAvaH // 27 // For Private And Personal Use Only Page #1015 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA 11085 // www.kobatirth.org // mUlam // --rUvANurAeNa pariggaheNa / uppAyaNe rakkhaNasaMnioge | vae vioge ya kahiM suhaM se | saMbhogakAle ya atattilAbhe // 28 // vyAkhyA -- tasya rUpalobhAbhibhUtasya prANinaH kutaH sukhaM? tadeva darzayati-rUpAnurAge sati rUpAnurAgeNa vA rUpAnupAte sati parigraheNa murchArUpeNa hetunA, 'uppAyaNe' ityutpAdane upArjane, tathA rakSaNasaMniyoge, rakSaNaM cA'pAyanivAraNaM, saMniyogazca svaparaprayojaneSu samyagvyApAraH, tato dvaMdve rakSaNasaMniyogaM, tasmin tathA vyaye vinAze, tathA virahe, ca punaH saMbhogakAle'tRptilAbhe sati, tRpteH saMtuSTerlAbhastRptilAbhaH, na tRmilAbhotRptilAbhastasminnatRptilAbhe sati se iti tasya lobhayuktasya jIvasya kadApi na sukhaM. pUrva hi lobhI jovo rUpAnurAgI san mUrchayA rUpavadgajaturagakalatrAdInAmutpAdane duHkhaM prApnoti, tatasteSAmutpannAnAM kaSTebhyo rakSaNe duHkhaM prApnoti tatazca saMniyoge khaparaprayojane samyagvyApAraNe duHkhaM prApnoti teSAM rUpavadgajAdInAM saMbhogakAle'pi prAptAvatRptilAbhe'pi saMtoSasyA'bhAve sati duHkhaM prApnoti yaduktaM-na jAtakAmaH kAmAnAmupabhogena zAmyati // haviSA kRSNavameva / bhUya evAbhivardhate // 1 // tasmAtpa For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +-~-~Y saTIka | // 1085 // Page #1016 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM uttarA- rigraheNa jIvasya kutaH sukhaM ? kadApi sukhaM nAstIti bhAvaH, / / 28 // // 1086 // ||muulm ||--ruuve atatte ya prigghmi| sattovasatto na labhei tuddiN||atuhidosenn duhI parassa / lobhAvile AyayaI adattaM // 29 // vyAkhyA-rUpe'tRptazca puruSaH parigrahe mUrchAyAM sakto prasakto bhavati, sAmAnyenAsaktimAn saktaH, upasaktazca gADhamAsaktaH syAt. tatazca mUrchAyAM saktopasaktaH, pUrva saktaH, pazcAdupasaktaH saktopasaktaH. etAdRzaH sanmanuSyastuSTiM saMtoSaM nopaiti. tatazcAtuSTidoSeNA5| 'saMtoSadoSeNa duHkhI san parasyAnyasyA'dattaM surUpaM vastviti zeSaH, Adatte gRhNAti. kIdRzaH sa rUpe'tRptaH? lobhAvilo lobhenAvilaH kaluSo lobhAvilaH // 29 // // mUlam ||-tnnhaabhibhuuyss adattahAriNo / rUve atattassa pariggahassa // mAyAmusa vaDhi | lobhadosA | tatthAvi dukkhA na vimuccai se ||30||vyaakhyaa-pundossaaNtrmaah-tRssnnaabhibhuutsy lobhaparAjitasya jIvasyA'dattahAriNo'dattagrAhakasya, tathA rUpe rUpaviSaye parigrahe'tRptasyA'saMtuSTasya di // 1086 // lobhadoSAllobhAparAdhAnmAyAmRSA vardhate, tRSNayA'dattaM gRhNAti, tato lobhAtparasya gRhItavasturakSaNaparo FACECAAAAAAEXAM ASHOCACANCIALCCO For Private And Personal Use Only Page #1017 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | saToka uttarA 5 mAyAmRSAM vakti, tatrApi mRSAbhASaNe'pi duHkhAnna vimucyate. sa lobhI duHkhasya bhAgeva syAdityarthaH. // 30 // duHkhayuktatvameva prkttyti51087|| // mUlam ||-mosss pacchAya puracchao ya / paogakAle ya duhI duraMte // evaM adattANi smaayyNto| ruve atatto duhio aNisso // 31 ||vyaakhyaa-'mosss mRSAvAkyasya pazcAtpura| tazca prayogakAle ca kAlatraye'pi surUpavastulobhAdadattagrAhakaH pumAn duHkhI bhavatIti zeSaH. surUpavastulobhAdadattagrAhakaH pumAnityapi kartRpadaM prastAvAd grahyate. ko'rthaH? pUrvaM hi lobhAnmRSAbhASaNaM kurute, mRSAbhASaNasya pazcAnmRSAvacanamuktvA pazcAtpazcAttApaM kurute, manasi jAnAti mayA mRSoktaM, mA jJAsyatyasau vastusvAmIti. tathA puratazca mRSAbhASaNAtpUrvamapi duHkhI bhavati. mayAsI surUpavastu6 svAmI kena prakAreNa vaMcanIya iti. punaH prayogakAle mRSAjalpanakAle'pi duHkhI bhavati, manasyevaM jAnAti, mA kadAcinmama mRSAvacanamasau jAnAtvapi. kIdRzaH sa puruSaH? duraMto duSToMtaH paryavasAnaM yasya sa duraMtaH. iha loke viTaMbanAtaH, parabhave ca durgatiduHkhAd duSTAvasAna ityarthaH. evamamunA prakA LA-CARNERALAR // 1087 // For Private And Personal Use Only Page #1018 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsuri Gyarmandie saToka uttarA reNa rUpe'tRpto'dattAni samAcarannanizraH san duHkhito bhavati, na vidyate nizrA yasya so'nishro'v||10||ssttNbhrhitH. yato hi caurasya mRSAbhASiNazca na ko'pi rakSaka iti bhAvaH. // 32 // ||muulm||-ruvaannurttss narassa evaM / katto suhaM haja kayAi kiMci // tarathovabhogevi kalesadukkhaM / nivattaI jassa kaeNa dukkhaM ||32||vyaakhyaa-evmmunaa prakAreNa prAguktasUtraprakAreNa rUpA nuraktasya rUpAnurAgiNaH puruSasya kadApi rAtrau divase vA kiMcitstokamAtramapi kutaH kasmAtsukhaM bhavet? 8| apitu kadApi kimapi sukhaM na bhavet. yatastatra rUpAnurAge upabhoge'pi klezaduHkhamatRptilAbhatva- | lakSaNapIDAjanitamasAtaM nivartayatyutpAdayati. punaH 'jassa kaeNa' iti yasya manojJarUpAyupabho gasya kRte, manojJarUpAyupabhogArtha duHkhamAtmanaH kaSTaM bhvti.||32|| iti rAgasya duHkhahetutvamuktvA hai dveSasya duHkhahetutvamAha // mUlam ||-emev ruvaMmi gao paosaM | uvei dukkhohprNpraao|| paduThThacitto ya ciNAi C kammaM / jaM se puNo hoi duhaM vivAge // 63 // vyAkhyA-evamamunA prakAreNaiva yathA manojJarUpopari // 1088 // For Private And Personal Use Only Page #1019 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi uttarA- || rAgAd duHkhalAbhaprakAreNaiva, tathA jIvo'manojJe rUpe pradveSaM gataH san pradveSaparaMparAtaH praduSTacittaH || saToka saMstatkaSTakarma cinotyupArjayati. 'jaM' iti yatkarma 'se' iti tasya duSTacittasya vipAke krmaanubh||1089|| vakAle, iha paratra ca duHkhaM duHkhadAyi bhavati. // 33 // rAgadveSoddharaNaguNamAha // mUlam ||-ruuve viratto maNuo visogo / eeNa dukkhohaparaMpareNa ||n lippaI bhavamajjhe vasaMto / jaleNa vA pukkhariNIpalAsaM // 34 // vyAkhyA-rUpe virakto manuSyo manojJarUpe rAgamakurvannetayA duHkhoghaparaMparayA pUrvoktayA duHkhasamUhazreNyA bhavamadhye vasannapi na lipyate, rAgajanitaduHkhAvalipto na syAdityarthaH. kIdRzaH sa pumAn ? vizoko vigatazokaH. kena kimiva ? jalena puSkariNopalAzamiva, yathA padminIpatraM jale tiSTadapi jalena nAvalipyate, evaM virakto'pi saMsAre vasannapi saMsAraduHkhaina lipyate. // 34 // evaM cakSuriMdriyamAzritya trayodaza gAthA vyAkhyAtAH, atha zeSadriyANAM manasazca trayodazatrayodaza gAthA vyAkhyeyAH saMti. atra ceMdriyANAM cakSuSo doSabAhulyaprAdurbhAvAtpUrva cakSu paa34||1089|| riMdriyadvAreNa rAgadveSau darzitau, anyathA tu durdamanaM rasaneMdriyamuktamasti. // 34 // atha zrotramA MANCIACANCHASCIENCORICACANCY For Private And Personal Use Only Page #1020 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA da saTokaM // 1090 // zritya dUSaNAnyAha // mUlam ||-soyrs sadaM gahaNaM vayaMti | taM rAgaheuM tu maNunnamAhu // taM dosaheuM amaNunnamAha / samo ya jo tesu sa vIyarAgo // 35 // vyAkhyA-tIrthakarAH zrotraMdriyasya grahaNaM viSayaM zabdaM vadaMti. zabdagrAhakaM zrotramiti zrotraMdriyasya lakSaNaM. zabdaH zrotreNaiva gRhyate, taM zabdaM manojJaM strIgItAdikaM rAgahetukamAiH, vItarAgAH kathayaMti. tameva zabdamamanojJaM kharavAyasAdiproktaM karkazaM dveSahetukamAhuH. yastu manojJAmanojJayoH zabdayorviSaye samo rAgadveSarahitaH sa vItarAga ucyate. // // mUlam ||--sdss soyaM gahaNaM vayaMti / soyassa sadaM gahaNaM vayaMti // rAgassa heuM samaNunnamAhu / dosassa heuM amaNunnamAhu // 36 // vyAkhyA-tIrthakarAH 'soya' iti zrotraMdriyaM zabdasya grahaNaM grAhakaM vadaMti. gRhNAtIti grahaNaM. punastIrthakarAH zabdaM viSayaM zrotrasya zrotraMdriyasya grahaNaM, gRhyate iti grahaNaM grAhyaM vadaMti. zabdaH zrotreNa grAhyaH, tasmAcchabdazrotrayoAhyagrAhakabhAvasaMbaMdha uktaH. tatsamanojJaM suMdarazabdaviSayagrAhakaM rogasya hetukamAhuH. punaramanojJamasuMdaraM zabdaviSayagrAhakaM zrotraM. +CIOLOG C // 1090 // For Private And Personal Use Only Page #1021 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka 1091 // driyaM dveSasya hetumAhuH // 36 // mUlamsa ddesu jo giddhimuvei tivaM / akAliyaM pAvai se viNAsaM // rAgAure hariNamigeva muddhe / sadde atatte samuvei maccuM // 37 // vyAkhyA-yaH puruSaH zabdeSu tItrAmadhikAM gRddhiM mUrchAmupaiti, sa zabde'tRpto manojJazabde'saMtuSTo rAgAturaH san mugdho mUDho'kAlikamAyuH sthiterAgeva sopakramAyuSkatvAnmRtyoravasaraM vinaiva vinAzaM maraNaM prApnoti. sa mUDhaH ka iva mRtyuM samupaiti? zabde'tRpto mugdho hariNa iva mRga iva hariNapazuriva. atra mRgazabdaH pazuparyAyavAcakaH, hariNazcAso mRgazca hariNamRgaH // 37 // // mRlam ||-jeaavi dosaM samuvei tivaM / tasiM khaNe se u uvei dukkhaM // dudaMtadoseNa saeNa | jaMtU / na kiMci sadaM avarajjhai se // 38 // vyAkhyA-yazcApi jaMtu vo yasmin kSaNe'manojJe zabde totraM dveSaM samupaiti, sa jaMtustasminneva kSaNe svakIyena durdAtadoSeNa, durdAtaM zrotraMdriyaM, tadeva doSo'thavA tasya doSastena duHkhamupaiti prApnoti, sa jaMtuH khakoyazrotraMdriyadoSeNa duHkhokriyate. paraMtu // 1091 // For Private And Personal Use Only Page #1022 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa||1092 // %%% www.kobatirth.org tasya puruSasya zabdaH kiMcidapi nAparAdhyati, zabdasya na ko'pi doSaH, jaMtoH zrotreMdriyasyaiva doSa ityarthaH // 38 // // mUlam / - egaMtaratto ruiraMmi sade / atAlise se kuNaI paosaM // dukkhassa saMpIlamuvei bAle / na lippaI teNa muNI virAge // 39 // vyAkhyA - yo manuSyo rucire manojJe zabde ekAMta| rakto'tyaMtamAsakto bhavati, rAgaM kurute sa manuSyo'tAdRze'manojJe zabde pradveSaM karoti sa vAlA rAgadveSAsakto duHkhasya saMpIDAmupaiti, asAtAsaMbaMdhinImatyaMtapIDAM prApnoti, tena rAgadveSotpanna duHkhena virAgI munirna lipyate, vItarAgaH pumAn sadA sukhabhAk syAditi bhAvaH // 39 // // mUlam // saddANugAsANugae ya jIve / carAcare hiMsai garUve || citehiM te paritAvei bAle / pIle attaTTa gurU kiliTTe // 40 // vyAkhyA - atha zabdAnuraktasya rAgadveSayorevAzravakA raNatvamAha - jIvaH zabdAnugAzAnugataH san manojJazabdazravaNAzAyuktaH san, carAcarAnanekarUpAn jIvAn hinasti sa bAlo'jJAnI citrairanekaprakArairupAyaiH zastrAdibhiH kAMzcijjovAn paritApayati, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir X saTIkaM // 1092 // Page #1023 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA15 kAMzcijIvAn pIDayati kIdRzaH sa bAlaH? 'attaguru' AtmArthagRru khArthaparAyaNaH. punaH kIdRzaH? || saTokaM 'kiliTTa' kliSTo rAgadveSopahatacittaH // 4 // 1093 // // mUlam ||-sdaannuraaenn pariggaheNa / uppAyaNa rakSaNasaMniyoge // vae viyoge ya kahiM suhaM se / saMbhogakAle ya atattilAbho // 41 // vyAkhyA-manojJazabdazravaNalobhAbhibhUtasya prANinaH kutaH sukhaM ? tadevAha-zabdAnurAgeNa tathA parigraheNa mUrchArUpeNotpAdane manoharazabdopetacetanA. cetanadravyotpAdane, pazcAtteSAM rakSaNe, pazcAtteSAM saMniyoge svaparaprayojane samyagvyApAraNe, vyaye vinAze, viyoge'rthAcchabdArthinaH puruSasya kutaH sukhaM ? punastasya zabdAnurAgiNo jaMtoH saMbhogakAle | cAtRptilAbho duHkhaM bhavati, zabdazravaNe rAgiNAM na tRptiriti bhAva. // 41 // // mUlam ||-she atatte ya pariggahami / sattovasatto na uvei tuhi // atuhidoseNa duho| parasta / lobhAvile AyayaI adattaM // 42 // vyAkhyA-zabde'tRpto jIvaH parigrahe saktaH syAt, sAmAnyena rakto bhavet, upasaktazca gADhamAsaktaH syAt. tatazca saktopasaktaH syAt. atyaMtaM sakta 3 OM5--- 16 For Private And Personal Use Only Page #1024 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1094 // A-MAHAGENAGE upasaktaH, saktazcAsAvupasaktazca saktopasaktaH, parigrahe gADhAnuraktastuSTiM saMtoSaM nopaiti, atuSTidopeNa duHkhI bhavati. punarasaMtoSI parasyAnyasya saMbaMdhi zobhanazabdakArivastuvAditrAdilobhAvilo lobhakaluSo'dattamAdatte, adattaM gRhNAti. // 42 // // mUlam ||-tnnhaabhibhuuyss adattahAriNo / sadde atattassa pariggahe ya // mAyAmusaM vaDhui | lobhadosA / tatthAvi dukkhA na vimuccai se // 43 // vyAkhyA-zabde'tRptasya prANinaH parigrahe tRSNAbhibhRtasyA'dattahAriNazca lobhadoSAnmAyAmRSA saMvardhate. punastasya prANinastatrApi mAyAmRSAyAmapi duHkhAnna vimucyate, mAyAmRSAjalpanakAle'pi dukhaHmAk syAdityarthaH. // 43 // tadeva duHkhaM darzayati // mUlam ||-mosss pacchAya puracchao ya | paogakAle ya duhI duraMte // evaM adattANi samAyayaMte / sadde atatto duhio aNisso // 44 // vyAkhyA-mRSAbhASI pumAn mRSAvAkyasya pazcAtpuratazca prayogakAle ca duraMto duHkhAMto bhavati, aMte dukhaHbhAk syAt. mAyayA mRSAmuktvA, pazcAnmRSAbhASaNasya pazcAttApaM karoti, manasyevaM jAnAti, mayA susaMsthApitaM vAkyaM noktamiti pazcA GREHRA 6 // 1094 // For Private And Personal Use Only Page #1025 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 1095 // SERRORE tApaM karoti. punaHzabdalobhI mRSAbhASaNasya purastAca kathaM mayAsau zobhanazabdaguNavAn padArthoM grAhyo vaMcanA vA kAyeti mRSAbhASaNAtpUrvamapi ciMtAduHkhopetaH syAt, punaH sa ca prayogakAle mRSAbhASaNaprastAve ca duHkhI syAta. yato hi mRSAM jalpataM mAmasau mAjAnAtvapyevamamunA prakAreNa zabde'tRpto jIvo'dattAni zabdaguNavadvastUni samAcarana gRhNan duHkhito bhavati. trikAlamapi duHkhabhAgbhavati.8 kIdRzaH saH ? anizro nizrArahitaH, yato hyadattagrAhiNo'nyAyayuktasya na ko'pyavaSTaMbhadAtA syAta. // mUlam ||--sdaannurttss narassa evaM / katto suhaM haja kayA ya kiMci / / tatthovabhogevi kalesadukkha / nibattaI jassa kaeNa dukkha // 45 // vyAkhyA-zabdAnuraktasya manuSyasyaivamaneno| ktaprakAreNa kadApi kiMcitstokamapi sukhaM bhavati ? api tu sarvathaiva na sukhaM. yastatra zabdAnurAge | upabhoge'pi klezaduHkhaM, atRptilAbhalakSaNapIDAjanitamasAtaM nivartayatyutpAdayati. punaH' jassa ka eNa' iti yasya manojJazabdopabhogasya kRte zabdopabhogArthaM duHkhamAtmanaH kaSTaM nivartayatyutpAdayati, | tasya kadApi sukhaM nAstItyarthaH, sukhasya kAraNaM tatra kimapi nAsti. // 45 // 1095 // For Private And Personal Use Only Page #1026 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTorka 1096 COMXMORE // mRlam ||-emev sadaMmi gao paosaM / uvei dukkhohprNpraao|| paduddacitto ya ciNAi kammaM / jaM se puNo hoi duhaM vivAge // 46 // vyAkhyA-evamanena prakAreNaiva, yathA manojJazabdopari rAgamupagatastathA'manojJazabde pradveSaM gato jIvo duHkhaughaparaMparAmupaiti. tataH praduSTacitto dveSopahatacittaH karmASTavidhaM cinoti. karmabaMdhaM karoti. yatkarma tasya praduSTacittasya puruSasya vipAke duHkhaM duHkhadAyi bhavati. // 46 // // mUlam ||-sdde viratto maNuo visogo / eeNa dukkhAhaparaMpareNa // na lippai bhavamajhe | vsNto| jaleNa vA pukkhariNIpalAsaM // 47 // vyAkhyA-yo manuSyaH zabde virakto bhavati, sa vizokaH zokarahitaH san bhavamadhye vasannapyetayA pUrvoktaduHkhaughaparaMparayA na lipyate. kimiva? jale | 8 vasadapi puSkariNIpatramiva. // 47 // atha ghANendriyamAzrityAhadA // mUlam ||-ghANassa gaMdhaM gahaNaM vayaMti / taM rAgaheuM samaNunnamAhu // taM dosaheuM amnnunn-||1096|| maahu| samo ya jo tesu sa voyarAgo // 48 // vyAkhyA-tIrthakarA ghrANasya nAsikAyA grahaNaM hai For Private And Personal Use Only Page #1027 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA | viSayaM gaMdhaM vadaMti. taM manojJaM gaMdhaM rAgahetumAhuH. punastaM gaMdhamamanojJaM dveSahetumAhuH. teSu manojJAma 18| nojJeSu gaMdheSu yaH samastulyavRttiH sa vItarAgo jJeyaH // 48 / / // 1097 // // mUlam ||-gNdhss ghANaM gahaNaM vayaMti / ghANassa gadhaM gahaNaM vayaMti // rAgassa heuM samagunnamAhu / dosassa heDaM amAnnamAhu // 42 // vyAkhyA-tIrthakarA gaMdhasya surabhyasurabhipudgalasya | grahaNaM grAhakaM ghANaM vadaMti. tathA ghANasya nAsikAyA gaMdhaM surabhyasurabhipudgalaM grahaNaM grAhyaM vadaMti. evaM gaMdhaNayorgrAhyagrAhakabhAva uktaH. tanmanokhaM manojJagaMdhaviSayasahitaM ghrANaM rAgahetumAhuH, evamamanojJagaMdhaviSayasahitaM ghANaM dveSasya hetumAhuH // 42 // // mUlam ||--gNdhesu jo tivamuvei giddhiM / akAliyaM pAvaI se viNAsaM // rAgAure osahigaMdhagiddhe / sappe bilAoviva nikkhmNto|| 50 // vyAkhyA-yo manuSyo gaMdheSu tIvAmutkaTAM gRddhimupaiti,sa manuSyo rAgAturaH sannakAlikaM vinAzaM prApnoti.saka iva? bilAnniHkramana sarpa iva, yathA bilAnnissaran sarpa auSadhigaMdhagRddho'kAlikaM vinAzaM prApnoti. soM hi nAgadamanyAdikAM surabhi mAnasa 2,pamA // 1097 // For Private And Personal Use Only Page #1028 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie saTIka uttarA- 11 gaMdhopetAM kAMcidauSadhImAprAya pazcAttadgadhAkRSTo bilAnnirgacchan mriyate, janairmAryate. caMdanagaMdhAka|rSitazca caMdanamAliMgya tiSTan mriyate mAryate. gaMdhalubdho naro hi sapopamo jJeyaH. // 50 // // mUlam ||-jeAdi dosaM samuvei tivvaM / tasiM khaNe se u uvei dukkhaM // duiMtadoseNa saeNa jaMtU / na kici gaMdhaM avarajjhaI se // 51 // vyAkhyA-yazcApi jaMturyasmin kSaNe'manojJagaMdhamAghAya tI dveSaM samupaiti, sa jIvastasminneva kSaNe svakIyena durdAtaghrANeMdriyadoSeNa duHkhamupaiti, paraMtu tasya gaMdhagrAhakasya puruSasya gaMdhaH kimapi nAparAdhyati, gaMdhasya na kazciddoSaH, tasya prANeMdri| yasyaiva doSo'sti. // 51 // | // mUlam ||-egNtrtto ruiraMmi gaMdhe / atAlise se kuNaI paosaM // dukkhassa saMpIlamuvei bAle / na lippaI teNa muNI virAge // 52 // vyAkhyA-yo manuSyo rucire manojJe gaMdhe ekAMtarakto'tyaMtaM rAgavAn bhavati, sa tAdRze'manojJe gaMdhe pradveSaM karoti, tadAsa bAlo duHkhasya pIDAM duHkhasaMbaMdhinI pIDAmasAtAmupaiti. tena kAraNena virAgI munistena duHkhena rAgadveSodbhavena kaSTena na lipyate. PRECAPCOMICROCOMORRSCORM d||1098|| For Private And Personal Use Only Page #1029 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA / mUlam ||-gNdhaannugaasaannuge ya jIve / carAcare hiMsaiNegarUve // cittehiM te paritAveI bAle / pIlei attaguru kili // 53 // vyAkhyA-bAlo'jJAnI jIvo gaMdhAnugAzAnugato mno||1099|| jJagaMdhopetapuSpakapurakastUrikAdidravyasurabhigrahaNAzAsahitazcitrairvividhazastrAdyupAyaiH kRtvA carAcarA nanekarUpAn jovAn hinasti, paritApayati, pIDayati. kIdRzaH saH? AtmArthaguruH svArthaparAyaNaH, hai| punaH kodRzaH ? saMkliSTo rAgAdyupahatacittaH. // 53 // // mUlam ||-gNdhaannuvaaenn pariggaheNa / uppAyaNe rakkhaNasaMnioge / vae vioge ya kahiM suhaM se / saMbhogakAle ya atattalAbho // 54 // vyAkhyA-gaMdhAnuraktasya jovasya kutaH sukhaM bhavati? kuto'pi sukhaM na syAdityarthaH. tathaiva darzayati-pUrva tu gaMdhAnuvAdena surabhigaMdhadravyAnurAgeNa, surabhigaMdhadra| vyAnurAge sati vA parigraheNa mUrchArUpeNa duHkhaM syAt, tatastasyotpAdane duHkhaM syAta, tato rakSaNe | duHkhaM, tataH saMniyoge svaparaprayojane samyagvyApAreNa duHkhaM, tato vyaye tasya nyUnatAyAM duHkhaM, tato 4 // 1099 // viyoge vinAze duHkha bhavati. evaM kaSTena saMprApte sugaMdhavastuni saMbhogakAle pyatRptilAbhaH, sa ca duHkhaM, ACARECARmana For Private And Personal Use Only Page #1030 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA // 1100 // evamasaMtoSI mahAduHkhItyuktatvAt. tasmAdetAdRzasya gaMdhAnuraktasya kutaH sukhaM syAt ? apitu na syAdeva. 5 saTIka // mUlam ||-gNdhe atatto ya pariggahami / sattovasatto na uvei tuhiM // atuhidoseNa duhI parassa / lobhAvile AyayaI adattaM // 55 // vyAkhyA-gaMdhe'tRpto'saMtuSTaH pumAn parigrahe bhavati, | sAmAnyena ratimAn bhavati. tataH pazcAtsataH sannupasakto'tyaMtaM ratimAn bhavati, tadA ca saktopasakta ucyate. tAdRzaH saktopasaktazca tuSTiM saMtoSaM nopaiti. sa cAtuSTidoSeNa duHkhI sannanyasyA'dattaM dravyamAdale. kIdRzaH saH? lobhAvilo lobhena kaluSaH // 55 // // mUlam ||-tnnhaabhibhuuyss adattahAriNo / gaMdhe atattassa parigahe ya // mAyAmusaM baDhui lobhadosA / tatthAvi dukkhA Na vimuccaI se // 56 // vyAkhyA-tRSNAbhibhUtasya sugaMdhadravyalobhena parAbhUtasya, tato'dattahAriNo gaMdhe gaMdhaviSaye'tRptasya puruSasya lobhadoSAnmAyAmRSA saMvardhate. tatrApi mAyAmRSAyAmapi sa mRSAvAdI jIvo duHkhAnna vimucyate. // 56 / / // 1100 // // mUlam ||-dosss pacchA ya puracchao ya / paogakAle ya duhI duraMte // evaM adattANi OM4%D1% OMOM For Private And Personal Use Only Page #1031 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA 1101 // SES-4504OMOMOMOMOM | samAyayaMto / gaMdhe atatto duhio aNisso // 57 // vyAkhyA-mRSAbhASI puruSo mRSAvAkyasya | pazcAcca punaH purastAtpUrva, ca punaH prayogakAle duraMto duHkhI bhavati. mRSAbhASaNasya pazcAdevaM jAnAti, mayA kimarthaM mRSAvAkyamuktaM ? mRSAbhASaNasya pUrvamevaM jAnAtyasau mama mRSAvAkyaM jJAsyati mRSAbhASaNakAle caivaM jAnAti, asyAgre'haM mRSA vadAmi, paramasau jAnAtIti ciMtAkulatvena sarvadA durNto| duHkhI atyaMtaduHkho syAt. evamadattAni samAcaran gaMdhetRpto jIvo duHkhito bhavati. kIdRzaH saH ? anizro nizrarahitaH. / / 57 // // mUlam ||-gNdhaannurttss narassa evaM / katto suhaM haja kayAvi kiMci // tatthovabhogevi kilesadukkhaM / nivattaI jassa kaeNa dukkhaM // 58 // vyAkhyA-evamamunA prakAreNa gaMdhAnuraktasya narasya kadApi kiMcitkutaH sukhaM bhavet ? tatrApi gaMdhopabhoge'pi kleza eva duHkhaM nivartayati, klezadaHkhamutpAdayati. yasya kRte gaMdhasyopabhogArthaM duHkhamAtmanaH kaSTaM bhavati. // 58 // // mUlam ||-emev gaMdhami gao paosaM / uvei dukkhohprNpraao|| paduThThacitto ya ciNAi | Ka-CARSACARROCHACRICKS // 1101 // For Private And Personal Use Only Page #1032 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie PER saTIka A +RE uttarA- kammaM / jaM se puNo hoi duhaM vivAge / 59 // vyAkhyA-evameva yathA gaMdhAnurakto naro duHkhaugh||1102|| paraMparAM prApnoti, tathaiva gaMdhe duSTagaMdhe pradveSaM gato dukhaughaparaMparAmupaiti. praduSTacittaH san duSTaM karma cinoti, yatkarma tasya puruSasya vipAke vipAkakAle duHkhaM duHkhakAri bhavati. // 59 // ||muulm ||-gNdhe viratto maNuo visogo / eeNa dukkhohaparaMpareNa // na lippaI bhavamajjhe vasaMto / jaleNa vA pukkhariNIpalAse // 60 // vyAkhyA-gaMdhe virakto gaMdhAdvirAgI manujo vizokaH hai zokarahitaH sannatena duHkhaughaparaMparayA na lipyate na spRzyate. kiM kurvannapi ? bhavamadhye vasannapi, kimiva ? jalena puSkariNIpatraM padminIpatramiva. // 60 // atha rasaneMdriyamAzritya dRSaNamAha // mUlam ||-jiihaae rasaM gahaNaM vayaMti / taM rAgaheuM samaNunnamAhu // dosassa heuM amaNunnahai mAhu / samo ya jo tesu sa vIyarAgo // 31 // vyAkhyA-rasyate AsvAdyate iti raso madhurAdiH, taM | rasaM tIrthaMkarA jihvAyA rasa madhurAdikaM viSayaM grahaNaM vadaMti. taM rasaM manojJaM manoharaguNasahitaM rAgahetumAhuH. tameva rasaM kaTukAdikamamanojJamamanoharaM dveSahetumAhuH. yazca teSu manojJAmanojJeSu raseSu +A-PES d||1102|| For Private And Personal Use Only Page #1033 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utarA. saToka // 1103 // FEAKI +KALAKAR samastulyavRttiH sa vItarAga ucyate iti zeSaH // 61 // // mUlam ||-rsss jIhaM gahaNaM vayaMti / jIhAe rasaM gahaNaM vayaMti // rAgassa heuM samaNunamAhu / dosassa heuM amaNunnamAhu / / 62 // vyAkhyA-rasasya madhurAderjihvA jiveMdriyaM grahaNaM grAhakaM vadaMti, tathA jihvAyA rasaneMdriyasya rasaM madhurAdikaM grahaNaM grAhyaM vadaMti. rasarasanayoryAyagrAhakasaMbaMdha uktaH. tadrasaneMdriyaM samanojJaM rAgahetukamAhuH, amanojJaM ca dveSasya hetukamAhuH // 12 // // mUlam ||-rsesu jo giddhimuvei tivaM / akAliyaM pAvai se viNAsaM // rAgAure viDisavibhinnakAe / macche jahA Amisalobhagiddhe // 63 // vyAkhyA-yo manuSyo raseSu madhurAdiSu totrAM gRddhimupaiti, sa rAgAturo'kAlikaM vinAzaM prApnoti. ka iva ? matsya iva, yathA matsya AmiSalobhagRddho biDizavibhinnakAyo lohakaMTakaviddhazaroro'kAlikaM vinAzaM prApnoti, tathA rasagRddho jIvo'pi. // 63 // // mUlam ||-jeaavi dosaM samuvei tivaM / tasiM khaNe se u uvei dukkhaM // dudaMtadoseNa 3 %4-06-*XASAHABHASHE27% // 110 For Private And Personal Use Only Page #1034 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarAsapaNa jaMtU / rasaM na kiMci avarajjhai se // 64 // vyAkhyA--yazcApi jaMturyasmin kSaNe tIvaM saToka // 1104 // dveSaM samupaiti, sa jIvastasminneva kSaNe svakIyena durdAtadoSeNa dutirasaneMdriyadoSeNa duHkhamupaiti prApnoti. paraMtu tasya manuSyasya rasaH kimapi nAparAdhyati. tasya rasaneMdriyasyaiva doSaH, na tu rasasya | kazciddoSo'stIti bhAvaH // 64 // // mUlam ||-egNtrttoruire rsNmi|ataalise se kuNaI posN|| se dukkhasaMpolamuvei bAle hai| na lippar3a teNa muNI virAge // 65 // vyAkhyA-yo rucire manojJe madhurAdo rase ekAMtarakto'tyaMtamAsakto bhavati, sa bAlo'jJAnI jIvo'tAdRze'manojJe rase dveSaM karoti, tatazca sa duHkhasaMbaMdhinoM pIDAmupaiti prApnota, tena kAraNena virAgI munina lipyate Asakto na bhavati. // 65 // // mUlam ||-rsaannugaasaannuge ya jIve / carAcare hiMsaiNegarUve ||cittehiN te paritAvei vAle d| pIlei ataTTagurU kiliDe // 66 // vyAkhyA-bAlo'jJAnI jIvo rasAnugAzAnugato mdhuraadir-1||1104|| sAsvAdAbhilASasahitaizcitravividhaiH zastrAdyapAyaiH kRtvA'nekarUpAMzcarAcarAn jIvAn hinasti, pari 8%COM For Private And Personal Use Only Page #1035 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utsarA // 1105 // tApayati, pIDayati. kIdRzaH sa bAlaH? ataguru AtmArthaparAyaNaH, punaH kIdRzo bAlaH ? kliSToP saTIka raagaayuphtcittH|| // 66 // ||muulm ||-rsaannuraaenn pariggaheNa / uppAyaNe rakSaNasaMnioge // vae viyoge ya kahiM suhaM se| saMbhogakAle ya atttlaabhe|| 67 // vyAkhyA-rasAnuraktasya jIvastha rasAnurAgeNa, athavA rasAnurAge sati vA parigraheNa rasayuktadravyANAM mUrchayA, tathA rasayuktadravyANAmutpAdane, tathA teSAM rakSaNe, tathA teSAM dravyANAM saMniyoge svapareSAM prayojane, tathA vyaye rasadravyANAM nyUnatve, tathA viyoge virahe, tasya rasAnuraktasya kutaH sukhaM bhavati ? kasmAdapi kAraNAtsukhaM na bhavati. saMbhogakAle ca rasAsvAdanakAle'pyatRptilAbho'pi duHkhamasaMtuSTireva duHkhameva. // 67 // // mUlam ||-rse atatte ya priggddNmi| sattovasatto na uvei tuAha // atuThidoseNa duhI prss| lobhAbile AyayaI adattaM ||68||vyaakhyaa-rsetRpto jIvaH parigrahe saktobhavati. tatazca saktaH 1105 // sannupasakto bhavati, saktopasaktazca tuSTi nopaiti; atuSTidoSeNa duHkhI pumAn parasyAdattaM sarasaM SC-KAKANCCORICAL For Private And Personal Use Only Page #1036 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 1106 // | vastu gRhNAti. kIdRzaH saH ? lobhAvilo lobhakaluSaH. // 68 // // mUlam ||-tnnhaabhibhuuyss adattahAriNo / rase atattassa pariggahe y|| mAyAmusaM vaDhui lobhadosA / tatthAvi dukkhA na vimuccaI se // 69 // vyAkhyA-tRSNAbhibhUtasyA'dattahAriNaH, rase rasaviSaye parigrahe'tRptasya puruSasya lobhadoSAnmAyAmRSA vardhate, tatrApi mAyAmRSAyAmapi so'saMtoSI sarasavastugrAhI duHkhAnna vimucyate. // 69 // // mUlam / / mosassa pacchAya puracchao ya | paogakAle ya duhI duraMte // evaM adattANi smaayyNto| rase atatto duhio aNisso // 70 // vyAkhyA-mRSAvAkyasya pazcAtpuratazca prayogakAle ca duraMto duHkhI bhavati. durduSToMto yasya sa duraMtaH, etAdRzo duHkhI bhavati. evamamunA prakAreNa rase'tRpto'dattAni samAcaraMzcauryANi kurvan duHkhito bhavati. punaranizrobhavati, nizrArahito bhavati. // mUlam ||-rsaannurttss narassa evaM / katto suhaM haja kayAvi kiMci // tatthovabhogevi kilesadukkhaM / nivvattaI jassa kaeNa dukkhaM // 71 // vyAkhyA-evamamunA prakAreNa rasAnuraktasya 6 // 1106 // na For Private And Personal Use Only Page #1037 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kalassagersuri Gyarmandie uttarA // 1107 // RECCASC+C+SCIENCE kadApi kiMcitkutaH sukhaM bhavati ? kuto'pi sukhaM na bhavatItyarthaH. tatra rasopabhogasamaye'pyatRptilA-2 saTokaM bharUpaM klezaduHkhaM nivartayatyutpAdayati. tasya rasopabhogasya kRte Atmano duHkha kaSTaM jIva utpAdayatItyarthaH // 71 // // mUlam ||-emev rasaMmi gao paosaM / uvei dukkhohaparaMparAo // paduddacitto ya ciNAi kammaM / jaM se puNo hoi duhaM vivAge // 72 // vyAkhyA-evameva rase gRddho jIvaH pravepaM gataH praduSTacittaH san duHkhoghaparaMparayA tatkarma cinoti, yena karmaNA punastasya jIvasya vipAke duHkhaM bhavati. // mUlam ||-rse viratto maNuo visogo / eeNa dukkhohaparaMpareNa // na lippaI bhavamajhe vsNto| jaleNa vA pukkhariNIpalAsaM // 73 // vyAkhyA-rase virakto manujo vizokaH san bhavamadhye vasannapyetena pUrvoktaduHkhoghaparaMparayA na lipyate. kena kimiva ? jalena puSkariNIpatramitra. // 73 // evaM trayodazagAthAH. atha sparzaneMdriyamAzrityAha 2 // 1107 // // mUlam ||-kaayss phAsaM gahaNaM vayaMti / taM rAgaheuM samaNunnamAhu // taM dosaheuM amaNu CA - 4...CACANCER-CHAMPA For Private And Personal Use Only Page #1038 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA11108 / / - *% *%e0 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only saTokaM nnamAhu / samo ya jo tesu sa vIyarAgo // 74 // vyAkhyA - tIrthaMkaraH kAyasya sparzaneMdriyasya sparza zItoSNakhara mRdvAdikamaSTavidhaM viSayaM grahaNaM vadaMti taM sparzaviSayaM manojJaM manoharaguNasahitaM rAgahetumAhuH, tamevA'manojJamasuMdaraM dveSahetumAhuH teSu manojJAmanojJeSu sparzeSu yaH samastulyapariNAmaH sa vItarAga ucyate iti zeSaH // 74 // // mUlam // - phAsassa kArya gahaNaM vayaMti / kAyassa phAsaM gahaNaM vayaMti // taM rAgaheuM samaennamAhu / dosassa he amaNunnamAhu // 75 // vyAkhyA - tIrthaMkarAH sparzasya zItoSNAdeH punalasya kArya sparzaneMdriyaM grahaNaM grAhakaM vadati, tathA kAyasya sparzaneMdriyasya syarza zItoSNAdikaM grahaNaM grAhyaM vadaMti tatsparzaneMdriyaM zarIraM samanojJaM manojJasparzagrAhakaM rAgahetukamAhuH, tadeva sparzaneMdriyamamanojJamamanojJasparzagrAhakaM dveSahetukamAhuH // 75 // // 1108 // // mUlam // phAsesu jo giDimuvei tivaM / akAliyaM pAvar3a se viNAsaM // rAgAure soyajalAvasanne / gAhaggihIe mahiseva ranne // 76 // vyAkhyA - yo manuSyaH sparzeSu sparzaneMdriyaviSa- * Page #1039 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA yeSu tItrAmutkaTAM gRddhimupaiti so'kAlikaM vinAzaM prApnoti. sa ka iva ? rAgeNAturo rAgAturaH, zIta-|| saToka jale'vasannastApopazamanAya zItalajale magnastatra grAhagRhIto mahAmakareNopAtto'raNyamahiSa iva nAzaM prApnoti. // 76 // mUlam // jayAvi dosaM samuvei tivvaM / tasiM khaNe se u uvei dukkhaM // duItadoseNa saeNa jaMtU / Na kiMci phAsaM avarajjhaI se // 77 // vyAkhyA-yazcApi jaMtuIvo yasmin kSaNe totraM dveSaM samupaiti, sa ca jaMtuH svakIyena dudA~tadoSeNa sparzaneMdriyadoSeNa tasminneva kSaNe duHkhamahai paiti, paraM sparzaH zubhAzubhasparzaneMdriyaviSayastasya jIvasya kimapi nAparAdhyati, tasya sparzaneMdri| yasyaiva doSaH // 77 // // mUlam ||-egNtrtto ruimi phAse / ayAlise se kuNaI paosaM // dukkhassa saMpIlamuvei 6. bAle / na lippaI teNa muNo virAge // 78 // vyAkhyA-yo manuSyo rucire sparze ekAMtarakto // 1109 // | bhavati, so'tAdRze'suMdare sparza pradveSaM karoti. sa ca bAlo'jJAnI duHkhasya saMpIDAmupaiti. tena kAra 5-5555555 For Private And Personal Use Only Page #1040 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA hAsaToka // 1110 // Nena virAgo muni lipyate. // 78 // // mUlam ||-phaasaannugaasaannuge ya jove / carAcare hiNsinnegaave|| cittehiM te paritAvei bAle / polei attagurU kilihe // 72 / / vyAkhyA sparzAnugAzAnugato jIvaH sparzAbhilASasahito jIvo bAlo nirvivekI citrairanekarUpairupAyaiH zastraiH kRtvA'nekarUpAMtrasAn sthAvarAn jIvAn | hinasti pIDayati. kodRzaH saH? AtmArthaguruH svArthaparAyaNaH. punaH kozaH? kliSTo rAgAyupahatacittaH. // mUlam ||-phaasaannuraaenn pariggaheNa / uppAyaNe rakkhaNasaMnioge // vae vioge ya kahaM | suhaM se / saMbhogakAle ya atattilAbhe / 80 // vyAkhyA sparzAnurAgeNa, sparzAnurAge jAte sati | vA sparzaparigraheNa sparzAnuraktasya jIvasya sparzAnAmutpAdane tathA sparzAnAM rakSaNe, tathA sparzAnAM saMniyoge svaparayogyaprayojanavyApAraNe, tathA punaH sparzAnAM vyaye nyUnatve, tathA sparzAnAM viyoge vinAze, tasya sparzAnuraktasya kutaH sukhaM syAt ? sarvakAle'sukhameva syAt. ca punaH sparzAnAM saMbhogakAle'pyatRptilAbha eva duHkhameva bhavati. // 8 // 6 // 1110 // For Private And Personal Use Only Page #1041 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 1111 // // mUlam ||-phaase atale ya pariggahami / sattovasatto Na uvei tuhi // atuThThidoseNa duhI parassa ! lobhAvile Aya yaI adattaM // 81 // vyAkhyA sparze'tRptaH pumAn parigrahe mUrchAyAM sakto bhavati, sAmAnyena rakto bhavati. tatazcopasakto'tyaMtAsakto bhavati. tatazca saktopasakto'tRptidoSeNa duHkhI san parasyAnyasya sparzamadattamAdatte gRhNAti. kIdRzaH saH? lobhAvilo lobhamalinacittaH. / // mUlam ||-thaabhibhyss adattahAriNo / phAse atattassa pariggahe y|| mAyAmusaM vadda | lobhadosA / tatthAvi dukkhA na vimuccaI se / / 82 // vyAkhyA-tRSNAbhibhUtasya manuSyasya punara dattahAriNazca punaH sparza sparzaviSaye parigrahe'tRptasya lobhadoSAnmAyAmRSA vardhate, tatrApi mAyAmR. | SAyAmapi duHkhAdasaMtoSI na vimucyate. // 82 // // mUlam ||-mosss pacchA ya puracchao ya / paogakAle ya duhI duraMte // evaM adattAni samAyaraMto / phAse atatto duhio annisso|| 83 // vyAkhyA-mAyAmRSAbhASo pumAn mRSAvA In1111 // kyasya pazcAtpuratazca punaH prayogakAle bhASaNaprastAve duraMto'tyaMtaM duHkhI bhavati. evamamunA prakAre-13 Swarrio r For Private And Personal Use Only Page #1042 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1112 // | NA'dattAni samAcaran sparza'tRptaH san duHkhI bhavati. paraM kIdRzaHsaH? anizro nizrArahitaH. // 8 // saToka // mUlam ||-phaasaannurttss narassa evaM / katto suhaM haja kayAi kiMci // tatthovabhogevi kilesadukkhaM / nibattaI jassa kaeNa dukkha // 84 // vyAkhyA-evamamunA prakAreNa sparzAnuraktasya puruSasya kadApi kiMcidapi kutaH sukhaM bhavet ? api tu na bhavet. tatra sparzopabhogasamaye'pi klezaduHkhaM, yasya sparzasya kRte upabhogArthamAtmano duHkhaM nirvartayati. // 84 // | ||muulm ||-emev phAsaMmi gao paosaM / uvei dukkhohprNpraao|| paduddacitto ya ciNAi | 8| kammaM / jaM se puNo hoi duhaM vivAge // 85 // vyAkhyA-evameva yathA sparza rAgavAn duHkhaughaparaM parayA praduSTacittaH san karmASTaprakAraM cinoti, tathA sparza pradveSaM gato duHkhaughaparaMparayA praduSTayacittaH saMstatkarma cinoti, tatkarmopArjayati, yatkarma tasya puruSasya punarvipAke duHkhadAyi bhavati. / / 85 // // mUlam ||-phaase viratto maNuo visogo / eeNa dukkhohaparaMpareNa // na lippai bhavamajjhe G // 1112 // vsNto| jaleNa vA pokkhariNIpalAsaM // 86 // vyAkhyA-sparza virakto manuSyo vizokaH sannetayA : PRI KARKICT CA-CANCIE%EO For Private And Personal Use Only Page #1043 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1113 // CA-4-PLAC+C RRC-%AK+++HARAT duHkhaughaparaMparayA bhavamadhye vasannapi na lipyate. kena kimiva ? jalena puSkariNIpatramiva. // 86 // saTokaM etAbhistrayodazagAthAbhiH sparzaneMdriyadoSa uktaH paMcamo'dhikAraH. // mUlam ||-mnnss bhAvaM gahaNaM vayaMti | taM rAgaheuM samaNunnamAhu // taM dosaheuM amaNu-13 namAhu / samo ya jo tesu sa viiyraago|| 87 // vyAkhyA-tIrthaMkarA manasazcittasya bhAvamabhiprAya ciMtanarUpaM grahaNaM grAhyaM vadaMti, tamabhiprAya samanojJaM manohararUpAdiviSayaciMtanasahitaM rAgahetumAhaH, athavA svapne kAmAdiSu bhAvopasthApito rUpAdiH, so'pi bhAva ucyatte, taM bhAvaM manaso grAhya tIrthakarA vadaMti, svapnAdiSu hi kevalaM manasa eva vyApAro'sti, tameva bhAvamamanojJaM dveSahetumAhuH. yo manuSyo manojJAmanojJeSu bhAveSu samastulyavRttiH sa vItarAga ucyate. // 87 // // mUlam ||-bhaavss maNaM gahaNaM vayaMti / maNasta bhAvaM gahaNaM vayaMti // rAgassa heuM samaNunnamAhu / dosassa heDaM amaNunnamAhu / / 88 // vyAkhyA-tIrthakarA bhAvasya zubhAzubhAzayasya mano grahaNaM grAhakaM vadaMti, manasazcittasya bhAvaM zubhAzubhAbhiprAyaM grAhyaM vadaMti. ityanena bhAvamanasoAhya // 1113 // CAKCECARRAIGARH For Private And Personal Use Only Page #1044 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1114 // grAhakabhAvaH saMbaMdha uktaH. tatra tanmanaH samanojJaM pramodayuktaM rAgahetukamAhuH, amanojJaM kutsitabhA saTokaM vasahitaM dveSasya hetukamAhuH. // 88 // // mUlam ||-bhaavesu jo giddhimuvei tivaM / akAliyaM pAvai se viNAsaM // rAgAure kAmaguNesu giddhe / kareNumaggAvahieva nAge // 89 // vyAkhyA-yo manujo bhAveSu viSayAbhilASeSu tIvAM gRddhimupaiti, sa manujo'kAlikaM vinAzaM prApnoti. sa punA rAgAturaH kAmaguNeSu gRddhaH san kare NumArgApahR to nAga iva, hastinyA svamArge AnIto gaja iva paravazo bhRtvA'kAlikaM vinAzaM prApnoti. hai| yadA hi madonmatto hastI durAtkareNukAM hastinI dRSTvA tadrUpamohitastasyA mAgeM patito janaigRhItvA 3 saMgrAmAdo prAvezya vinAzyate, tathA bhAvAturo'pyakAle mriyate ityarthaH // 89 // (nanu cakSurAdIdriyavazAdeva gajasya pravRttistatkathamasyAtra bhAvaviSaye dRSTAMtatvenAbhidhAnaM? ucyate-evametanmanaHprAdhAnyavivakSayA tanneyaM. athavA tathAvidhakAmadazAyAM cakSurAdIMdriyavyApArAbhAve'pi manasaH pravRtti- 6 // 1114 // riti na doSaH. iha ca kAmasya manasa evotpAdAditi bhAvaH.) PACORRECror For Private And Personal Use Only Page #1045 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyarmandie tarA // 1115 // LOCALCHCHAM // mUlam ||-je yAvi dosaM samuvei tivaM / taMsiM khaNe se u uvei dukkhaM // duItadoseNa saToka saeNa jNtu| na kiMci bhAvaM avarajjhaI se // 90 // vyAkhyA-yazcApi manuSyo yasmin kSaNe zubhA. zubhabhAve tInaM dveSaM samupaiti, sa manuSyaH svakIyena durdAtadoSeNa duSTamanolakSaNadoSeNa tasminneva kSaNe duHkhamupaiti, paraMtu tasya manuSyasya bhAvaH zubhAzubhavyApAraH kimapi nAparAdhyati, bhAvasya na ko'pi doSaH, kiMtu tasya puruSasya manasa eva doSa ityarthaH // 90 / / // mUlam ||-egNtrtto ruiraMmi bhAve / atAlise se kuNaI paosaM // dukkhassa saMpIlamuvei bAle / na lippai teNa muNI virAge // 91 // vyAkhyA-yo manuSyo rucire manojJe bhAve RddhirasasAtAgauravAdAvekAtarakto bhavati, sa manuSyaH 'atAlise' atAdRze'manojJe bhAve praveSaM 2 karoti,saca bAlo'jJAnI duHkhasya saMpIDAmupaiti, tena kAraNena virAgI muno rAgadveSAbhyAM na lipyate. ||muulm ||-bhaavaannugaasaannuge ya jIve / carAcare hiMsaiNegarUve // cittehiM te pariyAvei I+ // 1115 // 6 bAle / pIlei attagurU kilihe // 92 // vyAkhyA-jovo bhAvAnugAzAnugataH zubhAzubhaviSayA For Private And Personal Use Only Page #1046 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir uttarA // 1116 // CHOCOLOCAL SA-CANCERICANCHAR bhilASasahitazcitrairanekaprakAraiH saMkalpanairanenauSadhenAhaM vazIkaraNaM karomi, anenauSadhena svarNasiddhiMdra saTokaM karomi, anenauSadhena putro bhavati, ityAdiciMtanairbAlo'vivekI carAcarAnanekarUpAn jIvAn hinasti, paritApayati tathA pIDayati. paraM kIdRzaH? 'attaguru' svArthaparAyaNaH, punaH kodazaH? kliSTo rAgAyupahatacittaH // 92 // // mUlam / / bhAvANuvAeNa pariggaheNa / uppAyaNe rakkhaNasaMnioge // vae vioge ya kahaM suhaM se| saMbhogakAle ya atattilAbho // 93 // vyAkhyA-bhAvAnupAtena viSayAdiciMtanena, tathA parigraheNa viSayAdimilanena, tathotpAdane, ete viSayAdipadArthAH kathaM me miliSyati ? iti ciMtane, tathA rakSaNe ArogyabuddhipramukhabhAvarakSaNe, tathA saMniyoge parasya kubuddhisubudhdhyAdidAne, tathA vyaye nidrAsmRtipramukhANAM honatve, viyoge parasyottaradAnAdau samarthAyA buddheH sphuraNasyA'bhAve bhAvAnuraktasya kutaH kasmAtsukhaM bhavet ? apitu kuto'pi sukhaM na syAdeva. punaH saMbhogakAle cA'nRpti- // 1116 // lAbho duHkhaM, bhAvanAyAM ciMtanakAle'pi tRpterlAbho na syAt. satkuMbhabhaMjakapuruSavat sukhaM na labhate. For Private And Personal Use Only Page #1047 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utarA. saToka // 1117 // // mUlam ||-bhaave atatte ya pariggahaMmi / sattovasatto na uvei tuhiM // atuThThidoseNa duhI parassa | lobhAvile AyayaI adattaM // 94 // vyAkhyA-bhAve zubhAzubhAdhyavasAye'tRpto'saMtuSTo | janaH parigrahe sakto bhavati, sAmAnyena rakto bhavati. tatazca sAmAnyena saktaH sannupasakto'tyaMtAsakto bhavati. etAdRzazca saMstuSTiM nopaiti. atuSTidoSeNa duHkhI san parasyAnyasya dravyAdau lobhAvilo lobhakaluSo'dattamAdatte. // 94 // // mUlam ||-thaabhibhuuyss adattahAriNo / bhAve atattassa pariggahe ya / mAyAmusaM vaDhi lobhadosA / tatthAvi dukkhA na vimuccai se // 95 // vyAkhyA-tRSNAbhibhUtasyA'dattahAriNaH punarbhAve bhAvaviSaye, parigrahe viSayAdimilane'tRptasya puruSasya lobhadoSAnmAyAmRSA vardhate, tatrApi mRSAbhASaNe'pi sa mRSAbhASI duHkhAnna vimucyate. // 95 // // mUlam ||-mosss pacchAya puracchao ya / paogakAle ya duhI duraMte / evaM adattANi smaayrNto| bhAve atatto duhio annisso|| 26 // vyAkhyA-mRSAvAkyasya pazcAtpuratazca prayoga // 1117 // For Private And Personal Use Only Page #1048 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1118 // SCGER-CHAC RECEKAC+CE kAle ca puruSo duraMto duHkhI, evamamunA prakAreNa bhAve'tRptaH saMkalpe'saMtuSTo'dattAni ca samAcaran duH-6 saToka khito bhavati. kathaMbhUtaH saH? anizro nizrArahitaH, dharmazuklAbhyAM rahita ArtaraudrAbhyAM sahita ityarthaH. // mUlam ||-bhaavaannurttss narassa evaM / katto suhaM haja kayAvi kiMci // tatthovabhogevi PIkilesadukkhaM / nivattaI jassa kaeNa dukkhaM // 97 // vyAkhyA-evamamunA prakAreNa bhAvAnuraktasya, 1 | bhAve svAbhiprAye'nurakto bhAvAnuraktastasya, kadApi kutaH sukhaM bhavet ? kuto'pi kadApi kimapi sukhaM na syAdityarthaH. tatra ca bhAvopabhoge'pi saMkalpavikalpAnurAge'pi cirakAlaciMtane'pi klezadaHkhamatRptilAbhajanitaM klezarUpaM duHkhaM nirvartayatyutpAdayati. punaryasya kRte, yasya bhAvopabhoge'pi viSayaciMtanAdyartha narasya duHkhaM syAt. // 97 // // mUlam ||-emev bhAbhi gao paosaM / uvei dukkhohprNpraao|| padudyAMcatto ya ciNAi kammaM / jaM se puNo hoi duhaM vivAge // 98 // vyAkhyA-evameva yathA bhAve rAgaM prApto duHkhaugha // 1118 // paraMparayA praduSTacittaH sannaSTaprakArakaM karma cinoti. tathA bhAve cittAbhiprAye pradeSaM gato jaMturduHkhaugha HOLARS For Private And Personal Use Only Page #1049 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1119 // paraMparayA praduSTacittaH san tatkarma cinoti vanAti, yatkarma tasya jIvasya vipAke karmavedanakAle | duHkhaM duHkhavidhAyi bhavati. // 98 // // mUlam ||-bhaave viratto maNuo visogo| eeNa dukkhohaparaMpareNa ||n lippaI bhavamajhe vasaMto / jaleNa vA pukkhariNIpalAsaM // 99 // vyAkhyA-bhAve viraktaH saMkalpAdvimukto manuSya etayA pUrvoktayA duHkhaughaparaMparayA bhavamadhye vasannapi na lipyate. kIdRzaH saH? vizoko vigatazokaH. kena kamiva ? jalena padminIpatramiva. // 99 // etAbhistrayodazagAthAbhirbhAvAdhikAraH saMpUrNaH, atha pUrvoktArthamevopasaMharannAha // mUlam ||-eviNdiytthaa ya maNassa atthA / dukkhassa heU maNuyassa rAgiNo // te ceva thopi kayAi dukkha / na voyarAgassa kariti kiMci // 100 // vyAkhyA-evaM pUrvoktaprakAreNa rAgiNo rAgadveSasahitasya manuSyasyeMdriyArthAH, iMdriyANAM cakSurAdInAmA viSayA rUpAdayazca punarmanaso'rthAH |+1119 // saMkalpavikalpA duHkhahetavo bhavaMtItyadhyAhAraH, te eveMdriyArthA manaso'rthAzca kadApi kiMcistokamapi For Private And Personal Use Only Page #1050 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka SAEXA uttarA- duHkhaM vItarAgasya na kurvati. yo hi jiteMdriyo bhavati, sa eva vItarAga ucyate, sa eveMdriyArthAnAM | // 1120 // manaHsaMkalpAnAM ca jetA syAt, yazcedRzo na bhavet, sa ca sukhabhAk na syAt, yathA jinapAlakaH. atra jinapAlakakathA. // 10 // // mUlam ||-n kAmabhogA samayaM uciMti / na yAvi bhogA vigaI uviti ||je tappaosI |ya pariggahe a / so tesu mohA vigaI uvei // 1 // vyAkhyA-kAmabhogAH zamatAM nopayAMti, ca, i punarbhogA vikRtimapi krodhAdirUpAM vikArabuddhimapi nopayAMti. zamasya krodhAdezca bhogAH kAraNaM na | bhavaMtIti bhAvaH tarhi ko heturityAha-yastatpradveSI teSu kAmabhogeSu pradveSo yasya sa tatpradveSI, bhogeSu virAgI, ca punaH parigrahIteSu bhogeSu parigrahI parigrahabuddhimAn bhavati, sa jIvo mohAdrAgadveSAdvikRtimupaiti, yadA hi viSayeSu rAgabuddhiM vidhatte, tadA bhogAsakto bhavati, yadA ca viSayeSu dveSabuddhiM vidhatte, tadA viSayebhyo virakto bhavatIti. tasmAtkAmabhogAH zamatAyAH krodhAdikaSAyANAM ca kAraNI- G // 1120 // bhavituM nAhatItyarthaH // 1 // atha vikRteH kharUpamAha For Private And Personal Use Only Page #1051 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA 31121 // www.kobatirth.org 1 // mUlam // kohaM ca mANaM ca taheva mAyaM / lobhaM dugaMchaM araI raI ca // hAsaM bhayaM sogapumitthaveyaM / napuMsaveyaM vivi ya bhAve || 2 || AvajaI evamaNegarUve / evaMvihe kAmaguNesu satto // anne ya eyappabhave visese / kAruNNadINe harime vaisse // 3 // yugmaM // vyAkhyA - kAmaguNeSu zabdAdiviSayeSu sakto rAgI jIva evamamunA rAgavatvalakSaNaprakAreNAnekarUpAnnAnAvidhAn vikArAnevaMvidhAnuktasvarUpAnanaMtAnubaMdhipramukhAnApadyate prApnoti ca punaretatprabhavAnetebhyaH krodhAdibhyaH prabhavA utpannA etatprabhavAstA netatprabhavAn krodhAdijanitAn paritApadurgatipAtAdIn prApnoti kodRzaH san ? karuNAyai arhaH kAruNyaH, kAruNyatvena dInaH kAruNyadIno'tyaMtaM dIna ityarthaH punaH kIdRzaH ? hrImAn | lajjitaH prItivinAzAdikamihaivAnubhavan, paratra ca vipAkamatikaTukaM paribhAvayan punaH kIdRzaH ? 'vaisse' ityAtvAd dveSyaH sarvavAprItikara ityarthaH iti dvitIyagAthayA saMbaMdhamuktvA prathamAyA arthamAha - viSayAsakto jIvaH kAn kAn svarUpAnApadyate ? ityAha - viSayAsakto jIvaH kadAcitkrodhaM prApnoti ca punarmAnaM prApnoti, tathaiva mAyAM prApnoti tathA lobhaM mUcchAM prApnoti, 'dugaMchaM' iti For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM / / 1121 // Page #1052 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 1122 // jugupsAM prApnoti, viparItaM saTitaM kvathitaM vA dRSTvA sUkarUpAM, tathA'ratimudvegarUpAM, ratiM harSarUpAM, hAsya ca prApnoti. tathA bhayamApa prApnoti, tathA zoka puMstrIvedaM, zokaM priyaviyogajaM manoduHkharUpaM, puMvedaM striyA saha viSayAbhilASarUpaM, strIvedaM puruSeNa saha viSayAbhilASaM, zokazca puMstrIvedazca zokapuMstrIvedaM, tadapi viSayAsakto jovaH prApnoti. tathA punaH kadAcinnapuMsakavedaM prApnoti. strIpuMsorubhayorviSayAbhilASarUpaM napuMsakavedaM labhate. ca punarvividhAn bhAvAn harSaviSAdAdIn prApnotIti gAthAdvayArthaH. // 2 // 3 // atha rAgadveSoddharaNe upAyaM, punA rAgadveSayoranuddharaNe prakArAMtareNa dUSaNaM cAha / mUlam ||-kppN na icchijja sahAyaliccha / pacchANutAve ya tavappabhAvaM // evaM viyAre amiyappagAre / AvajaI iMdiyacoravasse // 4 // vyAkhyA sAdhuH sahAyalipsuH san kalpamapi necchet, tadA'kalpaM kathamicchet ? ca punaH sAdhuH pazcAnutApaH saMstapaHprabhAvamapi necchet. atra hetumAha-iMdriyacauravazyaH pumAnamitaprakArAn bahuvidhAnevaM pUrvoktAna vikArAnApadyate prApnoti. kalpate svAdhyAyAdikriyAsu samoM bhavatIti kalpo yogyastaM kalpaM svAdhyAyAdiyogyaM sahAyaM, mama vizrA OM45-450k d||1122|| For Private And Personal Use Only Page #1053 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandie uttarA saToka 1123 // - - maNAM kariSyatIti budhdhyA ziSyaM lipsatIti sahAyalipsustAdRzaH san pazcAdvatatapasoraMgIkArAdanaM. taramanutApaM yasya sa pazcAnutApaH (kimetAvanmayA kaSTamaMgIkRtamiti cittabAdhAtmakaH) tapasaH prabhAvo bhavAMtare bhogAnAM bhoktA syAmityAdiciMtanaM tapaHprabhAvastaM, athavehavAmoSadhyAdilabdhimAn syAmityAdikaM necchet // 4 // // mUlam ||-to se jAyaMti paoyaNAi / nimajiuM mohamahannavami // suhesiNo dukkhaviNoyaNaTTA / tappaccayaM ujjamae ya rAgI // 5 // vyAkhyA-tataH kaSAyavedAdInAM prApteranaMtaraM, tasya driyacaurANAM vazIbhUtasya mohamahArNave mohamahAsamudre nimajayituM, taM jIvaM aDayituM prayojanAni viSayasevanahiMsAdIni jAyate utpAte. kimarthametAni viSayasevanahiMsAdIni prayojanAni jAyate ? duHkhasya vinodArtha parihArArtha, sukhaiSitAyAM hi duHkhaparihArAya viSayasevanAdiprayojanasaMbhava iti bhAvaH. kIdRzasya tasya ? sukhaiSiNa iMdriyasukhAbhilASiNaH. tatazca tatpratyayaM, teSAM pUrvoktAnAM viSayasevAhiMsAdInAM prayojanAnAM pratyayaM nimittaM tatpratyayaM, tadartha tannimittaM rAgI dveSI ca jIvaH 'ujja ---- - - -- // 1123 // For Private And Personal Use Only Page #1054 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie uttarA saToka // 1124 // | mae' ityudyacchate udyama kurute. // 5 // // mUlam ||-virjmaannss ya iMdiyatthA / sadAiyA tAvaiyappagArA // na tassa sabvevi maNunayaM vA / nivatayaMti amaNunnayaM vA // 6 // vyAkhyA-tAvatprakArAstAvaMtaH prakArA bhedA yeSAM te tAvatprakArAH kharamRdAdibhedAH zabdarUparasagaMdhasparzAH sarve'pIMdriyArthAstasya pUrvoktasya virajyamAnasya virAgiNo rAgadveSarahitasya puruSasya manojJatvaM vA'manojJatvaM ca na nivartayaMti notpAdayaMti. rAgadveSAbhyAM viSayeSu manojJatvamamanojJatvaM cotpAdyate. yo hi rAgadveSAbhyAM rahitastasya viSayAH kiM | kurvatIti bhAvaH. // 6 // // mRlam ||-evN sasaMkappavikappaNAsu / saMjAyai samattamuvaTTiyassa // atye ya saMkappayao tao se / pahoyae kAmaguNesu tahnA // 7 // vyAkhyA-evamamunA prakAreNa svasaMkalpavikalpanAsUpasthitasya puruSasya tathArthAn (iMdriyArthAn ) saMkalpayataH puruSasya ca samatvaM saMjAyate. svasyAtmanaH saMkalpA rAgadveSamohAsteSAM vikalpanAH svarUpadoSahetuvicAraNAH saMkalpavikalpanAstAsupasthitasyo // 1124 // For Private And Personal Use Only Page #1055 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1125 // www.kobatirth.org yamayuktasya ca punararthAniMdriyArthAn zabdAdiviSayAn vicArayataH, yato rUpAdaya iMdriyArthA mattaH sakAzAtpRthageva tiSTaMti, ta ete pApahetavaH, pApahetavastu svasmin sthitA rAgadveSAdaya iti vicArayataH, etAvatA rAgadveSAdInAM svarUpaM ciMtayataH, iMdriyArthasvarUpaM ciMtayataH puruSasya mAdhyasthyamutpadyate, athavA'rthAn saMkalpayato vicArayataH samatA saMjAyate yaduktaM-jIvAr3a navapayatthe / jo jANai tassa hoi sammataM // ' tao se iti ' tataH samatvotpattitastasya puruSasya kAmaguNeSu viSayeSu tRSNA lobhaH prakarSeNa hoyate // 7 // // mUlam // - sa vIyarAgo kayasavakicco / khavei nANAvaraNaM khaNeNaM // taheva jaM darisaNamAvarei | jaM aMtarAya pakarei kammaM // 8 // vyAkhyA -yasya puruSasya kAmaguNeSu zabdAdiSu lobho nivartate, sa nirlobhI vItarAgaH kRtasarvakRtyaH san kRtasarvakAryaH san kSaNena jJAnAvaraNaM paMcavidhaM kSapayati tathaiva yadarzanaM kSudarzanAvaraNaM, yaccAMtarAyaM dAnAdilabdhervighnaM prakaroti, tatkamatirAyanAmakarmetyarthaH, tadapi kSapayati // 8 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1125 // Page #1056 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utsarA saToka // 1126 // // mUlam ||--svvN tao jANai pAsae y| amohaNe hoi nirNtraae||annaasve jhANasamAhi| jutte / Aukhae mokkhamuvei suddhe // 9 // vyAkhyA-tataH karmakSayAnaMtaraM sarva jAnAti, sarvaM pazyati ca, tadA'mohano mohanIyakarmarahitaH sanniraMtarAyoMtarAyakarmarahito bhavati. punaranAzravo bhUtvA dhyAnasamAdhiyuktazcAyuHkSaye zuddhaH san mokSamupaiti. // 9 // // mUlam ||-so tassa savassa duhassa mukkho| jaM bAhaI sayayaM jaMtumeyaM // dohAmayavippamukko pasattho / to hoi aJcaMtasuhI kayattho // 10 // vyAkhyA-sa mokSagAmI puruSastasmAdaduHkhAnmukto bhavati. tasmAt kasmAt? yaduHkhametaM jaMtumetaM prANinaM satataM niraMtaraMbAdhate pIDayati, tasmAtsarvasmAdduHkhAnmukto bhavati. kIdRzaH sa mokSagAmI puruSaH? dIrghAmayavidhamuktaH, dIrghANi pralabasthitIni yAni karmANyevAmayA rogA dIrghAmayAstebhyo vizeSeNa pramukto bhavati, dIrghAmayavipramukto dIrghakarmarogarahitaH, punaH kIdRzaH? ata eva prazastaH prazaMsAyogyastataH karmarogA'bhAvAdatyaMtasukhI kRtArthaH kRtakRtyaH siddho bhavatItyarthaH // 10 // atha nigamanamAha PUCCORROCELANCHOLOG // 1126 // For Private And Personal Use Only Page #1057 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA 1 // mUlam ||-annaaikaalppbhvss eso / savassa dukkhassa pamokkhamaggo // viyAhio jaM] saTokaM samuvicca sattA / kameNa accaMtasuhI bhavaMtittibemi // 11 // vyAkhyA-tIrthakarareSa sarvasya sNsaar||1127|| duHkhasya pramokSamAgoM vyAkhyAtaH. yaM pramokSamArga krameNa samupetya samyak pratipadya satvAH prANinoF'tyaMta sukhino bhavaMti. kIdRzasya sarvasya duHkhasya ? anAdikAlaprabhavasyetyahaM bravomIti sudharmAsvAmI jaMbUsvAminaM prAha. / / 11 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkortigaNiziSyalakSmIvallabhagaNiviracitAyAM dvAtriMzattamaM pramAdasthAnAkhyamadhyayanaM saMpUrNa. // 32 // shriirstu.|| hanumaCO3004BREETIRECENTERSTARCATIONaveena // atha trayAstriMzattamamadhyayanaM praarbhyte|| RECROCOCCA // 1127 // pUrvasminnadhyayane pramAdaparihAra uktaH, tathA pramAdasthAnAnyuktAni, taiH pramAdaiH kRtvA karmaprakR-13 For Private And Personal Use Only Page #1058 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie uttarA saToka // 1128 // --OMOM tInAM baMdhaH syAt, tadarthamihAdhyayane karmaprakRtaya ucyate // mUlam ||-attttkmmaaii vucchAmi / ANupurvi jhkkmm||jhiN baddho ayaM jovo / saMsAre parivanaI // 1 // vyAkhyA-he jaMbU ! ahaM yathAkramamAnupUrvyA'nukrameNa tAnyaSTa karmANi vakSyAmi. niyaMte mithyAtvApiratikaSAyayogaiheMtubhijIveneti karmANyaSTasaMkhyAni. yayapyAnupUrvI tridhA rIte, tathApi yathAkrama pUrvAnupUrvyA, prAkRtatvAlatoyAsthAne prathamA, tAni kAni karmANi? yara TabhiH karmabhirvaddho niyaMtrito'yaM jIvaH saMsAre caturgatibhramaNe parivartate, vividhAn paryAyAn prAnoti. // 1 // // mUlam ||-naannaavrnnN ceva / dasaNAvaraNaM thaa|| veyaNijahA mohaM / Aukamma taheva ya // 2 // nAmakammaM ca goyaM ca | aMtarAyaM taheva ya / / evameyAI kmmaaii| aTheva u samAsao // 3 // gugnaM vyAkhyA....evamamunA prakAreNaitAnyaSTo karmANi samAsataH saMkSepato jJeyAnoti zeSaH, etAni kAni ? tatra prathamaM jJAnAvaraNaM, jJAnaM matizrutAvadhimanaHparyavakevalalakSaNaM, AvRNotyAcchAdayatIti jJAnAvaraNaM, yathA netraM paTa AvRNoti, tad jJAnAvaraNaM karma prathama. 1. caiva padapUraNe. tathA dvitIyaM C // 1128 // OMOM-- For Private And Personal Use Only Page #1059 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM uttarA 1129 // darzanAvaraNaM, darzanaM samyaktvamAvRNotIti darzanAvaraNaM, pratIhAravatsamyaktvamapaM na darzayati. 2. tathA vedanIyaM, vedyate sAtAsAtA'neneti vedanIyaM, madhuliptakhaDgadhArAtulyaM tRtIyaM karma.3. tathA punahi, | mudyate mUrchito bhavati jIvo'neneti mohaH, madyavaccaturthaM mohanIyaM, mohAya yogyaM mohanIyakarma jJeyaM. 1. tathaiva cAyAti vakIyAvasare ityAyugatiH, niHsaritumicchannapi jIvo nigatuM na zaknoti, yamina ra sati nigaDavaddha iva tiSTatotyAyuSaH svabhAvaH, iti paMcamamAyuHkarma. 5. tathA nAmayati cataskRSu gatiSa navInAnnavInAna paryAyan prApayati jIvaMpratIti nAma, citrakAravannAmakarma SaSThaM jJeyaM.6.gotryaMte AiyaMte laghunA dIrgheNa vA zabdena jIvo'neneti gotraM, kuMbhakAravaghaTakalazazarAvakuMDakAdibhAMDakRtadbhavati, idaM gotraM karma saptamaM 7. tathAMtarmadhye dAtRgrAhakayorvicAle AyAtItyaMtarAyaH. yathA rAjA kasmaicidAtumupadizati, tatra bhAMDAgArikoMtarAle vighnakRdbhavati, tAdRgaMtarAyakarmASTamaM bhavati. 8. tatra | cASTAnAM karmaNAmAdo jJAnAvaraNaM darzanAvaraNaM ca pratipAditaM, tatvAdAtmanaH svabhAvastu jJAnadarzarUpa | evAsti, atastadAvaraNamAdAvuktaM, AbhyAM karmabhyAM jIvasya svabhAva Abiyate, atastayormukhyatvaM.16 For Private And Personal Use Only Page #1060 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyarmandie uttarA // 1130 // jJAnadarzanayozca samAnatve'pyaMtaraMgatvena vizeSato jJAnopayoge eva sarvalabdhInAM prAptiH syAt , ta-15 saTokaM smAd jJAnasya prAdhAnyAdAdau tadAvaraNamuktaM. tadanu sAmAnyajJAnopayogatvAdarzanAvaraNamuktaM. evaM zeSakarmaNAmapi vizeSastu svayameva jJeyaH // 3 // itthaM karmaNAM mUlaprakRtIruktvottaraprakRtIrAha // mUlam ||-naannaavrnnN paMcavihaM / suyaM AbhiNibohiya // ohinANa ca taIyaM / maNanANaM |ca kevalaM // 4 vyAkhyA-jJAnAvaraNaM karma paMcavidhaM kathitaM, zrutajJAnAvaraNaM 1. tathA AbhinibodhakaM | matijJAnaM, tadAvaraNaM dvitIyaM 2, tRtIyamavadhijJAnAvaraNaM 3. tathA manojJAnaM manaHparyAyajJAnAvaraNaM | caturtha. tathA paMcamaM kevalajJAnAvaraNaM 5. // 4 // atha darzanAvaraNasya dvitIyakarmaNo bhedAnAha // mUlam ||-niddaa taheva payalA / niddA niddA ya payalapayalA ya // tato ya thINagiddhIo / paMcamA hoI nAyavA // 5 // vyAkhyA-nidrA sukhajAgaraNarUpA 1. tathaiva pracalA dvitIyA sthitasyopaviSTasya yA samAyAti 2. tRtIyA nidrAnidrA daHkhapratibodhyA 3. caturthI pracalApracalA, calamAnasya // 1130 // yAyAti sA pracalApracalA 4. tathA paMcamI styAnagRddhinAmnI jJeyA, styAnA puSTA gRddhiloMbho yasyA For Private And Personal Use Only Page #1061 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1131 // AF-DA sA styAnagRddhiH. athavA styAnA saMhatopacitA RdviryasyAM sA styAnaHi, yasyA udaye hi vAsudevArdhavalaH prabalarAgadveSavAMzca jaMturjAyate, ata eva dinaciMtitArthasAdhinIyaM paMcamI bhavati. 5. // 5 // // mUlam ||-ckkhumckkhuohiss / darisaNe kevale ya AvaraNe // evaM tu navavigappaM / nAyavaM darisaNAvaraNaM // 6 // vyAkhyA-evaM tvamunA prakAreNa navavikalpaM navavidhaM darzanAvaraNaM karma jJAtavyaM. darzanaM samyaktvamAvRNotIti darzanAvaraNaM, paMca nidrAH pUrvagAthAyAmuktAH catvAro'mIbhedAH, te ke? ucyate-' cakkhumacakkhuohissa darisaNe' iti, tatra 'cakkhumacakkhuohissa'ityekapadaM, cakSuzca acakSuzcAvadhizca cakSuracakSuravadhistasya cakSuracakSuravadherAvaraNaM, cakSuracakSuravadherityatra prAkRtatvAd baMda ekatvaM puMstvaM ca. tathA darzane rUpasAmAnyagrahaNe yadAvaraNaM, ca punaH kevale kevalajJAne yadAvaraNaM, evaM navavidhaM. cakSuSA dRzyate jJAyate iti cakSurdarzanaM, tadAvRNotyAcchAdayatIti cakSurdarzanAvaraNaM 1. tathA cakSuSo'nyadacakSuH, zrotranakarasanAsparzarUpamiMdriyacatuSkaM, tenAcakSuSA dRzyate ityacakSudarzanaM, tadAvRNotI. tyacakSurdarzanAvaraNa. rUpavadadravyaM sAmAnyaprakAreNa maryAdAsahitaM dRzyate ityavadhidarzanaM, tadAvRNotI 5.4-OCCAKACAKACECA4 OM5 // 1131 // For Private And Personal Use Only Page #1062 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA- dasaToka // 1132 // tyavadhidarzanAvaraNaM. evaM trayo bhedAH. caturthaM punaH kevale kevaladarzane'pyAvaraNaM jJeyaM. kevalaM sarvadravyaparyAyANAM sAmAnyena svarUpaM dRzyate iti kevaladarzanaM, tatra yadAvaraNaM tatkevaladarzanAvaraNaM. evaM | paMcAnAM nidrANAM. caturNAmAvaraNAnAM caikatrIkaraNAnnavavidhaM darzanAvaraNaM jJAtavyamityarthaH // 6 // // mUlam ||-veynniyNpi ya duvihaM / sAyamasAyaM ca AhiyaM // sAyassa ya bhubheyaa| emevAsAyassavi // 7 // vyAkhyA-vedanIyakarmApi dvividhaM, veditu yogya vedanoyaM karma vibhedamAkhyAtaM kathitaM. ekaM sAtaM ca punarasAtaM. tatra svAyate zArIraM mAnasaM ca sukhamaneneti sAtaM sAtAvedanIyaM, tato'nyadasAtAvedanIyamityarthaH. tu punaH sAtasyApi sAtAvedanoyasyApi bahavo'nukaMpAdayo bhedA bhavaMti. evamasAtasyApyasAtAvedanIyasyApi vahaba AtizokasaMtApAdayo bhavaMtIti zeSaH // 7 // ||muulm sa-mohaNijaMpi duvihaM / dasaNe caraNe thaa| dasaNe tivihaM vuttaM / caraNe ya duvihaM bhave | TAsamma ceva mitthataM / sammAmitthattameva y||eyaao tinni pyddiio|mohnnijss desaNe // 9 // 6 // 1132 // cArittamohanaM kammaM / duvihaM tu viyAhiyaM // kasAyamohaNijjaM ca / nokasAyaM taheva ya // 10 // solasa For Private And Personal Use Only Page #1063 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobadim.org Acharya Se Kailassagersuri Gyanmandie saToka uttarA // 1133 // KANCE-EXANCCCCAT vihabheeNa / kammaM tu kasAyajaM // sattavihaM navavihaM vA / kammaM nokasAyajaM // 11 // catamRNAM gAthAnAmarthaH // vyAkhyA-mohayati jIvaM ghUrmayati madyavatparavazaM karotIti mohaH, tadahaM mohanIyaM karmApi dvividhaM bhavati, darzane tathA caraNe. darzane darzanaviSaye mohanIyaM, tathA caraNe caraNaviSaye mohanIyaM. tatra darzanaM tatvarucirUpaM, caraNaM viratirUpaM. tatrApi darzane yanmohanIyaM tata trividha tIrthakarairuktaM. caraNe cAritre yanmohanIyaM tad dvividhaM bhavet. / 8 // dRzyaMte jJAyate jIvAdayaH padArthA aneneti darzanaM, | tatra mohayati mRDhIkarotIti darzanamohanIyaM trividhaM, samyaktvaM 1, mithyAtvaM 2, samyakmithyAtvamizra 3 ityarthaH, eva padapUraNe, samyaktvamohanIyaM mithyAtvamohanIyaM mizramohanIyaM ca. tatra samyaktvaM hi mithyAtvasyaiva pudgalAH, azuddha pudgalA atyaMtavizuddhA bhavaMti, tadA samyaktvaM kathyate, tatsamyaktvameva darzanaM kathyate, darzanasamyaktvayornAmAMtaramatra gRhyate. yadA hi samyaktvaM mithyAtvaprakRtitvaM bhajati, tadA samyaktvasyAtIcArAlagaMti, tadA mithyAtvaM bhavati. yadA darzanaprakRtiSu moho bhavati, athavopazamikAdikaM mohayati, tadapi samyaktvamohanIyamucyate. 1. atha mithyAtvamohanIyasvarUpamucyate-samya // 1133 // For Private And Personal Use Only Page #1064 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA||1134 // - %%%%%%%%%% www.kobatirth.org kvAbhAvo mithyAtvamazuddhadalikarUpaM, yatastatve'tatvaruciH, atatve tatvarucirutpadyate tanmithyAtvaM, tala muhyate iti mithyAtvamohanIyaM yattu samyagmithyAtvamohanIyaM tattu zuddhAzuddhadalikarUpaM yasmAjanadharmopari rAgo'pi na bhavati, dveSo'pi na bhavati, aMtarmuhUrta sthitirUpaM yathA nAlikeradvIpavAsipuruSo'nopari rAgyapi na bhavati, dveSyapi na bhavati tAdRgsvabhAvaM mizramohanIyaM tRtIyamucyate. etAstisraH prakRtayo darzane samyaktve'rthAddarzanasya samyaktvasya ca mohanIyakarmaNo jJeyA iti zeSaH. samyaktvasyA'jJAnaM samyaktvamohanIyaM mithyAtvasyAjJAnaM mithyAtvamohanIyaM, mizrasya moho mizramohanoyaM. iha hi samyaktvamithyAtvamizrarUpA jIvasya dharmA ucyaMte // 9 // darzanamohanIyaM trividha muktvA'tha cAritramohanoyabhedAnAha--' cariteti' gAthA pUrvamevoktA. athAnvayaH - tIrthakaraizcAritramohanaM karma dvividhaM vyAkhyAtaM. caritre cAritragrahaNe mohayati mUDhaM karotIti cAritramohanaM, yatra cAritraphalaM jAnannapi tannAdriyate, taddvaividhyamAha -- kaSAyamohanIyaM prathamaM, kaSAyAH krodhAdayazcatvArastai mahayatoti kaSAyamohanIyaM 1 tathA nokaSAyairnavabhirhAsyAdiSaTkave dalikarUpairmohayatIti For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1134 // Page #1065 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1135 // www.kobatirth.org nokaSAyamohanIyaM // 10 // tatra yatprathamaM kaSAyajaM mohanIyaM karma, tat SoDazavidhaM bhavati kaSAyA hi krodhamAnamAyAlobhAH, pratyekamanaMtAnubaMdhA'pratyAkhyAnapratyAkhyAnasaMjvalanarUpaizcaturbhirbhedaiH SoDazabhedA bhavaMti atha nokapAyaje mohanoyaM karma saptavidhaM navavidhaM vA bhavati hAsya 1 rati 2 arati 3 bhaya 4 zoka 5 jugupsA 6 vedatrayANAM ca sAmAnyagaNanayaikatvameva gamyate, hAsyAdiSaTkaM vedazcaivaM saptavidhaM yadA hi trayo vedAH puMstrInapuMsakarUpA gaNyaMte tadA navavidhaM nokaSAyajaM mohanIyaM bhavatItyarthaH // 11 // athAyu:karmaprakRtIrAha || mUlam // - neraiyatirakkhAu / maNussAuM taheva ya // devAuyaM cautthaM tu / AukammaM aa || 12 || vyAkhyA - AyuH karma caturvidhaM bhavati, tathAhi - nairayikatiryagAyuH, niraye bhavA nairayikAH, nairayikAzca tiryacazca nairayikatiryacaH, teSAmAyurnairayikatiryagAyuH, AyuH zabdasya pratyekaM saMbaMdhaH tathaiva tRtIyaM manuSyAyuH ca punazcaturthaM devAyuH evaM caturvidhamAyurbhavati // 12 // atha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 40 saTIka // 1135 // Page #1066 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saToka uttarA- naamkrmprkRtiiraah||1136|| // mUlam ||-naamkmmN tu duvihaM / suhaM asuhaM ca AhiyaM // suhassa u bahubheyA / emeva asuhassavi // 13 // vyAkhyA-nAmakarma dvividhaM vyAkhyAtaM, zubhaM 1 ca punarazubhaM 2, zubhanAmakarma 1 azubhanAmakarma 2, evaM dvividhaM. tatra zubhasya zubhanAmakarmaNo bahubhedAH saMti, evamevA'zubhasyA'-, |zubhanAmakarmaNo'pi bahubhedA bhavaMti. tatra zubhasyottarottarabhedato'naMtabhedatve'pi madhyamApekSayA saptatriMzadbhedA bhavaMti, te cAmI-manuSyagatiH 1 devagatiH 2 paMceMdriyagatiH 3 audArika 4 vaikriya 5 AhAraka 6 taijasa 7 kArmaNa 8 zarIrANi, samacaturasrasaMsthAnaM 9 vajrarSabhanArAcasaMhananaM 10 audA. rikAMgopAMgaM 11 vaikriyAMgopAMgaM 12 AhArakAMgopAMgaM 13 prazastavarNaH 14 prazastagaMdhaH 15 prazastarasaH 16 prazastasparzaH 17 manuSyAnupUrvI 18 devAnupUrvI 19 agurulaghu 20 parAghAtaM 21 ucchvAsaM 22 da AtapaM 23 udyotaM 24 prazastavihAyogatiH 25 trasaM 26 bAdaraM 27 paryAptaM 28 pratyekaM 29 sthiraM 30 zubhaM 31 subhagaM 32 susvaraM 33 AdeyaM 34 yazaHkIrtiH 35 nirmANaM 36 tIrthakaranAmakarma 37. etAH Actore%ACC4%% // 1136 // For Private And Personal Use Only Page #1067 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1137 // sarvA api zubhAnubhAvAcchabhanAmakarmaNaH prakRtayo jJeyAH. saToka | tathA'zubhanAmakarmaNo'pi madhyamabhedavivakSayA catustriMzadbhedA bhavaMti. tadyathA-narakagatiH 1 || tiryaggatiH 2 ekeMdriya 3 dIMdriya 4trIMdriya 5 caturiMdriyajAtiH6 RSabhanArAca 7 nArAca 8 ardhanArAca 9 kolikA 10 sevArtakasaMhananAni 11. nyagrodhaparimaMDalasaMsthAna 12 sAdi 13 vAmana 14 kubja 15 hUMDaka 16 saMsthAnAni. aprazastavarNa 17 aprazastagaMdha 18 aprazastarasa 19 aprazastasparzAH 20. narakAnupUrvI 21 tiryagAnupUrvI 22 upaghAtaM 23 aprazastavihAyogatiH 24 sthAvaraM 25 sUkSma 26 sAdhAraNa 27 aparyAptaM 28 asthiraM 29 azubhaM 30 durbhagaM 31 duHsvaraM 32 anAdeyaM 33 ayazo'kIrtizca 34. etAzcA'zubhanArakatvAdinibaMdhanatvenA'zubhAH. atra baMdhanasaMghAte zarIrebhyo varNAdyavAMtarabhedA varNAdibhyaH pRthag vivakSyaMte. etAH prakRtayastu madhyamavivakSayA proktAH. utkRSTavivakSayA tu 103 proktAH saMti. // 13 // atha gotrakarmaprakRtIya'nakti // 1137 // // mUlam ||-goyN kammaM duvihaM / uccaM nIyaM ca AhiyaM // uccaM aTTavihaM hoi / evaM nIyaMpi ACANCIASRACTRICANCE For Private And Personal Use Only Page #1068 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie O uttarA saToka // 1138 // AhiyaM // 14 // vyAkhyA-gotraM karma dvividhaM, ucca ca punIMcaM. tatroccamuccaigotramIkSvAkujAtyAdi. uccairvyapadezahetujAtikularUpabalazrutatapolAbhAyaSTavidhabaMdhahetutvAdaSTavidhamuccaigotraM bhavati. evamitya- * STavidhameva jAtikulAdimadASTanibaMdhahetutvAnnIcamapi nocaigotramapi nocaivya'padezahetvAkhyAtaM. // 14 // athAMtarAyaprakRtorAha // mUlam ||-daanne lAme ya bhoge y| uvabhoge vIriye tahA // pNcvihmNtraayN| samAseNa viyA| hiyaM // 15 // vyAkhyA-aMtarAyaM samAsena saMkSepeNa paMcavidhaM vyAkhyAtaM, tatpaMcavaidhyamAha-dANe | lAbhe bhoge upabhoge tathA bIyeM, eteSu paMcasvaMtarAyatvAtpaMcavidhamaMtarAyaM. tatra dIyate iti dAnaM tasmin dAne. labhyate iti lAbhastasmin lAbhe. sakRdabhujyate puSpahArAdipadArtha iti bhogastasmin bhoge. upeti punaH punarbhujyate bhuvanAMganAMzukAdInItyupabhogastamminnupabhoge. tathA vizeSeNeryate vedyate'neneti vIrya, tasmin vIrya. sarvatrAMtarAyamiti saMbaMdhaH. tato viSayabhedAtpaMcavidhamaMtarAyaM. tatra yasmin sati cature grahItari, deye vastuni, tasya phalaM jAnannapi dAne na pravartate taddAnAMtarAyaM 1. +10+OCRACK // 1138 // For Private And Personal Use Only Page #1069 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1139 // OMOMOMOMOMOM yasmin vizeSTe dAtari sati yAcanAnipuNo'pi yAcako na labhate tallAbhAMtarAyaM 2. punarvibhavAdI satyapi bhoktuM na zaknoti tadbhogAMtarAyaM 3. yenopabhogayogye vastuni satyupabhoktuM na zakyate tadupabhogAMtarAyaM 4. yadvazAhalavAn nIrogastaruNo'pi tRNamapi bhaktuM na zaknoti, tasya puruSasya voryAMtarAyaM karma jJeyaM. 5. // 15 // uktArthasya nigamanAyottaragraMthayojanAyAha // mUlam ||-eyaao mUlapayaDIo / uttarAo ya AhiyA // paesaggaM khittakAle y| bhAvaM vA aduuttaraM suNa // 16 // vyAkhyA-etA mUlaprakRtayo'STAvAkhyAtAH, tu punaruttarA avAMtarA jJAnAvaraNadarzanAvaraNAdInAM paMcanavAdyA agre karmaNAM prakRtaya AkhyAtAH. atha pradezAgraM kSetrakAlo ca, vAzabdaH punararthe, punarbhAvaM, ataH prakRtyabhidhAnAduttaramagre vaMzRNu ? ahaM vadAmoti zeSaH. tatra pradezAyaM 7 kiM? ucyate-pradezAnAM paramANUnAmagraM parimANaM pradezAgraM, kSetramAkAzaM, kAlazca baddhasya karmaNo jIvapradezA'vicaTanAtmakaH sthitikAlaH, bhAvamanubhAgAdikakarmaparyAyalakSaNaM caturvidhaM prakRtisthitipradezAnubhAgakharUpamahaM vadAmi, tvaM zRNu? // 16 // atha tAvatpradezAgraM vadati // 1139 // For Private And Personal Use Only Page #1070 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1140 // 2. 4G H CAREESH // mUlam ||-svesiN ceva kmmaannN| paesaggamagaMtaya || gaMTiyasattAIyaM / aMto siddhANa AhiyaM // 17 // vyAkhyA-sarveSAM jJAnAvaraNIyAdikarmaNAM pradezAgraM paramANuparimANaM graMthigasatvAtItaM vartate. graMthiM ghanarAgadveSapariNatirUpAM gacchaMtIti graMthigAH, graMthigAzca te satvAzca graMthigasatvAH, tebhyo'tItaM, tAn vA'tItamatikrAMtaM graMthikasatvAtItaM. ko'rthaH? rAgadveSamayIM graMthiM yAvadbhedanAyAgatAH saMtaH, paraM bhettumazaktAH pazcAdeva vyAdhuTitAH, etAdRzA ye satvA arthAdabhavyA jIvAstebhyaH karmaNAM pradezAgraM paramANUnAM pAramANamanaMtaguNAdhikaM, abhavyebhyo'dhikamityarthaH, punaH sarveSAM karmaNAM pradezAgraM siddhajovAnAmaMtarAkhyAtaM, siddhebhyo'tarmadhye evAkhyAtaM tIrthakaraiH kathitaM. ko'rthaH ? siddhajIvebhyaH karmaparamANuparimANamanaMtaguNena honamityarthaH. karmANvapekSayA siddhA anaMtaguNA iti bhAvaH. ata eva karmaparamANUnAmanaMtakaM siddhAnAmaMtarvati prakAzitaM. idaM saMkhyAnamekasamayagrAhyakarmaparamANvapekSamuktaM vrtte.|| // 17 // pradezApamuktvA karmaNAM kSetraM vadaMti // mUlam ||-svvjiivaann kammaM tu / saMgahe chadisAgaya // savesuvi paesesu / savaM saveNa baddhagaM // 1140 // For Private And Personal Use Only Page #1071 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 1141 // + OMRE // 18 // vyAkhyA-karma jJAnAvaraNoyAdikaM sarvajovAnAmekeMdriyAdInAM, tuH pAdapUraNe, saMgrahe saMgrahakriyAyAM yogyaM syAditi zeSaH. kIdRzaM sadityAha-'chadisAgayatti' padizAgataM, paNNAM dizAM samAhAraH padizaM, tatra gataM SaDdizAgataM, padikasthitamityarthaH. tatra catasraH pUrvAdyA dizaH, UrdhvAdhodigdayaM cedaM dikSaTakaM. atra SaDdiggataM karma goMdriyAdijIvAnevAdhikRtya saMgraha kriyAyAM yogyaM syAditi niyamaH. ekeMdriyANAM tu Agame tryAdidistha karmagrahaNakriyAyAM yogyamapyuktamasti, aparatrAgame ca tadAha- egidiyANaM bhaMte teyA kammapuggalANaM gahaNaM karemANe kiM tidisiM kareI ? jAva chadisiM karei ? goyamA siya tidisiM siya caudisiM siya paMcadisiM siya cchadisiM karei. 3diyANaM bhaMte pucchA, goyamA! beMdiyA jAva paMceMdiyA niyamA chadisiM karei'. tacca saMgRhotaM sat kena saha ? kiyat ? kathaM vA syAdityAha-'savvesutti' sarvairapyAtmapradezaiH sarva jJAnAvaraNAdi sarveNa prakRtisthityAdinA prakAreNa baddhaM anyonyaM saMbaMdhatayA kSIrodakavadAtmapradezaiH zliSTaM, tadeva baddhakaM karma saMgrahe yogyaM bhavati, | na tvanyat. AtmA hi sarvaprakRtiprAyogyapudgalAn sAmAnyenAdAya tAn pudgalAnadhyavasAyavizeSAt KA-NCRACCORRECT // 1141 // For Private And Personal Use Only Page #1072 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1142 // pRthag jJAnAvaraNAdirUpatvena pariNamayati. yatra hyAkAze jIvo'vagADhastatra ye AkAzapradezA Atma- dasaToka nyAzritAsteSu ye karmapudgalA rAgAdisnehayogata Atmani lagaMti, te eva karmapudgalA jIvAnAM saMgrahayogyAH, na tu kSetrAMtarAvagADhAH karmapudgalA jIvAnAM saMgrahaNArhAH, bhinna pradezasthAnAM grahaNayogyA:bhAvAt. ' savesu paesesu' iti prAkRtatvAtRtoyAbahuvacanasthAne saptamIbahuvacanaM. bhinnapradezasthAH karmapudgalAH kathaM grahaNayogyA na bhavaMti ? svAvagADhAkAzapradezasthAH karmapudgalAH kathaM grahaNayogyA bhavaMti? atra dRSTAMtaH-yathAgniH svapradezasthAn prAyogyapudgalAnAtmasAtkaroti, evaM jIvo'pi vapradezasthAn karmapudgalAnAtmasAtkaroti.kiMcidvidisthitamapi karmAtmA gRhNAti, paramalpatvAnna vivakSitaM. // 18 // atha kAlamAha // mUlam ||-udhisrisnaamaannN / tosaI koddikoddiio|| ukkosiyA TiI hoi / aMtomuhRtaM jahanniyA // 19 // AvarijANa duNhapi / veyaNije taheva y|| aMtarAe ya kammami / hiI esA viyAhiyA // 20 // udahisarisanAmANaM / sattara koDikoDIo // mohaNijassa ukkosaa| aMtomu CARRIORCANC // 1142 // For Private And Personal Use Only Page #1073 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa||1143 // www.kobatirth.org huttaM jahanniyA // 21 // tittisasAgarotrama | ukkoseNa viyAhiyA || ThiIo Aukammassa / aMtomuhutaM jahanniyA // 22 // udahisarisanAmANaM / bosai koDikoDIo // nAmagoyANa ukkosA / aTThamuhuttA jahanniyA // 23 // etAsAM gAthAnAM vyAkhyA - prathamadvitIyagAthayordvayorarthaH- pUrvamAvaraNayordvayorarthAd jJAnAvaraNadarzanAvaraNayordvayoH karmaNorudadhisadRgnAnnAM, udadhiH samudrastena sahagnAma yeSAM tAnyudafreenAmAni sAgaropamANi teSAmudadhisadRnnAmnAM sAgaropamANAM triMzatkoTAkoTayutkRSTA sthitirbhavati tathA jaghanyikA honAMtarmuhUrta sthitiH tathaiva vedanIye iti vedanIyasya karmaNaH, tathAMtarAyeM'tarAyakarmaNo'pyevaiva sthitiH, utkRSTA triMzatkoTAko TosthitiH, jayanyikA cAMtarmuhUrta sthitiH. ala vedanIyasya jaghanyA sthitiraMtarmuhUrtamAnA sUtrakRtoktA, anye tu dvAdazamuhUrtamAnAmeva tAM vedanoyasya sthitimicchati, tadabhiprAyaM na vidmaH // 20 // mohanIyasya saptatikoTAkoTIsAgaropamAnotkRSTA sthitiH jaghanyikAMtarmuhUrta sthitiH // 21 // trayastriMzatsAgaropamANyAyuH karmaNa utkRSTena sthitirvyAkhyAtA, prAkRtatvAdvibhaktilopaH jaghanyikAMtarmuhUrta sthitiH // 22 // nAmagotrayordvayoH karmaNorutkRSTA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1143 // Page #1074 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka HERUra viMzatiH koTAkoTayaH sAgaropamANAM sthitiyAkhyAtA, jayanyikAMtarmuhartikA. iyaM tu mUlaprakRtInAM |sthitirasti. uttaraprakRtInAM sthitirvistaraTIkAto jJeyA. // 23 // atha bhAvamAha // mUlam ||-siddhaannnnNtbhaago| aNubhAgA havaMti u|| savesuvi paesaggaM / sabajIve saicchiyaM // 24 // vyAkhyA siddhAnAmanaMtasaMkhyAkAnAM siddhajIvAnAmanaMtamo bhAgo'nubhAgAH karmarasa. vizeSA bhavaMti. siddhAnaMtabhAgo'naMtasaMkhya eva, ityanenAnubhAgAnAmapyAnaMtyamuktaM, sarveSvapyanubhAgeSu pradezabuddhathA vibhajyamAnA anubhAgaikadezAsteSAmagraM parimANaM pradezAgraM, 'savajIve saicchiyaM' sarvajIvebhyo (bhavyAbhavyebhyaH) 'tikrAMtaM, tato'pi teSAmanaMtaguNatvaM // 24|| athAdhyayanArthamupasaMharannAha // mUlam ||-tmhaa eesiM kammANaM / aNubhAge viyANiyA // eesiM saMvare ceva / khavaNe | ya jae buhetibemi // 25 // vyAkhyA-tasmAdeteSAM karmaNAmanubhAgAn karmaNAM rasavizeSAn vijJAyaiteSAM karmaNAM saMvare, anupAgatAnAM nirodhe, ca punaH kSapaNe upAgatAnAM kSayIkaraNe budhaH paMDito yatate yatnaM kurute. iti sudharmAsvAmI jaMbUsvAminaM prAha, he jaMbu ! ahaM bravImi. // 25 // iti karma PAKARRORRORRIOR NARC // 1144 // For Private And Personal Use Only Page #1075 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1145 // 66 www.kobatirth.org prakRtyAkhyamadhyayanaM saMpUrNa // iti zrImaduttarAdhyayana sUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabha gaNiviracitAyAM karmaprakRtyAkhyaM trayastriMzattamamadhyayanaM saMpUrNa // 33 // zrIrastu || // atha catustriMzamadhyayanaM prArabhyate // pUrvasminnadhyayane'STakarma prakRtaya uktAH, tAzca karmaprakRtayaH SaDbhirlezyAbhirbhavati, tato lezyAdhyayanaM catustriMzaM kathyate-- // mUlam // - lesajjhayaNaM pavakkhAmi / ANuputriM jahakkamaM // chahaMpi kammalesANaM / aNubhAve suha me // 1 // vyAkhyA - athAhamityadhyAhAraH, atha yathAkramamAnupUrvyA'nukrameNa trividhayA'timalina malinataramalinAdibhedenAhaM lezyAdhyayanaM pravakSyAmi lezyA adhyavasAyavizeSAH, lezyA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1145 // Page #1076 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTorka // 1146 // bhidhAyakamadhyayanaM lezyAdhyayanamahaM kathayiSyAmi, me mama kathayataH SaNNAmapi karmalezyAnAM karmasthitividhAyakatattadviziSTapudgalarUpANAmanubhAvAn rasavizeSAMstvaM zRNu? // 1 // // mUlam ||-naamaai vaNarasagaMdha-phAsapariNAmalakkhaNaM // ThANaM ThiIgaI cAu / lesANaM tu suNeha me // 2 // vyAkhyA-he ziSya ! lezyAnAmekAdazavacanAni me mama kathayatastvaM zRNu ? tAni kAni vacanAni ? tAvannAmAni vakSyAmi, tathA varNarasagaMdhasparzapariNAmalakSaNaM vakSyAmi, tathA sthAnaM vakSyAmi, tathA sthitigatI vakSyAmi, ca punarAyurvakSyAmi. varNazca rasazca gaMdhazca sparzazca pariNAmazca lakSaNaM ca, teSAM samAhAro varNarasagaMdhasparzapariNAmalakSaNaM. tatra varNAH zyAmAdayaH, rasAstIkSaNAdayaH, gaMdhAH surabhyAdayaH, sparzAH kharAdayaH, pariNAmA jaghanyAdayaH, lakSaNaM paMcAzravAsevanAdi, sthAnamutkarSApakarSarUpaM, sthitimavasthAnakAlaM, gatiM narakAdikAM, yato yAvApyate AyuryAvatyAyuSyavaziSyamANe AgAmibhavalezyApariNAmastadiha gRhyate. // 2 // tadevAnukrameNAha // mUlam ||-kinnhaa nIlA ya kAU ya / teu paumA taheva y||sukklesaa ya chhoo| nAmAI HESAKAL d||1146|| For Private And Personal Use Only Page #1077 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1147 // www.kobatirth.org tu jahaka // 3 // vyAkhyA - etAni lezyAnAM yathAkramaM nAmAni jJeyAni prathamA kRSNA 1, ca punardvitIyA nIlA 2, tRtIyA kApotanAmnI 3, caturthI tejolezyA 4, paMcamI padmalezyA 5, ca padapUraNe, ca punaH SaSTI zuklalezyA. evaM SaNNAmapi nAmAni // 3 // atha varNAnAha // mUlam // - jImUtaniddhasaMkAsA / gavalariTThagasannibhA // khaMjaMjaNanayaNanibhA / kiNhA lesA u vaNNao // 4 // vyAkhyA- pUrva kRSNalezyA varNato jJeyA, kIdRzI kRSNalezyA ? snigdhajImUtasaM|kAsA, prAkRtatvAt snigdhazabdasya paranipAtaH snigdhazcAsI jImUtazca snigdhajImUtastena saMkAzA snigdhajImRtasaMkAzA, sajalaghanasadRzA punaH kIdRzI ? gavalAriSTakasannibhA, gavalaM cAriSTakaM ca gavalAriSTake, tAbhyAM saMnibhA gavalAriSTakasaMnibhA, gavalaM mAhiSaM zrRMgaM, ariSTamariSTaphalamariSTaratnaM vA, tAbhyAM sadRzI. punaH kIdRzI ? khaMjAMjananayananibhA, khaMjaM ca aMjanaM ca nayanaM ca khaMjAMjananayanAni, tairnibhA khaMjAMjananayananibhA. khaMja zakaTacakrAMtargata lohadaMDoparighRtAbhyaktazaNAdibaMdhanaM zyAmobhUtaM, aMjanaM kajjalaM, nayanaM netrakanInikA, tairnibhA sadRzI. // 4 // atha nIlalezyAyA varNamAha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1147 // Page #1078 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA 31148 // www.kobatirth.org // mUlam // - nIlA sokasaMkAsA / cAsapicchasamappabhA // veruliyaniddhasaMkAsA / nIlalesA u auro // 5 // vyAkhyA - tu punarnIlalezyA varNata IddazI bhavati, kIdRzI ? nIlazcAsAvazokazca nIlAzokastena saMkAzA sadRzI nIlAzokasaMkAzA. azokavRkSo rakto'pi bhavati, tadvyavacchedArtha nIlapadaM punaH kIdRzI ? cASapicchasamaprabhA punaH kIdRzI ? snigdhavaiDUryasaMkAzA jAtyanIlamaNisadRzI // 5 // atha kApotavarNamAha // mUlam // ayasopupphasaMkAsA / koilacchadasannibhA // pArAvayagIvanibhA / kAolesA u auro // 6 // vyAkhyA - kApotalezyA varNata IdRzI bhavati. IdRzI kIdRzI ? atasI dhAnyavizepastasya puSpamatasIpuSpaM tena saMkAzA'tasIpuSpasaMkAzA punaH kIdRzI ? kokilacchadasannibhA kokilapakSipicchasadRzI, punaH kIdRzI ? pArApatagrIvAnibhA // 6 // atha tejolezyAvarNamAha // mUlam // hiMguluyadhAusaMkAsA / taruNAiccasaMnibhA // suyatuMDapaIvanibhA / teulesA u auro // 7 // vyAkhyA - tejolezyA varNata IdRzo bhavati. IdRzI kIdRzI? hiMgulukaH pratItaH, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1148 // Page #1079 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie IRI saTokaM OM + uttarA- sa cAso dhAtuzca hiMgulukadhAtustena saMkAzA hiMgulukadhAtusaMkAzA. athavA hiMgulukaH prasiddhaH, dhAtu gairikA, tAbhyAM sadRzI. punaH kIdRzI? taruNAdityasannibhA sadRzI. punaH kIdRzI? zukatuMDapradIpanibhA, | // 1149 // zukacaMcupradIpArcissadRzI. // 7 // atha padmalezyAvarNamAha ||muulm ||-hriyaalbheysNkaasaa / hAliddAbheyasappabhA // saNAsaNakusumanibhA / pahmalesA / | u vnnnno||8|| vyAkhyA-padmalezyA varNata IdRzI bhavati. IdRzI kIDazI? haritAlabhedasaMkAzA, haritAlasya naTamaMDanasya bhedAH khaMDA haritAlabhedAstaiH saMkAzA tatsadRzI. punarharidrAbhedasatprabhA, punaH * zaNAsanakusumanibhA, zaNaM ca asanazca zaNAsanI, tayoH kusumaM, tena sannibhA zaNAsanakusumasannibhA. | zaNaM dhAnyavizeSa, asano bIyakAkhyo vRkSastatpuSpasadRzI. // 8 // atha zuklalezyAvarNamAha // mRlam ||-sNkhNkkuNdsNkaasaa| khIrapUrasamappabhA / rayayahArasaMkAsA / sukkalesA uvaNNao // 9 // vyAkhyA-zuklalezyA varNata IdRzI bhavati. IdRzI kIdRzI? zaMkhazca aMkazca kuMdaM ca zaMkhAM. kakuMdAni, taiH saMkAzA zaMkhAkakuMdasaMkAzA. zaMkhaH prasiddhaH, aMkaH zuklamaNivizeSaH, kuMdaM kuMdavRkSa CANCCCOCONCHCARE // 1149 // For Private And Personal Use Only Page #1080 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Se Kailassagersuri Gyarmandie uttarA saTorka // 1150 // AAKAAREKARGES puSpaM, etaiH sadRzI. punaH kSIrapUrasamaprabhA dugdhapUrasadRzavarNA. punA rajatahArAbhyAM saMkAzA, rajataM jAtIyarUpyaM, hAro muktAhArastAbhyAM sadRzItyarthaH. // 9 // atha SaNNAM lezyAnAM rasamAha // mUlam ||-jh kaDuyatuMbagaraso / niMbaraso kaDuyarohiNiraso vA // ettovi aNaMtaguNo / raso u kiNhAe nAyavo // 10 // vyAkhyA-kRSNAyAH kRSNalezyAyA IdRzo raso jJAtavyaH. IdRzaH | kIdRzaH? yathA yAdRzaH kaTukatuMbakarasastathA niMbasya rasastathA kaTukarohiNIrasaH. kaTukA cAsaurohiNI |ca kaTukarohiNI, tasyA rasaH kaTukarohiNIrasaH.rohiNI vanaspativizeSaH, etebhyo'pyanaMtaguNo'naMtasaMkhyarAzinA guNito rasaH kRSNalezyAyA bhavatItyarthaH // 10 // atha nIlalezyAyA rasamAha // mUlam ||-jh tikaDuyassa rso| tikkho jaha hasthipippalIe vA // ettovi aNaMtaguNo / raso u nIlAe nAyavo // 11 // vyAkhyA-nIlAyA nIlalezyAyA IdRzo raso jJAtavyaH, yathA yAhazastrikaTukasya trayANAM kaTUnAM samAhArastrikaTu, trikaTuveva trikaTukaM, suMThImaricapippalAtmakaM, tasya raso yAhak tIkSNo bhavati. punaryathA hostapippalyA gajapippalyA vA raso yAdRzo bhavati, ito'pye // 1150 // For Private And Personal Use Only Page #1081 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi // 1151 // bhyo'pi nIlAyA anaMtaguNo rasastIkSNo bhavati. // 1 // saTokaM // mUlam ||-jh taruNaaMbayaraso / tuMvarakaviThThassa vAvi jArisao // ittovi annNtgunno| | raso u kAoya nAyavo // 12 // vyAkhyA-kApotalezyAyA rasa IdRzo jJAtavyaH. IdRzaH kodRzaH? yAdazastaruNAnakaraso bhavati, taruNamaparipakvaM yadAmrakamAmraphalaM taruNAmrakaM, tasya rasastaruNAmrakarasaH, 8 tathA punastuMvarakapitthasya raso yAdRzo bhavati, tuMvaraM kaccaM kapitthaM tuMvarakapitthaM, tasya raso yAdagbhavati, ebhyo'pyanaMtaguNo rasaH kApotalezyAyA jJAtavyaH // 12 // // mUlam ||-jh pariNayaMvagaraso / pakkakaviThThassa vAvi jArisao // ittovi aNataguNo / raso ya teUe naayvo||13|| vyAkhyA-tejolezyAyA IdRzo raso bhavati. IdRzaH kIdRzaH? yAdRzaH pariNatAmrakaraso bhavati, pakkAmraphalasya rasobhavati. punaryAdRzaH pakkakapitthasyApi rasobhavati, 'itto' ebhyo'pyanaMtaguNo rasastejolezyAyA jJAtavyaH, ityanena kiMcidAmlaH kiMcinmadhurazceti hAda. // 13 // " // 1151 // // mUlam ||-vrvaarunniiyrso / vivihANa va AsavANa jArisao // mahumeragassa ya rso| CA-KA-CONC+SANKRACANCIA* For Private And Personal Use Only Page #1082 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie E uttarA saTIka - // 1152 // HOREOGRE itto pamhAe paraeNaM // 14 // vyAkhyA-padmAyAH padmalezyAyA rasa IdRzo jJAtavyaH. IdRzaH kIdRzaH? yAdRzaH varavAruNyAH pradhAnamadirAyA raso bhavati, punarvividhAnAmAsavAnAM kusumotpannAnAM madyAnAM yAdRzo raso bhavati, tathA punarmadhumaireyakasya raso yAdRzo bhavati, madhu madyavizeSaM, maireyaM sarakAbhidhAnaM, madhu ca maireyaM ca madhumaireyaM, tasya madhumaireyasya raso yAdRgbhavati, ata ebhyo rasebhyaH padmAyAH padmalezyAyA rasaH parakeNAnaMtaguNAdhikatvena bhavati. ayaM ca rasaH kiMcidAmlakaSAyo | madhurazceti bhAvyaM. // 14 // // mUlam ||-kh-juurmuddiyrso / khIraraso khaMDasakkararaso vA // ittovi aNaMtaguNo / raso u8 sukkAe nAyavo // 15 // vyAkhyA-zuklAyAH zuklalezyAyA IdRzo raso bhavati. IdRzaH kIdRzaH? yAdRzaH khajUramRdvIkayo rasaH, khajUraM piMDakharjUraM, nadIkA drAkSA, tayoryAdRg rasaH syAt, tathA punahik kSIrasya dugdhasya raso bhavati, tathA khaMDazarkararaso yAdRzo bhavati, khaMDazcakSurasavikArasaMskAraH, zarkarA ca tatprabhavA, tayo raso yAdRzo bhavati, ata ebhyo rasebhyo'pi zuklalezyAyA anaMtaguNo SCRICE% // 1152 // For Private And Personal Use Only Page #1083 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1153 // KAAKASABC+ raso jJAtavyaH. atyaMtamadhuraraso jJeya ityarthaH // 15 // atha SaNNAM lezyAnAM gaMdhamAha saTokaM // mUlam ||-jh gomaDassa gaMdho / suNagamaDassa va jahA ahimaDassa // ettovi aNaMtaguNo | lesANaM appalatthANaM // 16 // vyAkhyA-aprazastAnAM lezyAnAM kRSNanIlakApotAnAM tismRNAmato'pyebhyo durgaMdhebhyo'pyanaMtagRNo durgadho bhavati. ebhyaH kebhyaH? yAdRzo gomRtakasya gokalevarasya, tathA zuno mRtakasya vA, athavA yathA'himRtakasya sarpakalevarasya gaMdho bhavati, tato'naMtaguNo durgadho bhavati. iha lezyAnAmaprazastatvaM gaMdhAdyazubhatvAditi bhAvaH // 16 // ||muulm ||-jh surahikusumagaMdho / gaMdhavAsANa pissamANANaM // ettovi annNtgunno| pasasthalesANa tiNhapi // 17 // vyAkhyA-tisRNAmapi prazastalezyAnAM taijasIpadmazuklAnAmetAdRzo gaMdho bhavati. etAdRzaH kIdRzaH? yAdRzaH surabhikusumAnAM jAticaMpakAdInAM puSpANAM gaMdhavAsAnAM yAdRzo gaMdho bhavati, gaMdhAzca vAsAzca gaMdhavAsAH, gaMdhAH kuSTapuTapAkaniSpannAH, vAsA itare karpUrakarca IM // 1153 // rikAdyAH, teSAM cUrNIkriyamANAnAM gaMdho bhavati, ata ebhyo'pi gaMdhebhyo'naMtaguNo gaMdhaH prazastale KACHAKKAEX For Private And Personal Use Only Page #1084 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1154 // zyAnAM jJeya ityarthaH // 17 // atha lezyAnAM sparzamAha // mUlam ||-jh karagayassa phAso / gojibhAe va sAgapattANaM // ettovi annNtgunno| lesANaM appasasthANaM // 18 // vyAkhyA-aprazastAnAM lezyAnAM kRSNanIlakApotAnAM sparza etAdRzo bhavati. etAdRzaH kIdRzaH? yAdRzaH krakacasya sparzaH, punaryAdRzo gojihvAyAH sparzaH, tathA sAgakSasya patrANAM spoM bhavati, ebhyaH sparzebhyo'pyazubhAnAM lezyAnAmanaMtaguNaH spazoM jJeyaH // 18 // // mUlam ||-jh bUrarasa va phAso / navaNIyaraya ya sirIsakusumANaM // esovi annNtgunno| pasatthalesANa tiNhapi // 19 // vyAkhyA-prazastalezyAnAM tisRNAmapi tejolezyApadmalezyAzuklalezyAnAM sparza IdRzo bhavati. IdRzaH kIdRzaH? yAdRzo bUrasya vanaspativizeSasya spazoM bhavati, ca punarnavanItasya mRkSaNasya spoM yAdRzo bhavati, punaH zirISavRkSasya kusumAnAM yAdRza spazoM bhavati, | etebhyaH sparzamyo'pyanaMtaguNaH spoM bhavyAnAM lezyAnAM jJeyaH. // 19 // atha sarvalezyAnAM pariNAmA ucyate PUCCHOREOCRACANCHALC // 1154 // For Private And Personal Use Only Page #1085 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1155 // // mUlam ||-tipihovi navaviho vA / sattAvIsaivihekkAsoo vA // dusao teyAlo vA / / lesANaM hoi prinnaamo|| 20 // vyAkhyA-lezyAnAM pariNAmastadrupagamanAtmakastrividho'pi bhavati, punarnavavidho bhavati, tathA saptaviMzatividhaH, tathaikAzItividhaH, tathA punastricatvAriMzadadhikadvizatavidho vA lezyAnAM pariNAmo bhavati. tatra trividho yathA-jaghanyamadhyamotkRSTabhedena bhavati pratyekaM. yadeteSAmapi jaghanyAdInAM svasthAnatAratamyaciMtAyAM trayeNa guNanA kriyate tadA navavidhaH, evaM punastrikaguNanayA saptaviMzatividhatvaM bhavati, evaM punaH punarguNanayaikAzItividhatvaM bhavati, pazcAtpunarevaM / tricatvAriMzadadhikadvizatavidhatvaM bhAvanIyaM, upalakSaNaM cedaM, taratamayogavicAraNayA saMkhyAniyamo nAsti. tathA ca prajJApanAsUtre-kiNhalesANaM bhaMte kaivihaM pariNAmaM pariNamai? goyamA ! tivihaM / vA, navavihaM vA, sattAvIsaivihaM vA, ikkAsIivihaM vA, teyAlajjhahiya dusayavihaM vA bahuM vA pariNAma pariNamai, jAva sukkalesAitti. // 20 // atha tAvatkRSNalezyApariNAmamAha * // 1155 // // mUlam ||-pNcaasvppvtto / tIhiM agutto chasu avirao ya // tivAraMbhapariNao / khuddo 55OMOMOM For Private And Personal Use Only Page #1086 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA // 1156 // | sAhassio naro // 21 // niddhNsprinnaamo| nissaMso ajiiNdio|| eyjogsmaautto| kiNhalesaM siTIka |tu pariName // 22 // yugmaM // vyAkhyA-etadyogasamAyukto naraH prANI kRSNAM lezyAMprati pariNamet, kRSNalezyAM bhajedityarthaH. atra narazabdena kevalaM puruSa eva na gRhyate, syAdiSvapi kRSNalezyAyAH saMbhavAt. ete sUtre ucyamAnA yogA etadyogAstaiH samAyuktaH samyagpravartita etadyogasamA. yuktaH. te ke yogAH? ityAha-paMca ca te AzravAzca paMcAzravAH prANAtipAtAdayaH, teSu pravRttaH san. punaH kIdRzaH ? tirabhiragupto manoguptivAgguptikAyaguptirahitaH. punaryaH SaTsu pRthvyAdikAyeSvavirataH, paTkAyopamardayukta ityarthaH. punastItrA utkaTA AraMbhAH sAvadyavyApArAsteSu pariNatastadrUpatAM prApta-15 stotrAraMbhapariNataH. kSudro hi sarveSvapyahitavAMchakaH. punaH sAhasikaH, sahasA avicArya pravartate iti sAhasikaH, cauryaparadArAsevAkArItyarthaH // 21 // punaH kIdRzaH? niddhaMsapariNAmo nitarAM dhvaMso nidhvaMso. 'tyaMtalokadvayaviruddhaciMtAvikalaH pariNAmo yasya sanibaMsapariNAmaH. punayoM nRzaMso bhavati, nistriMzo di||1156|| jIvAn hiMsan yo manAgapi zaMkAM na karoti sa nistriMza ityucyate. punaH kIdRzaH? ajiteMdriyo % OM+ For Private And Personal Use Only Page #1087 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAmutkaleMdriyaH, etAdRzo yo bhAta, sa kRSNalezyAM prApnotIti bhAvaH // 22 // saTIka | / / mUlam ||-issaa amarisa atvo| avijA mAyA ahIriyA // giddhI paoso ya sddhe| // 1157 // pamate rasalolae // 23 // sAyagaveseyAraMbhA-virao khuddo sAhassio nro|| eya jogasamAutto / nIlalesaM tu pariName // 24 // vyAkhyA-etadyogasamAyuktaH prANo nIlalezyAMprati pariNameta, hai| nIlalezyAM bhajet. te ke yogAH? IrSyA paraguNAsahanaM, amoM mahAkadAgrahaH, atapattapasAmabhAvaH, IrSyA ca amarSazca atapazcAjarSAtapaH, tathA punaravidyA kuzAstrarUpA, punarmAyA kApaTacaM, ahIktatA nirlajatA, gRddhirviSayalAMpaTayaM, pradveSaH prakRSTadveSabhAvaH, ete sarve yogA doSarUpA yasmiMstiSTaMti, guNa guNinorabhedAt, sa prANI nIlalezyApariNAmavAn bhavati. punaH kIdRzaH? zaTho mithyAbhASI, punaH 51 kIdRzaH saH ? pramatto'STamadayuktaH, punaryo rasalolupaH / / 23 // punaryaH prANI sAtagavepaka iMdriyasukhA8| bhilASI, kathaM mama sukhaM syAditi buddhimAn. punarya AraMbhAtprANisaMmardAdavirata AraMbhA'virataH, Fun punaryaH kSudro nIcaH sAhasikaH, etAdRzaH prANI nIlalezyAvAnityarthaH // 24 // atha kApotalezyA For Private And Personal Use Only Page #1088 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1158 // 1 www.kobatirth.org lakSaNamAha // mUlam // ke baMkasamAyAre / niyaDille aNujao // paliuMcaga ohie / mitthAdiTThI aNAri // 25 // upphAlaga duDavAI ya / teNe yAvi ya maccharI / eyajogasamAutto / kAulesaMti pariName // 26 // vyAkhyA - etadyogasamAyuktaH prANI kApotalezyAMprati pariNamet prApnuyAdityarthaH kIdRzaH ? yo vaMko vacasA vakraH, punaH kIdRzaH ? ba~kasamAcAraH, vakraH samAcAro yasya sa samAcAro vakriyAkArI. punaryaH 'niyaDille' iti nikRtimAn, nikRtiH zAThyaM tadvidyate yasyeti nikRtivAn punaryo'nRjuko'saralaH, kathaMcitsaralaM kartumazakta ityarthaH punaryaH 'paliuMcaga ' iti pratikuMcakaH svadoSapracchAdanaparaH, punaH kIdRzaH ? aupadhika upadhinA kapaTena caratItyopadhikaH, punayoM mithyAdRSTirviparitazraddhAvAn punaryo'nAryaH samyaglakSaNarahitaH // 25 // punarya utphAlakaduSTavAdI, utphAlayati vidArayati paraM yadutphAlakaM duHkhotpAdakaM duSTaM vadate ityevaMzIla utphAlakaduSTavAdI. punaryaH stenazcApi bhavati cauro'pi bhavati. punaryo matsarI, anyasya saMpadaM dRSTvA'sahanaH, eta For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 19158 // Page #1089 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi uttarA saTIka ClKA // 1159 // AAAAAGRICA yogasamAyukta etAdRzaH kApotalezyAvAn jJeyaH // 26 // atha tejolezyAlakSaNamAha // mUlam ||-niiyaavittii acvle| amAyI akutuuhle|| viNIyaviNae daMte / jogavaM uvahANavaM 6 // 27 // piyAmme daDhavamme-vajamIra hiese|| eyjogsmaautte| teulesaM tu pariName // 28 // vyAkhyA-etadyogasamAyuktaH prANI tejolezyAM pAragamet. kozaH prANI? nIcevRttiH kAyavAGmanobhiranutseko namratAyukta ityarthaH. punaryaH prAjyacapalo bhavati, punaramAyo mAyArahitaH, punayoM'kutUhalI kutuhalarahitaH, punayoM vinItavinayaH kRtagurvAdiyoncavyavahAraH, punayoM dAMta iMdriyadamanaparAyaNaH, | punaryogavAn siddhAMtapAThavyApAravAn. punarya upadhAnavahananirataH. punaryaH priyadharmA, punayoM dRDhadharmA, punaryo'vadyabhIruH pApabhIruko bhavati. punayoM hitaiSakaH sarvajIveSu hitAnveSI, athavA hitaM mokSamicchatIti hitaiSakaH, etAzastejolezyAvAn bhavati. // 28 // atha padmalezyAlakSaNamAha // mUlam ||-pynnukkohmaanne ya / mAyA lobhe ya pnnue|| pasaMtacitte daMtappA / jogavaM uvaTU hANavaM // 29 // tahA payaNuvAI ya / uvasaMte jiiMdie // eyajogasamAutto / pahmalesaM tu pariName 8 For Private And Personal Use Only Page #1090 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka uttarA- // 30 // vyAkhyA-etadyogasamAyuktaH prANI padmalezyAM tu pariNamet. kIdRzaH? prakarSeNa tanU krodha-|| // 1160 // mAno yasya sa pratanukrodhamAnaH, punaryasya mAyAlobhau ca pratanuko bhavataH, punaryaH prazAMtacitto bhavati. punayoM dAMtAlA, punaryogavAMstathopadhAnavAn bhavati. // 28 // tathA pratanuvAdI svalpabhASI, punarupazAMtaH kaSAyAbhAvena zItImataH, punayoM jiteMdriyaH, etaiyoMgaiH samAyukta etadyogasamAyuktaH padmalezyAvAn bhavatItyarthaH // 30 // atha zuklalezyAlakSaNamAha // mUlam ||-ajhrudaanni vjittaa| dhammasukkANi jhAyae // pasaMtacitte daMtappA / samIe gutte ya guttisu // 31 // sarAge voyarAge vA / uvasaMte jiiMdie // eyajogasamAutte / sukkalesaM tu paridaName // 32 // vyAkhyA-anayorarthaH-etadyogasamAyuktaH prANI zuklalezyAM pariNamet. etAdRzaH ! kIdRzaH? ya ArtadhyAnaraudradhyAne varjayitvA dharmazuklo dharmadhyAnazukladhyAne dhyAyet. punaryaH prazAMtacitto dAMtAtmA ca bhavet. punaH samitaH paMcasamitiyuktastisRSu guptiSu gupto bhavet. // 31 // sa punaH // 1160 // sarAgo'kSINAnupazAMtakaSAyo vItarAgastato'nyaH (kSINopazAMtakaSAyaH) upazAMto jiteMdriyaH, etai For Private And Personal Use Only Page #1091 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 1161 // lakSaNairlakSitaH zuklalezyAM bhajate ityarthaH. // 32 // iha hi prazastalezyAnAM tejaHpadmazuklAnAM vize- paNe punaruktidUSaNaM na jJeyaM. tAsAM lezyAnAM hi tejaHpadmazuklAnAmuttarottaravizuddhayA zubhAH, zubhatarAH zubhatamAH pariNAmA bhAvanIyAH. lezyAnAM lakSaNeSu dRSTAMto jaMbRvRkSaM nirIkSya paTgurupANAM pariNAma vicAraNena bhAvanIyaH. tathAhi-ekasmin mArge SaTpuruSAzceluH, taizca kSudhAturairmArga caikaH phlito| jaMbUvRkSo dRSTaH, tadaikena kRSNalezyAvatA proktamenaM vRkSaM mulAcchitvainaM prapAtyAsya phalAnyAH 1. tadA dvitIyena nIlalezyAvatA coktaM kimarthaM mulAcchidyate ? ekA mahattamA zAkhA chedanIyA, tasyAH phalAnya stRptiM ca kurmaH 2. tat zrutvA tRtIyaH kApotalezyAvAn prAha kimarthaM bho asya vRkSasya mahAzAkhA chidyate? ekAyAH pratizAkhAyA api phalaiH sarveSAM tRptiH syAta, tasmAdekA ladhvo pratizAkheva chedanIyA. 3. tatazcaturthastejolezyAvAnavAdIta, kimartha pratizAkhAyAzchedaH? vahavo gucchAH saMti, tena gucchA eva grAhyAH, taireva tRptirbhaviSyati. 4. tataH paMcamena padmalezyAvatA caivamUce, kimartha bho gucchAH pAtyaMte? guccheSu tu kaccAnyapi phalAni bhavaMti, tasmAtpakvAnyeva phalAni gRhItvA gRhItvA'dmaH. 5. 42676-55-564560 // 1161 // For Private And Personal Use Only Page #1092 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir uttarA saTorka // 1162 // KAARAKHARKAR tataH SaSTaH zuklalezyAvAn pumAnAha-kimarthaM bho vRkSAtphalAni pAtyaMte ? bahUnyevAdha eva patitAni saMti, taireva kSudhAyA upazamo bhAvIti. evaM lezyodAharaNaM jJeyaM. // 32 // atha lezyAnAM sthAnAnyAha // mUlam |-asNkhijaannosppinniinn / uvasappiNINa je smyaa||sNkhaaiiyaa logaa| lesANa havaMti ThANAI // 33 // vyAkhyA-lezyAnAM sarvAsA tAvaMti sthAnAni bhavaMti, sthAnAni prakarSAprakarSakRtAni, azubhAnAM lezyAnAM saMklezarUpANi, zubhAnAM lezyAnAM vizuddharUpANi bhAjanAnItyarthaH.lezyAnAM kiyaMti sthAnAni bhavaMti? yathA'saMkhyeyA utsarpiNyo vardhamAnavardhamAnabhAvarUpAH, tathA punarasaMkhyeyA avasarpiNyo hoyamAnabhAvarUpAH, tAsAmutsarpiNyavasarpiNInAM yAvaMtaHsamayA bhavaMti, punaryAvato'saMkhyeyA lokAkAzapradezA bhavaMti, tAvaMti lezyAnAM sthAnAnyAruhatyAruhaMti, pataMti pataMti ca. zubhAnyazubhAni nirmalAni kaluSANi ca sthAnAni bhavaMtItyarthaH // 33 // atha lezyAnAM sthitimAha // mUlam ||-muhttddhN tu jhnnaa| titIsaM sAgarA muhattahiyA // ukosA hoi tthiii| nAyavA kiNhalesAe // 34 // vyAkhyA-kRSNalezyAyA iti sthitiqhatavyA-jaghanyA muhUrtAdha, kaizcidaM For Private And Personal Use Only Page #1093 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1163 // www.kobatirth.org zairnyanaM ghaTikAdvayamaMtarmuhUrtameva kRSNalezyAyAH sthitirbhavati tathotkRSTA sthitistrayastriMzatsAgaropamANi muhUrtAdhikAni. atha saMpradAyAnmuhUrtArdhazabdenAMtarmuhUrta gRhyate. ataH kAraNAt trayastriMzatsAgaropamANyaM tarmuhUrtAdhikAni paramA sthitiH kRSNalezyAyA bhavati // 34 // // mUlam // - muhuttaddhaM tu jahannA / dasauda hipaliyama saM khabhAgamajjhahiyA | ukkosA hoi ThiI | nAyavA nIlalesAe // 35 // vyAkhyA - nIlalezyAyA jaghanyaM stokakAlaM cetsthitirbhavati, tadatirmuhUrtameva utkRSTA sthitizca dazasAgaropamANi palyopamAsaMkhyeyabhAgAdhikAni, iha pUrvottarabhavAMtarmuhUrtadvayaprakSepe'pi palyopamAsaMkhyeyabhAga eva. yato'saMkhyeyabhAgAnAma saMkhyeyabhedatvAditi bhAvaH, evamuttaratrApi bhAvanIyaM. nIlAyAH sthitirbhavatIti jaghanyotkRSTA ca sthitirjJAtavyA iyaM sthitizca paMcamapRthivyA dhUmaprabhAyA uparitanaprastaTamAzrityoktA // 35 // // mUlam // -- muhuttaddhaM tu jahannA / tinnudahipaliyamasaMkhabhAgamajjhahiyA // ukkosA hoi ThiI / nAyavA kAulesAe // 36 // vyAkhyA - kApotalezyAyA iyaM sthitirjJAtavyA, jaghanyA sthiti For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir -12-2 saTIkaM // 1163 // Page #1094 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1164 // ACROSHANKARACK stu kApotalezyAyA aMtarmuhata bhavati, tathA punaH kApotalezyAyAstrINi sAgaropamANi palyopamAsaMkhyeyabhAgadhikAnyutkRSTA sthitirbhavatIti jJAtavyA. iti sthitistu tRtIyanarakapRthivyA vAlukAyA apekSayoktAsti. // 36 // // mUlam ||-muhttddhN tu jhnnaa| doudahipaliyamasaMkhabhAgamajjhahiyA // ukkosA hoi ThiI / noyavA teulesAe // 37 // vyAkhyA--tejolezyAyAzcayaM sthitiqhatavyA, jaghanyA tvaMtarmuhata utkRSTA ca tejolezyAyA dvAvudadhI dve sAgaropame palyopamAsaMkhyebhAgAdhike paramA sthitiqhatavyA. iyaM tvozAnadevalokApekSayA proktAsti. // 37 // // mUlam ||-muhttddhN tu jahannA / dasa udahI hoti muhattamajjhahiyA / ukosA hoi ThiI / nAyavA pahmalesAe // 38 // vyAkhyA-padmalezyAyA iyaM sthitiqhatavyA. jaghanyA tvaMtarmuhartameva sthitirbhavati, utkRSTA tu dazasAgaropamANyaMtarmuhartAdhikAni paramA sthitiretAvatI padmalezyAyA bhavati. iyaM brahmadevalokApekSayoktAsti. // 38 // SUCARRORSCRECECRECORK // 1164 REOS For Private And Personal Use Only Page #1095 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka - CA uttarA // mUlam ||-muhttddhN tu jahannA / tittIsaM sAgarA muhattahiyA // ukkosA hoi tthiii| nAyavA 15 sukalesAe // 39 // vyAkhyA-zuklalezyAyA iyaM sthitiqhatavyA-jaghanyA sthitiraMtarmuhUrta, zu. // 1165 // klalezyAyAstrayastriMzatsAgaropamANi muhartAdhikAnyutkRSTA sthitirbhavati. // 39 // mUlam ||-esaa khalu lesANaM / oheNaM ThiI u vanniyA hoi // causuvi gaIsu etto / leaisANa ThiI u vocchAmi // 40 // vyAkhyA-eSA lezyAnAM SaNNAmapyoghena sAmAnyaprakAreNa gati | vivakSAMvinA sthitivarNitA bhavati. itazcatasRSu gatiSu lezyAnAM sarvAsAM sthiti vakSyAmi. // 40 // | // mUlam ||-dsvaasshssaaii / kAUe ThiI jahanniyA hoi // tiNudahIpaliovama-masaM khabhAgaM ca ukkosA // 41 // vyAkhyA-kApotAyAH kApotalezyAyA dazavarSasahasrANi jaghanyikA | sthitirbhavati, prathamAyAM pRthivyAM ratnaprabhAyAM prathamaprastaTe'sti, talasthAnAM hi jaghanyato dazavarSasahasrAyuSkatvAt. utkRSTA sthitistu kApotalezyAyAstrINi sAgaropamANi palyopamAsaMkhyeyabhAgayuktAni. iyaM tu sthitistRtIyapRthivyA vAlukaprabhAyA uparitanaprastaTanArakANAmetAvato sthitirstiiti.||41|| LCCORACK // 116 For Private And Personal Use Only Page #1096 -------------------------------------------------------------------------- ________________ San Maravir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka // 1166 // // mulam ||-tinnudhii paliovama-asaMkhabhAgaM jhnnniiltthiii|| dasaudahI paliovama-masaMkhabhAgaM ca ukkosA // 42 // vyAkhyA-nIlAyA jaghanyA sthitistrINi sAgaropamANi palyopamAsaMkhyecabhAgayuktAni. iyatI jaghanyA sthitistRtIyAyA vAlukaprabhAyAH pRthivyA apekSayA jJeyA. punIlalezyAyAzca dazasAgaropamANi palyopamAsaMkhyeyabhAgayuktAnyutkRSTA sthitijJeyA. iyaPImapi paMcamyA dhUmaprabhAyA pRthivyA uparitanaprastaTApekSayA jJeyA. // 42 // hA mUlam ||-dsudhii paliovama-saMkhabhAgaM jahaniyA hoi // tettiissaagraaiN| ukkosA hoi kiNhAe // 43 / vyAkhyA-kRSNAyAH kRSNalezyAyA dazasAgaropamANi palyopamAsaMkhyeyabhAgayuktAni jaghanyikA sthitirbhavati. iyaM tu paMcamyA dhUmaprabhAyA narakapRthivyA apekSayA jJeyA. kRSNAyAH punarutkRSTA sthitistrayastriMzatsAgaropamANi. iyamapyutkRSTA sthitiH kRSNalezyAyAH saptamyAstamastamaHprabhAyA narakapRthivyA apekSayA jJeyA. // 43 // // mUlam ||-esaa neraIyANaM / lesANa ThiI u vRSNiyA hoi // teNa paraM vucchAmi / tiri PREPROGRAPHICA-SCRIGONOT // 1166 // For Private And Personal Use Only Page #1097 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka // 1167 // yamaNuyANa devANaM // 44 // vyAkhyA-eSA nairayikANAM narakavAsinAM jIvAnAM lezyAnAM jaghanyoskRSTabhedena sthitivarNitA bhavati. 'teNa paraM' iti tataH paraM tiryagmanuSyANAM tirazcAM tathA manu| SyANAM ca devAnAM ca sthitiM vakSyAmi. // 44 // // mUlam ||-aNtomuhuttmddhaa / lesANa ThiI jahiM jahiM jAo // tiriyANa narANaM ca / vajittA kevalaM lesaM // 45 // vyAkhyA-yasmin yasmin pRthvokAyAdo tirazcAM yasmin yasmin sthAne saMmUrchimanarANAM ca yAstu kRSNAdyA lezyA vartate, tAsAM lezyAnAM jaghanyotkRSTA ca sthitiraMtarmuha-| ddhiA jJeyA. aMtarmuhartamaddhA kAlo yasyA sAMtarmuhartAddhA. jaghanyApyaMtarmuhartakAlaM sthitiH. utkRSTApyaM. tarmuhartakAlameva sthitirasti.kiM kRtvA ? kevalAM zuklAM lezyAM varjayitvA. tatra zuklalezyAyA abhAvo vartate, anyAH kRSNAdyAH kvacitkvacitkAcitkAcillezyA saMbhavatIti bhAvaH tatra pRthivyapavanaspatInAM kRSNAdilezyAcatuSTayaM, tejovAyuvikalasaMmUrchimatiryagmanuSyanArakANAM prathamalezyAtrayaM bhavatItyarthaH. IN // 1167 // // mUlam ||-muhttddhN tu jahannA / ukkosA hoi puvkoddiio|nvhiN varasehiM UNA / nAyabA For Private And Personal Use Only Page #1098 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Si Kailassagersuri Gyarmandie uttarA saToka // 1168 // NAGARIKAAKAKK sukkalesAe // 46 // vyAkhyA-zuklalezyAyA jaghanyA sthitirmuhartAddhetyaMtarmuhartakAlaM sthitiqhatavyA. tathA punaH zuklalezyAyA utkRSTA sthitistu pUrvakoTI navavaryyanA jJAtavyA. iha yadyapi kazcida. STavArSiko'pi pUrvakoTayAyuva'tapariNAmamApnoti, tathApi naitAvadvayaHsthasya navavarSaparyAyAdarvAk zuklalezyA saMbhavati. ato navavarSoMnA pUrvakoTiruktA. // 46 // // mUlam ||-esaa tiriyanarANaM / lesANa ThiI u panniyA hoi|| teNa paraM bucchAmi / lesANa ThiI u devANaM // 47 // vyAkhyA-eSA sthitistirazca narANAM ca varNitA bhavati.' teNeti' paMcamIsthAne prAkRtatvAtRtIyA, tataH paraM devAnAM lezyAnAM sthiti vakSyAmi. // 47 // // mUlam ||-dsvaasshssaaii / kiNhAe ThiI jahanniyA hoi // paliyamasaMkhijjaimo / | ukkosA hoi kiNhAe // 48 // vyAkhyA--kRSNAyAH kRSNalezyAyA dvAdazavarSasahasrANi jaghanyakA sthitirbhavati. punaH kRSNalezyAyAH palyopamAsaMkhyeyatamo bhAga utkRSTA sthitirbhavati. iyaM ca dvividhA sthitirbhavanapativyaMtarANAmetAvadAyuSAmapekSayoktAsti. // 48 // AURAHAOCIENCRACHCHOOLCO90 // 1168 // For Private And Personal Use Only Page #1099 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka 11169 // // mUlam ||-jaa kiNhAe ThiI khlu| ukkosA sA u samayamajjhahiyA // jahanneNa niilaae| paliyamasaMkhaM ca ukkosA // 49 // vyAkhyA-yA kRSNAyAH kRSNalezyAyAH khalu iti nizcayenoskRSTA sthitiruktA, saiva sthitiH samayAbhyadhikA samayenaikenAbhpadhikA samayAbhyadhikA jaghanyena jJeyA. ca punalAyAH palyopamAsaMkhyeyabhAga utkRSTA sthitirbhavati. paramayameva vizeSaH-ayaM yaH palyo-14 pamAsaMkhyeyo bhAgo vartate, sa bRhattaro bhAgo jJeyaH / / 49 // // mUlam / -jA nIlAe Thii khalu / ukkosA sA u samayamajjhahiyA // jahanneNaM kaauue| paliyamasaMkha ca ukkosA // 50 // vyAkhyA-khalu nizcayena yA nIlAyA utkRSTA sthitiruktA, sA punaH samayAbhyadhikA jaghanyena kApotAyAH kApotalezyAyAH sthitijJeyA. ca punaH kApotalezyAyAH palyo. pamAsaMkhyeyo bhAga utkRSTA sthitirbhavati. paramayamapi palyopamAsaMkhyeyo bhAgo bRhattamo jJeyaH. ityanena bhavanapativyaMtarANAmeva tAvadAyuSAM lezyAtrayaM darzitaM. // 50 // itthaM nikAyanayasyAdyalezyAtrayamuktvA caturnikAyasya bhAvinI tejolezyAsthitimAha // 1169 // For Private And Personal Use Only Page #1100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1170 // www.kobatirth.org // mUlam // - teNa paraM vucchAmi / teulesA jahA suragaNANaM // bhuvaNavaivANamaMtara - joi - | savemANiyANaM ca // 51 // vyAkhyA - tataH paraM 'bhuvaNavaivANamaMtara joisavemANiyANaM' iti bhuvanapa tivyaMtarajyotiSkavaimAnikAnAM suragaNAnAM yathA yena prakAreNa tejolezyA jaghanyotkRSTasthityA bhavati, tathAhaM vakSyAmi // 51 // // mUlam // - paliovamaM jahannA / ukkosA sAgarA u donnihiyA // paliyamasaMkhijeNaM / hoi bhAgeNa teU // 52 // vyAkhyA- tejolezyAyA jaghanyA sthitiH palyopamaM bhavati, utkRSTA sthitistu dve sAgaropame adhike palyopamAsaMkhyeyena bhAgena bhavati. iyaM paramA sthitistejolezyAyA bhavati. iyaM ca sAmAnyopakrame'pi vaimAnikanikAyaviSayatayA jJeyA. tatra saudharmezAnadevAnAM jaghanyotkRSTAbhyAmetAvadAyurvartate. upalakSaNAccheSanikAyAnAmapi tejolezyAyA sthitijJeyA // 52 // // mUlam // - dasavAsasahassAiM / teUe TiI u jahaNiyA hoi // donnudahI paliovamaasaMkhabhAgaM ca ukkosA // 53 // vyAkhyA - tejolezyAyAH sthitirdazavarSasahasrANi jaghanyA bhavati. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1170 // Page #1101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1171 // www.kobatirth.org tathA puna sAgaropame palyopamAsaMkhyeyabhAgayukte utkRSTA sthitistejolezyAyA bhavati tatra vyaMtarabhavanapatidevAnAzritya tejolezyAyAH sthitirdazavarSasahasrANyuktA, punarhe sAgaropame palyopamAsaMkhyeyabhAgayukte, iyaM tu dvitIyadevalokApekSayA tejolezyAyA utkRSTA sthitirukteti tAtparya // 53 // // mUlam // - jA teUe ThiI khalu / ukkosA sA u samayamajjhahiyA || jahanneNaM padmAe / | dasamuhuttAhiyA u ukkosA // 54 // vyAkhyA - yA tejolezyAyAH khalu nizcayenotkRSTA sthitirvartate sA tu saiva sthitiH samayAbhyadhikA padmalezyAyAH sthitirjJeyA. iyaM tu padmalezyAyA jaghanyA sthitistRtIyasanatkumAradevalokApekSayA bhavati. utkRSTA tu padmalezyAyA dazasAgaropamANyaM tarmuhUtadhikAni sthitirbhavati. iyaM ca padmalezyAyAH sthitiH paMcamabrahmadevalokApekSayA jJeyA // 54 // // mUlam // - jA pAe ThiI khalu / ukkosA sA u samayamajjhahiyA // jahanneNaM sukkAe / tettIsa muhuttamajjhahiyA // 55 // vyAkhyA - yA padmalezyAyAH khalu nizcayenotkRSTA sthitirvartate, saiva sthitirekasamayAbhyadhikA jaghanyena zuklAyAH sthitirbhavati. iyaM zuklalezyAyAH sthitiH SaSTasya lAMta For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1171 // Page #1102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagersuri Gyarmandie uttarA 1172 // kadevalokasyApekSayoktA. atha punaH zuklalezyAyA utkRSTA sthitistrayastriMzatsAgaropamANyaMtarmuhartA- disaToka bhyadhikAni bhavati. iyaM sthitistu paMcAnuttaravimAnApekSayA jnyeyaa.||55|| atha lezyAnAM gatidvAramAha // mUlam ||-kinnhaa nIlA kAU / tipiNavi eyA u ahamalesAo // eyAhiM tihiM jIvo / duggaiM uvavajaI // 56 // vyAkhyA-kRSNA nIlA kApotI, etAstisro'pi lezyA adhamA jJeyAH. | etAbhistimRbhirjIvo durgatimupapadyate. // 56 // // mUlam ||-teu pahmA sukkA / tiNitti eyAo dhammalesAo // eyAhiM tihiM jiivo| suggaiM ukvajaI // 57 ||vyaakhyaa-taijsyaadyaastejHpdmshuklaa etAstisro'pi lezyA dharmA dharmani- | baMdhinyo jJeyAH. etAbhistimRbhilezyAbhirjIvaH sadgatimupapadyate. // 57 // // mUlam ||-lesaahiN savAhiM / paDhame samayaMmi pariNayAhiM tu // na hu kassavi uvvaao| pare bhave asthi jIvassa // 58 // lesAhiM savAhiM / carame samayaMmi pariNayAhiM tu // navi kassavi // 1172 // uvvaao| pare bhave asthi jIvassa // 59 // yugmaM // vyAkhyA sarvAbhilezyAbhiH kRSNanolakApo GHASANGHARELCCESCAMOHANG For Private And Personal Use Only Page #1103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir usarA saTIka // 1173 // hai tatejaHpadmazuklAbhiH SaDbhiH prathame samaye tatpratipattikAlApekSayA pariNatAbhirAtmarUpatvaM prAptAbhiH satIbhiH parabhave kasyApi jIvasyopapAto nAsti na bhavatItyarthaH. upapattinaM bhavatItyanena prathamasamaye lezyAsUtpannAsu parabhave jIvo notpadyate. sarvAbhilezyAbhizcaramasamayeMtyasamaye pariNatAbhirAtmarUpatAmApannAbhiH satobhiH parabhave kasyApi jIvasyopapAto naastiiti.||58||59|| tarhi kadotpadyate? ityAha // mUlam // aMtomuhuttami ge| aMtamuhuttaMmi sesae ceva // lesAhiM pariNayAhiM / jIvA gacchaMti paraloyaM // 60 // vyAkhyA-lezyAmiH pariNatAbhiH satIbhiH zubhAzubhAbhiH SabhiH satIbhiraMtamuhUrte gate satyaMtarmuhurte ca zeSeca sati jIvAH paralokaM parabhavaM gacchaMtItyanena jIvasya maraNakAle AgAmibhavalezyAMtarmuhataM yAvadavazyaM bhavati. tathA punarjIvasyotpattikAle'tItabhavalezyAMtarmuhataM yAvadavazyaM bhavati. anyathA narANAM tirazcAM ca devatve nArakatve cotpatsyamAnAnAM mRtyukAleMtarmuhartamuttarabhavalezyAH kathaM saMbhavaMti? tathA devAnAM nArakANAM ca cyavanAnaMtaraM naratiryakSutpannAnAM prAgbhavalezyA aMtarmuhUrtaM kathaM saMbhavaMti ? tasmAdaMtarmuhUrtAvazeSa AyuSi parabhavalezyApariNAmo bhavatyeva, yaduktamA KARNAGAR // 1173 // For Private And Personal Use Only Page #1104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 117 // KAPOORAKAR game-tirinaraAgAmiyabhava-lesAe aigae surA nirayA // putrabhavalesasese / aMtamuhutte maraNamiti // 1 // ata eva devAnAM nArakANAM lezyAyAH prAguttarabhavAMtarmuhartadvayasahitanijAyuHkAlaM yAvasthitimattvamuktaM. // 60 // saMpratyadhyayanArthamupasaMjihIrSarAha // mUlam ||-tmhaa eyAsiM lesANaM / aNubhAge viyANiyA / appasatthA u vjittaa| pasasthAo ahiTTiettivemi // 61 // vyAkhyA-munistasmAtkAraNAdaprazastA lezyA durgatikAraNaM, praza|stA lezyAH sadgatihetuH, sarvAsAM prazastAprazastAnAM lezyAnAmanubhAgAn rasAn vijJAya, aprazastA lezyAH kRSNanolakApotAkhyAstisro varjayitvA, prazastAstejaHpadmazuklAkhyAstisro lezyA adhitiSTet, bhAvapratipattyAzrayediti sudharmAsvAmI jaMbUsvAminaM prAha, he jaMbU ! ahaM zrIvIravAkyAditi bravImi. // 16 / / iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM catustriMzamadhyayanamarthataH saMpUrNa. // 34 // zrIrastu // PAKRACIRCRACANCINGCOC d||1174|| For Private And Personal Use Only Page #1105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir APNGREG5609005065654856086ccccccensesceter saTokaM // 1175 // *++KA+Ko+k+ko+ hai // atha paMcatriMzamadhyayanaM prArabhyate // %20227307430223333333333333333333333333sh pUrvasminnadhyayane'prazastalezyAstyAjyAH, prazastAH lezyAzca grAhyA ityuktaM, agretane'dhyayane ca bhikSuNAM guNA ucyate. prazastA lezyA hi guNavatAM bhikSuNAmeva saMbhavaMtIti pUrvAparayoH saMbaMdhaH, // mUlam ||-sunneh me egaggamaNe / maggaM buddhehiM desiyaM // jamAyaraMto bhikkhU / dukkhANaMtakaro bhave // 1 // // vyAkhyA-he ziSyAH ! mama kathayato yUyamekAgramanasaH saMtastaM mArga guNava sAdhubhArga zRNuta ? tamiti kiM ? yaM mArga samAcaran bhikSuHkhAnAmaMtaM karoti. kIdRzaM taM mArga? | | budhaistIrthakarairdezitaM vistaratvena prakAzitaM. // 1 // kA // mUlam ||-gihvaasN pariccaja / pavajAmassio muNI // ime saMge viyaannijaa| jehiM sajjati mANavA // 2 // vyAkhyA-gRhavAsaM parityajya pravajyAmAzrito munirimAn vakSyAmANAMstAna saMgAn putrakalatrAdIn saMsArahetUn vijAnIyAt. tAn kAn saMgAn ? yaiH saMgaibadhanaiH kRtvA mAnavAH R-CHAMPCASCUSSC // 1175 // For Private And Personal Use Only Page #1106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA saToka // 1176 // 513 31-5 sajyaMte karmabaMdhanaiH kRtvA saMsAriNo badhyate ityarthaH // 2 // ||muulm ||-thev hiMsaM aliyaM | cojaM abaMbhasevaNaM // icchAkAmaM ca lohaM ca / saMjao privje||3|| vyAkhyA-te ke saMgA muninA tyAjyAH? ityAha-saMyata etAn saMgAn parivarjayet. prathamaM hiMsAM, tathaiva zabdaH padapUraNe, punaralIkaM mRSAbhASaNaM, caurya tathA'brahmasevanaM maithunasevanaM. icchAM vAMchArUpAM, kAmaM bhogasukhaM, lobhaM parigraharUpaM parivarjayetsamaMtAtyajet // 3 // // mUlam ||-mnnohrN cittagharaM / malladhUvaNavAsiyaM // sakavADaM paMDurulloyaM / maNasAvi na pacchae // 4 // vyAkhyA-punarmanoharaM citragRhaM vicitramaMdiraM, citraiH sahitaM gRhaM vA citragRhaM, punaH kathaMbhUtaM gRhaM? malladhUpanavAsitaM, mAlyAni ca dhUpanAni mAlyadhUpanAni, tairvAsitaM mAlyadhUpanavAsitaM. tatra mAlyAni grathitapuSpANi, dhUpanAni dazAMgAdIni, taiH sugaMdhIkRtamityarthaH. punaH koha. zaM citramaMdiraM ? sakapATaM kapATasahitaM. punaH kIdRzaM ? pAMDurollocamujjvalacaMdropakaM. sAdhuretAdRzaM gRhaM manasApi na prArthayet. api zabdAvacasA na prArthayet. // 4 // tAdRze gRhe tiSTataH sAdhoH ko // 1176 // For Private And Personal Use Only Page #1107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTo // 1177 // + MC -46-444+67 doSaH? tamAha // mUlam ||-iNdiyaanni u bhikkhussa / tArisaM me uvassae // dukkarAI nivAreuM / kAmarAgavibaDhaNe // 5 // vyAkhyA-tAze manohare citramAlyadhUpAdisahite upAzraye bhikSoH sAdhoriMdriyANi tu nivArayituM viSayebhyo vyAvartayituM duSkarANi duHzakyAni. punaH kodRze maMdire ? kAmarAgavivardhane, kAmA ipTeMdriyaviSayAH, teSu rAgaH snehastaM vivardhayatIti kAmarAgavivardhanaM, tasmin. // 5 // tadA kutra sthAtavyamityAha // mUlam ||-susaanne sunnagAresu / rukkhamUle va egao // payarike parakaDe vA / vAsaM tatthAbhiroyae // 6 // vyAkhyA-ekaka ekAkI dravyato bhAvatazca, dravyataHsahAyarahitaH, bhAvato rAgAdirahitaH, parivArayuto'pi manasaikatvaM ciMtayan sAdhustatra teSu sthAneSu vAsa nivAsaM rocayet , Atmane rocayet. keSu keSu sthAneSvityAha-smazAne, punaH zUnyAgAre, vAzabdazcArthe, tathA punakSamUle, punarvAnyatra gRhAdo. 'payarike' iti dezobhASayakAMte strIpazupaMDakAdirahite. punaH kohaze sthAne? // 1177 // For Private And Personal Use Only Page #1108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Si Kailassagersun Gyarmandie uttarA saToka // 1178 // +REC- parakRte, parairAtmArtha kRte.||6|| // mUlam ||-phaasuyNmi aNAvAhe / itthIhiM aNabhidue // tathA saMkappae vAsaM / bhikkhU paramasaMjae // 7 // vyAkhyA-bhikSurbhikSAvRttiH paramasaMyataH saptadazavidhasaMyamavAn sAdhustatra pUrvoktasthAne smazAnAdau vAsaM saMkalpayetkuryAt. kathaMbhUte sthAne? prAsuke jIvarahite, anAvAdhe svAdhyAyAMtarAyakAraNarahite, punaH strIbhiranabhidrute'kRtopadrave ghyAdisamIpavAsarahite ityarthaH // 7 // // mUlam ||-n sayaM gihAI kuvijA / neva annehiM kArae // gihakammasamAraMbhe / bhUyANaM | dissae vaho // 8 // vyAkhyA-sAdhuH svayaM gRhANi na kuryAt, na ca sAdhuranyairanyajanaiH kArayet. sAdhuhaM na kuryAnna ca kArayet, tatra ko hetustamAha-yato gRhakarmasamAraMbhe gRhakarma iSTikAmRttikAkhananajalAdyAnayanakoSTAdinimittavRkSAdicchedanAdikarma gRhakarma, tasya sabhAraMbho gRhakarmasabhAraMbhaH, tatra bhUtAnAM prANinAM vadho dRzyate. // 8 // // mUlam ||-tsaannN thAvarANaM ca / suhamANaM bAyarANa ya // tamhA gihasamAraMbhe / saMjao pari SA- G // 1178 // 4 For Private And Personal Use Only Page #1109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | saTIka // 1179 // vajae // 9 // vyAkhyA-keSAM prANinAM vadho dRzyate? gRhakarmasamAraMbhe prasANAM, dvIMdriyatrIMdriyacaturidriyapaMceMdriyANAM, tathA sthAvarANAM, pRthivyaptejovAyuvanaspatInAM sUkSmANAM laghutarazarIrANAM, athavA sUkSmANAM carmacakSuragocarANAM, bAdarANAM sthUlazarIrANAM vadho dRzyate. tasmAdAraMbhasya prANivadhahetutvAtsaMyataH parivarjayet // 9 // athAhAravidhimAha // mUlam ||-thev bhattapANesu / payaNe payAvaNesu ya // pANabhUyadayaThAe / na pae na payA| vae // 10 // vyAkhyA-tathaiva sAdhubhaktapAneSvannapAnIyeSu pacane pAcane ca trasAnAM sthAvarANAM ca 8 vadhatvena prANabhUtadayAthai trasasthAvaraNAM dayAthai svayamannapAnIyaM na paceta, tathA sAdhurnAnnapAnIyamanyena pAcayet // 10 // annapAnIyapacanapAcane jIvahiMsAM darzayati // mRlam ||-jldhnnnissiyaa jovA / puhavIkaTTanissiyA // hammati bhattapANesu / tamhA bhikkhu na payAvae // 11 // vyAkhyA-bhaktapAneSu pacyamAneSu tathA pAcyamAneSu satsu jaladhAnyanizritAstatrasthA jIvAstathA pRthvIkASTanizritA jIvA hanyate. jalaM ca dhAnyaM ca jaladhAnyaM, tatra // 1179 // For Private And Personal Use Only Page #1110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kallassagarsur Gyarmandie uttarA // 1180 // nizritAstatrotpannAstatrAgatAH, jalarUpA ekeMdriyA jIvAH, tathA tatra bhavAH pUtarakAdayo jIvAH, te 4 bAda saToka pacanakAle tato'nyatra nizritA vA hanyate yato hi ye jIvA yatra tiSTaMti, yatrotpadyate tatra sthitA eva te sukhino bhavaMti. tadAzrayanAze teSAmapi nAzo bhavati. evaM pRthvI ca kASTaM ca pRthvIkApTe, tatra nizritAH pRthvIkASTanizritA ghUNAdyA hanyate. bhaktapAnapAke hi pRthvIkAyavanaspatikAyayorvirAdhanA syAdeva. tasmAt trasasthAvaravinAzahetutvAd bhikSurna pacenna pAcayediti bhAvaH // 11 // athAgnerAraMbho hiMsAkAraNamAha-- ||muulm||-visppe sabao dhAre / bahapANaviNAsaNe // natthi joisame satthe / tamhA jAI na dovae 12 vyAkhyA-sAdhustAmAtkAraNAjjyotirna dIpayet, agniM na prajjvAlayet, kiM kAraNaM ? tadAha-jyotiHsamamagnitulyaM bahuprANivinAzanamanyacchastraM nAsti. agniH sarvAn prANino vinAzayati. kathaMbhUtaM jyotiHzastraM ? visarpadvizeSeNa sarpatIti sphuratIti visarpata, prasaraNazIlaM. punaH kIdRzaM jyotiHzastraM? // 1180 // sarvato dhAraM, sarvatazcaturdikSa dhArA zaktiryasya tatsarvatodhAraM, sarvadizAsthitajIvavinAzahetukamityarthaH. 1551315-15 For Private And Personal Use Only Page #1111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1181 // www.kobatirth.org prAkRtatvAdatra liMgavyatyayaH pacanapAcanaM tvagniprajvAlanaM vinA na syAt, agniprajvAlananiSedhena pacanapAcanayorniSedhaH punaragniprajvAlananiSedhena ca zItakAlAdAvapyagnisamAraMbho niSiddhaH yadA pacanapAcanAniprajvalanAdiniSedho bhavati, tadA krayavikrayAbhyAM nirvAhaH kriyate, ataH sAdhUnAM tanni Sedho'pyucyate // 12 // // mUlam // - hiravaNaM jAyarUvaM ca / maNasAvi na pacchae / samale hukaM caNe bhikkhU / virae kayavikka || 13 || kirNato kaio hoi / vikaNaMto ya vANio // kayavikrayami vato / bhikkhU hava na tAraso // 14 // yugmaM / anayorvyAkhyA- bhikSuH sAdhurhiraNyaM hema, jAtarUpaM rUpyaM, cazabdAdvanadhAnyAdi manasApi na prArthayet. yadi manasApi na prArthayettadA kathaM gRhNIyAt ? kIdRzo bhikSuH ? samaleSTukAMcanaH, leSTu ca kAMcanaM ca leSTukAMcane, same leSTukAMcane yasya sa samaleSTukAMcanaH, tulyakAMcanapASANaH punaH kIdRzaH ? krayavikrayAdvirataH, krayazca vikrayazca krayavikrayaM tasmAdvirato rahitaH | 13 | krayavikraye dUSaNamAha - 'kiNaMto' ityAdi, yato hi sAdhuH krINan mUlyena vastu gRhNan krayako bha For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir chala saTIkaM // 1181 // Page #1112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1182 // ra vati, itaralokavad grAhako bhavati. tathA punarvikrINAnazca vaNigbhavati. krayavikraye vartamAno bhikSu stAdRzo na bhavati, bhikSuguNayukto na bhavati. sUtre hi bhikSolakSaNametAdRzaM nAstItyarthaH // 14 // | // mUlam ||-bhikkhiytvN na keyatvaM / bhikkhuNA bhikkhuvattiNA // kayavikkao mhaadoso| bhikkha| vatti suhAvahA // 15 // vyAkhyA-bhikSuNA sAdhunA bhikSitavyaM yAcitavyaM, na tu sAdhunA ketavyaM, mUlyena haTAdau gRhItavyaM. kIdRzena bhikSuNA ? bhikSAvRttinA, bhikSayA vRttirudarapUraNaM yasya sa bhikSAvRttistena. | yato hi bhikSoH krayavikrayayormahAn doSo'sti. sAdhorbhikSAvRttiH sukhAvahAsti. bhikSayA vRttibhiH | |kSAvRttiH, sA sukhamAvahati pUrayatIti sukhAvahA sukhapUrakA. // 15 // // mRlam ||-smuyaannN uMchamesijjA | jahAsuttamaNiMdiyaM // lAbhAlAbhaMmi saMtu: / piMDavAyaM care munnii||16|| vyAkhyA-muniH sAdhuryathAsUtraM sUtroktarItyA'niMditaMniMdArahitaM samudAnaM bhaikSyaM bhikSAsamUhameSayedveSayet. kathaMbhUtaM bhaikSyaM ? uMchamivoMchamanyAnyapRthakpRthakkaNagrahaNamivAnyAnyagRhAdalpAlpa- ti||1182|| molanena madhukaravRttyA bhramannicchedityarthaH. punaH sAdhurlAbhAlAbhe AhAraprAptAvaprAptI vA saMtuSTaH san OMISISEASEAR- 55 For Private And Personal Use Only Page #1113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 1183 // RISACRASHXHXXXXX saMtoSo san piMDapAtaM bhikSATanaM caredAseveta. piMDAya bhikSAgrahaNAya patanaM pAtaH piMDapato bhikSArtha bhramaNaM tamAsevetetyarthaH. // 16 // atha bhojanavidhimAha // mUlam ||-alole na rase giddhe / jipbhAdaMte amucchie // na rasaTTAe bhujijaa| jAvaNahAe mahAmuNI // 17 // vyAkhyA-mahAmuniryApanArtha, yApanA saMyamanirvAhaH, yApanAye iti yApanArtha saMyamanirvAhArthamAhAraM bhuMjIta. raso dhAtuvizeSastadarthamiti rasAthai dhAtuvRdvayartha sarasAhAraM na bhuMjIta, kevalaM saMyamanirvAhArthameva bhuMjItetyarthaH. kohazo mahAmuniH ? alolaH sarasAhAraprAptAvacapalaH. punaH kathaMbhUtaH? rase na gRddho madhurAdau tIvrAbhilASavAnnAsti. punaH kIdRzo mahAmuniH? jihvAdAMtaH, prAkRtatvAdAMtajihvo vazIkRtarasanaH. punaH kIdRzaH? amUrchitaH saMnidherakaraNena, AgAmidineSu bhakSaNArtha ghRtaguDAdisaMcayakaraNarahitaH // 17 // // mUlam ||-accnnN sevaNaM ceva / vaMdaNaM pUyaNaM tahA // ivosakkArasammANaM / maNasAvi na pacchae // 18 // vyAkhyA-punaH sAdhuretanmanasApi na prArthayennAbhilapeta. yadi manasApi na prArtha * 1983 For Private And Personal Use Only Page #1114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA 5E saTorka // 1184 // BACCURABANK yettadA vacanakAyAbhyAM dUrata evApAstaM. tat kiM kiM ? arcanaM puSpAdibhiH satkAraNaM, tathA sevanaM paryupAsanaM, caiva padapUraNe, punarvadanaM stutikaraNaM, tathA pUjanaM vastrAdibhiH pratilobhanaM na prArthayet. punaH sAdhuH RddhisatkArasanmAnaM manasApi na prArthayet. Rddhizca satkArazca sanmAnaM ca RddhisatkArasanmAnaM, RddhiH zrAddhAnAM saMpat, athavA vastrapAtrAdisaMpat ; satkAro'rthapradAnAdirguNakathana vA sanmA. namabhyutthAnAdi, etatsarvaM sAdhu bhilaSet. // 18 // // mUlam ||-sukjjhaannN jhiyAijjA / aniyANe akiNcnne|| vosahakAye viharijA // jAvakAlassa pajjao // 19 // vyAkhyA-sAdhuH zukladhyAnaM prAguktaM dhyAyet. punaH sAdhuranidAno nidAnarahito'kiMcano dhanAdirahitaH, punavyutsRSTakAyaH san zarIramamatvarahitaH san yAvatkAlasya paryAyo yAvanmRtyoH samayastAvadetAdRzaH san viharet, apratibaddhavihAratvena vicaredityarthaH // 19 // // mUlam ||-nijjuuhiuunn AhAraM / kAladhamme uvahie // caIUNa mANusaM boNdi| pahU dukkhe vimuccaI // 20 // vyAkhyA-sa sAdhuretAhaze mAgeM saMcaran kAladhameM upasthite sati maraNe prApte RADIDAHARI // 1184 // For Private And Personal Use Only Page #1115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org // 1185 // sati prabhurvIyItarAyakSayato viziSTasAmarthyavAn duHkhAccharIramAnasAduHkhAdvizeSeNa mucyate, mukto 2 saTIka bhavatItyarthaH. kiM kRtvA? AhAraM 'nijjRhiUNa' iti saMlekhanayA parityajya, punaH kiM kRtvA , mAnuSI baudiM tanuM tyaktvaudAhikazaroraM tyaktvA duHkharahito bhavatItyarthaH. // 20 // // mUlam ||-nimmme nirahaMkAre / vIyarAge aNAsave // saMpatte kevalaM nANaM / sAsae parinivvuDettibemi // 21 // vyAkhyA-etAdRzo yatiH zAzvato'vinazvaro maraNadharmarahitaH kevalajJAnaM saMprAptaH san parinivRtto bhavati; karmAbhAvAcchItIbhUto bhavati, siddhigatibhAgbhavatItyarthaH. kohazo | yatiH? nirmamo lobharahitaH, punaH kIdRzaH? anAzravaH prANAtipAtAdipaMcAzravarahitaH, punaH kIdRzaH? nirahaMkAro'haMkArarahitaH, punaH kodRzaH? vItarAgo rAgadveSarahitaH. sudharmAsvAmI jaMbUsvAminaMprati vakti, ahamiti bravImi vItarAgavacanAt. // 21 // ityanagAramArgAdhyayanaM. iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSbhIvallabhagaNiviracitAyAmanagAramArganAmakaM paMcatriM + // 1185 // zamadhyayanaM saMpUrNa. // 35 // zrIrastu / HAMARESCACAAA For Private And Personal Use Only Page #1116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1186 // Shi Duan Chu Ge Jun Yao :Yao Chang Chang Chang De Mi Mi Ji Di . // atha SaTtriMzamadhyayanaM prArabhyate // MazaR333333333333333333430992999990saadi pUrvasminnadhyayane'nagAramArga uktaH, sa ca jIvAjIvAditatvajJAnaM vinA na syAt, ato jIvA. jIvavibhaktyAkhyaM SaTtriMzamadhyayanaM vyAkhyAyate // mUlam ||-jiivaajiivvibhttiN / suNeha me egamaNAio // jaM jANiUNa bhikkhU / samma jayai saMjame // 1 // vyAkhyA-bho ziSyAH! ekAgramanasaH saMto yUyaM tAM jIvAjovavibhaktiM | jIvAjIvAdInAM lakSaNaM me mama kathayataH sataH zRNuta? jIvAzca ajIvAzca jIvAjIvAsteSAM vibhaktilakSaNajJAnena pRthakUpRthakkaraNaM jIvAjIvavibhaktistA, upayogavAn jIva ekeMdriyAdiH, upayogarahitoDa jIvaH kASTAdiH, ityAdijainamatoktalakSaNena lakSyajJAnaM. tAmiti kAM? yAM jovAjIvavibhaktiM jJAtvA bhikSuH saMyama saMyamamArge samyaga yatate yatnaM kurute. // 1 // // mRlam ||-jovaa ceva ajIvA ya / esa loe viyAhie / / ajIvadese AgAse / aloge SOLUSOCIENCOLNCRECAROLICE // 1186 // For Private And Personal Use Only Page #1117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka CA-ACAN // 1987 // KKAKKAKK 3 se viyAhie // 2 // vyAkhyA-jIvAzcetanAlakSaNAtmakAH, ca punarajIvA acetanAtmakAH, cakAra 8| evakArazca padapUraNe. eSa loko vyAkhyAtastIrthakarairuktaH, ajIvadeza AkAzamaloko vyAkhyAtaH. ajIvasya dharmAstikAyAdikasya dezoMzo'jIvadezo dharmAstikAyAdivRttirahitasyAkAzasyaiva dezaH soDaloko vyAkhyAtaH, jIvAjIvAnAmAdheyabhUtAnAM lokAkAzamAdhArabhUtaM, ato lokAkAzalakSaNamuktaM. // 2 // jIvAjIvavibhaktiryathA syAttathAha // mUlam ||-dvo khittao ceva / kAlao bhAvao tahA // paruvaNA tesiM bhave / jIvANamajIvANa ya // 3 // vyAkhyA-dravyato dravyamAzrityedaM dravyamiyadbhedaM, kSetrata idaM dravyametAvati kSetra sthitaM, kAlata idaM dravyamiyatkAlasthitimadvartate, bhAvato'sya dravyasyeyaMtaH paryAyaH. evaM teSAM jIvadravyANAmajIvadravyANAM ca dravyakSetrakAlabhAvena caturdhA prarUpaNA bhaveta. // 3 // atha tAvadajIvadravyaprarUpaNAyAH svalpatvAdajIvadravyasyaiva prarUpaNA kathyate // mUlam // rUviNo ya arUbI ya / ajIvA duvihA bhave // arUbI dasahA vuttA / rUviNovi // 1187 For Private And Personal Use Only Page #1118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka // 1188 // STENOGRAPARMANACES caubihA / / 4 // vyAkhyA-ajIvA dvividhA bhaveyuH, eke'jIvA rUpiNo rUpavaMtaH, ca punaranye'jIvA arUpiNo'rUpavaMtaH, tatra rUpaM sparzAdyAzrayabhUtaM mRta, tadasti yeSu te rUpiNaH, tadvayatiriktA arUpiNa ityarthaH. tatrA'rUpiNo'jIvA dazadhA uktAH, rUpiNo jIvAzcaturvidhAH proktaaH.||4|| pUrvaM dazavidhatvamAha // mUlam ||-dhmmtthikaae taddese / tappaese ya Ahie / / ahamme tassa dese ya / tappaese ya | Ahie // 5 // AgAse tassa dese ya / tappaese ya Ahiye // addhAsamae ceva / arUbI dasahA bhave 4/||6||yugmN|| vyAkhyA-arUpyajIva evaM dazadhA bhavediti dvitIyagAthayAnvayaH. prathamaM dharmAstikAyaH, dharati jIvapudgaloprati gamanopakAreNeti dharmaH, tasyAstayaH pradezasadbhAvAsteSAM kAyaH samUho dharmAstikAyaH, sarvadezapradezAnugatasamAnapariNatimadravyamiti bhAvaH. 1. punastadezastasya dharmAstikAyasya katamo vibhAgo dezastRtIyacaturthAdibhAgastaddezo dharmAstikAyadezaH 2. punastatpradezastasya dharmAstikAyavibhAgasyAtisUkSmo niraMzoMzapradezo dharmAstikAyapradezastIrthakarairAkhyAtaH kathitaH.3. evamadharmo jIvapudgalayoH sthirakArI dharmAstikAyAviruddho'dharmAstikAyaH. 4. punastasyA'dharmAstikAyasyApi ACANARCOTICORNOR CREGARCANCE // 1188 // For Private And Personal Use Only Page #1119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka 43-44-4 18 dezastaddezaH, ekaH kazcidabhAgo'dhamAstikAyadezaH. 5. evaM punastasyA'dharmAstikAyasya pradezasta pradeza AkhyAtaH, adharmAstikAyapradeza ityarthaH. 6. ityanena SaD bhedA arUpiNo'jIvadravyasya. atha // 1189 // zeSAzcatvAra ucyate-AgAsa' iti saptamo bheda AkAzamAkAzAstikAyaH, jIvapudgalayoravakA. zadAyyAkAzaM 7. tasyAkAzasya dezaH katamo vibhAga AkAzAstikAyadezaH 8. tasyAkAzAstikAyasya niraMzo dezastatpradeza AkAzAstikAyapradezaH 9. dazamo bhedazcAddhAsamayo'ddhAkAlo vartamAnalakSaNastapaH samayo'ddhAsamayaH, asyaika eva bhedo nirvibhAgatvAdezapradezo kAlasya na saMbhavataH. 10. evaM daza bhedA arUpiNo jJeyAH. / / 6 // etAnarUpiNaH kSetrata Aha // mUlam ||-dhmmaadhmme ya do ee / logamittA viyAhiyA // logAloge ya AgAse / samae samayakhilie // 7 // vyAkhyA-dharmAdharmoM dharmAstikAyAdharmAstikAyAveto dvAvapi lokamAtrI vyAkhyAto, yAvatparimANo lokastAvatparimANo dharmAstikAyA'dharmAstikAyau catudarzarajjvAtmalokavyAptI, ityanenA'loke dharmAdharmoM na staH. AkAzaM lokAloke vartate, ityanenAkAzAstikAya 5-54- 4s * // 1189 // For Private And Personal Use Only Page #1120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA hAsaTorka zcaturdazarajjvAtmakalokaM vyApya sthitaH. tato bahiralokamapi vyApyAkAzAstikAyaH sthita ityarthaH. samayaH samayAdikaH kAlaH samayakSetriko vyAkhyAtaH. samayopalakSita kSetraM sArdhadvayadvIpasamudrAtmaka | samayakSetraM, tatra bhavaH samayakSetrikaH, sArdhadvayadvIpebhyo bahistu samaya AvalikA divasamAsAdikA labhedA manuSyalokA'bhAvAnna vivakSitAH // 7 // punaretAneva kAlata aah| // mUlam ||-dhmmaadhmmaagaasaa / tinnivi ee aNAiyA // apajjavasiyA ceva / sabaddhaM tu 4/viyAhiyA ||8||vyaakhyaa-dhrmaadhrmaakaashaanyetaani trINyapi sarvAddhamiti sarvakAlaM sarvadA svasvarUpA'parityAgena nityAnyanAdIni, ca punaraparyavasitAnyaMtarahitAni vyaakhyaataani.||8||kaalsvruupmaah // mUlam ||-smevi saMtaI pappa / evameva viyAhiyA // AesaM pappa sAIe / sapajayasievi y|| 9 // vyAkhyA-samayo'pi kAlo'pyevameva yathA dharmAdharmAkAzAnyanAdyanaMtAni tathA kAlo-Rs 'pyanAdyanaMta ityarthaH. kiM kRtvA ? saMtatiM prApya, aparAparotpattirUpapravAhAtmikAmAzritya. ko'rthaH? di||1190|| yadA hi kAlasyotpattivilokyate, tadA kAlasyAdirapi nAsti, aMto'pi nAstotyarthaH. punarAdezaM AAAAER For Private And Personal Use Only Page #1121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandi uttarA saToka // 1191 // RECEMARKStact prApya kAryAraMbhamAzritya kAlaH sAdika AdisahitaH, tathA saparyavasito'vasAnasahitovyAkhyAtaH. yadA ca yatkiMcitkArya yasmin kAle Arabhyate, tadA tatkAryAraMbhavazAtkAlasyApyupAdhivazAdAdiH, evaM kA. riMbhasamAptI kAlasyApyaMto vyAkhyAta ityarthaH // 9 // atha rUpiNA'jIvAzcaturvidhAzcaturbhedA ucyate mUlam ||-khNdhaa ya khaMdhadesA ya / tappaesA taheva ya // paramANuNo ya bodhvaa| rUviNovi caubihA // 10 // vyAkhyA-rUpiNo'pyajIvAzcaturvidhAzcatuHprakArAH, ke te bhedAH? tAnAha-skaMdhAH 1, yatra puMje paramANavo vicaTanAnmilanAca nyUnA adhikA api bhavaMti, etAdRzAH paramANupuMjAH skaMdhadezAH 2. tathA tatpradezAsteSAM skaMdhAnAM nirvibhAgA aMzAH skaMdhapradezAH 3, tathaiveti pUrvavat. ca punaH paramANavo bodhavyAH, paramANava eva parasparamamilitA ityarthaH. 4. evaM catvAro rUpiNazcaturvidhA bodhavyA iti bhAvaH. atra ca mukhyavRttyA paramANudravyasya dvau bhedo, paramANavaH skaMdhAzca, dezapradezayoH | skaMdheSvevAMtarbhAvaH // 10 // atha skaMdhAnAM paramANUnAM lakSaNamAha // mUlam ||-egttenn puhatteNa khadhA ya paramANuNoloegadese loe y| bhaivA te u khittao SARAKAKAR * // 1191 // For Private And Personal Use Only Page #1122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1192 // / / itto kAlavibhAgaM tu / tesiM vucchaM cauvihaM // 11 // vyAkhyA-ete skaMdhAH (skaMdhA hi saMhatAneka| paramANurUpAH) ca punaH paramANava ekatvena punaH pRthaktvena, ekatvena samAnapariNatirUpeNa lakSyaMte, pRthaktvena paramAgvaMtarairasaMghAtarUpeNa lakSyaMte ityadhyAhAraH, iti dravyato lakSaNamuktaM. athaitAneva kSetrata Aha-te skaMdhAH paramANavazca 'loe' iti lokasya caturdazarajjvAtmakasyaikadezaH, ekadvayAdisaMkhyAtAsaMkhyAtapradezAtmakaH pratiniyato bhAgo lokaikadezastasmin loke ca bhaktavyA bhajanIyAH kSetrataH hai kSetramAzritya. atra ca skaMdhaparamANUnAM grahaNe'pi paramANUnAmevaikapradezAvasthAnatvAt, skaMdhAzca bahupra dezopacitA api kecidekapradeze tiSTaMti, anye tu saMkhyeyeSvasaMkhyeyeSu ca pradezeSu yAvatsakalaloke tiSTaMti, pariNatervicitratvAt. 'ittotti' itaH kSetraprarUpaNAto'naMtaraM teSAM skaMdhAnAM paramANUnAM ca kAlavibhAgaM kAlabhedaM caturvidhaM vakSye, sAdhanAdisaparyavasitA'paryavasitabhedena kathayiSyAmi. idaM ca sUtraM SaTpAdaM gAthetyucyate. // 11 // // mUlam ||--sNtii pappa tennaaii| apajavasiyAvi y|| ThiI paDucca sAiyA / sapajjavasiyAvi 1943114 // 1192 // For Private And Personal Use Only Page #1123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie // 1193 // AAAAAKAKKAR y|| 12 // vyAkhyA-te skaMdhAH paramANavazca saMtatimaparAparotpattipravAharUpAM prApyA'nAdaya Adi-15 saTokaM rahitAH, tathA aparyavasitA aMtarahitAH. sthitiM pratItya kSetrAvasthAnarUpAM sthitimaMgIkRtya sAdikAH saparyavasitAzca vartate. // 12 // sAdisaparyavasitatve'pi kiyatkAlameSAM sthitirityAha // mUlam ||----asNkhkaalmukosN / ikaM samaya jahannayaM / / ajIvANa ya rUvINaM / ThiI esA viyAhiyA // 13 // vyAkhyA--skaMdhAnAM paramANUnAM cotkRSTA'saMkhyakAlaM sthitiH, jaghanyikA caikasamayA P sthitiH, eSA ajIvAnAM rUpiNAM pudgalAnAM sthitirvyAkhyAtA, etasmAduktakAlAtparato'vazyameva | vicaTanAt. // 13 // atha kAlataH sthitimuktvA tadaMtargatamaMtaramAha ||muulm ||-annNtkaalmukkosN / ikaM samayaM jahannayaM // ajIvANa ya rUbINaM // aMtareyaM viyAhiyaM // 14 // vyAkhyA-ajIvAnAM rUpiNAM pudgalAnAM skaMdhadezapradezaparamANUnAmaMtaraM vikSitakSetrAvasthiteH pracyutAnAM punastarakSetraprAptervyavadhAnamaMtaramutkRSTamanaMtakAlaM bhavati. jaghanyamekasamayaM bhavati.8 IP // 1193 idamaMtaraM tIrthakareAkhyAtaM. pudgalAnAM hi vivakSitakSetrAvasthititaH. pracyutAnAM kadAcitsamayAvali For Private And Personal Use Only Page #1124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A uttarA saTIka // 1194 // | kAdisaMkhyAtakAlato vA palyopamAderyAvadanaMtakAlAdapi tatkSetrAvasthitiH saMbhavatIti bhAvaH // 14 // atha bhAvataH pudgalAnAha // mUlam ||-vnno gaMdhao ceva / rasao phAsao tahA // saMThANao ya vinneo| pariNAmo tesiM paMcahA // 15 // vyAkhyA-teSAM pudgalAnAM pariNAmo varNato gaMdhato rasataH sparzatastathA saMsthAnatazca paMcadhA paMcaprakAro jJeyaH. yato hi pUraNagalanadharmANaH pudgalAH, teSAmeva pariNatiH saMbhavati. pariNamanaM svasvarUpAvasthitAnAM pudgalAnAM varNagaMdharasasparzasaMsthAnAderanyathAbhavanaM pariNAmaH, sa pudgalAnAM paMcaprakAra ityarthaH // 15 // eSAmeva pratyekamuttarabhedAnAha mUlam ||-vnnnno pariNayA je u / paMcahA te pkittiyaa|| kiNhA nIlA ya lohiyaa| hAliddA sukilA tahA // 16 // vyAkhyA-ye pudgalA varNataH pariNatAH saMti, te pudgalAH paMcadhA prakIrtitAstIrthakaraiH kathitAH. te ke? tAnAha-kRSNAH kajalavarNAH, punIlAH zukapicchanibhAH, gulikAsadRzA vA. lohitA raktA hiMgulavarNAH. tathA hAridrAH potA haritAlanibhAH, tathA zuklAH RCHCRACTRIC ACIRCLE d||1194|| For Private And Personal Use Only Page #1125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersari Gyanmandi saTIka uttarA15 zaMkhakuMdasphaTikasadRzAH // 16 // // mUlam / / gaMdhao pariNayA je u / duvihA te viyAhiyA // supbhigNdhprinnaamaa| dunbhi||1195|| gaMdhA taheva ya // 17 // vyAkhyA--ye tu pudgalA gaMdhataH pariNatAH saMti, te pudgalA dvividhA vyA. khyAtAH, surabhigaMdhaH pariNAmo yeSAM te surabhigaMdhapariNAmAH, sugaMdhatvena pariNatAzcaMdanAdivadityarthaH. tathaiva durabhigaMdho yeSAM te durabhigedhAH, durgaMdhatvena lazunAdivatpariNatAH // 17 // / mUlam ||-rso pariNayA je u / paMcahA te pakittiyA // titakaDuA ksaayaa| aMvilA maharA tahA / / 18 // vyAkhyA-ye tu pudgalAH punA rasataH pariNatAste paMcadhA parikIrtitAH, tiktA 3. niMbasadRzAH, kaTukAH suMThImaricasadRzAH, kaSAyAH khadirasadRzAH, AmlA niMbukarasasadRzAH, madhurAH / zarkarAsadRzAH. // 19 // F // mUlam ||-phaaso pariNayA je u / aTTahA te pakittiyA // kakkhaDA mauyA ceva / gurUA Rs / lahuyA tahA // 20 // vyAkhyA-sparzatazca ye pariNatAH pudgalAste'STadhA prakIrtitAH, karkazA ajA ++CHAK-C+CCC 4%OMOMOMR- 534 1195 // For Private And Personal Use Only Page #1126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1196 // +9-KARMEREKX lomasadRzAH, ca punarmudukAH sukumAlAH paTTakUlasadRzAH, gurukA lohapAradasadRzAH, tathA punarlaghukA hai saToka arkatUlasadRzAH // 20 // // mUlam ||--siiyaa uNhA ya niddhA ya / tahA lukkhA ya AhiyA // ii phAsapariNayA ee| | puggalA samudAhiyA // 21 // vyAkhyA-tathA punaH kecitpudgalAH zItA himasadRzAH, ca punaruSNA agnisadRzAH, ca punaH snigdhA ghRtasadRzAH, tathA rUkSAzcAkhyAtAH. ityamunA prakAreNaite pudgalAH sparzapariNatA aSTaprakAreNa tIrthakarairudAhRtAH. // 21 // // mUlam ||-sNtthaannprinnyaa je u / paMcahA te pakittiyA // parimaMDalA ya vaTTA / taMsA cauraMsamAyayA // 22 // vyAkhyA-ye tu pudgalAH saMsthAnapariNatAste paMcadhA prakortitAH, te ke ? tAnAha-parimaMDalAH kaMkaNAkArAH, punarvatulA laDDukAkRtayaH, punastisrAH zRMgATakAkArAH, punazcaturasrAzcatuSkoNAzcatuSkikAkArAH, tathA punarAyatAH pralaMbA rajjvAkArAH // 22 // saMpratyeSAmeva parasparaM saMbaMdhamAha- // 1196 // // mUlam ||-vnnnno je bhave kiNhe / bhaie je u gaMdhao // rasao phAsao ceva / bhaie SONALCOHORICROCONSCIOLA For Private And Personal Use Only Page #1127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAsaMThANaoviya // 23 // vyAkhyA-pudgalo varNataH kRSNaH kajalanibho bhavet, sa kRSNaH pudgalo gaMdhato bhajyaH saToka sugaMdho bhavati, durgaMdho'pi bhavati, na tu surabhireva, na tu durabhireva, kiM tu kRSNavarNapudgalaH sugaMdho'pi // 1197 // bhavati, durgaMdho'pi bhavati.surabhirdurabhitvena pariNamati, durabhiH surabhitvena pariNamati, na tu niyatagaMdha eveti bhAvaH. evaM rasataH sparzatazcaiva bhAjyaH, rasAnAM paMcAnAM madhye ekasmAdrasAdasAMtarapariNato bhavati, sparzAnAmaSTAnAM madhye ekasmAtsparzAtsparzAtarapariNato bhavatIti bhAvaH. tathA punaH sa eva pudgalaH saMsthAnato'pi bhAjyaH, paMcAnAM saMsthAnAnAM madhye ekasmAtsaMsthAnAtsaMsthAnAMtarapariNato bhavatIti bhAvaH. atra gaMdhau dvau, rasAH paMca, sparzA aSTo, saMsthAnAni paMca, mIlitA viMzatiH, ityeka eva kRSNa18 varNo viMzatividho bhavati. // 23 // atha nIlasya bhaMgAnAha4 // mUlam ||-vnno je bhave nIle / bhaie se u gNdho|| rasao phAsao ceva | bhaie saMThANaovi ya // 24 // vyAkhyA-yaH pudgalo varNato nIlo bhavati, sa pudgalo'pi gaMdhataH surabhigaM IP // 1197 // dhadurabhigaMdhato bhAjyaH, ca punaH sa pudgalo rasataH paMcavidhatiktakaTukAdito bhAjyaH, ca punaH sparza. CHAKK+KKARAN 55OMOMOM For Private And Personal Use Only Page #1128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saToka // 1198 // S2%95 to'STavidhaH kharamRduzItoSNAdito bhAjyaH. saMsthAnatazca paMcavidhaparimaMDalAdito bhAjyaH, tadA viMza- tividho bhavati. // 24 // atha raktasya medAnAha // mUlam ||-vnnnno lohie je u / bhaie se u gaMdhao // rasao phAsao ceva / bhaie saMThANaovi ya // 25 // vyAkhyA-yaH punaH pudgalo varNato lohito bhavati, hiMgulasadRzo bhavati, so'pi pUrvoktavidhinA gaMdhato rasataH sparzataH saMsthAnato bhAjyaH, tadA so'pi viMzatividho bhavati. | // 25 // atha pItasya bhedAnAha // mUlam ||-vnnnno pIyae je u / bhaie se u gaMdhao // rasao phAsao ceva / bhaie saMThANaovi ya // 26 // vyAkhyA-yaH punaH pudgalo varNataH pItaH svarNavarNaH, sa pudgalo'pi gaMdhato rasataH sparzataH saMsthAnatazca bhAjyaH, tadA viMzatividho bhavati. // 26 // atha zuklasya medAnAha // mUlam ||-bnno sukile je u / bhaie se u gaMdhao // rasao phAsao ceva / bhaie saMThANaovi ya // 27 // vyAkhyA-yaH punaH pudgagalo varNataH zuklazcaMdrasadRzo bhavati, so'pi pudgalo KKROCRACRAKA-CH // 1198 // For Private And Personal Use Only Page #1129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka gaMdhato rasataH sparzataH saMsthAnatazca bhAjyaH, tadA viMzatividho bhavati. evaM paMcabhirvaNaviMzatyA uttarA 18 guNitaiH zataM ( 100 ) bhavati. // 27 // iti varNabhedAnuktvA gNdhpudglbhedaanaah||1199|| // mUlam ||-gNdho je bhave supbhii| bhaie se u vannao // rasao phAsao ceva / bhaie saMThANaovi ya // 28 // vyAkhyA-yaH pudgalo gaMdhataH surabhizcaMdanaparimalAdivat sugaMdho bhavati, sa pudagalo varNato rasataH sparzatazca bhAjyaH, tathA saMsthAnatazca bhAjyaH. ko'rthaH? sugaMdhapudagale| paMcAnAM varNAnAM madhye'nyatarakecidvarNA bhavaMti. rasAnAmapi paMcAnAM madhye kecidrasA bhavaMti. evaM sparzAnAmaSTAnAM madhye kecitsparzA bhavaMti. sthAnAnAM paMcAnAM madhye'nyataratparimaMDalAdisaMsthAnamapi | bhavati. iha rasAdayo'STAdaza, te ca paMcabhirvarNairmIlitAstrayoviMzatirbhavaMti. // 28 // // mUlam ||-gNdho je bhave dupbhI / bhaie se u vannao // rasao phAsao ceva / bhaie & saMThANaovi ya // 29 // vyAkhyA-yaH punaH pudgalo gaMdhato durabhirdugaMdho bhavati, sa ca pudgalo Pim1199. varNato rasataH sparzataH saMsthAnatazca bhAjyaH, sugaMdhapudgalavadurgaMdhapudgalo'pi jJeyaH, durgaMdhaviSayA For Private And Personal Use Only Page #1130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagersuri Gyarmandie uttarA saTorka // 1200 // KECANCHCRACHCECACCX apyetAvaMta eva, tatazca gaMdhadvayena bhaMgAnAM SaTcatvAriMzat (46). // 29 // atha rasapudgalAnAM bhedAnAha mUlam ||-rso tittao je u / bhaie se u vnno|| gaMdhao phAsao ceva / bhaie saMThANaovi ya // 30||-yH pudgalo rasatastikto bhavati, sa pudgalo varNato gaMdhataH sparzataH saMsthAnatazca bhAjyaH. yatra pudgale ekastikto raso bhavati, tatra varNAnAM madhye ekaH kazcidvoM bhavati. sugaMdhadurgaMdhayorekaH kazcidgaMdho bhavati, sparzAnAmaSTAnAM madhye'nyataraH kazcitsparzo bhavati, saMsthAnAnAM madhye'nyataradekaM saMsthAnaM bhavati. iha tiktena bhaMgAnAM viMzatiH // 30 // atha kaTukarasabhedAnAha // mUlam ||-rso kaDue je u| bhaie se u vnno|| gaMdhao phAsao ceva / bhaie saMThANaovi ya // 31 // vyAkhyA-yaH pudgalo rasataH kaTuko bhavati, sa pudgalastiktapudgalavadvarNato gaMdhataH sparzataH saMsthAnatazca bhAjyaH. // 31 // // mUlam |-rso kasAo je ubhaie se u vannao // gaMdhao phAsao ceva / bhaie AUCTIONACOC+COMCOLOCAL C // 1200 // For Private And Personal Use Only Page #1131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1201 // MARCHKUSK saMThANaovi ya // 32 // vyAkhyA-yaH pudgalo rasataH kaSAyo bhavati, sa pudgalo varNato gaMdhataH | saTIka sparzatazca bhAjyaH, saMsthAnatazcApi bhAjyaH. // 32 // // mUlam ||-rso aMbile je u / bhaie se u vannao // gaMdhao phAsao ceva / bhaie e saMThANaovi y||33|| vyAkhyA-yaH pudgalo rasata Amlo bhavati, sa pudgalo varNato gaMdhataH sparzataH saMsthAnatazca bhAjyaH // 33 / / // mUlam |-rso maharae je u / bhaie se u vannao // gaMdhao phAsao ceva / bhaie saMThANaovi ya // 34 // vyAkhyA-yaH pudgalo rasato madhuraH zarkarAtulyo bhavati, sa pudgalo varNato gaMdhataH sparzatazca bhAjyaH // 34 // evaM rasapaMcakasaMyoge zataM (100) bhaMgAH, iti rasabhedAkA nuktvA sparzabhedAnAha8 // mUlam ||-phaaso kakkhaDe je u / bhaie se u vannao // gaMdhao rasao ceva / bhaie 3 / maie 1201 // saMThANaovi ya // 35 // vyAkhyA-yaH pudgalaH sparzataH karkazo bhavati, sa ca pudgalo varNato KAKKAKKARANRAKAR For Private And Personal Use Only Page #1132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1202 // bhAjyaH, gaMdhato rasatazca bhAjyaH, evaM saMsthAnato'pi bhAjyaH. tathAhi-ekaH kakazaH pASANAdisadRzasparzapudgalaH, tatra pudgale varNAnAM paMcAnAM madhye kecidvarNAH saMti bhavaMti. gaMdhayorubhayormadhye | ekaH kazcidgaMdho bhavati. rasAnAM paMcAnAM madhye kecidrasA bhavaMti. saMsthAnAnAM paMcAnAM madhye'nyata-2 radekaM saMsthAnaM bhavatIti bhAvaH // 35 // // mUlam ||-phaaso maue je u / bhaie se u vnno|| gaMdhao rasao ceva / bhaie 8/ saMThANaovi ya // 36 // vyAkhyA-yaH pudagalaH sparzato mRdurbhavati, sa pudgalo varNato gaMdhato rasataH saMsthAnatazca bhAjyaH, kharasparzavada jJeya ityarthaH // 36 // // mUlam ||-phaaso gurue je u| bhaie se u vannao // gaMdhao rasao ceva / bhaie saMThANaovi ya // 37 // vyAkhyA-yaH pudgalaH sparzato gururbhavati, sa pudgalo varNato gaMdhato. rasatazca saMsthAnatazca bhAjyaH // 37 // // mUlam ||-phaaso lahao je u / bhaie se u vnno| gaMdhao rasao ceva / bhaie KHOLAGAAKAALC4%% // 1202 // For Private And Personal Use Only Page #1133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka 11203 // KK+KAKK+CE saMThANaovi ya // 38 // vyAkhyA-yaH pudgalaH sparzato laghurbhavati, sa pudgalo varNato gaMdhato 5. rasataH saMsthAnatazca bhAjyaH // 38 // // mUlam ||-phaaso sIyae je u| bhaie se u vannao // gaMdhao rasao ceva / bhaie e saMThANaovi ya // 39 // vyAkhyA-yaH pudgalaH sparzataH zItalo bhavati, sa pudgalo varNato gaMdhato hai rasataH saMsthAnatazcApi bhAjyaH // 39 // // mUlam ||-phaaso uNhao je u / bhaie se u vnno|| gaMdhao rasao ceva / bhaie saMThANaovi y||40||vyaakhyaa-yH pudgalaH sparzata uSNo bhavati, ta pudgalo varNato gaMdhato rasataH saMsthAnatazcApi bhAjyaH. // 40 // OM // mUlam ||-phaaso Niddhao je u / bhaie se u vnno|| gaMdhao rasao ceva / bhaie saMThANaovi y||41|| vyAkhyA--yaH pudgalaH sparzataH snigdho bhavati, ghRtAditulyo bhavati, sa | pudgalo varNato gaMdhato rasataH saMsthAnatazca bhAjyaH // 41 // * // 1203 // For Private And Personal Use Only Page #1134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA // 1204 // // mUlam ||-phaaso lukkhae je u / bhaie se u vannao // gaMdhao rasao ceva / bhaie saToka saMThANaovi ya // 42 // vyAkhyA-yaH pudgalaH sparzato rUkSo bhavati, sa pudagalo varNato gandhato rasataH saMsthAnatazca bhAjyaH. evaM sparzASTakamIlane jAtaM SaTtriMzaM zataM ( 136). // 42 // atha || saMsthAnabhedAnAha // mUlam ||-primNddlsNttaanne / bhaie se u vnno|| gaMdhao rasao ceva / bhaie phAsaovi ya // 43 // vyAkhyA-yaH parimaMDalasaMsthAnapudgalaH, sa varNato gandhato rasato bhAjyaH, tathA sparzato'pi bhAjyaH. ekasmin parimaMDalasaMsthAne cUDikAkRtimati pudgale varNAnAM paMcAnAM madhye kazcidvoM bhavati, gandhayorubhayormadhye kazcidgandho bhavati, rasAnAM paMcAnAM madhye kazcidraso bhavati, sparzAnAmaSTAnAM madhye kazcitspazoM bhavati. // 43 // // mUlam ||-sNtthaanno bhave vaTTe / bhaie se u vnno| gaMdhao rasao ceva / bhaie phaas-IP1204|| ovi ya // 44 // vyAkhyA-yaH pudgalaH saMsthAnato 'baTTe' iti vartulo laDDukAkRtirbhavati, sa For Private And Personal Use Only Page #1135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11205 // AKAK+ C pudgalo varNato gandhato rasatazca bhAjyaH. tathA sparzato'pi bhAjyaH // 44 // saToka // mUlam ||-sNtthaanno bhave taM se / bhaie se u vnno|| gaMdhao rasao ceva | bhaie phAsaovi ya // 45 // vyAkhyA-yaH pudgalaH saMsthAnatastisro bhavet, so'pi pudgalo varNato gaMdhato rasatazca bhAjyaH, tathA sparzato'pi bhAjyaH. // 45 // // mUlam ||-sNtthaanno ya cauraMso / bhaie se u vnno|| gaMdhao rasao ceva bhaie phAsaovi y||46|| vyAkhyA-yaH pudgalaH saMsthAnatazcaturasro bhaveta, so'pi varNato gaMdhato rasatazca sparzatazcApi bhAjyaH. // 46 // // mUlam ||-je aayysNtthaanne| bhaie se u vnno| gaMdhao rasao cev| bhaie phAsaovi ya ||47||vyaakhyaa-yH pudgala AyatasaMsthAnaHsa varNato gandhato rasataH sparzatazcApi bhAjyaH. evaM saMsthAnapaMcakabhaMgasaMyoge labdhaM shtN||47||iti pudgalAnAMvarNagandharasasparzasaMsthAnAnAM bhedA uktAH. atha teSAM 15 // 1205 // krameNa pratyekaM pratyekaM saMkhyAM vadati, tadyathA-ekasminnekasmin pudgalAzritavarNe gandhau dvau, rasAH paMca, A-KOLKACHCHCOURS K va For Private And Personal Use Only Page #1136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTo // 1206 // sparzA aSTau, saMsthAnAni paMca, evaM sarve'pi viMzatibhedA bhavaMti. kRSNanIlalohitapItazuklAnAM paMcAnAM varNAnAM pratyekaM pratyekaM viMzativiMzatibhedamIlanAcchataMbhedA varNapudgalasya. atha gandhayordvayoH SaTcatvAriMzadbhedA bhavaMti, tadyathA-varNAH paMca, rasAH paMca, sparzA aSTo, saMsthAnAni paMca, evaM sarve trayoviMzatisaM| khyAkAH,te ca sugandhadurgandhayostrayoviMzatitrayoviMzatipramitAH, ubhayamIlane SaTcatvAriMzadbhavaMti. atha , rasapudgalAnAM zataM bhedA bhavaMti, tadyathA-varNAH paMca, gandhau dvau, sparzA aSTo, saMsthAnAni paMca, iti viMzatibhedAH, pratyekaM pratyekaM tiktakaTukaSAyAmlamadhurAdipaMcabhirbhaktAH saMtaH zataM bhedA bhavaMti. atha sparza bhedAH patriMzadadhikaM zataM, tadyathA-varNAH paMca, gandhau dvau, rasAH paMca, saMsthAnAni paMca, evaM saptadaza bhedAH, teca kharamRdugurulaghurUkSasnigdhazItoSNapudgalairaSTabhirguNitAH SaTtriMzadadhikazataM bhedA bhavaMti. prajJApanAyAM sparzapudgalAnAM caturazItyadhikazataM (184) bhedA uktAH saMti, tadyathA-varNAH paMca, rasAH paMca, gandho dvau, sparzAH SaDana gRhyate. yato hi yatra kharasparzaH pudgalo gaNyate, tatra tadA mRduH| F // 1206 // pudagalo na gaNyate. yatra snigdhogaNyate, tadA tatra rUkSo na gaNyate, parasparavirodhino hyekatrana tiSTataH, ROINEMIER For Private And Personal Use Only Page #1137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie saToka // 1207 // AACHALCCASc tasmAta sparzAH SaT, saMsthAnAni paMca, evaM sarve molitAstrayoviMzatirbhavaMti. te trayoviMzatibhedAH pratyeka kharamRdgurulaghusnigdharUkSazItoSNAdyaSTAbhiH pudgalaiguNitAzcaturazItyadhikazataM (183) bhedA bhavaMti. vItarAgoktaM vacaH pramANaM, yena yAdRzaM jJAtaM, tena tAdRzaM vyAkhyAtaM. tatvaM kevalI veda. evaM varNagaMdharasasparzasaMsthAnAnAM sakalabhaMgakasaMkalanAto jAtAni dvayazotyadhikAni catvAri zatAni (182) sarvatra jAtAvekavacanaM, paristhalanyAyenaitaduktaM, anyathA pratyekamapyeSAM tAratamyato'naMtatvAdanaMtA eva | bhaMgAH saMbhavaMti. // 47 // athopasaMhAreNottaragraMthasaMbaMdhamAha ||muulm ||-esaajovvibhttii / samAseNa viyAhiyA // etto jIvavibhattiM / vucchAmi annupuvso||48|| vyAkhyA-eSA'jovavibhaktiH samAsena saMkSepeNa vyAkhyAtA. 'itto'itIto'naMtaraM 'aNuputvaso' ityAnupUrvyA'nukrameNa jIvavibhaktiM pravakSyAmi. // 48 // // mUlam ||-sNstthaa ya siddhA ya / duvihA jovA viyAhiyA // siddhANegavihA vuttaa| taM me 3 kittayao suNa // 49 // vyAkhyA-jIvA dvidhA vyAkhyAtAH, te ke ? saMsArasthAH, saMsAro gaticatu // 1207 // For Private And Personal Use Only Page #1138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTorka STayAtmakaH, tatra tiSTaMtIti saMsArasthAH, ca punaH siddhAH karmamalarahitA bhavabhramaNAnivRttAH. tatra ca // 120 // | siddhA anekavidhA uktAH, tamiti tAn siddhabhedAn me mama kIrtayataH kathayatastvaM zRNu ? // 49 // // mUlam ||-itthii purisasiddhA ya / taheva ya napuMsagA // saliMgA annaliMgAya / gihaliMge taheva ya // 50 // vyAkhyA-'itthI' iti striyaH pUrvaparyAyApekSayA siddhAH strIsiddhAH 1. evaM puruSaparyAyAtsiddhAH puruSasiddhAH 2. tathaiva teneva prakAreNa napuMsakaparyAyAtsiddhA napuMsakasiddhAH, napuMsakAzca kRtrimA eva siddhA bhavaMti, na tu janmanapuMsakAH sidhyaMti 3. svaliMgasiddhA yativeSeNa siddhAH 4. anyaliMgasiddhA bauddhaparivrAjakAdiveSeNa siddhAH 5. tathaiva gRhaliMge siddhA gRhasthaveSe siddhAH 6. SaD bhedAH siddhAnAmuktAH. graMthAMtare paMcadaza bhedA api. jinasiddhastIrthakaraH 1, ajinasiddho gaNadharaH 2, torthasiddhaH puMDarIkAdiH 3, atIrthasiddho marudevAdiH 4, gRhaliMgasiddho bharatAdiH 5, anyaliMgasiddho valkalacIripramukhaH 6, svaliMgasiddhaH sAdhuH 7, strIliMgasiddhazcaMdanabAlAdiH 8, narasiddhaH sthaviraH 9, napuMsakasiddho gAMgeyAdiH 10, pratyekabuddhaH karakaMDvAdiH 11, svayaMbuddhaH kapilakevalyAdiH // 1208 // For Private And Personal Use Only Page #1139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1209 // 12, buddhabodhitasiddhaH 13, ekasamaye ekasiddhaH 14, ekasamaye'nekasiddhaH 15. evaM paMcadaza bhedA saTIka 3| api SaTsvevAMtarbhavaMti. // 50 // atha siddhAnevA'vagAhanAtaH kSetratazcAha // mUlam ||-ukkosogAhaNAe ya / jahannamajjhimAi ya // u8 ahe ya tiriyaM ca / samuiMmi3 jalaMmi ya // 51 // vyAkhyA-asyAM gAthAyAmutkRSTAvagAhanAyAM, tathA jaghanyAvagAhanAyAM ca punamadhyamAvagAhanAyAM kati siddhAH kutra kutra sthAne bhavaMti ? tadAha-utkRSTAvagAhanAyAM, avagAhyate jovenAkAzo'nayetyavagAhanA, utkRSTA cAsAvavagAhanA cotkRSTAvagAhanA, tasyAmutkRSTAvagAhanAyAM siddhAH ca punarjaghanyamadhyamayoH, jaghanyA ca madhyamA ca jaghanyamadhyame, tayorjaghanyamadhyanayojaghanyAvagAhanAyAM tathA madhyamAvagAhanAyAM, utkRSTAvagAhanAyA jaghanyAvagAhanAyAzcAMtarvartinI madhyamAvagAhanA, tasyAM siddhAH. ' udve' ityUrvaloke merucalAdo caityavaMdanAM kartuM gatAnAM keSAMciccAraNazrama| NAnAM siddhiH syAt, tadA te zramaNAstatra kiyaMtaH siddhA bhavaMti ? evamadholoke grAmanagarAdI siddhAH / M // 1209 / kiyaMto bhavaMti ? evaM tiryagloke sArdhatRtIyadvopeSu, samudre, jale nadyAdau, eteSu sthAneSvekasmin samaye For Private And Personal Use Only Page #1140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTorka uttarA- kiyaMtaH siddhA bhavaMtIti praznaH // 51 // athaiteSAmevottaraM vdiit||1210|| // mUlam ||-ds ya napuMsaesu / vIsaI itthiyAsu ya // purisesu ya aTThasayaM / samayegeNa sijjhaI // 52 // catAri ya gihiliMge / annaliMge daseva ya // saliMgeNa ya aTThasayaM / samayeNegeNa sijjhaI // 52 // ukkosAvagAhaNAe u / sijhaMte jugavaM duve // cattArijahannAe / javamajjhamaTuttaraM sayaM / / 53 // cauruDhaloe ya duve samudde / tao jale vIsamahe taheva ya // sayaM ca aTuttara tiriyaloe / samaeNa egeNa u sijjhaI dhuvaM // 54 // vyAkhyA-etAsAM catasRNAM gAthAnAmarthaH-ca zabdaH | samuccaye, dazeti dazasaMkhyAkA napuMsakeSvekasmin samaye siddhyaMti, ca punarviMzatiH strISu siddhayaMti, puruSeSu ca 'aTTasayaM' ityaSTabhiradhikaM zatamaSTazatamekasmin samaye siddhayaMti. // 52 // gRhiNo gRhasthasya |liMgaM gRhaliMgaM, tasmin gRhaliMge catvAraH siddhayaMti, ekasmin samaye siddhi prApnuvaMti. anyaliMge = boddhAdiveSe dazasaMkhyAkAH siddhayaMti. svaliMgena rajoharaNAdisAdhuveSeNaikena samayenASTottarazataM siddhapaMti. // 52 // utkRSTAvagAhanAyAM paMnazatadhanuHpramANAyAM yugapatsamakAlamekena samayena dvo ACANCEBCARCIRCRACLEON // 1210 // A For Private And Personal Use Only Page #1141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie // 1211 // kKARMAA%C- siddhayataH. jaghanyAvagAhanAyAM dvihastapramANAyAM catvAraH siddhayaMti. tathA ' javamajjhatti' yavamadhya- saTIka miva yavamadhyaM madhyamAvagAhanA, tasyAM madhyamAvagAhanAyAmekena samayenASTottarazataM siddhyti.||53|| catvAra Uloke, do samudre, jale bayaH siddhayaMtyekena samayena, viMzatiradha ityadholoke, tiryagloke | Bi ekena samayenApTorattazataM siddhayaMti. tuzabdaH punararthe, iti gAthAcatuSTayArthaH. // 54 // atha teSAmeva pratighAtAdipratipAdanAyAha // mUlam ||--khiN paDihayA siddhaa| kahiM siddhA paiTiyA // kahiMboMdiM caitANaM / kattha gaMtUNa sijjhaI // 55 // vyAkhyA- kahiM ' iti kasmin siddhAH pratihatAH skhalitAH saMti ? ko'rthaH ? kutra siddhAH niruddhagatayo vartate? te siddhAH kasmin pratiSTitAH saMti ? sAdyaparyavasitaM kAlaM sthitAH saMti ? punaH siddhAH kva boMdi zaroraM tyaktvA kutra gatvA * sijjhai' iti siddhayati? prAkRtatvAvaca. navyatyayaH. kva siddhajIvA dehaM tyaktvA niSTitArthA bhavaMti? // 56 // etatpraznasyottaramAha // 1211 // // mUlam ||-aloe paDihayA siddhA / loyagge ya paiTiyA // iha baudiM caittANaM / tattha KATHA ka For Private And Personal Use Only Page #1142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1212 // gaMtuNa sijjhaI // 57 // // vyAkhyA-siddhA aloke kevalAkAzalakSaNe pratihatAH skhalitAH saMti. dAsaToka tatra hi dharmAstikAyA'bhAvena teSAM gaterasaMbhavo'sti. tathA punaH siddhA lokAgre lokasyoparitane bhAge pratiSTitAH sadA'vasthitAH saMti. iha tiryaglokAdau boMdiM zarIraM tyaktvA tatra lokAgre gatvA siddhacaMti, pUrvAparakAlasyA'saMbhavAdyatraiva samaye bhavakSayastasminneva samaye mokSastatra gatizca bhavatIti bhAvaH // 57 // atha lokAgre ceSatprAgbhArA yatsaMsthAnA yatpramANA yadvarNA ca vartate, tatsarvaM prAha mUlam ||-baarsjoynnehiN / sabahassuvari bhave // IsapapbhAranAmA u / puDhavI chattasaMThiyA | // 58 // pnnyaalsyshssaa| joyaNANaM tu AyayA // tAvaiyaM ceva vicchinnA / tiuNo sAhiyaparirao // 59 // ajoyaNabAhullA / esA majjhaMmi viyAhiyA / parihAyaMtI carimaMte / macchiyapattAo taNuyaro // 6 // ajjuNasuvannagamaI / sA puDhavI nimmalA sahAveNaM // uttANayachattayasaM|ThiyA ya bhaNiyA jiNavarehiM / / 61 // sNkhkkuNdsNkaasaa| paMDurA nimmalA subhaa||siiaaojoynne ttto| // 1212 // loyaMto u viyAhio // 6 // paMcabhiH kulakaM // vyAkhyA-etAbhiH paMcabhirgAthAbhiH ziddhazilAmI-|| SACRICORROCHAKANG For Private And Personal Use Only Page #1143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1213 // SatprAgbhArAnAmnI varNayati-sarvArthasiddhasya nAmno vimAnasyopari dvAdazabhiyojanairISatprArabhArAnAmnI pRthvo bhavet. kIdRzI sA bhUmiH? chatrasaMsthitA, chatramAtapatraM, tasya saMsthitaM saMsthAnamAkRtiryasyAH sA chatrasaMsthitA. iha sAmAnyoktAvapi chatramuttAnameva jJeyaM. // 58 // seSatprAgbhArA pRthvo kIDazo vartate? tatsvarUpamAha-seSatprAgbhArA yojanAnAM paMcacatvAriMzacchatasahasrANyAyatA doryA vartate, paMcacatvA. riMzallakSayojanadIrghAstItyarthaH. ca punastAvaMtikaM tAvatpramANameva vistIrNA vartate, vistAreNApi paMcacatvAriMzallakSayojanapramANeti bhAvaH. tathA tasyA ISatprAgbhArAyA iti zeSaH, 'parirao' iti paridhistriguNaH sAdhiko jJeyaH. tadaikakoTidvicatvAriMzallakSatriMzatsahasradvizatakonapaMcAzayojanAni kiMcidadhikAni, etAvAMstasyAH sarvaH pridhirbhvti.|| 59 // punaH kathaMbhUtA sA? aSTayojanabAhalyA, aSTa yojanAni bohalyaM yasyAM sASTayojanabAhalyA, seSatprAgbhArA madhyapradeze iyatpramANasthaulyavatI jinaiAkhyAtA. carimAMteSu sarvadigvartiSu paryaMtapradezeSu parihIyamAnA ( hAnizcAtra vizeSA'nabhidhAne'pi pratiyojanamaMgulapRthaktvaM dRSTavyA.) parisamaMtAta hAyaMtIti kSIyamAnA pattalAbhavaMtI,makSikAyAH // 1213 // For Private And Personal Use Only Page #1144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyarmandie saToka // 1214 // patraM makSikApicchaM, tasmAnmakSikApatrAdapi tanutarA'tisUkSmetyarthaH // 60 // punaH kIdRzI sA pRthvI? | arjunasuvarNamayI zvetakAMcanavarUpA, punaH sA pRthvI khabhAvena nirmalA. punaHsA kIdRzI ? uttAnakamUrdhvamukhaM yacchatrakaM tadvatsaMsthitaM saMsthAnaM yasyAH sottAnacchatrakasaMsthitA, sA jinavarairvyAkhyAtA bhaNitA. pUrva sAmAnyena chatrasaMsthitetyuktveha tRttAnacchatrasaMsthitetyuktaM, tadvizeSata iti na punaruktidoSaH. athavAnyakartRkeyaM gaathaa.||61|| punaH sA pRthvI zaMkhAMkakuMdasaMkAzA, zaMkhAMkakuMdAni pratItAni, tatsaMkAzA varNatastatulyA, ata eva pAMDurA dhavalA nirmalA niHkalaMkA zubhA bhavyA sA pRthvI sItAbhidhA vartate. sItetyaparaM nAma, tasyAH sItAbhidhAyAH pRthivyA uparItyanena siddhazilAyA upariSTAdekaM 8 yojanaM lokAMtastu vyAkhyAtaH. // 62 // iti siddhazilAsvarUpamuktvA tatra siddhAH kva tiSTaMtItyAha // mUlam ||-joynnss u jo tattha / koso uvarimo bhave // tassa kosassa chpbhaae| | siddhANogAhaNA bhave // 63 // vyAkhyA-yojanasya tatroparima uparivartI yaH krozo bhavettasya krozasya SaSTe bhAge, ityanena satribhAgatrayastriMzadadhikadhanuHzatatritayarUpe (333) dhanuH parimANe SACROCOCORCHIKCANORAK // 1214 // For Private And Personal Use Only Page #1145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1215 // HANNAAA siddhAnAM tatrAvagAhanA'vasthitirbhavedityarthaH // 63 // punaH siddhAnAM svarUpamAha // mUlam ||-ttth siddhA mahAbhAgA | loyaggaMmi pitttthiyaa|| bhavappavaMcaumukkA / siddhiM varagaI gayA // 64 // vyAkhyA-tatra tasmin lokAgre siddhAH pratiSTitAH saMti. kIdRzAH siddhAH? mahAbhAgA aciMtyazaktimaMtaH. punaH kIdRzAH? bhavapraMpaconmuktAH, bhavA nArakAdayo'vatArAsteSAM prapaMco vistArastata unmuktA bhavaprapaMpaconmuktA bhavabhramaNarahitA ityarthaH. punaH kIdRzAH ? siddhiM varagati gatAH, siddhinAmnoM pradhAnagati prAptAH. ana hi siddhAnAM bhavaprapaMconmuktA iti vizeSaNenA'calasvabhAva ukto'sti. // 64 // atha siddhAnAM kiyatyavagAhanA bhavatItyAha // mUlam ||-usseho jassa jo hoi / bhavami caramaMmi y||tibhaaghiinnaa tatto ya / siddhA| NogAhaNA bhave // 65 // vyAkhyA-yasya manuSyasya carame bhaveM'tye bhave mokSagamanAheM janmani yAdRza | utsedho bhavati dehapramANaM bhavati, tato dehapramANAsiddhAnAM mokSaprAptAnAM tRtIyabhAgahInA'vagA-8 V1215 // | hanA bhavet // 65 // atha siddhAnAM kAlata Aha ACCOCOCCRACK For Private And Personal Use Only Page #1146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1216 // www.kobatirth.org // mUlam // - egateNa ya sAIyA / apajjavasiyAvi ya // puhutteNa aNAIyA / apajjavasiyAvi ya / / 66 // vyAkhyA--te siddhA ekatvenaikasya kasyacinnAmagrahaNApekSayA sAdikAH, amuko munistadA siddha ityAdisahitAH siddhA bhavaMti ca punaste siddhA aparyavasitA aMtarahitAH, mokSagamanAdanaMtaramaMtrAgamanA'bhAvAdaMtarahitAH, te siddhAH pRthaktvena bahutvena sAmastyapekSayA'nAdayo'naMtAzca. // 66 // punasteSAmeva svarUpamAha - // mUlam // arUviNo jIvaghaNA / nANadaMsaNasanniyA // aulaM suhaM saMpattA / uvamA jassa natthi u // 67 // vyAkhyA - te siddhA arUpiNo vartate, rUparahitatvena rasagaMdhasparzAnAmapyabhAvaH, lezyArahitA api punaH kIdRzAH siddhAH ? jIvaghanAH, jIvAzca te ghanAzca jIvaghanAH, jIvAH saccidupayogayuktAH, ghanA aMtararahitatvena jIvapradezamayAH, punaH kIdRzAH ? jJAnadarzanasaMjJitAH, kevalajJAnakevaladarzane eva saMjJA jAtA yeSAM te jJAnadarzanasaMjJitAH, jJAnadarzanopayogavaMta ityarthaH yataH - karmaklezavimokSAcca mokSe sukhamanuttaraM // 67 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1216 // Page #1147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1217 // KCHARAK+KAKKA // mUlam // loegadese te save / nANadasaNasanniyA // saMsArapAranicchinnA / siddhiM vrgii| | saTIka gayA // 68 // vyAkhyA-atha siDAnAM kSetrasvarUpamAha-te siddhAH sarve lokaikadeze tiSTaMti, ityanena-muktAH sarvatra tiSTaMti |vyomvtpaapvrjitaaH|| iti sarvagatatvamatamapAstaM. tathAtve sati sarvatra vedanAdiprasaMgAta. punaH kIdRzAH? jJAnadarzanasaMjJitA ityanena keSAMcid jJAnasaMjJA, keSAMcidarzanasaMjJA, jainamate tu sarveSAM siddhAnAmubhe jJAnadarzane saMjJe jAte staH, jJAnadarzanamayAH siddhA ityarthaH punaH kIdRzAH? saMsArapAranistIrNAH, punarAgamanAbhAvAtsaMsAramatikAMtA ityanena keSAMcinmate bhaktodvArA) dAnavAnAM vinAzArthaM ca bhUyobhUyo bhUmAvavatIrya bhaktakArya vidhAya muktiM vrajati prabhuriti matamapi nirAkRtaM. punaH kIdRzAH? sidhiM varagatiM gatA ityanena kSINakarmaNo'pi lokAgragamanasvabhAvenotpattisamaye sakriyatvamapyastIti gAthAbhiprAyaH // 68 // atha siddhAnabhidhAya saMsAriNo jiivaanaah||muulm ||-sNsaartthaa ya je jIvA / duvihA te viyAhiyA // tasA ya thAvarA ceva / thAvarA * // 1217n tivihA tahiM // 19 // vyAkhyA-ye jIvAH saMsArasthAste jIvA dvividhAstIrthakarairvyAkhyAtAH. te ke? For Private And Personal Use Only Page #1148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1218 // www.kobatirth.org trasAH sthAvarAzca. ete dvividhAH, atha dvaividhye satyapyalpakathanatvAtpUrva sthAvarANAM nirdezaM karoti. tatra traseSu sthAvareSu trividhAH sthAvarAH saMti. // 69 // // mUlam // - puDhavI AujIvA ya / taheva ya vaNassaI // iccee thAvarA tivihA / tesiM bheTa suNeha me // 70 // vyAkhyA -- sthAvarAstrividhAH, jIvazabdasya pratyekaM saMbaMdhAt pRthvyeva jIvAH pRthvIjIvAH. Apo jalaM, tA eva jIvA aMbujIvAzca pRthivI cApazca pRthivyApastadrUpA jIvAH pRthivyapjIvAH, tathaiva ca vanaspatirvanaspatijIvAH, jIvazarIrayoranyonyAnugatatvena kathaMcidabhedAtpRthivyapvanaspatiSu jIvavyapadezaH ityete pRthivyAdayastrividhAH sthAvarAH saMti teSAM trayANAM sthAvarANAM bhedAn me mama kathayatastvaM zRNu ? // 70 // pRthivIbhedAnAha // mUlam // - duvihA puDhavIjIvA / suhamA bAyarA tahA // pajjattamapajjanttA / evamee duhA puNo // 71 // vyAkhyA - pRthvIjIvAstu dvividhA uktAH, sUkSmAzcarmacakSuragocarAH kevalajJAnagamyAH, tathA punaH pRthvIjIvA bAdarAH, te ca paryAptA aparyAptAzca, AhArazaroreMdriyocchavAsaniHzvAsarUpAbhiH For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1218 // Page #1149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1219 // paryAptibhizcatamRbhiH zaktibhiryuktAH paryAptAH, tathA tebhyo viparItA aparyAptAH. sUkSamAH pRthvojIvAH paryAptA aparyAptAH, bAdarAH pRthvIjIvAH paryAptA aparyAptAH, evaM dvividhAH // 71 // // mUlam ||-baayraa je u pajjattA / duvihA te viyAhiyA // saNhA kharA ya bodhavA / sahA sattavihA tahiM // 72 // vyAkhyA-tatra punareSAmuttarabhedAnAha-ye bAdarAH pRthvIjIvAH paryAptA uktAste dvividhA vyAkhyAtAH. eke bAdarAH pRthvIjIvAH paryAptAH zlakSNAzcUrNarUpAH, ca punareke bAdarAH | pRthvIjIvAH paryAptAH kharAH kaThinAzca bodhavyAH, tatra zlakSaNakharayoH pRthvIjIvayormadhye zlakSaNAH pRthvIjIvAH saptavidhA jJAtavyAH. // 72 // saptavidhatvamevAha ||muulm ||--kinnhaa nolA ya ruhirA ya / hAlidA sukilA tahA // pNddupnngmdiyaa| kharA chattIsaIvihA // 73 // vyAkhyA-kRSNAH zyAmavarNAH, nIlA nIlavarNAH, rudhirA raktavarNAH, hAridrAH pItavarNAH, zuklA dhavalavarNAH, tathA 'paMDutti' pAMDuvarNA ISacchubhrA ityarthaH. itthaM varNabhedena SaDvidhatvamuktaM. iha ca pAMDugrahaNaM kRSNAdivarNAnAmapi svasthAnabhedAMtarasaMbhavasUcakaM. saptamo bhedastu pana ACAMAKAREEN // 1219 // For Private And Personal Use Only Page #1150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1220 // kamRttikArUpaH. panako hyatyaMtasUkSmatvenAkAze vartamAno loke pRthvItvenArUDhastasmAdbhedatvena gRhItaH. | saTIka ityanena zkSNA pRthvI saptavidhoktA. atha kharA pRthvI SaTtriMzadvidhA tIrthakarairvyAkhyAtA. // 73 // tAn bhedAnAha // mUlam ||-puddhvii ya sakkarA vAlu-yA ya uvale silA ya loNose // aya tau ya taMbasIsaga | ruppa suvaNNe ya vayare ya // 74 // hariyAle hiNgulee| maNosilA sIsagaMjaNapavAle // apbhapaDalapbhavAlaya / bAyarakAe maNivihANA // 75 // gomijae ya ruyage / aMke phalihe ya lohiyakkheya // maragayamasAragalle / bhuyamoyaga iMdanIle ya / / 76 // caMdaNagerUyahaMsagapbha-pulae sogaMdhie ya bodhave // caMdappahaverulie / jalate sUrakaMte ya // 77 // caturbhiH kulakaM // vyAkhyA-pRthvI | zuddhA liMpanayogyA 1, zarkarA maruMDAdirUpA karkaramayI 2, vAlukA ca sthalIbhUmau prasiddhA 3, upalo hU~ gaMDazailapASANakhaMDAdirUpA 4, zilA bRhatpASANamayI 5, 'loNose' iti lavaNope, lavaNaM ca uSA ca C // 1220 // lavaNoSe, lavaNaM samudrAdibhya utpannaM, tadapi pRthvIrUpameva 6, USA USaramayI 7, ayo lohaM 8, 4" COLORCASSAGES For Private And Personal Use Only Page #1151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1221 // RECHAKK trapukaM kastIraM 9, tAnaM prasiddhaM 10, sIsakaM 11, rUpyaM 12, suvarNa 13. ayazca trapukaM ca tAnaM ca sIsakaM ca rUpyaM ca suvarNa cAyastrapukatAmrasIsakarUpyasuvarNAni, ete'pi pRthvIbhedA ityarthaH. ca punarvajaM horakaM 14 iti caturdaza bhedAH. // 74 // haritAlaH 15, hiMgulaH 16, manaHzilA 17 prasiddhA. sIsako dhAtuvizeSo jasada iti loke 18, aMjanaM suramakaM 19, pravAlaM vidrumaM 20, abhrapaTalaM bhoDala iti prasiddhaH 21, abhravAlukA abhrapaTalamizrA vAlukA'bhravAlukA 22, bAdarakAye bAdarapRthvIkAye'mI bhedA uktAH. atha maNyabhidhAnApi pRthvyasti, tasmAnmaNyabhidhAnAni maNInAM nAmAnyucyate, maNibhedA api pRthvIbhedA evetyarthaH // 75 // kAni kAni maNinAmAni? gomayako gomedhamaNiH 23, hai ca punA rucako rucakanAmA maNiH 24, aMkaratnaM 25, sphaTikaratnaM 26, lohitAkhyo maNiH 27, mara| katamaNiH 28, masAragallazca 29, bhujagamocako maNiH 30, ca punariMdranIlaratnaM 31, caMdanaH 32, gairikanAmA maNiH 33, haMsagarbhaH 34, pulakaH 35, punaH saugaMdhiko maNirbodhavyaH 36, caMdraprabhaH 37, vair3ayoM maNiH 38, jalakAMto maNiH 39, sUryakAMto maNiH 40. atraitAsu gAthAsu kharapRthivyAH va-ACCURACTOR A // 1221 // For Private And Personal Use Only Page #1152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 1222 // SACROCHIRACLEARCH SatriMzadbhedA uktAH, gaNanAyAM tu catvAriMzadbhedAH saMjAtAstatkathaM ? tatrottaraM-atra hi ratnAnAM | kecidbhedAH keSucidratnabhedeSvaMtarbhavaMti, tasmAnnAtra kazcidvItarAgavacaneSu doSAvakAzaH. // 77 // // mUlam ||-ee khrpuddhviie| bheyA chttiismaahiyaa|| egvihmnaannttaa| suhamA tattha viyAhiyA // 78 // vyAkhyA-ete kharapRthivyA bhedAH SaTtriMzatsamAkhyAtAstIrthakarairuktAH, pRthvIbhedA. tpRthvIsthA jIvA api bhinnA bhinnAH, tatra sUkSmabAdarapRthvIjIveSu sUkSmapRthvIjovA ekavidhA anA4|nAvAstIrthakarairvyAkhyAtAH. na vidyate nAnAtvaM yeSAM te'nAnAtvA avahabhedA uktA ityarthaH, pUrva sUkSmabAdarau mukhyabhedo dvau pRthvIkAyajIvAnAmuktI. ete hi sUkSmANAM bAdarANAmAMtarabhedA uktAH, mukhya vRttyA tveka evaM sUkSmo bAdaro vaika eva bhedo'sti, nAnAtvaM nAstItyarthaH // 78 // // mUlam ||-suhmaa sabaloyaMmi / loyadese ya bAyarA // itto kAlavibhAgaM tu| tesiM tucchaM caubihaM // 79 // vyAkhyA-atha tAn pRthvojIvAn kSetrata Aha-sUkSmA ye pRthvIkAyajIvAste sarvasmiMzcaturdazarajjvAtmake loke saMtyabhivyApya sthitAH saMti. bAdarAH pRthvIkAyajIvA lokadeze AKAROKarANANCIA // 1222 // For Private And Personal Use Only Page #1153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1223 // tiSTaMti, lokasya dezo vibhAgo lokadezastasmiMstiSTaMti, bAdarA hi kacitkasmiMzcitpradeze kadAci-12 saToka tsaMbhavaMti, kadAcitkasmiMzcitsthAne na saMbhavaMti. 'itto' iti itaH kSetraprarUpaNAnaMtaraM teSAM pRthvokAyajIvAnAM caturvidhaM kAlavibhAgaM kAlato bhedaM vakSye. // 79 // // mulam ||-sNtii pappaNAIyA / apajavasiyAvi ya // ThiI paDucca saaiiyaa| sapajavaliyAvi y||8||vyaakhyaa-sNttiN prApya pravAhamAzrityaite sUkSmA bAdarAzca pRvIkAyajovA anAdaya AdirahitAH, ca punaraparyavasitA api. apyaMtarahitAH. sthitiM pratItya, bhavasthitikAyasthitirUpAM sthitimAzritya saMsAravartI jIvaH saMsAre pRthvIkAyAMtarvI san pRthvIkAye kiyatkAlaM tiSTatoti sthiti-1 vicAramAzritya jIvAH sAdikAH saparyavasitAzcApi vartate. // 8 // // mUlam / / -bAbosasahassAiM / vAsANukosiyA bhave // AuThiI puDhavoNaM | aMtomuhutaM jahanniyA // 81 // asNkhkaalmukkosN| aMtomuhuttaM jahanniyA // kAyaThiI puDhavINa / taM kAyaM tu 5 // 1223 // amucao // 82 // vyAkhyA-pRthvInAM pRthvIkAyajIvAnAM varSANAM dvAviMzatisahasrANyutkRSTAyuHsthi For Private And Personal Use Only Page #1154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1224 // tirbhaveta, jaghanyikA cAMtarmuhata sthitirbhavet // 82 // bhavasthitimuktvA kAyasthitiM vadati, 'asaMkheti' pRthvInAmiti pRthvokAyajIvAnAM pRthvIkAyamamuMcatAM pRthvIkAye sthitiH saMsAre cedbhavati tarjutkRSTA'saMkhyakAlaM sthitirbhavet, jaghanyikA cAMtarmuhata sthitirbhavet, ko'rthaH ? yadi pRthvIkAyastho jIvaH pRthvIkAyatazcyutvA punaH punarniraMtaraM pRthvIkAye evotpadyate, tadotkRSTamasaMkhyaM kAlaM yAvattiSTati, jaghanyaM tvaMtarmuhata tiSTatIti bhAvaH. itthaM dvividhAyA api sthiteH sAdiparyavasitatvamuktaM. // 82 // atha kAlasyAMtargatameva kAlAMtaramAha mUlam ||-annNtkaalmukkosN / aMtomuhuttaM jahanniyaM // vijaDhammi sae kAe / puDhavIjo. vANamaMtaraM // 82 // vyAkhyA-pRthvojIvAnAM svakIye kAye 'vijaDhaMmi' iti tyakte satyutkRSTamanaMtaM kAlamaMtaraM bhavati, jaghanyakamaMtarmuhUrtaM bhavati. ko'rthaH ? yadA hi pRthvIkAyastho jIvaH pRthvIkA| yAccyutvA'parasmin kAye utpadyeta, tatazcyutvA punaH pRthvIkAye evotpadyeta tadA kiyadaMtaraM bhavati ? utkRSTamanaMtakAlaM, jaghanyamaMtarmuhata. yadA pRthvIjIvasya pRthvIkAyAccyutirbhUtvA vanaspatikAye utpattiH HAMARPOORCIACAAAAA% // 1224 // For Private And Personal Use Only Page #1155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA - // 1225 // - -+ syAttadA'naMtakAlasyAMtaraM jAyate. vanaspatikAyasthajIvasyAnaMtakAlasthititvAt, jaghanyamaMtararmuhUrta 5 saTokaM bhavati. // 82 // etAnyeva bhAvata Aha // mUlam ||-eesiN vannao ceva / gaMdhao rasaphAsao // saMThANAdesao vAvi // vihANAi hai sahassaso // 83 // vyAkhyA-eteSAM pRthvIjIvAnAM varNato gaMdhato rasataH sparzataH saMsthAnAdezataH / saMsthAnanAmatazcApi sahasrazo vidhAnAni bhedA bhavaMti. sahasraza ityupalakSaNaM, varNAditAratamyasya bahubhedatvenAsaMkhyAtabhedatvAdvarNAdInAM bhAvarUpatvAt. // 83 // athAkAyabhedAnAha // mUlam ||-duvihaa AujIvA u / suhamA bAyarA tahA / / pajjattamapajjattA / evamee duhA | puNo // 84 // bAyarA je u pajattA / paMcahA te pakittiyA // suddhodara ya usse ya / haritaNU mahiyA hime // 85 // egavihamanANattA / suhumA tattha viyAhiyA // suhumA sabaloyaMmi | loyadese ya5 bAyarA // 86 // vyAkhyA-timRNAM gAthAnAmarthaH-apjIvAstu dvividhAH, sUkSmAstathA bAdarA api, paryAptA aparyAptAzca, evamete dvividhAH punarvartate iti zeSaH // 84 // atha punarbAdarA ye paryAptA ap + + V // 1225 // For Private And Personal Use Only Page #1156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1226 // uttarA- | jIvAste paMcadhAH prakIrtitAH, zuddhodakaM meghasamudrAderjalaM, avazyAyaH zaradAdiSu RtuSu prAbhAtika sUkSmavarSArUpaH, haritanuH sa pRthvIbhavastRNAgrabiMduH, mahikA dhUmarI, garbhamAseSu sUkSmadhUmarUpajalavR. STirUpA. 'hime' iti himajalaM khaMdhAradezAdau prasiddhaM. // 86 // tatra sUkSmA apkAyajIvA ekavidhA anAnAtvAstIrthakarairvyAkhyAtAH. tatra sUkSmA apkAyajIvAH sarvasmizcaturdazarajjvAtmake loke vartate bAdarA apkAyajIvA lokasyaikadeze vartate. // 87 // // mUlam ||-sNtii pppnnaaiiyaa| apajavasiyAvi ya // ThiI paDucca saaiiyaa| sapajavasiyAvi ya // 88 // vyAkhyA-saMtatiM pravAhamArgamAzrityApkAyajIvA anAdikAH, punaraparyavasitA api. sthitiM bhavasthiti kAyasthitiM cAzritya sAdikAstathA saparyavasitA avasAnarahitA api vrtte.|| hai // mUlam ||-sttev shssaaiN| vAsANukosiyA bhave // AuThiI AUNaM / aMtomuhRttaM jahahai niyaM // 89 // vyAkhyA-apAmapkAyajIvAnAM saptaiva sahasrANi varSANAmutkRSTAyuSaHsthitirbhavet, ja ghanyatAtarmuhata bhavet // 89 // HWORKHAARAK HEADHAN NEWS d||1226|| For Private And Personal Use Only Page #1157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM + // 1227 // LMANCE // mUlam ||-asNkhkaalmukkosN / aMtomuhRttaM jahaNiyo // kAyaThiI AUNaM / taM kAyaM tu amuNco||90|| vyAkhyA-apAmapkAyajIvAnAM svaM khakAyamarthAdapkAyamamuMcatAmutkRSTA kAyasthi| tirasaMkhyakAlaM bhavati. jaghanyikA kAyasthitiraMtarmahataM bhavati. // 9 // TUna // mUlam ||-annNtkaalmukkosN / aMtomuhRttaM jahannayaM // vijaDhammi sae kAe | AujI. vANamaMtaraM // 91 // vyAkhyA-apkAyajIvAnAM svakIye kAye tyakte satyaparasmin kAye utpadya punaH khakIye kAye utpattiH syAttadotkRSTamaMtaramanaMtakAlaM bhavati. jaghanyakamaMtaramaMtarmuhata bhavati. vanaspatikAye jIvo'naMtakAlaM tiSTati, tadA'naMtakAlamaMtaraM bhavatIti bhAvaH // 91 // // mUlam ||-eesiN vannao ceva / gaMdhao rasaphAsao // saMThANAdesao vAvi / vihANAi sahassaso // 92 / / vyAkhyA-eteSAmakAyajIvAnAM varNato gaMdhato rasataH sparzataH saMsthAnAdezata4 zcApi saMsthAnanAmatazcApi sahasrazo bahavo bhedA bhavaMti. // 92 // atha vanaspatijovAnAha // mUlam ||-duvihaa vaNassaIjIvA / suhumA bAyarA tahA // pajattamapajjattA / evameva duhA C+C+4+C+ST * // 1227 // For Private And Personal Use Only Page #1158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA- puNo // 93 // vyAkhyA-vanaspatijIvA dvividhAH, sUkSmAstathA bAdarAH, te sUkSmA bAdarAzcApi disaTIka 1922vA paryAptA aparyAptAzca dvividhA AkhyAtAH. // 93 // | // mUlam ||-baayraa je u pjttaa| duvihA te viyAhiyA // sAhAraNasarIrA ya / patteyagA| taheva y|| 94 // vyAkhyA-ye bAdarA vanaspatijIvAH paryAptAste'pi dvidhA vyAkhyAtAH, sAdhAraNazarIrAzca punaH pratyekA vanaspatijIvAH // 94 // // mUlam ||-ptteysriiraao-nneghaa te pakittiyA // rukkhA gucchA ya gummA ya / layA | vallI taNA tahA // 95 // vyAkhyA-tatra sAdhAraNazaroravanaspatipratyekazarIravanaspatyormadhye pratyeka vanaspatijIvAstvanekadhAH prakIrtitAH, te ke ? ucyate-vRkSAH sahakArAdayaH 1, gucchA vRtAkakaMTaF| kArikAdyAH 2, gulmA navamAlatIpramukhAH 3, latAzcaMpakAdyAH 4, vallyaH kuSmAMDAdyAH 5, tathA| tRNAH kuzAdyAH 6. // 95 // // 1228 // // mUlam ||-vlyaa pavvayA kuhaNA / jalaruhA osahI tahA // hariyakAya bodhavA / patteyA For Private And Personal Use Only Page #1159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // 1229 // ii aahiaa|| 96 // vyAkhyA-valayA nAlikerakadalyAdyAH, iha teSAM zAkhAMtarA'bhAvena latArU. saTokaM patvamuktaM, (tvaco valayAkAratvena ca valayatA) 7. parvajA IzvAdyAH 8. kuhanA bhRmisphoTAdyAH 9. jalaruhAH kamalAyAH 10. tathoSadhayaH zAlipramukhAH 11. ca punarharitakAyAzca taMdulIyakAdyAH 12.18 bodhanyAH, ityamunA prakAreNa pratyekAH pratyekavanaspatijIvA AkhyAtAH // 26 // // mUlam ||-saahaarnnsriiraao-nneghaa te pkiittiyaa|| Alue mUlae ceva / siMgabere taheva ya // 97 // harilI sirilI sissirili| jAvaIke ya kaMdalI // palAMDulasaNa kaMde ya / kaMdalIya kUhae // 98 // lohiNI hRyacchI haya / tuhaggaya taheva ya // kahe ya vajakaMde ya / kaMde sUraNae tahA // 99 // assakannI ya bodhavA / sIhakanno taheva y|| musaMDhI ya halidde ya / NegahA evamAio // 100 // vyAkhyA-atha catasmRbhirgAthAbhiH sAdhAraNavanaspatInAM nAmAnyAha-ye tu sAdhAraNazarorAH sAdhAraNavanaspatijIvA anaMtakAyavanaspatijIvAste'pyanekadhA anekaprakArAH prakIrtitAH, V // 1229 // teSAM ca madhye keSAMcitprasiddhAnAM nAmAnyAha-AlukaH, AlupiMDAluraktAlukakaMdaH 1, tathA mUlakaM For Private And Personal Use Only Page #1160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagersuri Gyarmandie uttraa||1230|| prasiddhaM 2, zrRMgaberakamAkaM 3, tathaiva ca // 97 // harilInAmA kaMdaH 4, sirilonAmA kaMdaH 5, si-TU saTIka ssirilInAmApi daH 6, ete kaMdavizeSAH, yAvatiko'pi kaMdavizeSaH 7, kaMdalI kaMdaH 8, palAMDukaMdaH 9, yo dezavizeSe mAMsarUpaH kaMdo bhavati. lasUnakaMdastu prasiddhaH 10, kuhabatakaMdalIkaMdo'pi kaMdavizeSaH 11, // 98 / / lohinIkaMdaH 12, hutAkSIkaMdaH 13, itakaMdaH 14, tuhakaMdaH 15, kRSNakaMdaH 16, vajrakaMdaH 17, sUraNakaMdastathA 18 // 99 // azvakarNI kaMdo bodhavyaH 12, tathaiva siMhakarNIkaMdaH 20, musaMDhIkaMdaH 21, haridrAkaMdaH 22, caivamAdikA anekadhAH kaMdajAtayo jJeyAH. // 10 // sAdhAraNalakSaNamidaM-gUDhasirAgaM pattaM / sacchIraM jaM ca hoi nicchIraM // jaMpi ya paNaTThasaMdhi / aNaMtajIvaM viyANAhi // mUlam ||-egvihmnaannttaa / suhumA tattha viyAhiyA // suhamA sabalogaMmi / logadese | | ya bAyarA // 1 // vyAkhyA-sUkSmA vanaspatikAyajIvA ekavidhA anAnAtvA vyAkhyAtAH, tatra sUkSmA vanaspatijIvA nigodanAmAnaH sarvasmiMzcaturdazarajjvAtmake loke vyAptAH saMti. bAdarA vanaspatijIvA lokadeze'bhivyApya sthitAH saMti. kutracitpradeze bhavaMti, kutracitpradezena bhvNtiityrthH||1|| 154OM+5AADHAN For Private And Personal Use Only Page #1161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1231 // www.kobatirth.org // mUlam // - saMtaI pappaNAIyA / apajavasiyAvi ya / ! ThiI paDucca sAIyA / sapajjavasiyAvi ya // 2 // vyAkhyA--saMtatiM prApyaite vanaspatijIvA anAdayaH punaraparyavasitAH saMti. kAyasthitiM ca pratItyAzritya sAdikAH saparyavasitAzca saMtItyarthaH // 2 // // mUlam ||--ds ceva sahaslAI / vAsANukosiyA bhave // vaNassaINa AuM tu | aMtomuhuttaM / jahaNiyA // 3 // vyAkhyA - vanaspatInAM pratyeka vanaspatijIvAnAM varSANAM daza sahasrANyutkRSTAyuHsthitirbhavet jaghanyakA sthitizcAMtarmuhUrta bhavet. sAdhAraNAnAM tu jaghanyata utkRSTatazcAMtarmuhUrtameva sthitirasti, tasmAdatra pratyeka vanaspatijIvAnAmeva sthitijJeyA // 3 // // mulam // - anaMtakAlamukkosaM / aMtomuhuttaM jahannayaM // kAryAThiI paNagANaM / taM kArya amuMcao // 4 // vyAkhyA-panakAnAM panakopalakSitaphUlaNivanaspatijIvAnAM taM svakIyaM kAyamacatAM kAya sthitirutkRSTato'naMtaM kAlaM, jaghanyatazcAMtamuhUrta kAya sthitijJeyA ko'rthaH ? yadA hi panakajIvaH panakAccyutvA punaranaMtaratvena panakatve evotpadyate, tadaivamutkRSTato'naMtakAlaM tiSTati jaghanya toMtarmu For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1231 // Page #1162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OM uttarA saTIka // 1232 // hurtameva tiSTatIti bhAvaH. panakAnAM ceha sAmAnyena vanaspatijIvAnnigodatvenotkRSTato'naMtakAlamucyate, vizeSApekSayA hi pratyekavanaspatInAM tathA nigodAnAM bAdarANAM sUkSmANAM vA'saMkhyeyakAlaivA'vasthitiH. uktaM ca bhagavatyAM-patteyasarIravAyaravaNassaikAIyANaM bhaMte kevaiyA kAThiI paNNatA? goyamA ! jahanneNaM aMtomuhattaM, ukkoseNaM sattari sAgarovamakoDAkoDIo. nioANaM bhaMte nioetti , kAlao kiicciraM hoMti ? jahanneNaM taM ceva, ukkoseNaM asaMkhenaM kaalNti.||4|| atha kAlasyAMtaramAhaho / mUlam ||-asNkhkaalmukkosN / aMtomuhuttaM jahanniyaM / vijaDhaMmi sae kAe / paNagajIvA NamaMtaraM / 5 // vyAkhyA-panakajIvAnAM svakIye kAye tyakte satyaparasmin pRthivyAdiSu kAyepUtpadya 3 punaH panakatvenotpadyamAnAnAmutkRSTamasaMkhyakAlamaMtaraM bhavati, jaghanyamaMtaramaMtarmuhata bhavati. iti kATU lAMtaraM pratipAditaM. // 5 // atha prakRtamupasaMhRtyAtanaM saMbaMdhaM sUcayati // mUlam ||-eesiN vannao ceva / gaMdhao rasaphAsao // saMThANAdesaovAvi / vihANAi shssso||6|| vyAkhyA-eteSAM sUkSmabAdaravanaspatijovAnAM varNato gaMdhato rasataH sparzataH saMsthA CAMCHARICORIC+CAN // 1232 // For Private And Personal Use Only Page #1163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTo // 1233 // AC-40 nAdezatazcApi sahasrazo vidhAnAni bhavaMti. sahasrazaH zabdenAsaMkhyeyA anaMtAzca bhedA bhavaMtItyucyate. | ||muulm ||-iccee thAvarA tivihA / samAseNa viyAhiyA // ino ya tase tivihe / vucchAmi annupuvso||7|| vyAkhyA-ityamunA prakAreNaite trividhAH sthAvarAH pRthvIjalavanaspatijIvAH, tiSTaMtotyevaMzolAH sthAvarAH samAsena vyAkhyAtAH, vistarato'mo bahabhedAH saMti. ito'naMtaraM trividhAMstrasAnanupUrvazo'nukrameNa vakSyAmi. // 7 // ||muulm ||--teu vAU ya bodhavA / orAlA ya tasA tahA / / iccee tasA tivihA / tesiM bhee suNeha me // 8 // vyAkhyA-tejoyogAtejAMsyagnayastadvartino jIvA api tathoktAH, evaM vAyavazca, tathA orAlA ityudArA ekeMdriyApekSayA sthUlA dIMdriyAdayazca trasAH, ityete trasAstrividhAH saMti. teSAM tejovAyudvIMdriyAdInAM ca bhedAn me kathayato yUyaM zRNuteti. atra yadyapi tejovAyvozca sthAvaranAmakoMdaye'pi trasanamasti, tatastejovAyvorgatimattvAdudArANAM ca labdhito'pi trasatva 17 // 1233 // masti, yato hi trasyati dezAddezAMtaraM saMkrAmaMtIti vasA iti vyutpattiH // 8 // For Private And Personal Use Only Page #1164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka REP PERE uttarA // mUlam ||-duvihaa teujIvA ya / suhamA bAyarA tahA / pajattamapajattA / evamee duhA // 1234 // puNo // 9 // vyAkhyA-tejojIvAH sUkSmAstathA bAdarAzca, te punaH paryAptA'paryAptabhedena dvividhAH saMti. sUkSmA agnijIvAH paryAptA aparyAptAzca vartate. // 9 // // mUlam ||-baayraa je u pajattA-NegahA te viyAhiyA / iMgAle mummmure agnnii| accijAlA taheva ya // 10 // vyAkhyA-ye bAdarAH paryAptA agnijIvAste'nekadhA vyAkhyAtAH, aMgAraH prajjvaliteMdhanakhaMDarUpaH, murmuro bhasmamizritAgnikaNarUpo'gniH, agnizcoktabhedAdatiriktaH, arthiH pradIpAdeH, jvAlA chinnamUlA yA jvAlopariSTAta sphuraMtI dRzyate, tathaiveti pAdapUraNe. // 10 // // mUlam // ukkA vijjU ya bodhavA-NegahA evmaaiaa|| egaviha anANattA / suhumA 5 te viyAhiyA // 11 // vyAkhyA-ulkAgnistArAvadAkAzAtpatan yo dRzyate, vidyuttaDidagniH, eva6 mAdikA anekadhA agnijIvA bodhavyAH. te'gnayaH sUkSmA ekavidhA eva, anAnAtvA vyAkhyAtAH // // mUlam ||-suhmaa sabalogaMmi / logadese ya bAyarA // etto kAlavibhAgaM tu / tesiM vucche + + +x For Private And Personal Use Only Page #1165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM 11235 // KARKAARAKAKAKAKARI cauvihaM // 12 // vyAkhyA-sUkSmAgnijIvAH sarvasmiMzcaturdazarajjvAtmake loke saMti. bAdarA agnikAyajIvA lokadeze caturdazarajjvAtmalokasyaikadeze sArdhadvitayadvIpe saMti. iti kSetravibhAga uktaH, ito'taraM teSAmagnikAyajIvAnAM caturvidhaM kAlavibhAgaM vakSye. // 12 // ||muulm ||-sNtii pappaNAIyA / apajjavasiyAvi ya // ThiI paDucca saaiiyaa| sapajavasi. yAvi ya // 13 // vyAkhyA-agnikAyajIvAH saMtatiM prApyA'nAdikA AdirahitAstathA'paryavasitAH. sthitiM pratItyAyurAzritya sAdikAH saparyavasitA api aMtenApi sahitA vartate. // 13 // // mUlam ||--tinnev ahorattA / ukkoseNa viyAhiyA // AuThiI teUNaM / aMtomuha jahaniyA // 14 // vyAkhyA-tejasA tejojIvAnAmutkRSTena trINyahorAtrANyAyuHsthitiyAkhyAtA, jaghanyikA cAyuHsthitiraMtarmuhUta jJeyetyarthaH // 14 // bhavasthitimuktvA kAyasthitimAha // mUlam ||-asNkhkaalmukkosN / aMtomuhRttaM jahannayaM // kAyaThiI teUNaM / taM kAyaM tu ama-13 |cao // 15 // vyAkhyA-tejasA tejaskAyajIvAnAM svaM kAyamamuMcatAmutkRSTamasaMkhyaM kAlaM sthiti-18 1235 // For Private And Personal Use Only Page #1166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saTArka // 1236 // rbhavati. tejaskAyastho jIvo mRtvA'naMtaraM tejaskAye evotpadyate, tadA'saMkhyaM kAlaM tejaskAye tiSTatItyarthaH. jaghanyamaMtarmuhata tiSTati. / / 15 // atha kAlasyAMtaraM vadati // mUlam ||-annNtkaalmukkosN / aMtomuTuttaM jahannayaM / vijaDhammi sae kAe / teujIvANamaMtaraM // 16 // vyAkhyA-tejojIvAnAM svakIye tejaskAye tyakte satyutkRSTamaMtaramanaMtakAlaM, tejaskAyajIvAstejaskAyAccyutvA'parasmin kAye utpadya punastejaskAye utkRSTamanaMtakAlasyAMtareNotpadyate, jaghanyamaMtaraM cedbhavati tadAMtarmuhUrtaM bhavati. navasamayAdArabhya kicidUnaM ghaTikAdvayamaMtarmuhUrtamucyate. // mRlam ||-eesiN vannao ceva / gaMdhao rasaphAsao // saMThANAdesao vAvi / vihANAi sahassaso // 17 // vyAkhyA-eteSAmanikAyajIvAnAM varNato gaMdhato rasataH sparzataH saMsthAnAdezatazcApi sahasrazo vidhAnAni bhedA bhavaMti. // 17 // // mUlam ||-duvihaa vAujovA u / suhumA vAyarA tahA // pajjattamapajjattA / evamee duhA puNo // 18 // vyAkhyA-vAyujIvA dvividhAH sUkSmA bAdarAH, te punaH paryAptAparyAptabhedena dvidhA sNti.|| // 1236 // For Private And Personal Use Only Page #1167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA // mUlam ||-bAyarA je u pajatA / paMcahA te pakittiyA // ukkaliyA mNddliyaa| ghaNaguMjA 12 saTokaM suddhavAyA ya // 19 // vyAkhyA-te bAdarA vAyukAyajIvAH paryAptAparyAptAste punaH paMcadhA prkii||1237|| tatAH, paMca kathanamAtrataH, vAyavo hyanekavidhAH saMti. utkalikAvAyuryaH sthitvA sthitvA vAti 1. maMDalikAvAyurvAtalikAvAyuH 2. ghano ghanarUpo vAyurghanavAyU ratnaprabhAyadhovartI, ghanodadhistu vimA| nAnAmAdhAro himapaTalakalpo mahAvAyuH 3. guMjana vAtIti guMjAvAyuH 4. zuddhA vAyavaH stokaM stokaM ye vAMti. // 19 // // mUlam ||-sNvgvaayaa ya-NegahA evamAIA || egvihmnaannttaa| suhamA te viyAhiyA // 20 // vyAkhyA-saMvartakavAyavaste, yairvAyubhistRNAdaya ekasmAtsthAnAtsthAnAMtaraM nIyaMte, evamA5dayo'nekadhA vyAkhyAtAH. paraM vAyujAtisAmAnyenekavidhA anAnAtvAstIrthakaraiste sUkSmavAyukAyajovA vyAkhyAtAH. // 20 // 14 // 1237 // // mUlam ||--suhumaa sabaloyammi / logadese ya bAyarA // eto kAlavibhAgaM tu / tesiM vucchaM / For Private And Personal Use Only Page #1168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka uttarA cauvihaM // 21 // vyAkhyA--sUkSmA vAyukAyajIvAH sarvasmizcaturdazarajjvAtmakaloke sthitAH saMti. bAdarA vAyukAyajIvA lokaikadeze sthitAH saMtoti kSetravibhAga uktaH. ito'naMtaraM teSAM vaayukaayjo||1238|| vAnAM caturvidhaM kAlavibhAgaM vakSye. // 21 // // mUlam ||-sNtii pppnnaaiyaa| apajjavasiyAvi y|| ThiI paDucca sAIyA / sapajavasiyAvi kAya // 22 // vyAkhyA-saMtatiM pravAhamArgamAzritya vAyukAyajIvA anAdayastathA'paryavasitA api. | punaH sthitiM pratItya te sAdikAH saparyavasitAzca vartante. // 22 // // mUlam ||-tinnev shssaaii| vAsANukosiyA bhave // AuThiI vAUNaM / aMtomuhattaM jahaniyA // 23 // vyAkhyA-vAyukAyajIvAnAM troNa varSasahasrANyutkRSTAyuHsthitirbhavati. jaghanyikA sthitiraMtarmuhata bhavati. // 23 // // mUlam ||-asNkhkaalmukkosN| aMtomuhattaM jahannayaM // kAyaThiI vAUNaM / taM kAyaM tu amuMcao // 24 // vyAkhyA-atha kAyasthitimAha-vAyUnAM vAyukAyajIvAnAM svaM kAyaM vAyukAyamamuMca AkCOCONSCRECRACIOLA0 // 1238 For Private And Personal Use Only Page #1169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa||1239|| GUC www.kobatirth.org tAmasaMkhyakAlamutkRSTA sthitirvyAkhyAtA, jaghanyikA sthitiraMtarmuhUrta bhavati vAyukAyAccyutvA punarvAyukAye evotpadyate, tadotkRSTA'saMkhyeyakAlaM, jaghanyatazcApyaMtarmuhUrta sthitirvyAkhyAtetyarthaH // 24 // // mUlam // anaMtakAlamukosaM / aMtomuhutaM jahannayaM // vijaDhammi sae kAe / vAujovANamaMtaraM // 25 // vyAkhyA - atha kAlasyAMtaramAha - vAyujIvAnAM svakIye kAye tyakte satyutkRSTamanaMtakAlaM, jaghanyamaMtarmuhUrtamaMtaraM bhavati etAvatA vAyukAyastho jIvo vAyukAyAccyutvA'parasmin kAye utpadya punarvAyukA utpadyate, tadA kiyatkAlasyAMtaraM bhavati ? tadotkRSTato'naMtakAlasyAMtaraM bhavati, jaghanyatazcAMtarmuhUrtamaMtaraM bhavati // 25 // // mUlam // - eesiM vannao ceva / gaMdhao rasaphAsao / saMThANAdesao vAvi / vihANAi sahasso // 26 // vyAkhyA- eteSAmutkalikAdivAyUnAM vAyukAyajIvAnAM varNato gaMdhato rasataH sparzataH saMsthAnAdezatazcApi sahasrazo vidhAnAni bahavo bhedA bhavatItyarthaH // 26 // evaM tejovA|yutrasAnuktvodAratrasAnAha - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM || // 1239 // Page #1170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1240 // 64 a%%, www.kobatirth.org // mUlam // -- urAlA ya tasA je u / caubvihA te pakittiyA / veiMdiya teMdiya / cauro paMceMdiyA ceva || 27 // vyAkhyA - ye udArAstrasA dvIMdriyAdayaste caturvidhAH prakIrtitAH, driyAH 1, trIMdriyAH 2, caturiMdriyAH 3, paMceMdriyAH 4. caiva padapUraNe. ete sA udArA bRhaccharIrAH // 27 // // mUlam // - veMdiyA ya je jIvA / duvihA te pakittiyA // pajattamapajattA / evamee suNeha me // 28 // vyAkhyA - idriyAH kAyarasaneMdriyayuktA jIvAste dvividhAH prakIrtitAH te ke dvIMdriyAH ? paryAptA aparyAptAzca evamamunA prakAreNaite dvIMdriyAH saMtIti vAkyaM me kathayato yUyaM zRNuta ? // 28 // // mUlam // -- kimiNo somaMgalA ceva / alasA mAyavAhayA // vAsImuhA ya sippIya / saMkhA | saMkhaNagA tahA // 29 // palloyANupallyA cetra / taheva ya varADagA // jalUgA jAlagA caiva / caMdaNA ya tava ya // 30 // vyAkhyA- kRmayo'pavitrajIvAH, ca punaH somaMgalA dvIMdriyajIvavizeSAH, alasA varSAkAle mRttikodbhavAH, mAtRvAhakAzrUDelagijAI iti lokaprasiddhimaMto dvIdriyajIvAH vAsImukhA vAsIsadRzavadanA jIvAH, tathA zuktayo muktAphalayonayaH, zaMkhA vRddhajalajAH, tathA zaMkhanakA laghavo For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1240 // Page #1171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie // 1241 // | varSAsu mRttikodbhavAH // 22 // pallakAzca punaraNupallakAstathaiva varATakAH kapardakAH, jalUkA rudhirapAH, || saTokaM jAlakA api hIMdriyajIvavizeSAH, tathaiva caMdanA akSAH, yeSAmavayavAH sthApanAyAM sthApyaMte. dIMdriyANAM madhye kecitprasiddhAH kecidaprasiddhAH saMti. // 30 // // mUlam ||-ii beMdiyA ee-NegahA evamAiA // loegadese te sake / na ya savattha viyAhiyA // 31 // vyAkhyA-ityamunA prakAreNaite dvIMdriyA evamAdayo'nekadhA anekanAmAno vartante. sarve dIMdriyA jIvA lokaikadeze caturdazarajjvAtmakalokasyaikadeze jalAzrayAdo tiSTaMti, sarvatra na vyAkhyAtAH saMti. // 31 // // mUlam ||-sNtii pppnnaaiiyaa| apajabasiyAvi y|| ThiI paDucca sAIyA / sapajavasiyAviya // 32|| vyAkhyA-te dvIMdriyAH saMtatiM prApya pravAhamAzrityAnAdayastathA'paryavasitA api saMti. sthiti | bhavasthitiM kAyasthitiM ca pratItya sAdikAH saparyavasitA api saMti. // 32 // pUrvaM bhavasthiti vadati // 1241 // // mUlam ||-vaasaaiN bArase ceva / ukoseNaM viyAhiyA ||3diyaautthiii| aMtomuhattaM jaha For Private And Personal Use Only Page #1172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA AC+% // 1242 // niyaM // 33 // vyAkhyA-dvIMdriyANAM dvAdazavarSANyAyuHsthitirutkRSTA vyAkhyAtAsti, jaghanyatota-| saTorka | muMhata, navasamayAdArabhya kiMcidUnaM ghaTikAdvayamAyuSaH sthitirvyAkhyAtA. ||33||ath kAyasthitimAha-Rs // mUlam ||--sNkhijkaalmukkosN | aMtomuhattaM jahanniyaM // 3diyakAyaThiI / taM kAyaM tu amNco||34|| vyAkhyA-dIMdriyajIvAnAM taM svakIyakAyaM dvIMdriyakAyamamuMcatAM kAyasthitirutkRSTA saMkhyeyakAlaM sthitiH jaghanyatAtarmuhUta sthitirastItyarthaH // 34 // atha kAlasyAMtaramAha1 // mUlam ||-annNtkaalmukkosN / aMtomuhRttaM jahannayaM // beiMdiyajIvANaM / aMtareyaM viyAhiyaM // 35 // vyAkhyA-dIMdriyajIvAnAM khakIyayonityAge satyaparasmin kAye utpadya punIMdriyayonAvevotpadyate, tadotkRSTamaMtaramanaMtakAlaM, jaghanyatotarmuhata kAlasyAMtaraM bhavati. yadA hi dvIMdriyo jovaH svayonezcyutvA vanaspatAvutpadyate, tadAnaMtaM kAlaM tiSTati. tato'naMtakAlasyAMtaraM bhavati. pazcA| punIMdriyatve utpadyate ityarthaH // 35 // / mUlam ||-eesi vannao ceva / gaMdhao rasaphAsao // saMThANAdesao vAvi / vihANAi ARACK ACCORNER 5 // 1242 // For Private And Personal Use Only Page #1173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1243 // * www.kobatirth.org | sahassao || 36 || vyAkhyA - eteSAM dvIMdriyANAM varNato gaMdhato rasataH sparzataH saMsthAnAdezatazca | sahasrazo bahUni vidhAnAni bhedA bhavatIti zeSaH // 36 // atha trIMdriyAnAha - // mUlam // teMdiyA u je jIvA / duvihA te pakittiyA / pajattamapajattA / tesiM bhee suNeha me // 37 // vyAkhyA - ye trIMdriyajIvAH zarIrarasanAmrANeMdriyatrayayuktAste paryAptAparyAptabhedena dvividhAH prakIrtitAH teSAM trIMdriyajIvAnAM bhedAn me mama kathayato yUyaM zRNuta // 37 // // mUlam // -- kaMpipIliuhaMsA / ukkaluddehiyA tahA // taNahArakaTTahArA | mAlUgA pattahAragA // 38 // kappAsahaMmi jAyA / tiMdugA taMusamiMjagA || sadAvarI ya gummI ya / bodhavA iMdagAyagA // // 39 // iMdagovagamAIyA - NegavihA evamAIo | loegadese te save / na savattha viyAhiyA // 40 // vyAkhyA--' kuMthUpipIliuhaMsA' kuMthurlaghuzarIrastrIMdriyajIvaH, pipIliH kITikA, uddezAstrIMdriyajAtivizeSAH, utkaliko jaMtuvizeSaH, tathopadehikA tRNahArakASTahArA ete'pi trIMdriyajIvavizeSAH, mAlUkAH patrahArakAH, ete'pi trIdiyajIvavizeSAH // 38 // karpAsAsthijAtAstiMdukAH, punastaMtusamiMjikA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1243 // Page #1174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1244 // api trIMdriyajIvavizeSAH, sadAvarI, ca punargulmoti yUkAH, tatheMdrakAyakA ityapi kutracillokaprasiddhAH. | // 39 // iMdragopakAdikAH, iMdragopako mamola iti prasiddhaH. evamAdikAstrIMdriyA anekadhA jIvA| ste sarve lokaikadeze vyAkhyAtAH // 40 // // mUlam ||-sNtii pppnnaaiiyaa| apajavasiyAvi ya // ThiiM paDucca saaiiyaa| sapajjavasiyAvi ya // 41 // vyAkhyA-ete trIMdriyajIvAH saMtatiM prApyAnAdayo'paryavasitAH, sthitiM bhavasthitiM kAyasthitiM ca pratItya sAdikAH saparyavasitA api. // 41 / / // mUlam ||--egnnpnnhorlaa| ukkoseNa viyaahiyaa| teNdiyaautthiii| aMtomuhattaM jahaniyA // 42 // vyAkhyA-trIMdriyajIvAnAmekonapaMcAzadinAnyutkRSTAyuHsthitiyAkhyAtA, jaghanyakAMtarmuhartamAyuHsthitirastIti bhAvaH // 42 // atha kAyasthitimAha-- / // mUlam ||--sNkhijjkaalmukkosN | aMtomuhattaM jahannayaM / / teMdiyakAyaThiI / taM kAyaM tu a.| muMcao // 43 // vyAkhyA-trIMdriyANAM svaM kAyaM trIMdriyakAyamamuMcatAM mRtvA tatraivotpadyamAnAnAmu CHACHCRACHCOMCOLOCAL-COLORING // 1244 // For Private And Personal Use Only Page #1175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1245 // www.kobatirth.org viyA tkRSTA saMkhyeyakAlaM sthitiH, javanyatastvaM tarmuhUrtameva sthitirasti // 43 // atha kAlasyAMtaramAha|| mUlam // anaMtakAlamukosaM / aMtomuhutaM jahannayaM // teiMdiyajIvANaM / aMtaraM tu hiyaM // 44 // vyAkhyA - trIMdriyajIvAnAM svakAyAccyutvA'nyatra yonAvutpadya punastrIMdriyayonAvutpadyate, tadotkRSTamanaMtakAlamaMtaraM bhavati. vanaspatikAye'naMtakAlasya saMbhavAt jaghanyamaMtaramaMtarmuhUrta vyAkhyAtaM. // mUlam // eesiM vannao ceva / gaMdhao rasaphAsao || saMThANAdesa ovAva / vihANAi sahasso // 45 // vyAkhyA - eteSAM trIMdriyajIvAnAM varNato gaMdhato rasataH sparzatazca saMsthAnAde| zatazcApi sahasrazo vidhAnAni bhavati // 45 // atha caturiMdriyAnAha - // mUlam // - cauriMdiyA ya je jIvA / duvihA te pakittiyA / pajattamapajattA / tesiM bhee suNeha me // 46 // vyAkhyA - caturiMdriyA ye jIvAH sparzanarasanamrANacakSuH sahitAste ca paryAptAparyAptabhedena dvidhA prakIrtitAH, teSAM bhedAn me nama kathayato yUyaM zRNuta ? // 46 // // mUlam // - aMdhiyA pottiyA ceva / macchiyA masagA tahA // bhamare kIDapayaMge y| DhiMkaNe For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1245 // Page #1176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1246 // CRAC+CRACHAR kuMkaNe tahA / / 47 // kukkuDe siMgarIDIya / naMdAvatte ya vicchIe // Dole ya bhiMgarIDIya / viralI acchivehae // 48 // acchile mAhae acchi-roDae cittapattae // uhiMjaliyA jalakArI ya / niyayA taMbagAiyA // 49 // vyAkhyA-timRbhirgAthAbhizcaturiMdriyajIvAnAM nAmAni-adhikA, ca punaH potikA, makSikA tathA mazakA, bhramarastathA kITaH pataMgazca, tathA DhiMkaNastathA kuMkaNaH, ete caturiMdriyA jaMtavaH // 47 // punaH kukUTaH, zrRMgarITI, naMdyAvartaH, vRzcikaH, DolaH, bhRgarITakaH, vIralI 1 akSivedhakaH. // 48 // akSilo mAgadhaH, akSo roDakazcitrapatraH, upadhijalakaH, jalakArI, nIcakastAmrakaH // 49 // etAni dezIyanAmAni tattaddezaprasiddhAni. // mUlam ||-ii cauriMdiyA ee-NegahA evmaaiiaa|| logassa egadesaMmi / te save parikittiyA // 50 // vyAkhyA-ityamunA prakAreNaite caturiMdriyA evamAdikA anekadhAH saMti. te sarve caturiMdriyA lokasya caturdazarajjvAtmakalokasyaikadeze parikIrtitAH // 5 // // mUlam ||-sNtii pppnnaaiiyaa| apajavasiyAvi ya // ThiI paDucca sAiyA / sapajavasi. ARRC F // 1246 // For Private And Personal Use Only Page #1177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 1247 // RISUSA-GRUIXA yAvi ya // 51 / / vyAkhyA-saMtatiM prApya te jIvA anAdayastathA'paryavasitAzcApi. sthitiM bhava-13 saTo sthiti kAyasthitiM ca pratItya sAdayaH saparyavasitA api saMti. // 51 // // mUlam ||-chccev ya mAsAU / ukkoseNa viyAhiyA // cauriMdiyaAuThiI / aMtomuhataM 8/ jahanniyA // 52 // vyAkhyA-caturIMdriyANAmutkRSTA SaNmAsAyuHsthitiyAkhyAtA, jaghanyikA cAMtamuharta sthitiyAkhyAtA. // 52 // bhavasthitimuktvA kAyasthitimAha // mUlam ||-sNkhejkaalmukosN| aMtomuhattaM jahanniyA // cauridiyakAyaThiI / taM kAyaM tu amuMcao / / 53 // vyAkhyA-caturiMdriyANAM svaM kAyamamuMcatAM punaH punastatraivotpadyamAnAnAM saMkhyeyakAlamutkRSTA sthitirasti, jaghanyikA cAMtarmuhUrtaM yAvadvayAkhyAtA. // 53 // atha kAlAMtaramAha ||muulm |-annNtkaalmukkosN / aMtomuhattaM jahanniyaM // vijaDhaMmi sae kAe / aMtareyaM viyAhiyaM // 54 // vyAkhyA-caturiMdriyANAM khakAye tyakte sati punaranyasmin kAye utpadya punazca X // 1247 // turiMdriyakAye utpadyate, tadotkRSTamaMtaramanaMtakAlaM, jaghanyatotarmuhartamaMtaraM jJeyaM. // 54 // For Private And Personal Use Only Page #1178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1248 // // mUlam ||-eesiN vannao ceva / gaMdhao rasaphAsao // saMThANAdesaovAvi / vihANAI sahassaso // 55 // vyAkhyA-eteSAM caturiMdriyajIvAnAM varNato gaMdhato rasataH sparzataH saMsthAnAdezatazcApi sahasrazo vidhAnAni bahavo bhedA bhavaMti. // 55 // atha paMceMdriyabhedAnAha ||muulm ||-pNceNdiyaa ya je jIvA / caubihA te viyAhiyA // neraiyA tirikkhA ya / maNuA devA ya AhiyA // 56 // vyAkhyA-paMceMdriyAzca ye jIvAste caturvidhA vyAkhyAtAH, te paMceMdriyA jIvA nairayikAstiryaMco manujAzca punardevA AkhyAtAstIrthakareAkhyAtAH. // 56 / / | ||muulm ||-neriyaa sattavihA | puDhavIsu sattasU bhave // pajattamapajattA / tesiM bhee suNeha | me // 57 // vyAkhyA-saptasu ratnaprabhAdiSu narakapRthvISu saptadhAste nairayikA bhaveyuH, te punarayikAH paryAptA aparyAptAzca saMti. sapta nairayikAH paryAptAH, sapta nairayikA aparyAptAH. evaM caturdazaprakArAMsteSAM bhedAna me mama kathayata. sato yaM zRNuta ? ||57||puurv saptanarakapRthvInAM svarUpamAha // mUlam ||-rynnaabhaa 1 sakarAbhA 2 / vAluyAbhA 3 ya AhiyA // paMkAbhA 4 dhUmAbhA 5 ACTROKAROACCA CANA% / 1248 // For Private And Personal Use Only Page #1179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM uttarA-2|tamA 6 tamatamA 7 tahA // 58 // vyAkhyA-ratnAnAM vaiDUryAdInAmAbhA ivAbhA yasyAH sA ratnAbhA, | ratnakAMDasya bhavanapatibhavanasyAbhA ivAbhA yasyAH sA ratnAbhA 1. zarkarA zlakSNapASANarUpA, tdaa||1249|| kArA AbhA yasyAH sA zarkarAbhA 2. vAlukA zlakSNarajaHsahagAbhA yasyAH sA vAlukAmA 3. paMkasyAbhevAbhA yasyAH sA paMkAmA 4. dhUmasyAmevAbhA yasyAH sA dhUmAbhA. yadyapi tatra dhUmasyAbhAvo'sti, tathApi tatra tadAkArapudgalAnAM pariNAmo'stIti dhUmAbhA 5. tamaHprabhA tamorUpAMdhakAramayI tamAmA 6. tamastamA, prakRSTaM tamastamastamaH, tanmayI atyaMtAMdhakAramayItyarthaH. 7. saptavidhanarakapRthvItvena tadaMtarvartino'pi narakajIvAH saptadhA vyAkhyAtAH, te punaH paryAptAparyAptabhedAcaturdazadhA jnyeyaaH.||58|| iti saptanarakapRthvInAM svarUpamuktvA'tha nAmAnyAhajA ||muulm ||-ghmmaa vaMsagA selA / tahA aMjaNariTThagA // maghA mAghavaI ceva / NArayA ya| 4 puNo bhave // 59 // vyAkhyA-dhammA prathamA pRthvI 1, dvitIyA vaMzakA 2, tRtIyA zailA 3, tathA caturthyajanA 4, ariSTA paMcamI 5, maghA SaSTI 6, mAghavatI saptamI 7, atra vAsino nArakAH RECORECASIC I // 1249 // For Private And Personal Use Only Page #1180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTorka // 1250 // SISTACEAK saptadhA bhaveyuH // 59 // // mUlam ||-rynnaai guttao ceva / tahA ghammAi NAmao // ii neraIyA ee / sattahA parikittiyA // 60 // vyAkhyA-ratnaprabhAdayo gotrato jJeyAH, tathA dharmAdayo nAmato jJeyAH, ityamunA prakAreNaite nairayikAH saptadhA parikIrtitAH // 60 // atra kSetravibhAgamAha // mUlam ||-logss egadesaMmi / te savve u viyAhiyA // itto kAlavibhAgaM tu / tesiM hai| vucchaM cauvihaM // 61||vyaakhyaa-te sarve nArakA lokasyaikadeze vyAkhyAtAH, anyatra sarvatra na saMtI tyarthaH. 'itto' ito'naMtaraM teSAM nArakANAM caturvidhaM kAlavibhAgaM vakSye. // 61 // | ||muulm ||-sNtii pappaNAIyA | apajavasiyAvi ya // ThiiMpaDucca saaiiyaa| sapajjavasiyAvi ya // 62 // vyAkhyA-saMtatiM prApya pravAhamAzritya te nArakA anAdayo'paryavasitAzcApi. sthiti kAyasthitimAzritya sAdayaH saparyavasitAzcApi vartate. // 12 // / / mUlam ||--saagrovmmegN tu / ukkoseNa viyAhiyA // paDhamAe jhnnennN| dasavAsasahassiyA CHECARROLOCALCORICANCHORE // 1250 // For Private And Personal Use Only Page #1181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1251 // www.kobatirth.org // 63 // vyAkhyA - prathamAyAM narakapRthivyAM ratnaprabhAyAmutkRSTena trayodaze prastaTe ekaM sAgaropamamAyuH sthitirvyAkhyAtA, jaghanyena dazavarSasahasrikAyuH sthitirvyAkhyAtA // 63 // // mUlam // -- tinneva sAgarAu / ukkoseNa viyAhiyA || doccAe jahanneNaM / egaM tu sAgarovamaM // 64 // vyAkhyA - dvitIyAyAM narakapRthivyAM zarkarAbhAyAmaMtime prastaTe nArakANAmutkRSTatvena / trINi sAgaropamANyAyuH sthitirvyAkhyAtA. jaghanyena tvekaM sAgaropamamAyuH sthitirvyAkhyAtA // 64 // // mUlam // - satteva sAgarAU / ukkoseNa viyAhiyA // taiyAe jahanneNaM / tinneva sAgarovA // 65 // - tRtIyAyAM narakapRthivyAM vAlukAprabhAyAmatime prastaTe utkRSTataH saptasAgaropamANyAyuH sthitirvyAkhyAtA, jaghanyatastrINi sAgaropamANi sthiAtarvyAkhyAtA // 65 // // mUlam // - dasasAgarovamAo / ukkoseNa viyAhiyA || cautthIe jannaNaM / satteva sAgarovamA // 66 // vyAkhyA- caturthyAM narakapRthivyAM paMkaprabhAyAmaMtye prastaTe utkRSTena daza sAgaropamANi sthitirvyAkhyAtA. jaghanyena saptasAgaropamANyAyuH sthitiH kathitA. // 66 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir - saTIkaM // 1251 // Page #1182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobairthorg Acharya Shri Kailassagarsur Gyarmandie saTI AgarA uttarA // mUlam ||-strssaagraao / ukkoseNa viyAhiyA / / paMcamAe jahanneNaM / dasa usaagro||1252|| | vamA // 67 // vyAkhyA-paMcamAyAM narakapRthivyAM dhUmaprabhAyAmaMtye prastaTe saptadazasAgaropamANyA yuHsthitirvyAkhyAtA. jaghanyena tu dazasAgaropamANyAyuHsthitiyAkhyAtA. // 67 // // mUlam ||-baaviissaagraao| ukkoseNa viyAhiyA ||chttttoe jahanneNaM / sattarasasAgarovamA PM 68 || vyAkhyA-SaSTyAM narakapRthivyAM tamaHprabhAyAmaMtye prastaTe utkRSTena dvAviMzatisAgaropamAiNyAyuHsthitirvyAkhyAtA. jaghanyena saptadazasAgaropamANyAyuHsthitirvyAkhyAtA. // 68 // // mUlam ||-tittiissaagraao| ukoseNa viyAhiyA // sattamAe jahanneNaM / bAbIsaM sAgarovamA // 69 // vyAkhyA-saptamyAM narakapRthivyAM tamastamaHprabhAyAmatye prastaTe utkRSTena trayatriMzatsAgaropamANyAyuHsthitiAkhyAtA. jaghanyena dvAviMzatisAgaropamANyAyuHsthitiAkhyAtA.. // mUlam ||-jaa ceva AuThiI / neraIyANaM viyAhiyA // sA tesiM kaaytthiii| jahannukko- siyA bhave // 70 // vyAkhyA-nArakANAM yA jaghanyotkRSTata AyuHsthitiyAkhyAtA, saiva teSAM SEEKHORORSCORECONOCOCCORIANS 1252 // For Private And Personal Use Only Page #1183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1253 // www.kobatirth.org nArakANAM kAryasthitirjaghanyotkRSTatazca vyAkhyAtA. yato hi nArako jovo mRtvA punarnarakabhUmo | notpadyate, anyatra garbhajaparyApta saMkhyeyavarSAyuSkeSUtpadyate, pazcAnnara ke utpadyate notpadyate ca // 70 // atha kAlAMtaramAha - // mUlam // anaMtakAlamukosaM | aMtomuhutaM jahanniyA // vijaDhaMmi sae kAra / neraiyANaM tu aMtaraM // 71 // vyAkhyA - nArakANAM tu sve kArya tyakte satyutkRSTaM kAlasyAMtaramanaMtakAlaM bhavati, jaghanyatoMtarmuhUrta kAlAMtaraM bhavati yadAnyataranarakAtkazcinnArakaracyutvA garbhajaparyApta matsyAdityayate, tatra cAtyaMtaduSTAdhyavasAyatvAdatarmuhUrtamAyuH prapAlya mRtvAnyatamanarake utpadyate // 71 // // mUlam // - eesiM vannao ceva / gaMdhao rasaphAsao // saMThANAdesao vAvi / vihANAi sahassaso // 72 // vyAkhyA - eteSAM nArakANAM varNato gaMdhato rasataH sparzataH saMsthAnAdezatazcApi sahasrazo vidhAnAni bahavo bhedA bhavaMti // 71 // atha paMceMdriyatirazcAM bhedAnAha // mUlam // paMceMdiyA tirikkhA ya / duvihA te viyAhiyA // samucchimA tirikkhA ya / For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1253 // Page #1184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyarmandie uttarA saTIka // 1254 // gapbhavatiyA tahA // 72 // vyAkhyA-paMceMdriyAstiryaMco dvividhA vyAkhyAtAH, te ke ? saMmUrchimAstiyaMcastathA garbhavyutkrAMtikAstiryaMcazca. tatra saMmUrchA'tizayamUDhabhAvastena nivRttA niSpannAH saMmUchimAH, saMmUrchimAzca te tiryaMcazca saMmRrchimatiryaMco manaHparyAptirahitAH sadA saMmUrchitA iva tiSTaMti. garbhavyutkrAMtikA garbhajA manaHparyAptisahitAH // 72 // // mUlam ||-duvihaa te bhave tivihA / jalayarA thalayarA tahA // khahayarAya bodhvaa| tesiM bhee suNeha me // 73 // vyAkhyA-te dvividhAssaMmUrchimA garbhajAzca tiryaMcaH punastrividhA bodhavyAH. tat traividhyaM yathA jalacarAH sthalacarAstathA khacarAH saMti. ete trayo'pi dvividhAH, garbhajAH saMmUrchimAzca jJeyAH. teSAM bhedAn me kathayato yUyaM zRNuta? // 73 // atha jalacarabhedAnAha // mUlam ||--mcchaa ya kacchabhAyAvi / gAhAya magarA tahA // sisumArA ya bodhavA / paMcahA jalayarAhiyA // 74 // vyAkhyA--ete jalacarAH paMcadhA AkhyAtAH. ete ke ? matsyA mInAH, 8 // 1254 // kacchapAH kUrmAzcApi, grAhAstaMtukajovAH, makarA mahAmatsyAH, zizumArA api matsyavizeSAH. eteSu PECIPECARROTECICIAL For Private And Personal Use Only Page #1185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa||1255 // www.kobatirth.org paMcasu bhedeSu bahUnAM bhedAnAmaMtarbhAvaH yato hi yAvaMtaH sthalajIvAstAvaMta eva jalajIvA ityukteH // 74 // // mUlam // - - loe gadese te sabe / na savattha viyAhiyA // eto kAlavibhAgaM tu / tesiM vucchaM cauhiM // 75 // vyAkhyA - te sarve jalacarA jIvA lokaikadeze vyAkhyAtAH, jalasthAneSveva, na tu sarvatra, ito'naMtaraM teSAM jalacarajIvAnAM tu kAlavibhAgaM caturvidhaM vakSye // 75 // // mUlam // saMtaI pappaNAIyA / apajjavasiyAviya // Thi paDucca sAiyA / sapajjabasiyAviya // 76 // vyAkhyA - te jalacarajIvAH saMtatiM prApya pravAhamArgamAzrityA'nAdayo'paryavasitAzca vartante sthitiM pratItya bhavasthitiM kAyasthitiM cAzritya sAdayaH saparyavasitAzca saMtIti bhAvaH || mUlam |--ikkA ya puvakoDI / ukkoseNa viyAhiyA // AuTiI jalayarANaM / aMtomuhuttaM | jahanniyA // 77 // vyAkhyA - jalacarANAM matsyAdInAM jIvAnAmutkRSTenAyuH sthitirekA pUrvakoTI vyAkhyAtA. pUrvasya tu parimANametat-saptatikoTilakSavarSANi SaTpaMcAzatsahasrakoTivarSANi, etairvarvaiH pUrvaM bhavati jaghanyikAyuH sthitizcaiteSAmaMtarmuhUrtameva vyAkhyAtA // 77 // atha jalacarANAM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 1255 // Page #1186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1256 // 5+% www.kobatirth.org kAyasthitimAha // mUlam // punakoDIpuhuttaM tu / ukkoseNa viyAhiyA || kAryaThiI jalayarANaM / aMtomuhuttaM | jahannayA // 78 // vyAkhyA - jalacarANAM kAryasthitirutkRSTataH pUrvakoTipRthaktvaM vyAkhyAtA. yadA jalacarajIvo mRtvA punaH punarjalacarayonAvevotpadyate, tadA pUrvakoTipRthaktvaM yAvadutpadyate. pRthaktvaM dvAbhyAmArabhya navAMkaM yAvatpRthaktvamiti siddhAMtAM kasaMjJAsti. dvAbhyAM pUrvakoTibhyAmArabhya yAvannavakoTiM yAvajjalacaro jIvo mRtvA mRtvA jalacarayonAvutpadyate ityarthaH jaghanyatastvaMtarmuhUrtameva kAya sthitiorvyAkhyAtA. atha kAlAMtaramAha - // mUlam // anaMtakAlamukkosaM / aMtomuhutaM jahannayaM // vijaDhammi sae kAe / jalayarANaM tu aMtaraM // 79 // vyAkhyA - jalacarANAM svakIye kAye tyakte satyanyatrotpadya punaH svakAye utpadyate, tadA kiyatkAlAMtaraM bhavati / taducyate - utkRSTato'naMtaM kAlAMtaraM bhavati, yato hi cejalacaro nigodatvenotpadyate, tadA nigodasyAnaMtakAlasya sthitirasti, jaghanyatastvaMtarmuhUrtameva kAlAMtaraM jJeyaM // 79 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1256 // Page #1187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1257 // // mUlam ||--eesiN vannao ceva / gaMdhao rasaphAsao // saMThANAdesao vAvi / vihANAI sahassaso // 8 // vyAkhyA--teSAM jalacarANAM varNato gaMdhato rasataH sparzataH saMsthAnAdezatazcApi | vidhAnAni sahasrazo bhavaMti. // 80 // atha sthalacarabhedAnAha ||muulm ||-cupyyaa ya parisappA / duvihA thalayarA bhave // cauppayA caubihA u / taM me kittayao suNa // 81 // vyAkhyA-sthalacarA dvividhAH, catuHpadAH parisAzca maveyuH, catvAraHpadA yeSAM te catuHpadAH, pari samaMtAtsapaiMtIti parisarpAH. tatra catuHpadAzcaturvidhAH saMti. tAMzcaturvidhAna me mama kathayatastvaM zRNu ? // 81 // ||muulm ||-egkhuraa dukhurAo / gaMDIpayasaNappayA // hayamAI gonnmaaii| gayamAIsIhamAiNo // 82 // vyAkhyA-ekakhurAH, dvikhurAH, gaMDIpadAH, sanakhapadAH, ekaH khurazcaraNAdhovarti haDavizeSo yeSAM te ekakhurAste cAzvAdayaH. evaM dvau khurau yeSAM te dvikhurA goNAdayo balIvardAdayaH. V1257 // gaMDo kamalamadhyasthakarNikA, tadvatpadA yeSAM te gaMDIpadA gajAdayaH.saha nakhairvartate iti sanakhAH, sanakhAH For Private And Personal Use Only Page #1188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandie H uttarA saTIka padA yeSAM te sanakhapadAH siMhAdayaH. 'saNappayA' iti praakRttvaat.||82||ath prisrpaanaah||1258|| // mUlam ||-bhuuorgprisppaa / parisappA duvihA bhave // gohAI ahimAIyA / ikikANe gahA bhave // 83 // vyAkhyA-parisA jIvA dvividhA bhaveyuH, te ke ? bhujAbhyAM parisapa'tIti bhujaparisarpAH, urasA parisarpatItyuraHparisarpAH. tatra godhAnakulamUSakAdayo bhujaparisarpAH, ahaya uraHpari| sarpAH, ete eke'pyanekadhA bhaveyuH. // 83 // athaiteSAM kSetravibhAgamAha // mUlam ||-loegdese te save / na savattha viyAhiyA / itto kAlavibhAgaM / tesiM vucchN| cauvihaM // 84 // vyAkhyA // te sarve sthalacarA bhujaporasAzca lokaikadeze vyAkhyAtAH. ito'naM taraM kAlavibhAgaM sthalacarANAM caturvidhaM vakSye. // 84 // TUA // mUlam ||-sNtii pppnnaaiyaa| apajjavasiyAvi y|| ThiI paDucca saaiiyaa| sapajavasiyAvi dAya / / 85 // vyAkhyA-saMtatiM prApya te sthalacarA anAdayo'paryavasitAzcApi. sthitiM bhavasthiti pratItyAzritya sAdayaH saparyavasitAzcApi vartate. // 85 // OLOCALCCESCALCASG // 1258 // For Private And Personal Use Only Page #1189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saToka // 1259 // KAVACAKKKts // mUlam ||-pliovmaaiN tinneo| ukkoseNa viyAhiyA // AuThii thalayarANaM / aMtomuhattaM jahanniyA // 86 // vyAkhyA-sthalacarANAmutkRSTena trINi palyopamAnyAyuHsthitiAkhyAtA. | jaghanyataH sthalacarANAmaMtarmuhUrtamAyuHsthitiH. // 86 // // mUlam ||-pliovmaaii tinneo / ukkoseNaM tu saahiyaa|| puvakoDIpuhutteNaM / aMtomuhurta jahanniyA // 87||vyaakhyaa-ath sthalacarA mRtvA sthalacareSvevotpadyate, tadA kiyatkAlenotpadyate ? tAM kAyasthitimAha-sthalacarANAM svakIye kAye eva samutpadyamAnAnAM trINi palyopamAni pUrvakoTipRthaktvena sAdhikAnyutkRSTena kAyasthitiyAkhyAtA. jaghanyikA kAyasthitisteSAmaMtarmuhUrtamevoktA. yato hi tripalpopamAyuSaH sthalacarAH pUrvakoTyAyuSAM saptASTabhavagrahaNAni kurvati, paMceMdriyatirazcAma| dhikaniraMtarabhavasyA'saMbhavo'sti. // 87 // atha kAlAMtaramAha8 // mUlam ||kaaytthiii thalayarANaM / aMtare tesimaM bhave // kAlaM aNaMtamukkosaM / aM-3 tomuhattaM jahanniyaM // 88 // vijaDhammi sae kAe / thalayarANaM tu aMtaraM // eesi vannao ceva / OMOMOMOMOMOM // 1259 // For Private And Personal Use Only Page #1190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1260 // GRAPHOHAR gaMdhao rasaphAsao // saMThANabheyao vaavi| vihANAi sahassaso // 89 // yugmaM // vyaakhyaa|sthlcraannaaN svakIye kAye tyakte sati vanaspatyAdimadhye utpadyate cetsthalacareSu punarAyAti, tadotkRSTamanaMtakAlasyAMtaraM bhavati. jaghanyatazcAMtarmuhartakAlasyAMtaraM bhavati, // 88 // eteSAM sthalacarANAM varNato gaMdhato rasataH sparzataH saMsthAnabhedatazcApi sahasrazo vidhAnAni bhedaaH|| 89 // ||muulm ||-camma u lomapakkhI y| taiyA samuggapakkhI ya // viyayapakkhI ya bodhavA / | pakkhiNo ya caubihA // 90 // vyAkhyA-atha khecarabhedAnAha-pakSiNazcaturvidhA bodhavyAH, carma| pakSiNazcarmacaTikAdyAH, romapakSiNo rAjahaMsAdyAH, samudgapakSiNaH samudgakAkArapakSayuktA mAnuSottaraparvatAhahivartinaH. vitatapakSiNo ye sarvadA vistAritapakSA eva tiSTaMti. // 9 // mUlam ||-loegdese te save / na savattha viyAhiyA / / itto kAlavibhAgaM tu / tesiM vucchaM cauvihaM // 91 // vyAkhyA-te sarve khacarA lokaikadeze vyAkhyAtAH. sarvatra caturdazarajjvAtmakaloke na saMti. ito'naMtaraM teSAM khacarANAM caturvidhaM kAlavibhAgaM vakSye // 91 // // 1260 // For Private And Personal Use Only Page #1191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1261 // www.kobatirth.org // // mUlam // - saMtaI pappaNAIyA / apajjavasiyAvi ya | ThiDaM paDucca sAIyA / sapajjavasiyAvi ya // 92 // vyAkhyA----saMtatiM prApya te khacarA anAdayo'paryavasitA api vartante. sthitiM pratItya te sAdayaH saparyavasitA api saMti. // 92 // // mUlam // palio massa bhAgo / asaMkhijjayamo bhave // AuThiI khahayarANaM / | aMtomuhuttaM jahanniyA // 93 // vyAkhyA - khacarANAmAyuHsthitiH palyopamasyA'saMkhyeyatamo bhAgo bhavati. jaghanyikAyuH sthitiraMtarmuhUrtaM bhavati. // 93 // atha kha carANAM kAryasthitikAlAMtaraM dvAbhyAM gAthAbhyAM vdti|| mUlam ||-asNkhbhaago paliyassa / ukkoseNa sAhiA || pucakoDI puhuteNaM | aMtomuDutaM | jahanniyA // 94 // kAryAThiI khahayarANaM / aMtaraM tesimaM bhave // anaMtakAlamukkosaM / aMtomuhuttaM jahaniyaM // 95 // vyAkhyA - khacarANAM kAryasthitiH palyopamasyA'saMkhyeyatamo bhAgaH pUrvakoTipRthaktvena sAdhikazca bhavati jaghanyikA kAryasthitiraMtarmuhUrta bhavati, teSAM khacarANAM kAlAMtaraM cotkRSTato - SnaMtakAlaM yAvadbhavati, jaghanyatazcAMtarmuhUrtaM bhavati // 95 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 1261 // Page #1192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie saTorka // 1262 // // mUlam ||-epsiN vannao ceva / gaMdhao rasaphAsao // saMThANAdesaovAvi / vihANAi sahassaso // 96 // vyAkhyA-eteSAM khacarANAM varNato gaMdhato rasataH sparzatazca saMsthAnAdezatazcApi | sahasrazo vidhAnAni bhavaMti. // 96 // // mUlam ||-mnnuyaa duvihabheyA u / taM me kittayao sunn|| samucchimA ya maNyA / gabhavakaMtiyA tahA // 97 // vyAkhyA-manujA dvividhabhedAH saMti, tAn bhedAn me mama kIrtayatastvaM zRNu ? manujA manuSyAH saMmUrchimAstathA garbhavyutkrAMtikAH, garbhajA manaHsahitAH, saMmarchimA manorahitAzcaturdazasthAneSUtpannAH. // 97 // ||muulm ||-gpbhvtiyaa je u / tivihA te viyAhiyA // akammakammabhUmA y| aMtaradovagA tahA // 98 // vyAkhyA-ye tu garbhavyutkrAMtikAste manuSyAstrividhA vyAkhyAtAH, te ke ? akarmakarmabhUmigA aMtaradvIpakAzca. akarmabhRmo bhavA akarmabhaumA akarmabhUmyutpannAH, karmabhUmo bhavAH karmabhaumAH karmabhRmyutpannAH, tathAMtasvIpagAH. // 98 // E-PAPER h||1262|| For Private And Personal Use Only Page #1193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 1263 // *AC+91-94%ACCIASCH / mUlam ||-pnnrs tIsaivihA / bheyA aThThAvIsaI // saMkhA u kamaso tesiM / ii esA 5 viyAhiyA / / 99 : vyAkhyA-ityamunA prakAreNaiteSAM pUrvoktAnAM karmabhUmyakarmabhUmyaMtaradvIpAnAM saMkhyA kramazo'nukrameNa vyAkhyAtA. sA kA saMkhyetyucyate--vidhazabdasyobhayatra saMbaMdho jJeyaH. paMcadazavidhAH | karmabhUmijAH, bharatairavatamahAvidehAnAM pratyekaM paMcapaMcasaMkhyAkatvAt paMcadazasaMkhyAtvaM bhavati. triMzadvidhA akarmabhaumAH, atra haimavataharivarSaramyakaraNyavatadevakurUttarakururUpANAM paNNAmapyakarmabhUmonAM hai| pratyeka paMcasaMkhyAguNitAnAM triMzatsaMkhyAtvaM saMbhavati. iha ca kramaza ityukte'pi gaNanAvasare kramabhaMgo vihitaH, pUrvamakarmabhUmisaMkhyAM vihAya karmabhUmisaMkhyA pratipAditA, tattu karmamRbhijAnAM manuSyANAM muktisAdhakatvena prAdhAnyakhyApanAtpUrvakathanaM na doSAyeti. tathAMtaradvIpAnAmaSTAviMzatibhedAH, te cAMtaradvIpAH kSullahimavati parvate pUrvasyAM dizyaparasyAM dizi ca jaMbUdvIpavedikAMtAtparataH pratyekaM dve dve daMSTra vidigabhimukhe vinirgate staH. tadyathA-pUrvasyAmekezAnyabhimukhI daMSTrA, dvitIyAgneyyabhimukhI. pazcimAyAmekA naiRtyabhimukhI, dvitIyA vAyavyabhimukho. evaM catasRSu vidizvabhimukhoSu daMSTrAsu pratyekaM OMOMOMOMOMview- // 1263 // For Private And Personal Use Only Page #1194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie saTAke uttarA- troNi trINi yojanazatAni lavaNasamudramatikramya vidikSvekaikabhAvena catvAroMtaradvIpAH, pratyekaM yoja- // 1264 // / nazatatrayavistArAH saMti. tatastatparatastAsveva catasRSu daMSTrAsu pratyekamekaikazatayojanavRddhathA vardhitAH | SaT SaT aMtaradvIpAH saMti. te ca dvIpAzcaturbhiguNitAzcaturviMzatisaMkhyAkA bhavaMti. tatazcAdyAMtaradvI. | pacatuSkasahitA aSTAviMzatiraMtaradvIpAH saMti. evaM zikhariNi parvate'STAviMzati yAH. sarvasAmyAccaiSAM bhedenA'vivakSitatvAtsUtre'STAviMzatisaMkhyAkathanaM virodhAya na bhavati. teSvaMtaradvIpeSu yugaladharmikA hai vasaMti, taccharoramAnAdi kathyate-aSTadhanuHzatocchrAyAH, palyAsaMkhyabhAgAyuSaH, catuHSaSTipRSTakaraMDAH, 8| caturthabhaktAhArAbhilASavaMtaH. ekonAzItidinakRtApatyapAlanAH. teSAM dvIpAnAM nAmAyAmavistArapari dhyAdivicArastu kSetrasamAsabRhaTTokAto'vaseyaH // 99 // hA // mUlam ||-smucchimaann eseva / bheo hoi Ahiyo / logassa egadesaMmi / te savvevi | viyAhiyA // 200 // vyAkhyA-saMmUrchimAnAM hyeSa eva bhedaH, yatkarmabhUmyAdisamutpannAnAM garbhajAnAM | vAtapittAdiSu te caturdazabhedaiH saMbhavaMti. aMgulAsaMkhyeyabhAgamAtrAvagAhanAste sarve manuSyAH saMmU COCOHORICORICOLE+CC // 1264 // For Private And Personal Use Only Page #1195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA. P saTokaM // 1265 // *%A4%AR.KA+KARAA rchimA garbhajAzca lokaikadeze vyAkhyAtAH. // 200 // ||muulm ||-sNtii pappaNAIyA / apajavasiyAvi ya // ThiI paDucca sAIyA / sapajavasiyAvi y||1|| vyAkhyA-saMtatiM prApya te saMmUrchimA garbhajAzca manuSyA anAdayo'paryavasitAzcApi vartate. sthitimAzritya sAdayaH saparyavasitAzcApi saMti. // 1 // // mUlam ||-pliovmaai tinneo| ukkoseNa viyAhiyA // AuThiI maNuANaM / aMtomuhattaM jahanniyA // 2 // vyAkhyA-manujAnAM garbhajAnAM trINi palyopamAnyutkRSTenAyuHsthitiA| khyAtA, jaghanyikA cAMtarmuhUrtaM sthitijnyeyaa.||2||ath kAyasthitimaMtarakAlaM cAha dvAbhyAM gAthAbhyAM // mUlam ||-pliovmaaiN tinneo| ukkoseNa tu sAhiyA // putrakoDo putteNaM / aMtomu. hRttaM jahanniyA // 3 // kAyaThiI maNuANaM / aMtaraM tesimaM bhave // aNaMtakAlamukkosaM | aMtomuhattaM jahanniyaM // 4 // vyAkhyA-manujAnAM garbhajAnAM troNi palyopamAni pUrvakoTipRthaktvena sAdhikAnyutkRSTena kAyasthitiAkhyAtA. jaghanyikA cAMtarmuharta sthitiyAkhyAtA, teSAM garbhajAnAM manujAnAM + // 1265 // For Private And Personal Use Only Page #1196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA | saTAka // 1266 // kAlasyAMtaramutkRSTamanaMtakAlaM, jaghanyakamaMtarmuhata kAlAMtaraM jJeyaM. // 4 // // mUlam ||-eesiN vannao ceva / gaMdhao rasaphAsao // saMThANAdesaovAvi / vihANAi shssso|| 5 // vyAkhyA-saMmUrchimagarbhajamanuSyANAM varNato gaMdhato rasataH sparzataH saMsthAnAde| zatazcApi sahasrazo vidhAnAni bahavo bhedA bhavaMti. // 5 // atha devAnAha // mUlam ||-devaa caubihA vuttA / taM me kittayao suNa // bhomijavANamaMtara-joisavemANiyA tahA // 6 // vyAkhyA-devAzcaturvidhA uktAH. tAna bhedAn kIrtayato se mama tvaM zRNu ? | | bhaumeyakA vyaMtarA jyotiSkAstathA vaimAnikAH. bhUmo bhavA bhomeyakA bhavanavAsino devAH, ratnapra. | bhAyAH pRthvyA azItisahasrottarayojanalakSapiMDAyA uparyekaM yojanasahasramavagAhyAdhazcaikaM yojanasahasraM muktvA madhye'STasaptatyuttarayojanalakSe bhavanavAsinAM camareMdrAdidevAnAM bhavanAni saMti 1. 'vANamaMtaratti' ApatvAdvividhAnyaMtarANi nivAsasthAnAni girikaMdaravivarAdIni yeSAM te vyaMtarAH 2, jyotayaMtIti jyotIMSi vimAnAni, tannivAsino devA jyotiSkAH 3. vizeSeNa mAnayaMtyupa jati sukR ONKANCHAR // 1266 // For Private And Personal Use Only Page #1197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tino yAnIti vimAnAni, teSu bhavA vaimAnikAH 4. tatheti samuccaye. // 6 // teSAmevottarabhedAnAha- saTokaM // mUlam ||-dshaa u bhavaNavAso / aTTahA vaNacAriNo // paMcavihA joisiyA / duvihA // 1267 // K vemANiyA tahA // 7 // vyAkhyA-dazadhaiva bhavanavAsinaH, tuzabda evArthe. aSTadhA vanacAriNaH, vaneSu / krIDArasena carituM zolaM yeSAM te vanacAriNo vyaMtarAH. paMcadhA jyotiSkAstathA vaimAnikA dvidhA.. // 7 // tAneva nAmata Aha-- | ||mRsm ||-asuraa 1 nAga 2 suvannA 3 / vijjU 4 aggI ya 5 AhiyA // dIvo 6 dahi P7 disA - vAyA 9 | thaNiyA 10 bhavaNavAsiNo / / 8 // vyAkhyA-ete bhuvanavAsinaH kumAra-2 zabdAMtA ucyate. yato hyete kumAravadveSabhASAzastrayAnavAhanakrIDanAni kurvati. ata ete sarve dazApi kumArAMtAH, tadyathA-asurakumAranAgakumArasuvarNakumAravidyutkumArAgnikumAradvIpakumArodadhikumAradikkumAravAyukumArastanitakumArAH. ete nAmata AkhyAtAH // 8 // atha vyaMtarabhedAnAM nAmAnyAha 17 // 1267 // // mUlam ||-pisaay 1 bhUyA 2 jakkhA 3 / rakkhasA 4 kinnarA ya 5 kiMpurisA 6 // maho *NA-NCRORSCRes h a For Private And Personal Use Only Page #1198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ragA 7 gaMdhavA 8 // aTTahA vaannmNtraa||9|| vyAkhyA-vyaMtarA aSTavidhAH-pizAcAH 1, bhUtAH 2, saTIka // 126 // yakSAH 3, rAkSasAH 4, kinnarAH 5, ca kiMpuruSAH 6, mahoragAH 7, gaMdharvAH 8, evamaSTaprakArA vyaMtarA jJeyAH. // 9 // atha jyotiSkANAM bhedAnnAmata Aha // mUlam ||-cNdsuuraa ya nakSattA / gahA tAragaNA tahA // ThiyA vicAriNo ceva / paMcahA joisAlayA // 10 // vyAkhyA-jyotirAlayAH, jyotirAlayo gRhaM yeSAM te jyotirAlayA jyoti-5 kA devAH paMcadhA saMtIti zeSaH. te jyotiSkA devAH 'ThiyA' iti sthirA manuSyakSetrAddahijyoti-18 4/kAste ca sthirA acalakhabhAvAH, manuSyakSetrAMtarvartino hi meruparvatasya nityaM prAdakSiNyacAriNaste paMcadhA jyotiSkA jJeyAH. te cAmo-caMdrAH 1 sUryAzca 2 nakSatrANi 3 grahA 4 stAragaNAH 5 prako. rNakatArakasamUhAstathA jJeyAH // 10 // atha vaimAnikAnAM bhedAnAha ||muulm ||-vemaanniyaa uje devA / duvihA te viyAhiyA // kappovagA ya bodhavA / kappA- 1268 // HIyA taheva ya // 11 // vyAkhyA -tu punarvaimAnikA ye devAste dvividhA vyAkhyAtAH. kalpA deva-IPI ACCORRENCES SPERATIOKAAKASAROVARS For Private And Personal Use Only Page #1199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa||1269|| www.kobatirth.org lokAstAnupagacchaMtotyutpattiviSayatayA prApnuvaMtIti kalpopagA dvAdazadevalokasthAH kalpopagAH, ca punastathaiva kalpAtItAH, kalpAnatItA iti kalpAtItAH, navagraiveyakapaMcAnuttaravimAnasthAH evaM vaimAnikAdviprakArA jJAtavyAH // 11 // atha kalpopagatAnAM nAmAnyAha - // mUlam // - kappovagA bArasahA / sohammIsANagA tahA // saNakumAramAhiMdA / baMbhogA ya lAMgA // 12 // mahAsukkA sahassArA / ANayA pANayA tahA // AraNA accuyA ceva / ii kappovagA surA // 13 // yugmaM // vyAkhyA - kalpopagA dvAdazadhAH sudharmAnAmeMdrasya sabhA'sminnastIti sodharmaH prathamakalpaH evamIzAno dvitIyakalpaH saudharmazcezAnazca saudharmezAnau, to gacchaMti prApnuvaMtIti saudharmezAnagAH tathA punaH sanatkumAradevaloke bhavAH sanatkumArAH. maheMdre bhavA mAheMdrA:. sanatkumArAzca maheMdrAzca sanatkumAramAheMdrAH punarbrAhmalokA brahmaloke bhavAH ca punalatanAmAnaM kalpaM gacchatIti prApnuvaMtIti lAMtagAH // 12 // mahAzukre bhavA mahAzukrAH sahasrAre bhavAH sahastrArAH Anate bhavA AnatAH tathA prANate bhavAH prANatAH. aruNe bhavA AruNAzca. acyute bhavA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1269 // Page #1200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTArka // 1270 // ACANCHAR acyutAzcAraNAcyutAH, ityamunA prakAreNa dvAdazavidhAH kalpopagatAH surA jJeyAH. // 13 // // mUlam ||-kppaaiiyaa ya je devA / duvihA te viyAhiyA // gevijANuttarA ceva / gevijjA | navavihA tahiM // 14 // vyAkhyA-ca punaste kalpAtItA devAste dvividhA vyAkhyAtAH, praiveyakA | anuttarAzca. tatra graiveyakA navavidhAH. tatra grIvA lokapuruSasya trayodazarajjvAtmakasthAnIyapradezaH, tatra grIvAyAmatIvazobhAkaraNahetava AbharaNabhUtA greveyA devAvAsAH, tatra bhavA devA aveyakAste navaprakArA jJeyAH. // 14 // teSAM graiveyakANAM nAmAni // mUlam ||-hiddimaahittimaa ceva / hiDimAmajjhimA thaa| hihimovarimAceva / majjhimAhihimA tahA // 15 // majjhimAmajjhimA ceva / majjhimovarimA tahA // uvarimAhiTimA ceva / uvarimAmajjhimA tahA // 16 // yugmaM // vyAkhyA-uparitanaSaTakApekSayA prathameSvadhastanA adhastanAH, | caiva padapUraNe, prathamagraiveyakadevAH 1. adhastanAzca madhyamAzcAdhastanAmadhyamA dvitIyauveyakadevAH 2. tathAdhastanoparitanAstRtIyapraiveyakadevAH 3. tathA madhyamAdhastanI madhyasthatrikApekSayA'dhastanA // 1270 // For Private And Personal Use Only Page #1201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyarmandie uttarA // 127 // SAMACHALLENOUCAT madhyamAdhastanAzcaturthagraiveyakadevAH 4. // 15 // ca punarmadhyamamadhyamA madhyamasthatrikApekSayA madhyamA saTokaM madhyamamadhyamAH paMcamagraiveyakadevAH 5. tathA madhyamoparitanA madhyamatrikApekSayoparitanAH SaSTaYaveya. kadevAH 6. punaruparitanAdhastanAH, uparisthatrikApekSayA'dhastanA uparitanAdhastanAH saptamagraiveyakadevAH7. tathoparimadhyamAH, uparitanatrikApekSayA madhyamA madhyasthA uparitanamadhyamA aSTamagraiveyakadevAH 8. // 16 // atha navamagraiveyakadevAnAM nAmocyate // mUlam ||-uvrimaauvrimaa ceva / ii gevijagA surA // vyAkhyA-ca punaruparimoparimA uparisthatrikApekSayoparimA uparimoparimA navamagraiveyakadevA ityamunA prakAreNa navagraiveyakAH surA vyAkhyAtAH. athAnuttaravimAnAnyAha // mUlam ||-vijyaa vaijayaMtA ya / jayaMtA aparAjitA // 17 // sabaTTasiddhigA ceva / paMca-| hANuttarA surA // ii vemANiyA ee-NegahA evamAIo // 18 // vyAkhyA-vijayA vijayavimA-18 P // 1271 // navAsinaH, vijayaMte samastavidhahetUniti vijayA iti vyutpattiH. tathA vaijayaMtAH, evaM jayaMtAstathA a-CONCAAAACK For Private And Personal Use Only Page #1202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saToka uttarA- 'parAjitAH, aparairanyairabhyudayavighnahetubhiH zatrabhirajitA aparAjitAH punaH sarvArthasiddhakAH, sarve'rthAH // 1272 // siddhA yeSAM te sarvArthasiddhAH, sarvArthasiddhA eva sarvArthasiddhakAH, ityamunA prakAreNete paMcadhA anuttaradevAH. evamAdikA vyAkhyAtA dvAdazadevalokabhavA navagraiveyakabhavAH paMcAnuttarabhavAH surA evamAdayo jJeyAH. caturazItilakSANi saptanavatisahasrANi tathA trayoviMzatiretatpramANaM, sarvavimAnApekSayAs| nekavidhA AkhyAtAH // 18 // // mUlam ||-logss egadesaMmi / te save parikittiyA // itto kAlavibhAgaM tu / tesiM vucchaM | cauvihaM // 19 // vyAkhyA-te sarve devA lokasyaikadeze parikIrtitAH. ito'naMtaraM kAlavibhAgaM tu teSAM devAnAM caturvidhaM vakSye. // 19 // // mRlam ||-sNtii pppnnaaiiyaa| apajjavasiyAvi y|| ThiI paDucca sAIyA / sapajavasiTAyAvi ya // 20 // vyAkhyA-saMtatiM prApya te devA anAdayo'paryavasitA api. sthiti kAyasthiti pratItya sAdayaH saparyavasitAzcApi vartante. // 20 // PORNAR.COM, // 1272 // For Private And Personal Use Only Page #1203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA. // 1273 // CASTERESCARSA // mUlam ||-saahiyN sAgaraM ikaM / ukkoseNa ThiI bhave // bhobhijANaM jahanneNaM / dasavAsasa saTokaM hassiyA // 21 // vyAkhyA-'bhomijjANaM' iti bhavanapatInAM devAnAmutkRSTenAyuHsthitiH sAdhikaM 6 sAgaropamaM vartate. jaghanyena dazavarSasahasrikA sthitiyAkhyAtA. // 21 // // mUlam ||-pliovmmegN tu / ukkoseNa ThiI bhave // vaMtarANaM jahanneNaM dasavAsasahassiyA // 22 // vyAkhyA-vyaMtarANAmutkRSTenaikaM palyopamamAyuHsthitirbhavet. tu punavya'tarANAM jaghanyena dazavarSasahastrikA bhavet // 22 // // mUlam ||-pliovmN tu egaM / vAsalakveNa sAhiyaM // pliovmtttthbhaago| joisesu jahanniyA // 23 // vyAkhyA-jyotiSkANAM caMdrArkANAM devAnAmekaM palyopamaM varSalakSeNa sAdhikamuskuSTAyuHsthitiAkhyAtA. punarjaghanyikAyuHsthitiH palyopamasyASTamo bhAgo bhavati. // 23 // // mUlam ||-do ceva saagraaiN| ukkoseNaM ThiI bhave // sohammami jahannaNaM / egaM ca pali. 12 // 1273 // ovamaM // 24 // vyAkhyA-sodharmadevaloke dve sAgaropame utkRSTAyuHsthitiH, jaghanyenaika palyopa OMOMOMOMOMOM5- 0k For Private And Personal Use Only Page #1204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTIka mamAyuHsthitijJeyA. // 24 // // 127 // // mUlam / -sAgarA sAhiyA dunni / ukkoseNa ThiI bhave // IsANaMmi jahanneNaM / sAhiyaM pali ovamaM // 25 // vyAkhyA-IzAne IzAnadevaloke utkRSTena dve sAgaropame sAdhike AyuHsthitirbhavet. jaghanyatastu tatrAyuHsthitiH sAdhikaM palyopamamasti. // 25 // // mUlam ||-saagraanni ya satteva / ukoseNa ThiI bhave ||snnNkumaare jahanneNaM / dunnio hAsAgarovamA // 26 // vyAkhyA-sanatkumAre utkRSTena saptava sAgaropamANyAyuHsthitirbhaveta. jaghanyena dve sAgaropame AyuHsthitiH. // 26 // // mUlam ||-saahiyaa sAgarA satta / ukkoseNa ThiI bhave // mAhidaMmi jahanneNaM / sAhiyA ( dunni sAgarA // 27 // vyAkhyA-mAhiMdre devaloke sAdhikAni saptasAgaropamANyutkRSTenAyuHsthiti|| bhavet. jaghanyena sAdhike dve sAgaropame AyuHsthitiH // 27 // // mUlam ||-dsev ya sAgarAo / ukkoseNa ThiI bhave ||bNbhloge jahanneNaM | sattao sAga A-CA-GUAGECAREAKI HRESCARRIERAPEKCA CPI-CONG 6 // 1274 // For Private And Personal Use Only Page #1205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1275 // ASI-ARA rovamA // 28 // vyAkhyA-brahmadevaloke dazasAgaropamANyutkRSTenAyuHsthitirbhaveta. jaghanyena saptasAgaropamANi sthitirbhavet // 28 // // mUlam ||-cuddssaagraaiN| ukkoseNa ThiI bhave // laMtagaMmi jahanneNaM / dasa u sAgarovamA // 29 // vyAkhyA-lAMtakadevaloke utkRSTena caturdazasAgaropamANyAyuHsthitirbhavet. jaghanyato | dazasAgaropamANyAyuHsthitirbhavet // 29 // mUlam ||-sttrssaagraaiN| ukkoseNa ThiI bhave // mahAsukke jahanneNaM / cauddasa sAgarovamA // 30 // vyAkhyA-mahAzukra devaloke utkRSTena saptadaza sAgaropamANyAyuHsthitiH, jaghanyena caturdazasAgaropamANyAyuHsthitibhavet // 30 // // mUlam ||--atttthaarssaagraaiN| ukkoseNa ThiI bhave // sahassAre jahanneNaM sattarasasAgarovamA | // 31 // vyAkhyA--sahasrAre devaloke'STAdazasAgaropamANyutkRSTAyuHsthitirbhaveta. jaghanyataH saptadaza sAgaropamANyAyuHsthitirbhavet. // 31 // CACANCECAUSAGAR * // 1275 // For Private And Personal Use Only Page #1206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saToka // mUlam ||--saagraa auNavIsaM tu / ukkoseNa ThiI bhave // ANayaMmi jahanneNa / aThThArasa // 1276 // hai sAgarovamA // 32 // vyAkhyA--Anate devaloke ekonaviMzatisAgaropamANyutkRSTenAyuHsthitirbhaveta. datathA jaghanyenASTAdazasAgaropamANyAyuHsthitirbhavet. // 32 // // mUlam ||--viisN tu sAgarAiM / ukkoseNa ThiI bhave // pANayaMmi jahanneNaM / sAgarA auNavosaI // 33 // vyAkhyA--prANatadevaloke utkRSTena viMzatisAgaropamANyAyuHsthitirbhaveta. tathA jaghanyenaikonaviMzatiH sAgaropamANyAyuHsthitibhavet // 33 // // mUlam ||--saagraa ikkavIsaM tu / ukkoseNa ThiI bhave // AraNaMmi jahanneNaM / vIsAo sAgarovamA // 34 // vyAkhyA--AraNe devaloke ekaviMzatisAgaropamANyutkRSTAyuHsthitiH, jaghahai nyena tu viMzatisAgaropamANyAyuHsthitirbhavet. // 34 // // mUlam ||-baaviissaagraaiN / ukkoseNa ThiI bhave // accuyaMmi jahanneNaM / sAgarA ikvosaI // 35 // vyAkhyA-acyute devaloke dvAviMzatisAgaropamANyutkRSTAyuHsthitirbhavet. jaghanyata RACRORSCHOOT SPEECHNOLORCRACHARAC% d||1276|| For Private And Personal Use Only Page #1207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie saToka TAGRA R-7-NCROCH stvekaviMzatisAgaropamANyAyuHsthitirbhavet. // 35 // uttarA // mUlam // teviissaagraaiN| ukkoseNa ThiI bhave // paDhamaMmi jahanneNaM / bAvIsaM saagro11277|| 15 vamA // 36 // vyAkhyA-atha navagreveyakANAmAyuHsthitirucyate-trayoviMzatisAgaropamANi prathamauveyake utkRSTAyuHsthitirbhavet. jaghanyena dvAviMzatisAgaropamANi. // 36 // // mUlam ||-cuviissaagraaiN| ukkoseNa ThiI bhave // biiyaMmi jahanneNaM // tevIsaM sAgarovamA // 37 // vyAkhyA-dvitIyoveyake caturviMzatisAgaropamANyutkRSTAyuHsthitirbhavet. jaghanyena trayoviMzatisAgaropamANi. // 37 // // mUlam / -paNavIsaM sAgarAI / ukkoseNa ThiI bhave // taiyaMmi jahanneNaM / cauvIsaM sAgarovamA // 38 // vyAkhyA-tRtIye graiveyake paMcaviMzatisAgaropamANyutkRSTAyuHsthitirbhavet. jaghanyena tu caturviMzatisAgaropamANi. // 38 // // mulam ||-chviissaagraaii / ukkoseNa ThiI bhave // cautthaMmi jahannaNaM / sAgarA paNavI AR AKASARIKA // 1277 For Private And Personal Use Only Page #1208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RI uttarA saTorka // 1278 // sai // 39 // vyAkhyA-caturthe graiveyake SaviMzatisAgaropamANyutkRSTAyuHsthitiH. jaghanyena SaDviMzatisAgaropamANi. // 39 // // mUlam ||-saagraa sattavIsaM tu / ukkoseNa ThiI bhave // paMcamaMmi jahanneNaM / sAgarA sttviilii||40|| vyAkhyA-paMcame graiveyake saptaviMzatisAgaropamANyutkRSTAyuHsthitiH, jaghanyena SaDviMzatisAgaropamANi. // 40 // 3 ||muulm ||-saagraa ahavIsaM tu / ukkoseNa ThiI bhave // chaThaMmi ya jahanneNaM / sAgarA satta8 vIsaI // 41 // vyAkhyA-SaSTe graiveyake utkRSTenASTAviMzatisAgaropamANyAyuHsthitiH, jaghanyena saptaviMzatisAgaropamANi. // 41 // // mUla ||--saagraa auNatIsaM tu / ukkoseNa ThiI bhave // sattamaMmi jahanneNaM / sAgarA aThavIsaI // 42 // vyAkhyA--saptame graiveyake utkRSTakonatriMzatsAgaropamANyAyuHsthitirbhavet , jaghanyato'STAviMzatisAgaropamANi. // 42 // PROACHARACADAALACKer // 1278 // For Private And Personal Use Only Page #1209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka *C // 1279 // uttarA. // mUlam ||-tosN tu saagraaiN| ukkoseNa ThiI bhave // aTThamaMmi jahannaNaM / sAgarA auNatIsaI // 43 // vyAkhyA-aSTame graiveyake triMzatsAgaropamANyutkRSTAyuHsthitirbhavet, jaghanyatastvekonatriMzatsAgaropamANi. // 43 // // mUlam ||-saagraa ikatIsa tu / ukkoseNa ThiI bhave // navamaMmi jahannaNaM / tosaI sAgarovamA // 44 // vyAkhyA-navame graiveyake ekatriMzatsAgaropamANyutkRSTAyuHsthitibhaveta, jaghanyatastu triMzatsAgaropamANi. // 44 // atha paMcAnuttarANAmAyuHsthitimAha // mUlam ||-tittiissaagraaiN / ukkoseNa ThiI bhave // causuvi vijayAIsu / jahanneNekatI-| isii||45|| vyAkhyA-caturvapi vijayavaijayaMtajayaMtAparAjiteSu vimAneSUtkRSTena trayastriMzatsAga-2 | ropamANyAyuHsthitirbhavet. jaghanyenaikatriMzatsAgaropamANi. // 45 // ||muulm ||-ajhnnmnnukosN / tittIsaM saagrovmaa|| mahAvimANe sbddhe| ThirDa esA vi-15 yaahiyaa||46|| vyAkhyA-sarvArthe iti sarvArthasiddhe mahAvimAne'jaghanyaM tathA'nutkRSTaM yathAsyAttathA ACACACIARES // 1279 // For Private And Personal Use Only Page #1210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTorka // 1280 // trayastriMzatsAgaropamANyAyuHsthitirbhavet. na vidyate jaghanyA yatra tadajaghanyaM, na vidyate utkRSTA yatra tadanutkRSTaM, arthAjaghanyApi nAsti, utkRSTApi nAsti. ekaiva trayastriMzatsAgaropamarUpaiSAyuHsthitiAkhyAtA. // 46 // atha devAnAM kAyasthitimAha // mUlam ||--jaa ceva AuThiI / devANaM tu viyAhiyA // sA tesiM kaaytthiii| jahannukko| siyA bhave // 47 // vyAkhyA-yA caiva devAnAM caturvidhAnAmapyAyuHsthitirjaghanyotkRSTA vyAkhyAtA, saiva kAyasthitirbhaveta. yato hi devA mRtvA devA na bhavaMti. // 47 // atha kAlAMtaramAha-- // mUlam ||--annNtkaalmukkosN / aMtomuhRttaM jahannayaM // vijaDhaMmi sae kAe / devANaM huja aMtaraM // 48 // vyAkhyA--devAnAM svakIye kAye tyakte sati vanaspatikAye brajati, tadotkRSTamaMtarahU~| manaMtakAlaM bhavet. jaghanyatAtaramaMtarmuhRtaM bhavet. // 48 // // mUlam ||-annNtkaalmukkosN / vAsapuhattaM jahannayaM // ANayAINadevANaM / gevijANaM tu aMtaraM // 49 // vyAkhyA-AnatAdInAM navamadevalokAdInAM tu punaveyakANAM navAnAM, upalakSaNa AEXERCORROCESS // 1280 // For Private And Personal Use Only Page #1211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1281 // www.kobatirth.org tvAttatra vAsinAM devAnAM svasthAnAccyutvA'nyatra saMsAre nigode samutpannAnAM, pazcAtpunaH svasthAne AgacchatAmutkRSTaM cetkAlAMtaraM bhavet, tadAnaMtakAlAMtaraM bhavet jaghanyaM cedaMtaraM bhavettadA varSapRthaktvaM navavarSANi yAvadbhavatItyarthaH // 49 // // mUlam // -- saMkhejjasAgarukkosaM / vAsapuhuttaM jahannayaM // aNuttarANa ya devANaM / aMtaraM tu viyAhiyaM // 50 // vyAkhyA - anuttarANAM devAnAM cyavanaM bhUtvA punazcettatraivotpattiH syAttadA kiyadaMtaraM |bhavettadAha- utkRSTaM tu saMkhyeyasAgaropamANyaMtaraM vyAkhyAtaM jaghanyaM tu varSapRthaktvaM, navavarSANi yAvat. // mUlam // eesiM vannao ceva / gaMdhao rasaphAsao // saMThANAdesaovAvi / vihANAi | sahasso // 51 // vyAkhyA -- eteSAM devAnAM caturnikAyAnAM varNato gaMdhato rasataH sparzataH saMsthAnAdezatazcApi sahasrazo vidhAnAni bhavati, aneke bhedA bhavati // 51 // // mUlam // -- saMsAratthA ya siddhA ya / ii jIvA viyAhiyA // rUviNo cevarUvI ya / ajIvA duvihAvi ya // 52 // vyAkhyA -- atha nigamayitumAha-- saMsArasthAzca jIvAH siddhAzca jIvA itya For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1281 // Page #1212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org uttarA // 1282 // SRIGAR 35-4-2015 munA prakAreNa vyAkhyAtAH ca punA rUpiNo'rUpiNo'jIvAzca vyAkhyAtA dvividhA api kathitAH. 15| saTIka / / 52 / / athopadezamAha // mRlam ||-ii jovamajIve ya / succA saddahiUNa ya // savanayANamaNumae / ramijA saM-| jame muNI // 53 // vyAkhyA-muniH sAdhurevamamunA prakAreNa jIvAjIvAn gurormukhAt zrutvA, punaH zraddhAya saMyame saptadazavidhe ramedratiM kuryAt. kIdRze saMyame? sarvanayAnAmanumate, sarve ca te nayAzca sarvanayA naigamAdayaH saptanayAH, teSAM sarvanayAnAM jJAnakriyAMtargatAnAmanumate'bhiprete, jJAnasahitasa-8 myakcAritrarUpe. // 53 // // mUlam ||-to bahaNi vAsANi / sAmaNNamaNupAliyA // imeNa kammajoeNa / appANaM saMlihe muNI // 54 // vyAkhyA-tatazcAritre ramaNAnaMtaraM bahUni varSANi zrAmaNyamanupAlya muniranena kramayogenAtmAnaM saMlikheta, dravyato bhAvatazca kRzIkuryAt. // 54 // saprati saMlekhanApUrvakaMTa // 1282 // kramayogamAha--- PHONEHOROSCARHAALIGANGANAGAR For Private And Personal Use Only Page #1213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTo // 1283 // mUlam ||-baarsev u vAsAiM / saMlehukkosiyA bhave / saMvaccharamajjhimiyA / chammAsA ya jahanniyA // 55 / / paDhame vAsacaukkami / vigaInijjUhaNaM kare // bIe vAsaghaukkami / vicittaM tu tavaM care // 56 // etaramAyAmaM / kaTu saMvacchare duve // tao saMvaccharaddhaM tu / nAivigiTuM tavaM care // 57 // tao saMvaccharaddhaM tu / vigiLaM tu tavaM care // parimiyaM ceva AyAmaM / taMmi saMvacchare / care // 58 // koDIsahiyamAyAma / kaTu saMvacchare muNI // mAsaddhamAsieNaM tu / AhAreNaM tavaM care // 59 // etAsAM gAthAnAM vyAkhyA-dvAdazaiva varSANyutkRSTA saMlekhanA bhaveta, saMlekhanaM dravyato bhAvatazca kRzatvakaraNaM. saMlekhanA dravyataH zarIrasya kRzokaraNaM bhAvatazca kaSAyANAM kRzIkaraNaM. saMvatsaramekavarSa madhyamikA saMlekhanA bhavet, jaghanyikA saMlekhanA SaNmAsI bhavet. // 59 // saMlekhanAyAstraividhye'nukramamAha-prathame Aye varSacatuSke vikRtiniryahanaM, vikRtInAM paMcAnAM tyAgamAcA. mlanirvikRtyAditapaH kuryAdityarthaH. dvitIye varSacatuSke vicitrameva caturthaSaSTASTamAdirUpaM tapazcaret // 56 // tato dvau saMvatsarau yAvadekena caturthalakSaNena tapasAMtaraM vyavadhAnaM yasmiMstadekAMtaramAyAmamA PRASTRUCROCA. // 1283 // For Private And Personal Use Only Page #1214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 1284 // cAmlaM kRtvA tapazcareta. tatastadanaMtaraM saMvatsarArdhe yAvanmAsaSaTakaM yAvadativikRSTamaSTamadvAdazAditapo nAcarenna seveta. // 57 / / tatastu saMvatsarA, mAsaSaTakaMtu vikRSTaM SaSTASaSTamAditapa Acaret. paraM tatrAyaM vizeSaH--parimitameva stokamevAcAmlaM tapastasmin saMvatsare kuryAt. ko'rthaH? pUrvasmin saMvatsarArdhe'smin saMvatsarArdhe ca, evamekAdaze saMvatsare caturthaSaSTASTamadvAdazAdInAM pAraNe AcAmlaM vidadhyAdi tyarthaH, tataH koTIsahitaM tapaH syAt // 58 // itthamekAdazasu varSeSu vyatIteSu dvAdazavarSe yatkaryAttadAhakoTIbhyAM pratyAkhyAnasyAyaMtAbhyAM sahitaM tapo dvAdaze saMvatsare muniH kuryAt. ko'rthaH? vivakSitadine prabhAtasamaye AcAmlapratyAkhyAnaM kRtvA punardvitIyadine tapotaraM vidhAya tasyAMte punarAcAmlamiti koTosahitamucyate ( koTAvagrabhAge pratyAkhyAnAdyaMtakoNarUpe sahite milite yasmiMstatkoTosahitaM. ko'rthaH ? vivakSitadine prAtarAcAmlaM pratyAkhyAya, taccAhorAtra pratipAlya punardvitIye'hni AcAmla meva pratyAcaSTe, tato dvitIyasyAraMbhakoTiH, Adyasya tu paryaMtakoTiH, ubhe api milite bhavataH, iti tatkoTisahitamucyate ityanye.) ityanena dvAdazavarSANi tapaH kuryAt. tu punaH pazcAnmAsikena, tu puna ARRIGARHCHHOROCCA-CACCOLICE%G // 1284 // For Private And Personal Use Only Page #1215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirth.org Acharya Shri Kailassagarsur Gyanmandir saToka *%ERESA- P uttarA rardhamAsikenAhAreNa, arthAnmAsakSapaNapratyAkhyAnana, tathAdhamAkSapaNanAhAraNetyAhArAnAdaraNena tapaH prastAvAdbhaktaparijJayA'nazanarUpaM tapazcaret. etadvistarastu nizIthacUrNito'vaseyaH. // 52 // aMgIkRtA // 1285 // | nazanasyA'zubhabhAvanAparihAraH kartavyaH, ato'zubhabhAvanAjJApanArthamAha mUlam ||-kaMdappamAbhiogaM / kivisiyaM mohamAsurattaM ca // eyAo duggaIo / maraNaMmi da virAhiyA huMti // 60 // vyAkhyA-etAHpaMca bhAvanA virAdhikAH samyagdarzanacAritrAdInAM bhaMga-18 karAH satyo maraNAMte maraNasamaye durgatayo durgatikAraNatvAd durgatayo bhavaMti. kAraNe kAryopacAraH. etAH kA bhAvanAH? kaMdarpa iti kaMdarpabhAvanA, padaikadeze padasamudAyopacArAt, evamabhiyogyabhAvanA, kilviSibhAvanA, mohabhAvanA, asuratvabhAvanA, durgatizcAtra, arthAd devadurgatiH syAt. tadvazAjhyava- | hAreNa cAritre satyapi tAdRgdevanikAyotpattau cAritrabhAvena nAnAgatibhAktvaM syAt. yaduktaM-yaH saMzayamapi kuryA-detAsu bhAvanAsu manujastu // sa ca gacchet surayono / yatra hi cAritrahInatvaM // 1 // maraNasamaye yAdRzI matistAdRzI gatiH syAditi darzitaM. maraNasamaye yadyetA bhAvanA na HHA V1285 // For Private And Personal Use Only Page #1216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1286 // www.kobatirth.org syustadA sugatiH syAdityarthaH // 60 // // mUlam // - mitthAdaMsaNarattA / saniyANA hu hiMsagA // ii je maraMti jIvA / tesiM puNa dulahA bohI // 61 // vyAkhyA - ityamunA prakAreNa ye jIvA mriyaMte, teSAM jIvAnAM punarjanmAMtare bodhijainadharmarucirdurlabhA duHprApA bhavet itIti kiM ? ye jIvA mithyAdarzanaraktAH, atatve tatvAbhinivezarUpaM mithyAdarzanaM, tatra raktA mithyAdarzanaraktAH, tAdRzAH saMto mriyaMte, punayeM jIvAH sanidAnAH, nidAnena viSayAdyAzayA saha vartate iti sanidAnAstAdRzAH saMto mriyate, tathA hu iti nizcayena ye jIvA hiMsakA jovahiMsAkAriNaH saMto mriyaMte, tAdRzAnAM bhavAMtare jinadharmaprAptirdurlabhA syAdityarthaH // 61 // // mUlam // -- sammadaMsaNarattA | aniyANA sukule samogADhA // ii je maraMti jIvA / sulahA | tesiM bhave bohI // 62 // vyAkhyA - ityamunA prakAreNa ye jIvA mriyaMte, teSAM jovAnAM bodhijainadharmaprAptirbhavAMtare sulabhA bhavet itoti kiM ? ye jIvAH samyagdarzanaraktAH, devatatvagurutatvadharmatatva For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTArka // 1286 // Page #1217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 1287 // raktAH. etAdRzAH saMto mriyaMte, tathA punayeM jovA anidAnA nidAnarahitAH saMto mriyaMte, punaye saTokaM jIvAH zuklalezyAmavagADhAH zuklalezyAM praviSTAH zuddhapariNAmAH saMto mriyaMte, teSAM vodhirbhavAMtare sulabhA bhavedityarthaH // 62 // ||mulm ||-mitthaadsnnrttaa / saniyANA kiNhalesamogADhA // ii je maraMti jovA / tesiM puNa dullahA boho // 63 / / vyAkhyA-ityamunA prakAreNa ye mriyaMte, teSAM punarjanmAMtare bodhidurlabhA bhavet. itIti kiM ? kRSNalezyAmavagADhA kRSNalezyAM praviSTAH saMto mithyAdarzanaraktAH. punaH sanidAnAH, etAdRzAH saMto mriyate, teSAM jinadharmaprAptirdurlabhA bhavet. atra - mitthAdasaNarattA' iti gAthAM pUrvamuktvA punarapi mithyAdarzanarakteti gAthoktAsti, tatra ca punaruktidUSaNaM na jJeyaM. atra gAthAyAM kRSNalezyAvatAM mriyamANAnAM bhavasaMtatAvapi bodhiprApterabhAva iti sUcitaM. pUrvagAthAyAM tu kRSNalezyArahitAnAM mRtAnAM tu maraNAnaMtaramapare janmani bodhidurlabhatvaM darzitaM, iti na punaruktidUSaNaM. IN // 1287 // // mUlam ||--jinnvynne annurttaa| jiNavayaNaM je karaMti bhAveNa // amalA asaMkiliTThA / For Private And Personal Use Only Page #1218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTArka me |te huMti parittasaMsArI // 64 // vyAkhyA-te jIvAH parittasaMsAriNo bhavaMti, prAkRtatvAhahuvacanasthAne | ekavacanaM. parItaH khaMDitaH saMsAraH parItasaMsAraH, parItasaMsAro vidyate yeSAM te parItasaMsAriNa iti | chinnasaMsAriNaH syurityarthaH. te iti ke ? ye jIvA jinavacane'rhadvAkye'nuraktAH saMto bhAvena jinavacanaM kurvati, ityanena manovAkAyairjinadharmamArAdhayaMti. punaH kIdRzAste ? amalA mithyAmalarahitAH, punaH kodRzAH? asaMkliSTA mohamatsarAdiklezarahitAH, etAdRzA jIvAH saMsArapAraM kRtvA mokSaM brajaMtotyarthaH. ||muulm ||-baalmrnnaanni bahuso / akAmamaraNANi ceva bahuyANi // marihaMti te vraayaa| jiNavayaNaM je na yANaMti / / 65 // vyAkhyA-ye manuSyA jinavacanaM na jAnaMti, jJAnakriyAbhyAM mokSa ityarhadvAkyaM na zraddadhati te manuSyA bahazo vAraMvAraM varAkA dayAbhAjanaM saMto 'bAlamaraNAni' iti prAkRtatvAtRtIyAbahavacanasthAne dvitIyAbahavacanaM, bAlamaraNairudabaMdhanaviSabhakSaNAdimaraNaistathA'kAmamaraNaizcacchAM vinA kSudhAtRSAzItAtapAdimaraNairmariSyaMti. tasmAdbhAvena jinavacanaM zraddheyaM, bhAvastvAlocanayA syAta, AlocanA vAlocanArhANAM deyA, AlocanAyogyAstvetairhetubhiH syustAn CERRORECASEARC // 1288 // For Private And Personal Use Only Page #1219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1289 // www.kobatirth.org hetunA // 65 // !! mUlam // - bahuAgamaviNANA / samAhiuppAyagA ya guNagAhI // eeNa kAraNeNaM / arihA AloyaNaM souM // 66 // vyAkhyA - etaiH kAraNairjanA AlocanAM zrotumarhA bhavaMti tAni kAni kAraNAni ? bahvAgamavijJAnatvasamAbhyutpAdanatvaguNagrAhitvAdInyAlocanAzravaNArhatvakAraNAni jJeyAni. guNaguNinorabhedavivakSayemAnyeva kAraNAnyAlocanAzravaNArhANAM vizeSaNatvena pratipAdayati te narA AlocanAM zrotumarhA bhavaMti te iti ke ? ye bahnAgamavijJAnAH, bahuH sUtrArthAbhyAM vistAro vipula Agamo bahvAgamastasya viziSTaM jJAnaM yeSAM te bahnAgamavijJAnA bhavaMti ca punayeM munayaH samA|dhyutpAdakAH samAdhiM dezakAlayogyairmadhuravacanairanyasya svAsthyamutpAdayaMtIti samAdhyutpAdakA bhavaMti, ca punarye guNagrAhiNo bhaveyuH, paradUSaNodghATakA na syuste AlocanAzravaNArhA bhaveyuriti bhAvaH ||| 66 // atha kaMdarpAdibhAvanAnAM yatparihAryatvamuktaM, atastAbhyAmeva svarUpamAha - // mUlam // kaMdappakukkuyAI / taha sIlasahAvahAsavigahAhiM // vimhAviMtoya paraM / kaMdaSpaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 1289 // Page #1220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir usarA // 1290 // ASHMIRE bhAvaNaM kuNaI // 67 // vyAkhyA-naraH kaMdapakaukucye kurvana, tathA zIlasvabhAvahAsyavikathAdibhiH saTIka paramanyaM vismApayan kaMdarpabhAvanAM karoti. kaMdarpazca kaukucyaM ca kaMdarpakokucye, te kaMdarpakaukucye. tatra kaMdarpo'TaTTahAsyAdipUrva vakratvena jalpanaM, kaukucyaM kAyaduceSTitaM vAgduceSTitaM ca, ete ubhe kurvan jIvaH kaMdarpabhAvanAM janayati. tathA zIlakhabhAvasya hAsyaM zolasvabhAvahAsyaM, zIlasvabhAvahAsyaM ca vikathAzca zolakhabhAvahAsyavikathAH, tAbhiranyaM sAzcaryaM kurvan kaMdarpabhAvanAM janayati. // 6 // // mUlam ||-mNtaajogN kAuM / bhRikammaM ca je pauMti // sAyarassa iDhiheuM / abhiogaM 5 bhAvaNaM kuNai // 68 // vyAkhyA-yaH puruSaH sAtarasAcahetave maMtrAyogaM kRtvA, maMtraM ca Ayogazca maMtrAyogaM, maMtraM oMkArAdisvAhAMtaM, Ayoga auSadhImIlanaM, athavA maMtrANAmAyogaH sAdhanaM maMtrAyogastaM kRtvA, tathA bhUtyA bhazmanA mRttikayA sUtreNa vA yatkarma tadbhutikarma, manuSyANAM tirazcAM gRhANAM vA rakSAdyarthaM kautukAdikaraNaM bhUtikarma, etAni sukhArtha sarasAhArArtha vastrAdiprAptyarthaM yaH // 1290 / sAdhuH kuryAta, sa AbhiyogikI bhAvanAM karoti, AbhiyogikoM bhAvanAM cotpAdya sa Abhiyogi For Private And Personal Use Only Page #1221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM kadevatvena mRtvotpadyate ityarthaH. AbhiyogikadevA hi devAnAmAjJAkAriNaH kiMkaraprAyA dAsaprAyAzca. // mUlam ||-nANassa kevaloNaM / dhammAyariyA ya saMghasAhaNaM // mAI avannavAI / kivisiyaM 1291 // bhAvaNaM kuNaI // 69 // vyAkhyA-sa puruSaH kilviSIM bhAvanAM kurute, kilviSadevayonitvadAyikAM bhAvanAmutpAdayati. sa kaH? yaH puruSo jJAnasya zrutajJAnasya tathA zrutajJAnavato'varNavAdo bhavati. tathA kevalinaH kevalajJAninaH kevaladarzanasya vA'varNavAdI bhavati. tathA yaH puruSo dharmAcAryasya | dharmadAyakasyA'varNavAdo bhavati, ayaM jAtihInaH, ayaM mukhaH, ayaM kaSAyItyAdyAzAtanAkRdbhavati. tathA saMghasAdhUnAM, saMghazca sAdhavazca saMghasAdhavasteSAM saMghasAdhUnAmavarNavAdo bhavati tathA punayoM mAyI, AtmanaH sato'vaguNAnAcchAdayati, pareSAmasato'vaguNAn vakti, sato guNAnna vakti, etAdRzo 5jIvo mRtvA kilviSidevatvenotpadyate ityarthaH // 69 // ||muulm ||-annubddhrospsro / taha ya nimittaMmi hoi paDisevI // eehiM kAraNehiM / / 8 AsuriyaM bhAvaNaM kuNai // 70 // vyAkhyA-etAbhyAM kAraNAbhyAM puruSa AsurIM bhAvanAM karoti, COACARAL // 1291 // For Private And Personal Use Only Page #1222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTArka Ura uttarA asuranikAyotpAdikAM bhAvanAM janayati. etau ko kAraNau ? ityAha-yaH puruSo'nubaddharoSaprasaraH, // 1292 // anubaddhazcirakAlasthAyI roSaprasaraH krodhaprasaro yasya so'nubaddharoSaprasaraH. tathA yaH puruSo nimitta'tItAnAgatavartamAnarUpe trividhe nimitte viSaye, athavA nimitte bhUmAMtarikSAdike pratisevI bhavati, kAraNaM vinApi zubhAzubhanimittaprayoktA bhavati, sa mRtvA'suratvenotpadyate, iti bhAvaH. // mUlam ||-scchgghnnN visabhakkhaM ca / jalaNaM jale paveso y|| aNAyArabhaMDasevI jammaNamaraNANi baMdhaMti // 71 // vyAkhyA-yaH zastragrahaNaM, zastrANAM khaDgArikAdonAmAtmavadhArthamudarAdau grahaNaM zastragrahaNaM, tathA viSabhakSaNaM tAlupuTAdikAlakUTAnAmadanaM, tathA jvalanamagnipravezakaraNaM, tathA | jale pravezakaraNaM kUpavApyAdau bruDanaM, parvatAdibhyaH patanaM ca zabdAd gRhyate. punaranAcArabhAMDasevA, etAni kAraNAni kurvato janA janmamaraNakAraNAni badhnati, saMsArabhramaNamutpAdayaMtotyarthaH, atrAda cAraH zAstroktavyavahAraH, na AcAro'nAcArastena bhAMDasyopakaraNasya sevA hAsyamohAdibhiH pari- bhogo'nAcArabhAMDasevA. iyamapi klezotpAdanAdanaMtarabhavotpAdiketyarthaH. etena conmArgapratipattyA SARAICORRECOGNACOLX R-** // 1292 // For Private And Personal Use Only Page #1223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarAsanmArgavipratipattirAkSiptA. tathA cAthato mohobhAvanoktA, yatastallakSaNaM cedaM-ummaggadesao saToka magga-nAsao maggA vipaDivatti y|| moheNa ya mohittA / saMmohaM bhAvaNaM kunnitti.||1|| etAsAM // 1293 // ca phalaM yadAhaH-eyAo bhaavnnaao| bhAvitA devaduggaiM jaMti // tatto ya cuyA sNtaa| paDaMti bhavasAgaramaNaMtaM // 1 // iti. // 71 // // mUlam ||-ii pAukare buddhe / nAyae parinivvura // chattosaM uttarajjhAe / bhavasiddho ya saMmaettibemi // 72 // vyAkhyA-jJAtajo buddhastIrthakaro jJAtAt siddhArthakulAjAta utpanno jJAtajaH zrImahAvIraH parinivRto nirvANaM gata ityanvayaH. kiM kRtvA ? ityamunA prakAreNa SatriMzatsaMkhyAnuPAttarAdhyAyAn prAduHkRtya. uttarAH pradhAnA adhyAyA adhyayanAni, uttarAzca te'dhyAyAzcottarAdhyAyAH, tAnarthataH prakaTIkRtyetyarthaH. kIdRzAnuttarAdhyAyAn ? bhavasiddhikasaMmatAna, bhavasiddhikA bhavyA|steSAM samatA mAnyAH ptthniiyaastaan.||72|| iti jIvAjIvavibhaktinAmakamadhyayanaM SaTtriMzaM saMpUrNa. IN // 1293 // atha niyuktikAra eteSAmadhyayanAnAM nAmAnyAha gAthAbhiH-viNaya (1-gAthA-48) parIsaha CACHECRESEARCH GRAHASEX For Private And Personal Use Only Page #1224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1294 // www.kobatirth.org (2 - gAthA - 46 ) cauraMga ( 3 - gAthA - 20 ) / saMkhyA ( 4 - gAthA - 13) kAmamaraNa ( 5 - gAthA - 32) khuDDAgaM ( 6 - gAthA - 18 ) // elija ( 7 - gAthA - 30 ) kAvilijaM ( 8--gAthA - 20 ) / namipavajjA ya ( 9 - gAthA - 62 ) dumapattaM ( 10 - gAthA - 37 ) || 1 || bahusuyapuja ( 11 - gAthA - 32 ) hariesa ( 12 - gAthA -47 ) | cittasaMbhUyayaM ca ( 13 - gAthA - 53 ) isuyAraM ( 14 - gAthA - 53 ) // sabhikkhu (15 - gAthA - 16 ) baMbhaceraM ca ( 16 - gAthA - 17) pAusamaNija ( 17-gAthA - 21 ) saMjaI ( 18 - gAthA - 54 ) // 2 // miyAputta ( 19 - gAthA - 99 ) mahaniyaMThiya ( 20 - gAthA - 60 ) / samuddapAliyaja ( 21 - gAthA - 24 ) tahaya rahanemi ( 22 - gAthA - 91 ) / kelogoyama ( 23 - gAthA -- 89 ) samiiyaM ( 24 - gAthA - 27 ) / jainnaijaM ca ( 25- gAthA - 43 ) taha samAcArI ( 26 - gAthA - 52 ) // 3 // sakhaluMka ( 27 - gAthA - 14) mukkhamaggaM ( 28 - gAthA - 36 ) / sammattaparakramaM ca ( 29 - gAthA - 73 ) tavamaggaM ( 30 - gAthA - 37 ) | caraNavihi ( 31 - gAthA - 21 ) pamAyaThANaM 32- gAthA - 11 ) / taha kammapayaDi ( 33 - gAthA - 25 ) lesANaM ( 34 - gAthA -- 61 ) // 4 // aNa For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 1294 // Page #1225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saToka // 1295 // -150 1i gAramagga (35-gAthA-21) jovAjovavibhatti (36-gAthA-272) chattosa ajjhayaNe // jo paDhai suNai gunnii| so pAvei NijjarAM viulAM // 5 // iti zrIuttarAdhyayananAmasaMbaddhaM gAthApaMcakaM. atha niyuktikAra evAsya graMthasya mAhAtmyamAha // mUlam ||-je kira bhavasiddhiyA / parittasaMsAriyA ya je bhvaa|| te kira paDhaMti ee / chattIsaM uttarajjhAe // 1 // vyAkhyA--kileti saMbhAvanAyAM ye kecinmanuSyA bhavasiddhikA bhavyAH. ca punaH parittasaMsArikAste bhavyA etAni SaTtriMzaduttarAdhyayanAnyadhIyaMte, arthAya'bhavyA bahulasaMsA- | riNaste etAnyuttarAdhyayanAni nAdhIyaMte, na paThaMti. // 1 // // mUlam ||-tmhaa jiNapaNNale / aNaMtAgamapajave hi saMjute // ajjhAe jahajogaM / guruppasAyA ahijijjA // 2 // vyAkhyA-tasmAtkAraNAjinaprajJaptAnadhyAyAn prakramAdularAdhyAyAn yathAyogaM guruprasAdAdadhoyeta. yathAyogamiti, yoga upadhAnAdhucitavyApArastamanatikramyeti yathAyoga. | gurUNAM prasAdazcittaprasannatA guruprasAdastamAddhetoH paTheta. kathaMbhUtAnuttarAdhyAyAn ? anaMtAgamapayavaiH OMOMOMOMOMOMOM.br // 1295 // For Private And Personal Use Only Page #1226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTArka uttraa||1296 saMyuktAn. anaMtAzca te AgamAzcAnaMtAgamAH zabdaparicchittiprakArAH, tathA paryavAzcArthaparyavarUpAH, anaMtAgamAzca paryavAzcAnaMtAgamaparyavAH, tairanaMtAgamaparyavaiH, zabdArthanayaiH paryAyArthanayaizca saMyuktAn.. |mUlam ||-jogvihoi bahittA / ee jo lahai suttaatthaM vA // bhAsei ya bhaviyajaNo / so pAvai nijarAM viulAM // 3 // vyAkhyA-sa bhavyo vipulAM nirjarAM prApnoti. sa kaH ? yo yogaH vidhi vahitvA yogopadhAnatapo'nuSThAnavidhiM kRtvaitAnuttarAdhyAyAn sUtrArthato labheta. pazcAd gurumukhA| tsUtrArtha labdhvA paraM bhASeta, sa kSINakarmA bhavatItyarthaH. // 3 // // mUlama-jassADhattA ee / kahavi samappaMti viggharahiyassa // so lakkhijai bhvo| puvarisi eva bhAsaMti // 4 // vyAkhyA-sa manuSyo bhavyo muktigAmoti lakSyate, pUrvarSayaH pUrvAcAryA evaM bhASate. sa iti kaH? yasya puruSasya vighnarahitasya nirvighnasya sataH kathamapi yatnenApyate uttarAdhyAyAH 'ADhattA' paThanAyArabdhAH saMtaH samApyaMte saMpUrNIbhavaMti, sa bhavyo bhAgyavAn jJeya ityarthaH, bhAgyavataH puruSasyaiva nirvighnamete'dhyAyAH saMpUrNIbhavaMti. yataH-zreyAMsi bahavighnAni / bhavaMti A575453 // 1296 // % For Private And Personal Use Only Page #1227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA. saToka mahatAmapi // ityukteH // 4 // iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIvallabhaga- NiviracitAyAM jIvAjIvavibhaktinAmakaM SaTtriMzamadhyayanaM saMpUrNa. 36. // shriirstu.|| // 1297 // +%%5453 // atha TokAkArasya prshstiH|| gacche svacchatare bRhatkharatare jAgRdyazobhAsure / zrImAn sUrirabhRjinAdikuzalaH prauDhapratApAnvitaH // yannAma smRtamAtrameva hRdaye vighnaughavidrAvaNe / saMdhatte mahimAnamatra vitataM datte manovAMchitaM // 1 // tacchiSyo vinayaprabhaH samabhavat zropAThakaH puNyavAn / siddhAMtodadhitatvaratnanikarAvikAradevAcalaH // yadvAksiMdhurapAkaronmatimatAM mithyAmalaM mAnasaM / zrotradvAragatA mahAtisaralA hRdyAnavadyA sadA // 2 // tadanu sadanaM kAruNyasya prabhAvanidhirmahAn / vijayatilakaH khyAto bhUmI babhUva mahAmatiH // sakalavizadopAdhyAyAnAM ziromaNisannibhaH / vividhavibudhazreNistutyaH sadAgama KARAKPCACIR-CHCARR-2 // 1297 // For Private And Personal Use Only Page #1228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 1298 // 2 6 www.kobatirth.org marmavit // 3 // tuSTA vAcakapugavAya tapasA dhyAnena zIlena vA / yasmai pArzvajinAMhisevanaparA padmA dado vAgvaraM // ziSyAn bhUritarAMzcakAra sa tataH zrIkSetrazAkhA tataH / zAkhIva vyarucattayA ca marutAM | zrIkSemakIrtirguruH // 4 // suziSyaM kSemasya prakaTazamazikSAM pradadataM / hyupAdhyAyaM dhyAnaM hRdi jinavarANAM vidadhataM // mahAmedhAnAvAgama jaladhilabdhottamataTaM / taporatnaM ratnaM muniSu bhajata bhrAMtirahitaM // 5 // tacchayo'bhUdbhedako durnayAnA -mAcArajJo'nvarthenAmA pRthivyAM // satsAdhUnAM pAThako dvAdazAMgyA - stejorAjaH pAThakaH pApahaMtA / 6 // tatsadvineya iha vAcakamukhya Aso - dvidyAvinodabhavanaM bhuvanAdikIrtiH // zrIharSakuMjaragaNizca tadIyaziSyo / vairAgyameva sa ca vAcakamuddadhAra // 7 // labdhimaMDanagaNizca tato'bhUdvAcako vibudhavRMdasudyaH // hemakAMtivinayAMkitagAtro / durnivArahRtamAravikAraH // 8 // tacchiSyaH paravAdivRMdavadanaprodmRtayuktyucchala - tkallolokaracaMcalasya mahato durvAdavArAMnidheH // niHpAne vilasanmatirvarayatiryaH kuMbhajanmAkRti - lakSmokIrtiriti sphuradguNatatiH zrImAnabhUtpAThakaH // 9 // zrImallakSmIko rti satpAThakasya / dvo gurvAjJAkAriNau sadvineyau // tatrApyeko For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saToka // 1298 // Page #1229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 9299 // vAcakaH somaharSaH / sAdhvAcArAsevane labdhaharSaH // 10 // sAdhuH zrIyuk vallabhaH sajanAnAM / lakSmIpUrvo vallabhazca dvitiiyH|| tenAkAri prasphuTA dopikeyaM / siddhAMtasya hyuttarAdhyAyanAmnaH // 11 // nyUnAdhikyaM buddhimAMdyAdyaduktaM / tastadvAgdUSaNaM zodhanoyaM / / bhrAMtirdhanoM hyasti chdmsthpuNso| jAtyAzvovA praskhalatyeva gacchan // 12 // dhuryapraNotAsvativistarAsu / TokAsu no matsaritA mamAsti // tejastu DA tAbhyaH samavApya bhAsvat / kRtAtmabodhAya sudIpikeyaM // 13 // zrIrastu // A TokAnI A bIjI AvRtti jAmanagaranivAsi paMDita zrAvaka horAlAla haMsarAje svaparanA |zreyamATe potAnA zrI jainabhAskarodaya prinTiMga presamAM chApo prasiddha karo che. // samApto'yaM graMtho guruzrImaccAritravijayasuprasAdAt. / OM zAMti ! OM zAMti ! CCCE G1299 // For Private And Personal Use Only Page #1230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kolirth.arg munithI nItivi" jJAna bhaMDAra // iti zrImaduttarAdhyayanasUtraM saTIkaM samAptam // munizrI nItivijayajI jJAna bhaMDAra For Private And Personal Use Only sosa Acharya Shri Kailassagarsuri Gyanmandir Page #1231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir k uttarA OM515 hamAyAmi, nAnyatheti. tatastena tatsthAnasthApanayogyAnyapratimA tadAnIM nAstIti tasyAM rAtrI tatroSitvA sa svanagare pazcAdgataH. tatra tAdRzI jinapratimAM kArayitvA punaratrAyAtastAM pratimAM tatra sthApayitvA mUlapratimAM dAsI ca gRhItvojayinI sa gataH. tatrAnalagiriNA mUtrapurISe kRte. tadnaMdhena vItabhayapattanasatkA hastino nirmadA jAtAH. udAyanarAjJA tatkAraNaM gaveSitaM, analagirihastinaH padaM dRSTaM, udAyanena ciMtitaM sa kimarthamatrAyAtaH ? gRhamAnuSairuktaM suvarNagulikA na dRzyate. rAjJoktaM sA ceTI caMDapradyotena gRhItA, paraM pratimAM vilokayata? tairuktaM pratimA dRzyate, paraM puSpANi mlAnAni dRzyaMte. rAjJA gatvA svayaM pratimA vilokitA, puSpamlAnidarzanena rAjJA jJAtaM, neyaM sA pratimA, kiM tvanyeti viSaNNena rAjJA dUtazcaMDapradyotAMtike preSitaH, mama dAsyA nAsti kArya, paraM pratimAM tvaritaM preSayeti dUtena caMDapradyotasyoktaM. caMDaprayotaH pratimA nArpayati. tadA sainyena samaM jyeSTamAsa evodAyanazcalitaH, yAvanmarudeze tatsainyamAyAtaM, tAvajjalAprAptyA tatsainyaM tRSAkrAMtaM vyAkulIbabhUva. tadAnIM rAjJA prabhAvatIdevaciMtitaH, tena samAgatya For Private And Personal Use Only Page #1232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 667 // www.kobatirth.org trINi puSkarANi kRtAni teSu jalalAbhAtsarvaM sainyaM svasthaM jAtaM. krameNodAyanarAjojayinIM gataH, kathitavAMzca bho caMDapradyota ! tava mama ca sAkSAdyuddhaM bhavatu, kiM nu lokena mAritena ? azvasthena vA tvayA mayA ca yuddhamaMgIkartavyaM. caMDapradyotenoktaM rathasthenaiva tvayA mayA ca yodravyaM. prabhAte caMDapradyotaH kapaTaM kRtavAn svayamanalagirihastinamAruhya saMgrAmAMgaNe samAyAtaH udAyanastu svapratijJAnirvAhI rathArUDhaH saMgrAmAMgaNe samAyAtaH tadAnImudAyanena caMDapradyotasyoktaM tvamasatyapratijJo jAtaH, kapaTaM ca kRtavAnasi tathApi tava matto mokSo nAstIti bhaNitvodAyanena ratho maMDalyAM kSiptaH, caMDapradyotena tatpRSTAvanalagirihastI vegena kSiptaH sa ca hastI yaM yaM pAdamutkSipati, taM tamudAyanaH zaraividhyati yAvaddhastI bhUmau nipatitaH tatskaMdhAduttaraMcaMDapradyoto baddhaH, tasya ca lalATe mama dAsIpatirityakSarANi likhitAni tata udAyanarAjJA caMDapradyotadeze svAdhikAriNaH sthApitAH, svayaM tu caMpradyotaM kASTapiMjare kSiptvA sArdhaM ca nItvA svadezaMprati calitaH sA pratimA tu tato nottiSTatIti tatraiva sA muktA avicchinnaprayANaizcalitasya tasyAMtarA varSAkAlaH samAyAtaH, tena rudro daza For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM H667 // Page #1233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Si Kailassagersun Gyarmandie uttarA saTo // 668 // | bhI rAjabhi lIprAkAraM kRtvA madhye sa rakSitaH sukhena tatra tiSTati, yatsvayaM bhukte tatpradyotasyApi bhojayati. ekadA paryuSaNAdinamAyAtaM, tadodAyanenopavAsaH kRtaH, sUpakAraiH pradyotaH pRthagbhojanArthaM pRSTaH, sa ciMtayatyadya mAM bhojanAMtarviSadAnena mArayiSyatIti pRthagbhojanArthaM mAM praznayaMti. tatazcaMDapradyotenoktamadya kiM pRthagbhojanArthaM pRcchayate ? tairuktamadya paryuSaNAdine udAyanarAjopoSito'stIti yadbhavato rocate tatpacyate. pradyotenoktaM mamApyadyopavAso'sti, na jJAtaM mayAdya paryuSaNAdinaM, sUpakAraizcaMDapradyotoktaM kathitamudAyanarAjJaH. tenApi ciMtitaM jAnAmyahaM yathAyaM dhUrtasAdharmiko'sti, tathApyasmin baddhe mama paryuSaNA na zuddhayati, iti caMDapradyoto muktaH kSAmitazca. tadakSarAcchAdananimittaM ratnapaTTastasya mUrdhni baddhaH, svaviSayazca tasya dattaH, tataH prabhRti paTTabaddhA rAjAno jAtAH, mukuTabaddhAzca pUrvamapyAsan. varSArAtre vyatikrAMte udAyanarAjA tataH prasthitaH. vyApArArtha yo vaNigvargastatrAyAtaH sa tatraiva sthitaH, dazabho rAjabhirvAsitatvAdazapuraM nAma nagaraM prasiddhaM jAtaM. __anyadA sa udAyanarAjA poSadhazAlAyAM pauSadhikaH pauSadhaM pratipAlayan viharati. pUrvarAtrasamaye // 668 // For Private And Personal Use Only Page #1234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagersuri Gyarmandie uttarAhAca tasyaitAdRzo'bhiprAyaH samutpannaH, dhanyAni tAni grAmAkaranagarANi, yatra zramaNo bhagavAn zrIma- | saTokaM hAvIro viharati. rAjagrahezvaraprabhRtayo ye dhanyAste zramaNasya bhagavataH zrImahAvIrasyAMtike kevaliprajJapta // 669 // dharma zRNvaMti, paMcANuvatikaM saptazikSApratikaM dvAdazavidhaM zrAvakadharma ca pratipayaMte, tathA muMDIbhRtvAjagArAdanagAritAM brajati. tato yadi zramaNo bhagavAn zrImahAvIraH pUrvyAnupUrvyA caran yadohAga-| ccheta, tato'hamapi bhagavatoMtike pravrajAmi. udAyanasyAyamadhyavasAyo bhagavatA jJAtaH. prAtazcaMpAtaH pratiniSkramya vItabhayapattanasya mRgavanodyAne bhagavAn samavasmRtaH. tatra parSanmilitA, udAyano'pi tatrAyAto bhagavadaMtike dharma zrutvA hRSTazcaivamavAdot. svAmin ! bhavadaMtike'haM pravajiSyAmi. paraM rAjyaM kasmaiciddadAmItyuktvA bhagavaMtaM vaMditvA sa svagRhAbhimukhaM calitaH. bhagavatApi pratibaMdhaM mA kArityuktaM. tato hastiratnamAruhyodAyanarAjA svagRhe samAyAtaH. tata udAyanasyaitAdRzo'dhyavasAyaH samu| tpanno yadyahaM svaputramabhIcikumAraM rAjye sthApayitvA pravrajAmi, tadAyaM rAjye janapade mAnuSyakeSu ! // 669 // kAmabhogeSu mUrchito'nAdyanaMtaM saMsArakAMtAraM bhramiSyati, tataH zreyaH khalu mama nijakaM bhaginIjAtaM For Private And Personal Use Only Page #1235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir E uttarA saToka // 670 // kezikumAraM rAjye sthApayituM. evaM saMprekSya zobhane tithikaraNamuharte kauTuMbikapuruSAnAkAryevamavAdIt, kSiprameva kezikumArasya rAjyAbhiSekasAmagrImupasthApayata ? taiH kRtAyAM sarvasAmagyAM kezikumAro rAjye'bhiSiktaH. tatastatra kezikumAro rAjA jAtaH. udAyanarAjA ca kezikumArarAjAnaM pRSTvA tatkRtaniSkramaNAbhiSekaH zrImahAvIrAMtake prabajitaH. bahUni SaSTASTamadazamadvAdazamamAsArdhamAsakSapaNAdIni tapaHkarmANi kurvANo viharati. anyadA tasyodAyanarAjaraMtaprAMtAhArakaraNena mahAn vyAdhirutpannaH, vaidyairuktaM dadhyoSadhaM kuru? sa codAyanarAjarSirbhagavadAjayakAkyeva viharati, anyadA viharan sa vItabhaye gataH. tatra tasya bhAgineyaH kezikumArarAjA'mAtyairbhaNitaH, svAminneSa udAyanarAjarSiH pariSahAdiparAbhRtaH pravajyAM moktukAma ekAkyevehAyAtaH, tava rAjya mArgayiSyati. saprAha dAsyAmi. tairuktaM naiSa rAjadharmaH, sa prAha tarhi kiM kriyate ? te prAirviSamasya dIyate. rAjJoktaM yathecchaM kurvatu. tatastarekasyAH pazupAlyA gRhe viSamizritaM dadhi kAritaM, teSAM zikSayA tayA tasya taddattaM. udAyanabhaktayA ca devatayA'pahRtaM, uktaM ca tasya devatayA, he maharSe ! tava viSaM dattaM dadhyaMtaH, -%E0%A5% * // 670 // For Private And Personal Use Only Page #1236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 671 / / tena dadhyoSadhaM parihara? tadvAkyAdadhi parihRtaM, rogo vardhitumArabdhaH, punastena dadhyauSadhaM kartumArabdhaM. punarapi tadaMtarviSaM devatayApahRtaM. evaM vAratrayaM jAtaM. anyadA devatA pramattA jAtA, taizca viSa dattaM. tata udAyanarAjarSirbahuni varSANi zrAmaNyaparyAyaM pAlayitvA mAsikyA saMlekhanayA kevalajJAnamutpAdya siddhaH. tasya zayyAtaraH kuMbhakArastadAnIM kvacidmAmAMtare kAryArtha gato'bhUta. kupitayA ca devatayA vItabhayasyopari pAMzuvRSTirmuktA, sakalamapi puramAcchAditaM, adyApi tathaivAsti. zayyAtaraH kuMbhakArastu zanipallyAM muktaH. udAyanarAjaputrasyAbhIcikumArasya tadAyaM vRttAMto jAtaH. yadodAyanaH kezikumAraM rAjye'bhiSicya pravajitastadAsyAyamadhyavasAyaH samutpannaH. ahamudAyanasya jyeSTaputraH prabhAvatyAtmajaH, tAdRzamapi mAM muktvA kezikumAraM rAjye'bhiSicyodAyanaH pravajitaH, ityaMtarmAnasikena duHkhena parAbhUto'sau vItabhayapattanaM muktvA caMpAyAM koNikarAjAnamupasaMpadya vipulabhogasamanvito'bhUt. sa cAbhIcikumAraH zramaNopAsako'dhigatajIvAjIvo'pyudAyanarAjJi samanugatavairo'bhUt. abhIcikumAro bahuni varSANi zramaNopAsakaparyAyaM pratipAlyArdhamAsikyA saMlekhanayodAyanavairasthAna a-COME // 671 // For Private And Personal Use Only Page #1237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org saTIka // 672 // manAlocya kAlaM kRtvA'surakumAratvenotpannaH. ekapalyopamasthitirasyAsIt. mahAvidehe kSetre cAyaM setsyatItyudAyanakathA. ||muulm // taheva kaasiiraayaa| seU saccaparikkamo // kAmabhoe pariccaja / pahaNe kammamahAvaNaM // 19 // vyAkhyA-he mune! tathaiva tenaiva prakAreNa pUrvoktanRpavatkAzodezapatinaMdananAmA rAjA saptamabaladevaH karmarUpaM mahAvanaM prAhanadunmUlayAmAsetyarthaH kiM kRtvA ? bhogAn parityajya. kodRzo naMdanaH? zreyaHsatyaparAkramaH, zreyaH kalyANakArakaM yat satyaM saMyamaH zreyaHsatyaM, tatra parAkramo yasya sa zreyaHsatyaparAkramaH. mokSadAyakacAritradharme vihitavIrya ityarthaH // 49 // atra kAzIrAjaSTAMtaH-vANArasyAM nagaryAmagnizikho rAjA, tasya jayaMtyabhidhAnA devI, tasyAH kukSisamudbhUtaHsaptamabaladevo naMdano nAma, tasyAnujo bhrAtA zeSavatIrAjJIsuto dattAkhyo vAsudevaH, sa ca pitrA pradattarAjyaH sAdhitabharatAdhoM naMdanAnugato rAjyazriyaM sphItAmanubabhRva. kAlena SaTpaMcAzadvarSasahasrANyAyurativAhya mRtvA dattaH paMcamanarakapRthivyAmutpannaH. naMdano'pi ca gRhItazrAmaNyaH samutpAditakevalajJAnaH paMcaSa 672 // For Private And Personal Use Only Page #1238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandie 4 uttarA saTIka // 673 // STivarSasahasrANi jIvitamanupAlya mokSaM gataH. SaDviMzatidhanaMSi cAnayordehapramANamAsIt. iti kA| zIrAjadRSTAMtaH. // mUlam ||-thev vijao raayaa| ANahAkitti pavae // rajaM tu guNasamiddhaM / pahittu ya 15 mahAyaso // 50 // vyAkhyA-he mune! tathaiva vijayo nAmA dvitIyo baladevo rAjA pravajito dIkSAM prapannaH. kiM kRtvA ? rAjyaM tu pahittu iti parihRtya, kIdRzaM rAjyaM ? guNasamRddhaM guNaiH saptAMgaiH pUrNa, svAmI 1 amAtya 2 suhRt 3 koza 4 rASTra 5 durga 6 balAni 7 ca rAjyAMgAni. athavA guNairiMdriyakAmaguNaiH pUrNa. kIdRzo vijayaH? anArta ArtadhyAnarahitaH. punaH kIdRzaH? kIrtiH kIyopalakSitaH. athavA 'ANahAkitti' iti 'AnaSTA'kIrtiH' A samaMtAnnaSTA akIrtiryasya sa AnaSTA'kIrtiH, ayazorahitaH. punaH kIdRzaH? mahAyazA mahadyazo yasya sa mahAyazAH. // 50 // atra vijayarAjakathA-dvArAvatyAM brahmarAjasya putraH subhadrAkukSisaMbhUto vijayanAmA dvitIyo baladevo'sti. sa ca skhalaghubhrAtRdvisatavarSasahasrAyurdvipRSTavAsudevamaraNAnaMtaraM zrAmaNyamaMgIkRtyotpAditakevalajJAnaH paMca 673 // For Private And Personal Use Only Page #1239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTokaM // 674 // saptativarSazatasahasrANi sarvAyurativAhya muktiM gataH. saptatidhanUMSi cAnayordehamAnaM. iti vijayarAjakathA. // mUlam // tahevuggaM tavaM kiccaa| avakhitteNa ceyasA // mahabbalo rAya risii| AdAya sirasA siriM // 51 // vyAkhyA-tathaiva mahAbalanAmA rAjarSistRtIyebhave mokSaM jagAmeti zeSaH kiM kRtvA ? avyAkSiptena cetasA sthireNa cittena, ugraM pradhAnaM tapaH kRtvA. punaH kiM kRtvA? zirasA mastakena zriyaM cAritralakSmImAdAya gRhItvA. // 51 // atra mahAbalarAjJaH kathA-atraiva bharatakSetre hastinAgapuraM nagaramasti, tatra balanAmA rAjA, tasya prabhAvatInAmnI rAjJI, anyadA sA rAjJI pravarazayanIyopagatepannidrAM gacchaMtI zazAMkazaMkhadhavalaM siMhaM svapne dRSTvA pratibuddhA. tataH sA tuSTA yatra balasya rAjJaH zayanIyaM tatropAgacchati, taM svapnaM ca balasya rAjJaH kathayati. tataH sa balo rAjA taM svapnaM zrutvA hRSTastuSTa evamavAdIt, he devi! tvayA kalyANakRtsvapno dRSTaH, arthalAbho bhogalAbho rAjyalAbhazca bhaviSyaMti. evaM khalu tava navamAseSu sArdhasaptadinAnyadhikeSu gateSu kulapradIpaH kulatilakaH sarvalakSaNasaMpUNoM dArako bhaviSyatIti. tataH sA prabhAvatyetadartha zrutvA hRSTA tuSTA balasya rAjJastadvacanaM CAPESC // 674 // For Private And Personal Use Only Page #1240 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kenda Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka // 675 // svIkaroti. rAjAnujJayA ca svazayanIye samAgacchati. tatprabhRti ca sA sukhena garbhamudahati. prazastadohadA pratipUrNadohadA sA pUrNeSu mAseSu sukumAlapANipAdaM sarvalakSaNopetaM devakumAropamaM dArakaM prasUtavatI. tataH prabhAvatyA devyAH praticArikA balaM rAjAnaM vijayajayAbhyAM putrajanmanA ca vardhApayaMti. tatobalarAjaitamarthaM zrutvA dRSTastuSTo dhArAhatakadaMbapuSpamiva samucchvasitaromakUpastAsAmaMgapraticArikANAM mukuTavarja sarvaM svazarIrAlaMkAraM dadau. mastakasnapanAdikaM prItidAnaM ca yathecchaM vitI| rNavAn. tataH sa balo rAjA kauTuMbikapuruSAnAkArayati. AgatAMzca tAnevamavAdIt, bho devAnupriyAH! kSiprameva hastinAgapure nagare cArakazodhanaM mAnonmAnapravardhanaM kuruta? vardhApanaM ca ghoSayata? evaM rAjAjJayA te tathaiva kRtavaMtaH, prApte ca dvAdaze divase tasya bAlakasya mahAbala iti nAma cakratuH. tato mahAbalaH paMcadhAtrIparivRto vavRdhe. gRhItakalAkalApazca yauvanamanuprApto'sadRzarUpalAvaNyaguNo. petAnAmaSTAnAM rAjavarakanyAnAmekasminneva divase pANigrahaNamakarot. tatastasya mahAbalakumArasya mAtApitarAvatizayena harSeNa mahadaSTaprAsAdopazobhitaM vAsabhavanaM kArayataH. etAdRzaM ca prItidAnaM CAMP4. CO-O-OCALCO-CA // 675 // For Private And Personal Use Only Page #1241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 676 // dadataH-aSTau hiraNyakoTayaH, aSTo mukuTAni, aSTau kuMDalayugalAni, aSTau hArAH, aSTo gosAhasikaM, aSTau grAmAH, aSTau dAsAH, aSTau madahastinaH, aSTau sauvarNasthAlAni. evamanyadapi sAraM svApateyaM mAtRpitRbhyAM tasya dattaM. tataH sa mahAbalaH prAsAdavaragata udArabhogAn bhuMjAno vicarati. tasmiMzca kAle vimalasvAminaH prapautro dharmaghoSanAmA'nagAraH paMcabhiranagArazataiH parivRto grAmAnugrAma viharan hastinAgapuramAgataH. tasyAMtike nAgarikapariSatsamAgatA. mahAbalo'pi dharma zrotuM tatrAyAtaH, zrutvA ca dharma vairAgyamApanno mahAbalakumAro hRSTastuSTastrivAraM natvaivamavAdIta. he bhagavan ! zraddadhAmi nigraMthaM pravacanaM yathA bhavadbhiktaM satyameveti. saMyamamArgamahamaMgIkariSyAmi, navaraM mAtApitarAvApRcchAmi. guravaH procuH pratibaMdhaM mAkArSIH. tataH sa mahAbalo dharmaghoSamanagAraM vaMditvA hRSTa|stuSTo rathamAruhya hastinAgapuramadhye yatra svagRhaM, tatropAgato rathAtpratyavatarati. yatra mAtApitaro tatro pAgatyaivamavAdIta-aho! mAtApitaro! mayA dharmaghoSasyAnagArasyAMtike dharmaH zrutaH, sa ca dharmoM | me'bhirucitaH. tato mahAbalakumAraM mAtApitarAvevamavadatAM, putra ! tvaM dhanyaH kRtArthazca. tataH sa mahA KA.GA-CASRARIA For Private And Personal Use Only Page #1242 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kalassagarsur Gyarmandie uttarA saTokaM // 677 // bala evamavAdIta-aho!mAtApitarau ! icchAmyahaM bhavadAjJayA pravajituM, saMsArabhayAdahamudvigno'smIti, tataH sA prabhAvatyaniSTAmazrutapUrvAmimAM putravAcaM zrutvA romakUpagalatsvedAkIrNagAtrA zokabharavepitAMgA nistejaskA dInavadanA karatalamarditakamalamAleva mlAnA vikIrNakezahastA truTitvA dharaNItale nipatitA mUrchitA ca. paricArikAbhiH kAMcanakalazorikSaptazItalajaladhArAbhiSicyamAnA samAzvAsitA satI rudyamAnaivamavAdIta-tvamasmAkameka eva putro'si, iSTaH kAMto ratnabhUto nidhibhUto jIvitabhUta uMbarapuSpavadurlabhaH, tato naivaM vayamicchAmastava kSaNamAtramapi viprayoga. tataH putra! tvaM tAvadgRhe tiSTa? yAvadvayaM jIvAmaH. asmAsu kAlagateSu parivardhitakulasaMtAnastvaM pazcAtparivrajeH. tataH sa mahAbala evamavAdIt, he mAtayattvaM vadasi tatsarva mohavilasitaM. paraM manuSyabhave janmajarAmaraNazokAbhibhRte'dhruve saMdhyAbhrarAgasadRze svapnadarzanopame vidhvaMsanasvabhAve mama prIti sti.kojAnAti he mAtaH! kaH pUrva kaH prazcAdvA gamiSyati ? ato'haM zIghrameva prabajiSyAmi. tataH sA prabhAvatyevamavAdIt, putra! idaM te zarIraM viziSTarUpalakSaNopetaM, vijJAnavicakSaNaM, rogarahita, sukhocitaM prathamayau // 677 // + For Private And Persons Use Only Page #1243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vanasthaM vartate, atastvametAdRzazarIrayauvanaguNAnanubhava ? pazcAtpravrajeH. tataH sa mahAbala evamavAdIt , saTIkaM. | he mAtaridaM manuSyazarIraM duHkhAyatanaM, vividhavyAdhigrastamasthisaMbaddhaM, snasAjAlasaMbaddhaM, azocani-3 // 678 // 4 dhAnamanavasthitAkAraM vinazvarameva bhaviSyatItIcchAmyahaM tvaritaM pravajituM. tataH sA prabhAvatyevamavAdIt putra! imAstava sarvakalAkomalasvabhAvA mArdavArjavakSamAvinayaguNayuktA hAvabhAvavicakSaNAH suvizuddhazolAH kulazAlinyaH pragalbhavayaskA mano'nukUlabhAvAnuraktA aSTau tava bhAryAH saMti, tAbhiH samaM bhogAn bhuMzva ? pazcAdvayaHparipAke parivrajeH. tataH sa mahAbala evamavAdIt-ime khalu mAnu-18 SyakAH kAmabhogA uccAraprazravaNazleSmavAtapittAzrayAH zukrazoNitasamudbhavA alpakrIDitA bahupasargAH kaTukavipAkaduHkhAnubaMdhinaH siddhivighAtakAriNaH saMtIti sadya evAhaM pravajiSyAmi. punarmAtApitarAvevamUcatuH-putra! paraMparaparyAyAihuhiraNyasuvarNavipuladhanadhAnyAni svayamAsvAdamAno'nyeSAM dAnAcAnugrahANa? manuSyalokasatkArasanmAnAnyanugrahANa? pazcAtparivraje. tataH sa mahAbala evamavAdI // 678 // ta-idaM sarva hiraNyAdikaM vastvagnigrAhya, rAjagrAhya, dAyAdagrAhya, bhRtyagrAhyamadhuvaM vidyudvaccaMcalaM, nAsya For Private And Personal Use Only Page #1244 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kasagarsur Gyarmandie uttarA saTIka 679 bhogaH kenApi grahItuM zakyaH, iti zIghramevAhaM pravrajiSyAmi. tato mAtApitarau viSayapravartakavAkyarenaM gRhe rakSituM na zaknutaH, atha saMyamodvegakarairevamUcatuH-putra! ayaM nigraMthamArgo duranucaro'sti, atra lohamayA yavAzcarvaNIyAH saMti, gaMgApratizrotasi gaMtavyamasti, samudro bhujAbhyAM taraNIyo'sti, dIptAgnizikhAyAM praveSTavyamasti, khaDgadhArAyAM saMcaraNIyamasti, putra ! nigraMthAnAmAdhAkarmikaM bIjAdibhojanaM ca na kartavyamasti. putra! tvaM tu sukumAlo'si, sukhocito'si, na tvaM kSudhAtRSAzItoSNyAdiparISahopasargAn soDhuM samartho'si. puna mizayanaM, kezalocanamasnAnaM, brahmacarya, bhikSAcaryA ca vidhAtuM na zakno'si. tataH putra! tvaM tAvad gRhe tiSTa yAvadvayaM jIvAmaH. tataH sa mahAbala evamavAdIt-ayaM nigraMthamArgaH klIvAnAM kAtarANAM cehalokapratibaddhAnAM paralokaparAGmukhAnAM duranucaro'sti, na punarvIrasya nizcitamateH puruSasya kimapyatra duSkaraNIyamastIti mAmanujAnIta pratrajyAgrahaNArtha. atha mAtRpitRbhyAM taM gRhe rakSayitumazaktAbhyAmavAMchayaiva pravrajyAnumatistasya dattA. tato balarAjA kauTuMbikapuruSairhastinAgapuraM bAhyAbhyaMtare saMmArjitopaliptaMkArayati,taM mahAbalaM kumAraM ca mAtApitaro siM // 679 // For Private And Personal Use Only Page #1245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyarmandie uttarA saToka // 680 hAsane samAropayataH. sauvarNikakalazAnAmaSTottarazatena yAvadbhaumeyAnAmaSTottarazatena sarvA mahAn nikramaNAbhiSeko'sya kRtaH. pitA babhANa putra! bhaNa? tava kiM dadAmi ? kasya vastunaH sAMprataM tavArthaH? tataH sa mahAbala uvAca-icchAmi tAta ! kutrikApaNAdekena lakSeNa patadgraha, ekena lakSeNa rajoharaNaM, ekena lakSaNa kAzyapAkAraNamiti. tato balarAjA kauTuMbikapuruSaitrINyapi vastUni pratyekamekaikalakSeNAnAyitavAn.tataHsa kAzyapo vasubhUtinAmA balena rAjJAbhyanujJAto'STaguNapotikena pinaddhamukhazcaturaMgulavarjakezAn mahAbalamastake cakarta. prabhAvatI tAn kezAn haMsalakSaNapaTazATake pratikSipati, tacca vastraM svocchIrSakasthAne nyasya. ti. tataH sa mahAvalo gozIrSacaMdanAnuliptaH sarvAlaMkAravibhUSitaH puruSasahasravAhyAM zivikAmArUDhaH, ekayA varataruNyA dhRtAtapatro dvAbhyAM varataruNIbhyAM cAlyamAnavaracAmaro mAtRpitRbhyAmanekabhaTakoTiparivRtaH pratrajyAgrahaNArthaM calitaH. tadAnIM taM nagaralokA evaM prazaMsaMti, dhanyo'yaM kRtArtho'yaM, sulabdhajanmAyaM mahAbalakumAro yaH saMsArabhayodvignaH sarvasAMsArikavilAsamapahAya prathamavayaHstha evaM pari // 680 // For Private And Personal Use Only Page #1246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Se Klasagasti Gyarmandie saTokaM uttarA- vrajati. evaM lokaiHprazasyamAnaH pralokyamAnoMgulibhidRzyamAnaH puSpaphaleSu vikIryamANeSu, yAcakebhyazca svayaM dAnaM dadaddhastinAgapuramadhyaM madhye nirgacchan dharmaghoSAnagArAMtike samAyAtaH, zivikAtazca // 681 // 5 pratyavatIrNaH. tato mahAvalaM kumAraM purataH kRtvA mAtApitarau dharmaghoSamanagAraM vaMditvaivamavadatAM, bhagabanneSa mahAbalakumAraH saMsArabhayodvignaH kAmabhogavirakto bhavadaMtike pratrajitumicchati, tata imAM zipyabhikSAM vayaM dadmaH, svIkurvatu bhavaMtaH. dharmaghoSAnagAra evamuvAca yathAsukha devAnupriyA mA pratibaMdha kuruta: tataH sa mahAbalo dRSTastuSTo dharmaghoSamanagAraM vaMditvottarapUrvadigaMtarAle pakramyAlaMkAravargamu tArayati. azrUNi muMcatI prabhAvatI devyunarIyavastre tamalaMkAravarga prakSipati. mahAvalakumAraMpratyevahaimavadat , putra! atrArthe vizeSAda ghaTitavyaM yatitavyaM, atrArthe na pramAyaM. tataH sa mahAbalaH paMcamo&ASTikaM locaM karoti. tato'sau dharmaghoSAnagArAMtike samAgatyaivamavAdIta, bhagavannayaM loka AdIptapra dIpto jarAmaraNagrastazcAstIti svayameva mAM pratrAjayata? tataH sa dharmaghoSasUristaM svayameva prAjya sAmAcArImazikSayat. tato mahAbalo'nagAro jAtaH. paMcasamititriguptiyuktaH krameNa caturdazapUrvadhara + 681 For Private And Personal Use Only Page #1247 -------------------------------------------------------------------------- ________________ San Mahavir Jain Aradhana Kende www.kobatirtm.org Acharya Shri Kailassagarsuri Gyarmande uttarA saToka A // 682 zcAmRta. bahubhizcaturthaSaSTASTamAdibhirvicitraistapaHkarmabhirAtmAnaM bhAvayan , dvAdazavarSANi zrAmaNyaparyAyamanupAlayan , aMte mAsikyA saMlekhanayA AlocitapratikrAMtaH samAdhiprAptaH kAlamAse kAlaM kRtvA sa brahmakalpe dazasAgaropamasthitiko devo babhUva. tatazcyutazca zreSTikule vANijagrAme putratvenotpannaH. tatra sudarzana iti kRtanAmonmuktabAlabhAvaH zramaNasya zrImahAvIrasyAMtike prabajitaH.krameNa siddhazceti mahAbalakathA. // 16 // // mUlam ||-khN dhIre aheUhiM / ummattuba mahiM care // ee visesamAdAya / sUrA daDhaparakamA // 52 // vyAkhyA-he mune! ete bharatAdayaH zUrA dhairyavaMtaH, punadRDhaparAkramAzca saMyame sthiravIryabhAjo babhUvuriti zeSaH. kiM kRtvA ? vizeSa mithyAdarzibhyo jinamatasya vizeSaM gRhItvA manasyA| dhAya. tasmAt he mune! dhIraH sAdhurahetubhiH kriyA 1 akriyA 2 vinaya 3 ajJAna 4 pramukhaiH kutsitahetubhirviparItabhASaNairunmatta iva madyapAnIva mahyAM pRthivyAM kathaM caret ? api tu svecchayA yathAtathA pralapanaparAyaNaH sanna caret. tasmAttvayApi dhIreNa satA tatraiva mano nizcitaM vidheyamiti haad.||52|| GE-COLO-NORACA * // 682 // For Private And Personal Use Only Page #1248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 683 // www.kobatirth.org // mUlam // aJccaMtaniyANakhamA / saccA me bhAsiyA vaI // atariMsu taraMtege / tarissaMti aNAgayA // 53 // vyAkhyA - he mune! me mayA satyA ' vaI ' iti satyA vAk bhASitA, prAkRtatvAttRtIyAyAM SaSTI. jinazAsanamevAzrayaNIyamityevaMrUpA vANI mayoktA. anayA vANyAMgIkRtayA bahavo janA ataran, saMsArasamudraM taraMtisma, eke'nayA vANyedAnImapi taraMti, anAgatA apyagre bhAvino bhavyA apyanayA vANyA bhavodadhiM tariSyaMti kIdRzAste bhUtabhaviSyadvartamAnajanAH ? atyaMtanidAnakSamAH, atyaMtaM nidAnaM karmamalazodhanaM tatra kSamAH karmamalaprakSAlanasAvadhAnAH, nitarAM dIyate zodhyate pavitrIkriyate'nayeti nidAnaM, daip zodhane ityasya rUpaM // 53 // // mUlam // kahaM dhIre aheUhiM / attANaM pariAvase // sabasaMgaviNimmukke | siddhe havai nIraettivemi // 54 // vyAkhyA - dhIraH sAdhurahetubhiH kriyAvAdyAdikumatInAM vacoyuktyasatprarUpaNAlakSaNairmithyAtvasya kAraNairAtmAnaM svakIyamAtmAnaM kathaM paryAvAsayet ? kutsitahetunAmAvAsamAtmAnaM kathaM kuryAt ? api tu na kuryAdityarthaH kimitthaM sthitasya phalaM syAdityAha - sarvasaMgairdravyabhAvabhedena For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 683 // Page #1249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyarmandie saTIkaM. malaH syAdujApati sudhAra. iti zrI uttarA- saMyogaiH saMyogebhyo vA vizeSeNa nirmuktaH sarvasaMgavinirmuktaH san sAdhuH siddho bhavati, karmamalApa hAreNa nIrajA nirmalaH syAdujjvalo bhavedityAyupadezaM datvA kSatriyamunirmahItale vijahAra sNytvA 684 uljhA munirapi cAritraM prapAlya mokSaM prApeti sudharmAsvAmI jaMbUsvAminaM prAha, he jaMbU ahaM bravomi, iti parisamApto. // 54 // iti saMyatIyAdhyayanaM. 18. iti zrImaduttarAdhyayanasUtrArthadIpikAyAmupAdhyAyazrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAM saMyatIyAdhyayanamaSTAdazamarthato vyAkhyAtaM. 18. // athaikonaviMzatitamamadhyayanaM prArabhyate // . aSTAdaze'dhyayane bhogInAM tyAga uktaH, bhogarddhityAgAtsAdhutvaM syAt, tatsAdhutvaM hyapratikamatayA syAt, tata ekonaviMzatitame'dhyayane niHpratikarmatAM mRgAputradRSTAMtena kathayati // mUlam ||-suggiive nayare ramme / kANaNujANasohie ||raayaa balabhaddati / miyA tassagga // 684 // For Private And Personal Use Only Page #1250 -------------------------------------------------------------------------- ________________ Sin Manavir Jain Aradhana www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 685 // mAhisI // 1 // vyAkhyA-sugrIve nAmni nagare balabhadra iti nAmA rAjAbhUta. kIDaze sugrIve naga- saTIka re? ramye ramaNIye, punaH kIdRze? kAnanodyAnazobhite, tatra kAnanaM bRhadavRkSANAmAmrarAjAdanAditarUNAM vanaM, udyAnaM nAnAvidhapAdapalatAdInAM vanaM, athavA krIDAyogyaM vanamudyAnamucyate. tataH kAnanaM codyAnaM ca kAnanodyAne, tAbhyAM zobhitaM kAnanodyAnazobhitaM, tasmin. tasya balabhadrabhUpasya mRgA nAmnyagramahiSyabhUta, mahiSI paTTarAjJI agrA pradhAnA sA cAsau mahiSI cAgramahiSI. // 1 // ||muulm ||-tesiN putte balasirI / miyAputteti vissue // ammApiUNa daie / juvarAyA damosare // 2 // vyAkhyA-'tesiM putte ' iti tayorbalabhadramRgArAiyoH putro balazrInAmAsIta. balazrIti mAtApitRbhyAM kRtanAmA. sa balazrIrvizruto lokaprasiddho mRgAputra ityabhUt. mRgAyA mahArAjhyAH putro mRgAputraH, lokAstaM mRgAputramityUcurityarthaH kIdRzo mRgAputraH? ' ammApiUNa daie' iti mAtApitrodayito vallabhaH. punaH kIdRzaH? yuvarAjaH, yuvA cAso rAjA ca yuvarAjaH kumAra-18Insaan padadhArakaH, pitari jIvati sati rAjyayogyaH kumAro yuvarAja ucyate. punaH kIdRzaH? damIzvaraH, damo18 OM15-rrror For Private And Personal Use Only Page #1251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 686 // vidyate yeSAM te daminasteSAmIzvaro damIzvaraH, upazamavatAM sAdhUnAmaizvaryadhArI. atra kumArAvasthAyAmeva damIzvara iti vizeSaNamuktaM, tattu bhAvini bhRtopacArAt. athavAtra dravyanikSepo jJeyaH, dravyajinA jinajIvA iti vacanAt. // mUlam ||--nNdnne so u pAsAe / kIlae saha ithihiM // devo doguMdago ceva nicca muiymaannso||3|| maNirayaNakuhimatale / pAsAyAloyaNahio // Aloei nagarasta / caukkatiyacacare // 4 // vyAkhyA-ubhayAbhyAM gAthAbhyAM saMbaMdhaH. sa mRgAputraH kumAro naMdane viziSTavAstuzAstroktasamyaglakSaNopete prAsAde rAjamaMdire strIbhiH saha krIDate. ka iva ? doguMdakadeva iva, trAyastriMzatsura iva. iMdrasya pUjyasthAnIyA devAstrAyastriMzakA doguMdakA apyucyate. punaH kIdRzaH saH? nityaM muditamAnaso niraMtarahRSTacittaH, etAdRzo mRgAputraH prAsAdAlokane sthitaH san nagarasya catuSkatrikacatvarAnAlokate. prAsAdasyAlokane gavAkSe sthito nagarasya catuSkAdisthitAni kautUhalAni pazyati. kIdRze prAsAdAlokane? ' maNirayaNakuhimatale 'maNayazca ratnAni ca taiH kuhimaM jaTitaM talaM yasya T // 686 // For Private And Personal Use Only Page #1252 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTokaM // 687 // tanmaNiratnakuhimatalaM, tasmin. // 3 // 4 // // mUlam ||-ah tattha aicchaMtaM / pAsai samaNasaMjayaM // tavaniyamasaMjamadharaM / sIlaTTha guNaAgaraM // 5 // vyAkhyA-athAnaMtaraM sa mRgAputraH kumArastatra tasmiMzcatuSkatrikacatvarAdo' aicchaMtaM 'atikrAmaMtaM vicaraMtaM zramaNaM pazyati. kIdRzaM zramaNaM? saMyataM jIvayatanAM kurvataM, saMyatamiti vizepaNena vItarAgadevamArgAnusAriNaM, na tu zAkyAdimuni. punaH kIdRzaM? taponiyamasaMyamadharaM, tapo bAhyAbhyaMtarabhedena dvAdazavidhaM, niyamo dravyakSetrakAlabhAvenAbhigrahagrahaNaM. saMyamaH saptadazavidhaH, tapazca niyamazca saMyamazca taponiyamasaMyamAstAn dharatIti taponiyamasaMyamadharastaM. punaH kIdRzaM ? zIlADhyaM zolairaSTAdazasahasrabrahmacaryabhedairADhathaM pUrNa. punaH kIdRzaM ? guNAkaraM guNAnAM jJAnadarzanacAritraguNAnAmAkaraM khanisadRzaM. // mUlam // taM dehaI miyAputte / diTTIe aNimissie // kahiM mannerisaM ruvaM / dipuvaM mae purA // 6 // vyAkhyA-mRgAputrastaM munimanimeSayA dRSTyA dehaI pazyati. dRSTvA caivaM vicAra * // 687 // For Private And Personal Use Only Page #1253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kandra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 688 // BHARASH yati, kvacidetAdRzaM rUpaM mayA dRSTapUrvamahamevaM manye jAnAmi. muniM dRSTvA pramuditamanA abhUtapUrvaparicitamiva muni mene ityarthaH. // 6 // // mUlam ||-saahuss darisaNe tassa / ajjhavasANaMmi sohaNe // mohaM gayassa saMtassa / jAIsaraNa samuppannaM // 7 // vyAkhyA-tasya mRgAputrasya kumArasya tasya sAdhordarzane jAtismaraNaM samutpannaM, prAgbhavasmaraNajJAnaM saMjAtaM. tasya kathaMbhUtasya sataH? zobhane adhyavasAye, samIcIne manasaH pariNAme kSAyopazamabhAve mohaM mUchA gatasya prAptasya sataH, kvApyayaM mayA dRSTa iti ciMtAsaMghaTTamUtmiko mohaH. ko'rthaH? purA sAdhordarzanaM jAtaM, darzanAtsamyagmanaHpariNAmo'bhUt , tadA ca mUryotpannA, tasyAM mUrchAyAM ca jAtismRtirabhUditi bhAvaH. // mUlam ||-devloacuo sNto| mANussaM bhavamAMgao // sanninANe samuppanne / jAIsaraNaM purANayaM // 8 // vyAkhyA-kiM tajAtismaraNaM? tadAha-ahaM devalokAccyutaH san mAnuSyaM bhavamAgata iti saMjJijJAne samutpanne sati purANakaM prAcInaM jAtismaraNamabhUditi zeSaH. ca saMjJino garbhaja OCA-CHA-ACCOACHA.COM // 688 // For Private And Personal Use Only Page #1254 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandie uttarA saToka // 689 // paMceMdriyasya jJAna saMjJijJAnaM, tasmin saMjJijJAne. // 8 // // mUlam ||-jaaiisrnne samuppanne / miyAputte mahaTThie // saraI porANiyaM jAI / sAmannaM ca * purA kayaM // 9 // vyAkhyA-mRgAputro maharddhiko rAjyalakSmIyuktaH paurANikI prAcInAM jAtiM smara|ti. kiM smarati? mayA zrAmaNyaM cAritraM purA kRtaM, pUrva pAlitamabhUta. kva sati? jAtismaraNe | jJAne samutpanne sati saMjAte sati. // 9 // ityatra pAThAMtaramasti, gAthAyAH punaruktitvAt. // mUlam ||-visesu arjNto| rajato saMjamaMmi ya // ammApiuraM uvAgamma / imaM vayaNamabbavI // 10 // vyAkhyA-mRgAputraH 'ammApiuraM' mAtApitaramupAgamya samIpamAgatyedaM vacanamabravIt. kiM kurvan ? viSayeSvarajan viSayebhyo virakto bhavan. ca punazcAritre saMyame rajan sAdhumAgeM prItiM kurvannityarthaH // 9 // ||muulm||-suyaanni me paMcamahatvayANi / naraesu dukkhaM ca tirikkhajonisu // nivinnakAmomi mhnnvaao| aNujANaha pavaissAmi ammo // 10 // vyAkhyA-he pitaro! me mayA paMca mahAva CLICCCCASICALCHOCOLICE V 689 // For Private And Personal Use Only Page #1255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie saTIka uttarA tAni prAgjanmani zrutAni, narakeSu punastiryagyoniSu duHkhaM bhuktamabhUt. tato'haM nirviNakAmo'smi, AI nivRttaviSayAbhilASo'smi. mahArNavAtsaMsArasamudrAt pravrajiSyAmi nistariSyAmi. yUyamato mAmanujAnIta? AjJA datta ? // 10 // ||muulm ||-ammaataay mae bhogA / bhuttA visaphalobamA // pacchA kaDuyavivAgA / aNubaMdhaduhAvahA // 11 // vyAkhyA-he pitarau mayA pUrva bhogA bhuktAH kIdRzA bhogAH? viSaphalopamAH, viSaphalairupamIyate iti viSaphalopamAH. pUrva bhogasamaye madhurAH, paraM pazcAtkaTukavipAkAH, kaTuko vipAko yeSAM te kaTukavipAkAH, prAMte duHkhadA ityarthaH. atha punaH kIdRzAH? anubaMdhaduHkhAvahA a| nubaMdhaM niraMtaraM duHkhasya AvahA dAyakAH, avicchinnaduHkhadAyinaH. . // mUlam ||-imN sarIraM aNiccaM / asuI asuisaMbhavaM / asAsayAvAsamiNaM / dukkhakesANa bhAyaNaM // 12 // vyAkhyA-he pitarAvimaM zarIramanityamazAzvataM, azucyapavitraM ca vartate. punaridaM zarIramazucisaMbhavamazucizukraretaHsaMbhUtaM. punaridaM zarIramazAzvatAvAsaM, azAzvato'nitya AvAso ** * // 690 // For Private And Personal Use Only Page #1256 -------------------------------------------------------------------------- ________________ www. kobatirm.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM, // 691 // BHASHA jIvasya nivAso yasmiMstadazAzvatAvAsaM. punaridaM zarIraM duHkhaklezAnAM bhAjanaM, duHkhAni janmajarAmRtyupramukhANi, klezA dhanahAnisvajanaviyogAdayasteSAM bhAjanaM sthAnaM. athavA duHkhahetavo ye klezA rogAsteSAM bhAjanaM. // 13 // // mUlam ||-asaase sarIraMmi / raiM neva labhAmihaM // pacchA purA vaccaicce / pheNabubbayasannibhe // 14 // vyAkhyA he pitarAvahamazAzvate zarIre ratiM na labhAmi, ahaM svAsthyaM na prApnomi. punaH kIdRze zarore? pazcAdbhogabhogAnaMtaraM (bhuktabhogAvasthAyAM vArdhakyAdI) purA pUrva bhogabhogAda geva ( abhuktabhogitAyAM bAlyAdau) tyaktavye. punaH kIdRze zarIre? phenabubudsaMnibhe pAnIyaprasphoTakasadRze. // 14 // // mUlam ||-maannustte asAraMmi / vAhirogANa Alae // jarAmaraNagacchaMmi / khagaMpi na ramAmihaM // 15 // vyAkhyA-he pitArAvasAre manuSyatve'haM kSaNamapi na ramAmi, na harSa bhajAmi.13 kIdRze manuSyatve? vyAdhirogANAmAlaye, vyAdhayaH kuSTazUlAdayaH, rogA vAtapittazleSmajvarAdayaH, For Private And Personal Use Only Page #1257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassacarsuri Gyanmandir uttarA saToka // 692 // lA teSAM grahe. punaH kIdRze manuSyatve? jarAmaraNAbhyAM graste. // 15 // // mUlam ||-jmmdukkhN jarAdukkhaM / rogA ya maraNANi ya // aho dukkho hu saMsAre / jattha kosaMti jaMtuNo // 16 // vyAkhyA-he pitaro! hu iti nizcayena saMsAro duHkhaM duHkhaheturvartate, aho ityAzcayeM, yatra saMsAre jIvAH klizyaMti klezaM prApnuvaMti. saMsAre kiM kiM duHkhaM ? tadAha-janma duHkhaM | jarA duHkhaM, punaH saMsAre rogAstApazItaziro'rtipramukhAH, punarmaraNAni ca, etAni sarvANi duHkhAni | yatra saMti, tasmAdayaM saMsAro duHkhahetureva. yatra bhavabhramaNa jIvAH klizyaMti, klezArtA bhavaMti. // 16 // // mUlam ||-khittN vatthu hiraNaM ca / putaM dAraM ca baMdhavA // caittANaM imaM dehaM / gaMtavamavasassa me // 17 // vyAkhyA-he pitaro! mamA'vazasya paravazasya sataH parabhave gaMtavyaM. kiM kRtvA ? kSetraM grAmavATikAdikaM tyaktvA, punarvAstu gRhaM, hiraNyaM rUpyaM svarNa, putraM tanayaM, dAraM kalatraM ca punabAMdhavAn svajJAtIn bhrAtRpitRvyAn , imAn sarvAMstyaktvA, imaM dehaM zarIramapi tyaktvA. // 17 // // mUlam ||-jhaa kiMpAkaphalANaM / pariNAmo na suMdaro // evaM bhuttANa bhogANaM / pariNAmo 1165455HI1e // 692 // For Private And Personal Use Only Page #1258 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kasagarsur Gyarmandie Ca- uttarAna suMdaro // 18 // vyAkhyA he pitarau! yathA kiMpAkaphalAnAM viSavRkSaphalAnAM pariNAmo bhakSaNA saToka naMtarapariNatisamayaH suMdaro na bhavati, evaM bhuktAnAM bhogAnAmapi pariNAmaH suMdaro nAsti. yAdRzaM // 693 // x viSaphalAnAM bhakSaNaM, tAdRzo bhogAnAM pariNAmaH.kiMpAkaphalAni hi darzanena ramaNIyAni, bhakSaNasama| ye'pi susvAdUni bhavaMti, bhukteranaMtaraM prANApahArINi, tathA viSayasukhAnyapi. // 18 // | // mUlam ||-addhaannN jo mahaMtaM tu / apAhejjo pavajaI // gacchaMto so duhI hoi / chahA-| hAtahAe pIDio // 19 // vyAkhyA-he pitarau! yaH puruSo mahAMtamadhvAnaM dIrghamArgamapAtheyaH saMbalarahitaH san pravrajati, sa pumAn kSudhAtRSNayA pIDitaH san duHkhI bhavati. // 19 // // mUlam ||-evN dhammaM akAUNaM / jo gacchai paraM bhavaM // gacchaMto so duhI hoi / vAhirogehiM pIDio // 20 // vyAkhyA-evamamunA prakAreNa azaMbalapuruSadRSTAMtena yaH puruSo dharmamakRtvA parabhavaM gacchatyanyajanma jati, sa gacchan duHkhI bhavati. kIdRzaH saH? vyAdhirogaiH piidditH||20|| * // 693 // // mUlam ||-addhaannN jo mahaMtaM tu / sapAhejo pavajai // gacchaMto so suhI hoi / chahAti OOR.. For Private And Personal Use Only Page #1259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttraa|| 694 / / www.kobatirth.org | pahA vivajjaI // 21 // vyAkhyA - he pitarau ! yaH puruSo mahAMtamadhvAnaM doghaM mAgaM sapAtheyaH zaMbalasahitaH san pravrajati, sa puruSaH kSudhAtRSNAbhyAM vivarjitaH kSudhAtRSNAvivarjitaH san mArga gacchan sukhIbhavati // 21 // I // mUlam // - evaM dhammaMpi kAUNaM / jo gacchai paraM bhavaM // gacchaMte se suhI hoi / appakamme aveyaNe // 22 // vyAkhyA - evamamunA prakAreNAnena zaMbalasahita puruSadRSTAMtena yo manuSyo dharma kRtvA parabhavaM paralokaM gacchati, sa dharmArAdhakaH puruSaH sukhI bhavati kIdRzaH saH ? alpakarmA alpAni karmANi yasya so'lpakarmA laghukarmA punaH kIdRzaH saH ? avedanaH, na vidyate vedanA yasya so'vedanaH alpavedano vedanArahito vA, alpapApakarmA alpA'sAtAvedana ityarthaH // 22 // // mUlam // - jahA gehe palittaMmi / tassa gehassa jo pahU // sArabhaMDANi nINei / asAraM uvavajjai // 23 // vyAkhyA he pitarau ! yathA gRhe'gninA pradIpte prajjvalite sati tasya gRhasya yaH prabhuH svAmI tadA sArabhAMDAni sArapadArthAnAjIvikAhetUn gRhAt ' nINei ' iti niSkAsayati, For Private And Personal Use Only C Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 694 // Page #1260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 695 / / www.kobatirth.org asAraM bhAMDaM cAspojjhati apohati tyajatItyarthaH // 23 // // mUlam // - evaM loe palitaMmi / jarAe maraNeNa ya // appANaM tAraissAmi / tujjhehiM | aNumanni // 24 // vyAkhyA - evamamunA'nena dRSTAMtena loke jarayA maraNena ca pradIpte prajjvalite satyahamAtmAnaM tArayiSyAmi . kIdRzo'haM ? yuSmAbhiranumato bhavadbhirdattAjJastasmAnmahyamAjJA dAtavyA. ahaM bhavadAjJayA Atmana uddhAraM kariSyAmIti bhAvaH // 24 // // mUlam // taM biMti ammApiyaro / sAmannaM putta duccaraM // guNANaM tu sahassAiM / dhArayanvAi bhikkhuNo // 25 // vyAkhyA-atha mAtApitarau taM mRgAputraMprati brUtaH, he putra ! zrAmaNyaM duzvaraM, sAdhudharmo duSkaro'sti. he putra ! cAritrasyopakArakArakANAM guNAnAM sahasrANi bhikSordhArayitavyAni, mUlaguNAzcottaraguNAzca bhikSuNA dhAraNIyAH // 25 // // mUlam ||-smyaa savabhResu / sattumittesu vA jage || pANAivAyaviraI / jAvajjIvAi dukkaraM // 26 // vyAkhyA-punarhe putra ! sarvabhUteSu samatA kartavyA, athavA jage iti jagati zatrumitreSu sa For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 695 // Page #1261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIkaM. matA kartavyA. punaryAvajIvaM prANAtipAtaviratirduSkaramiti duSkarA. // 26 // ||muulm ||-nicckaalppmttenn / musAvAyavivajaNaM // bhAsiyatvaM hiyaM saccaM / niccAutteNa kA dukkaraM // 27 // vyAkhyA-punarnityakAlaM sarvadA apramAditvena mRSAvAdasya vivarjanaM mRSAvAdavivarjanaM kartavyaM. punarhitaM hitakArakaM satyaM vaktavyaM. punarnityAyuktena sthAtavyaM, tadapi duSkaramasti, AyuktaH kriyAsu sAvadhAnatvaM, nityamAyukto nityAyuktastena sthAtavyaM. atra bhAvapradhAnanirdezo maMtavyaH. | nityamAyuktatvena sthAtavyaM tadapi duSkaramityarthaH // 27 / // mUlam ||-dNtsohnnmaaiss / adattassa vivajaNaM // aNavajesaNijassa / geNhANA avi dukkarA // 28 // vyAkhyA-he putra ! punaH sAdhudharme daMtazodhanapramukhasyApyadattasya vastuno'pi vivarjanaM. zalAkAmAtramapi vastvadattaM na grahitavyaM. anavadyaM ca tadeSaNIyaM cA'navadheSaNIyaM, tasyAnavathaiSaNIyasya piMDAdergrahaNamapi duSkaraM. anavadyaM nirdaSaNamacittaM prAsukameSaNIyaM dvicatvAriMzadoSarahitaM piMDaM grahitavyaM, tadapi duSkaramityarthaH. // 28 // For Private And Personal Use Only Page #1262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org uttarA Acharya Shri Kailassagarsuri Gyanmandie // mUlam ||-virii abaMbhacerassa / kAmabhogarasannuNA // uggaM mahatvayaM baMbhaM / dhAreyatvaM sudu-| saTIka, karaM // 29 // vyAkhyA-he putra! abrahmacaryasya maithunasya viratiH kartavyA, sApi duSkarA. he putra! kAmabhogarasajJena puruSeNograM ghoraM baMbhaM brahmacarya mahAvrataM dhartavyaM, tadapi duSkaraM. labdhabhogasukhAvAdasya bhogebhyo nivRttiratyaMtaM duSkaretyarthaH // 29 // // mUlam ||-dhnndhnnpesvggesu / pariggahavivajaNaM // svaarNbhpriccaao| nimmamattaM sudukkaraM // 30 // vyAkhyA-dhanadhAnyapreSyavargeSu parigrahavivarjanaM kartavyaM, dhanaM gaNimAdi, dhAnyaM godhUmAdi, preSyavoM dAsadAsyAdivargaH. dhanaM ca dhAnyaM ca preSyavargazca dhanadhAnyapreSyavargAsteSu mohabuddhevizeSeNa varjanaM, etadapi duSkaraM. punaH sarvAraMbhaparityAgaH kartavyaH, sa cApi duSkaraH // 30 // // mUlam ||-cubihepi aahaare| rAIbhoyaNavajaNA // sannihosaMcao ceva / vajeyA vA sudukka // 31 // vyAkhyA-he putra! punaH sAdhudha caturvidhe AhAre rAtribhojanasyavarjanA kAryA. N697 // azanapAnakhAdimaskhAdimAnAM caturNAmAhArANAmapi rAtrI bhojanatyAga eva kartavyaH. ca punaH For Private And Personal Use Only Page #1263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka // 698 // RAHARASHTRA saMvidhirghataguDAderucitakAlAtikrameNa sthApanaM. tataH saMnidhizcAsau saMcayazca saMnidhisaMcayaH, eva nizcayena varjitavyaH, so'pi sutarAM duSkaraH // 31 // // mUlam ||-chhaa taNhA ya sIuNhe / daMsamasagaveyaNA // akkosA dukkhasijjA ya / taNaphAsA | jallameva ya // 32 // vyAkhyA-punaheM putra! kSudhA sahanIyetyadhyAhAraH. tRSA tRSNA va soDhavyA, zI toSNaM sahanIyaM, daMzamazakAnAM vedanA sahanIyA, punarAkrozA durvacanAni, tatsahanamapi duSkaraM. punaH | duHkhazayyA upAzrayasya duHkhaM zayyAduHkhaM tadapi sahanIyaM. saMstArake tRNasparzaduHkhaM, punarjallaM malaparI-18 paho'pi soDavyaH sAdhunA. // 32 // // mUlam ||-taaddnnaa tajaNA ceva / vahabaMdhaparIsahA // dukkhaM bhikkhAyariyA / jAyaNA ya alAbhayA // 34 // vyAkhyA-punastADanA capeTATakarAdinA hananaM, punastarjanamaMgulyAdinA nirbharlsanaM bhayotpAdanaM. punarvadhabaMdhapariSahAH sahanIyAH. tatra vadho yaSTyAdibhirhananaM, baMdhanaM rajjvAdinA // 698 // damanaM, vadhazca baMdhazca vadhabaMdhau, tayoH pariSahAH soDhavyAH. punarbhikSAcaryAyA duHkhaM, gRhasthagRhe yAcanA +%COCCAAAAAAOFECONCE For Private And Personal Use Only Page #1264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saTorka // 699 / / kartavyA, tatkaraNe'pi duHkhamasti. tatrApi yAcanAyAM kRtAyAmapyalAbhatA'prAptirbhavet , tadApi duHkhaM | na kartavyametadapi duSkaraM. // 34 // // mUlam ||-kaavoyaa jA imA vittI / kesaloo ya dAruNo // dukkhaM baMbhavayaM ghoraM / dhA| reuM a mahappaNA // 34 // vyAkhyA-he putra! sAdhudhameM punaH kApotIyA vRttirvartate iti zeSaH. kapo-15 tAnAM pakSiNAM yA iyaM vRttiH sA kApotIyA. yathA hi pakSiNo nityaM zaMkitAH saMtaH svabhakSagrahaNe pravartate, bhakSyaM kRtvA ca punaH sArthe kimapi na gRhNati. kukSizaMbalA bhavaMti, tathA sAdhavo'pi doSebhyaH zaMkamAnA AhAragrahaNe pravartate, AhAraM kRtvA ca kimapi sArthe saMcayaM na kurvati. punaH sAdhUnAM kezaloco'pi dAruNo bhayado'sti, punarmahAtmanA sAdhunA brahmavrataM dhartuM duHkhamiti duSkaraM. yad brahmavrataM mahAtmanA mahApuruSeNa dhriyate tad brahmavrataM dhattuM duSkaramiti bhAvaH. kIdRzaM brahmavrataM ? ghoraM, anyeSAmalpasatvAnAM bhayadAyakaM. // 34 // // mUlam ||-suhoio tumaM puttA / sukumolo smujio|| na isI pabhU tumaM puttA / sAma // 699 // For Private And Personal Use Only Page #1265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA-1 saToka // 700 namaNupAliuM // 35 // vyAkhyA-he putra! tvaM sukhocito'si, he putra! punastvaM sukumAlo'si, atha cAritragrahaNAya samudyato'si; paraM tvaM zrAmaNyaM sAdhudharmamanupAlayituM prabhuH samartho na bhvsi.||35|| // mulam ||-jaavjjiivmvissaamo| guNANaM tuha mahapbharo // guruo lohabhAruva / jo puttA hoi duvvaho / / 36 // vyAkhyA-he putra! yo guNAnAM cAritrasya mUlottaraguNAnAM mahAbhAraH sa lohabhAra iva gurugariSTo durvaho bhavati. kIdRzo guNAnAM mahAbhAraH? yAvajIvamavizrAmo vizrAmarahitaH. anyo'pi gurubhAro yadA voDhuM na zakyate, tadA kvacitpradeze vimucya vizrAmo gRhyate, paramevaM cAritraguNabhAraH kadApi na mocanIyo yAvajIvaM dhAraNIyo'sti. // 36 // // mUlam ||-aagaase gNgsouv| paDisouvva duttro||baahaahiN sAgaro ceva / tariabo guNoyahI | 37 vyAkhyA-he putra! AkAze gaMgAyAH zrotovaddustaramiti yojyaM. yathA himAcalAtpatagaMgApravAhastaritumazakyastathA saMyamo dhAritumazakyaH. pratIpajalapravAha iva dustaro vAhubhyAM sAgarastaritavyaH, tathA guNodadhirguNAnAM jJAnadInAmudadhirguNodadhiH, athavA guNA jJAnAdayasta evodadhirguNodadhizcA // 700 // - HEREtc - For Private And Personal Use Only Page #1266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir uttarA saToka // 701 // ++C+CACANCACK ritrasamudrastaraNIyaH (kAyavAGmanoniyaMtraNenaiva tattaraNAttasya ca duHkaratvAt.) // 37 // // mUlam ||-vaaluyaakvle ceva / nirassAe u saMjame // asidhArAgamaNaM ceva / dukkaraM cariuM tavo // 38 // vyAkhyA-he putra! vAlukAkavalo yathA niHsvAdastathA saMyamaH. asidhArAgamanamasidhArAyAM gamanaM, khaDgadhArAyAM calanaM yathA duSkaraM tathA tapazcarituM duSkaraM vartate. // 38 // // mUlam ||-ahiivegNtditttthiie / caritte putta duccare // javA lohamayA ceva / cAveyavA sudukaraM // 39 // vyAkhyA-he putra! sAdhurahirivaikAMtadRSTiH, ekAMto nizcayo yasyAH saikAMtA, ekAMtA cAsau dRSTizcaikAMtadRSTiH. yathA sarpa ekAgradRSTyA calati, itastatazca na vilokayati, tathA sAdhumArge sAdhuzcaret, mokSamArge dRSTiM vidhAya caret. kIdRze cAritre? duzcare caritumazakye. yathA lohamayA | yavAzcarvitavyA duSkarAstathA cAritramapi carituM duSkaraM. // 39 // // mUlam ||-jhaa aggisihA dittA / pAuM hoi sudukkaraM // taha dukkaraM kareuM je / tAruNNe samaNattaNaM // 40 // vyAkhyA-he putra! yathAgnizikhA dIptA satI jvalaMtI pAtuM pAnaM kartuM sutarAM du T // 701 // For Private And Personal Use Only Page #1267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandie uttarA | saTIka // 702 // 5555 karA, tathA tAruNye yauvane zramaNatvaM cAritraM kartuM duSkaraM. yauvanAvasthAyAM hIMdriyANi durdamAnItyarthaH. // mUlam // jahA dukkhaM bhareuM je| hoi vAyassa kutthlo|| tahA dukkhaM kareuM je| kIveNa samaNattaNaM // 41 // vyAkhyA-he putra! yathA vAyoriti vAyunA bharituM pUrituM kutthalo vastramayaM bhAjanaM | duSkaraM, tathA klIvena hInasatvena zrAmaNyaM kartuM duSkaraM. // 41 // // mUlam ||-jhaa tulAe toleuM / dukkaraM maMdaro girI // tahA niyaM nissaMkaM / dukkaraM samaNa-| ttaNaM // 42 // vyAkhyA-he putra! yathA maMdaro girimeMruparvatastulayA tolituM duSkarastathA nibhRtaM nizcalaM niHzaMkaM zaMkArahitaM yathAsyAttathA zarIrApekSArahitaM zramaNatvaM sAdhutvaM zarIreNa dhatuM duSkaraM. // mUlam ||-jhaa bhuyAhi triddN| dukkaraM rayaNAyaro // tahA aNuvasaMteNaM / dukkaraM damasAgaro // 43 // vyAkhyA-he putra! yathA ratnAkaraH samudro bhujAbhyAM tarituM duSkarastathA'nupazAMtena manuSyeNa damasAgarastarituM duSkaraH. upazAMto jitakaSAyaH, na upazAMto'nupazAMtastena sakaSAyeNa puruSeNa V dama iMdriyadamo'rthAccAritraM, dama eva dustaratvAtsAgara iva damasAgarastaritaM duHzakya ityrthH|| 43 // 702 // For Private And Personal Use Only Page #1268 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 703 // ka -% // mUlam ||-bhuNj mANussae bhoe| paMcalakkhaNae tumaM // bhuttabhogI tao jAyA / pacchA dhammaM carissasi // 44 // vyAkhyA-he putra! mAnuSyakAn, manuSyasyeme mAnuSyakAstAn mAnuSyakAna manuSyasaMbaMdhinaH paMcalakSaNAn paMcavidhAn bhogAMstvaM bhuMkSvA'nubhava ? he jAta! he putra! tataH pazcAd bhuktabhogIbhUva dharma yatidharma cariSyasyaMgIkariSyasi. idAnIM tava bhogAnubhavasamayo'stIti, na punabhogatyAgAvasara iti bhAvaH // 44 // // mUlam // sovi tamhA piyro| evameyaM jahA phuDaM // ihaloyanippivAsassa / natthi kiMcivi dukkaraM // 45 // vyAkhyA-atha mRgAputro brUte, he pitarAvevamiti yathA bhavadbhyAM proktaM tattathaiva. yathA pravrajyAyA duSkaratvaM sphuTaM prakaTaM vartate tadasatyaM nAsti. tathApIha loke niSpipAsasya, pipAsAyAstRSNAyA nirgato niHpipAsastasya niHpipAsasya niHspRhasya puruSasya kiMcidapi duSkaraM nAsti. niHspRhasya tRNaM jagadityukteH. yaH spRhAvAn bhavati tasya parigrahatyAgo duSkara eva. paraM ni-15 rIhasya sAdhudharmaH sukara eva. tenAhaM niHspRho'smi. mayA sukhena sAdhudharmaH kartavyaH // 45 // 703 // For Private And Personal Use Only Page #1269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saToka // 704 // // mUlam ||-saariirmaannsaa ceva / veyaNAo aNaMtaso // mae soDhAo bhImAo / asaI dukkhabhayANi y||46||vyaakhyaa-he pitarau ! mayA zArIramAnasyo vedanA anaMtazo'naMtavArAn soDhA anubhRtAH. caiva pAdapUraNe. ca punarasakRdvAraMvAraM duHkhAni bhayAni ca soDhAni. kIdRzA vedanAH? bhImA bhayAnakAH. duHkhAnAM bhayAnAM ca bhImazabdo vizeSaNena pratipAdyaH. kIdRzAni duHkhAni bhayAni ca ? | bhImAni bhayotpAdakAni. duHkhAni ca bhayAni ca duHkhabhayAni. athavA duHkhahetUni bhayAni duHkhabhayAni, rAjaviDvarAgnicauradhATIpramukhANi, tAni vAraMvAramanubhRtAnItyarthaH // 46 // // mUlam ||-jraamrnnkNtaare / cAurate bhayAgare // mae soDhANi bhImAni / jammANi maraNANi ya // 47 // vyAkhyA-punarmUgAputro vakti, he pitarau! cAturaMte saMsAre bhImAni bhayadAni janmAni ca punarmaraNAni mayA soDhAnyanubhUtAni. catvAro devamanuSyatiryagnarakarUpA bhavA aMtA avayavA yasya sa caturaMtaH, caturaMta eva cAturaMta iti vyutpattiH. arthAtsaMsArastasmiMzcAturaMte saMsAre. kIdRze cAturaMte? jarAmaraNakAMtAre,jarAmaraNAbhyAmatigahanatayA kAMtAraM vanaM jarAmaraNakAMtAraM, tasmin // 70 For Private And Personal Use Only Page #1270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka CAOCALCH jarAmaraNakAMtAre. // 47 // // mUlam ||-jhaa ihaM agaNI uNho / itto aNaMtaguNo tahiM // naraesu veyaNA upahA / asAyA veiyA mae // 48 // vyAkhyA-he pitarau! yeSu narakeSvahamutpannasteSu narakeSu mayoSNAH sparzaneMdriyaduHkhadA asAtAvedanA veditA bhuktAH. kIdRzA uSNAH? yathehamanuSyaloke'gniruSNo vartate, ito'gneH sparzAttatra narakeSvanaMtaguNo'gnisparzaH, tatra ca bAdarAgnerabhAvAt pRthivyA eva tathAvidhaH sparza iti gamyate. // 48 // // mUlam ||-jhaa iha imaM sIyaM / ittoNaMtaguNaM tahiM // naraesu veyaNA soyaa| asAyA veiyA mae // 49 // vyAkhyA-yatheha manuSyaloke idaM pratyakSaM zItaM vartate, itaH zItAttatra narakeSu mayA zItA sparzaneMdriyaduHkhadA'sAtAvedanA'naMtaguNAdhikA bhuktA'nubhRtA. // 49 // &aa ||bhlm ||-kNdto kaMdukuMbhIsu / udpAo ahosiro|| hayAsaNe jalaMtaMmi / pakkapuvo aNaM| taso // 50 // vyAkhyA-he pitarAvahaM kaMdukuMbhISu pAkabhAjanavizeSAsu lohamayISu hutAzane devamA OOLCA.AMRAGGC For Private And Personal Use Only Page #1271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 706 // ACHA- HEREASE yAkRte vahAvanaMtazo bahun vArAn pakkapUrvaH, pUrva pakva iti pakkapUrvaH. kIdRzo'haM ? UrdhvapAda UrdhvacaraNaH, ca punaradhaHzirA adhomastakaH. ahaM kiM kurvan? kraMdana pUtkRtiM kurvan. kIdRze hatAzane ? jva| lati dedIpyamAne. // 50 // // mUlam ||-mhaadvggisNkaase / marumi vyrvaalue| kalaMbavAlayA eva / bhaTTapuvo aNaMtaso // 51 // vyAkhyA-he pitaro! kalaMbavAlukAyA nadyA marUmi vAlukAnivahe'naMtazo vAraMvAramahaM dagdhapUrvaH. kalaMbavAlukA narakanadI, tasyAH pulinadhUlyAM bhraSTapUrvaH, yathAtra caNakAdidhAnyAni bhrASTra bhujyaMte, tathAhamapi bahuzo dagdhaH. kathaMbhUte marau? mahAdavAgnisaMkAze mahAdavAnalasadRze dAhakazaktiyukte. punaH kIdRze marI? vajravAluke, vajravAlukA yasya sa vajravAlukastasmin vjrvaaluke.||51|| // mUlam ||-rsNto kaMdukuMbhIsu / uhu~ baddho abaMdhavo // karavattakaravayAIhiM / chinnapuvo aNaMtaso // 52 / vyAkhyA-he pitarau! punarahaM kaMdukuMbhISu lohamayapAcanabhAMDavizeSeSu UdhdhvaM vRkSazAkhAdau baddhaH san paramAdhArmikadevairiti budhyA mAyamabaddhaH kutracinnaSTvA yAyAt, tasmAdadhodeze kuMbhI A-KA-CA 706 // For Private And Personal Use Only Page #1272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kend www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir uttarA saToka // 707 // vartate, upari ca vRkSazAkhAyAmahaM baddhaH, karapatraiH krakacaizcAnaMtazo bahuvAraM chinnapUrvo dvidhA kRtaH. yathA kASTaM vadhvA karapatraiH krakacaizchidyate, tathAhaM chinnaH. laghUni kASTavidAraNopakaraNAni kakacAni, 2 bRhaMti ca tAni karapatrakANyucyate. kIdRzo'haM ? rasan vilapana prakRtiM kurvan; punaH kIdRzo'haM ? | abAMdhavaH, na vidyate bAMdhavo hitakArI yasya so'bAMdhavaH // 52 // // mUlam ||-aitikkhkNttyaainne / tuMge siMbalipAyave // kheviyaM pAsabaddheNaM / kaDhAkaDhAi dukkaraM // 53 // vyAkhyA-he pitarAvatitIkSNakaMTakAkoNe tuMge ucce zaMbalapAdape kabAkadvaiH karSApakarSaNaiH paramAdhArmikakRtaiH kSepitaM pUrvopArjitaM karmAnubhUtaM. mayA yAni karmANyupArjitAni tAni bhuktAnIti zeSaH. kIdRzena mayA? pAzabaddhena rajjvA siMjitena. idamapi duSkaraM kaSTaM bhuktamiti zeSaH. // mUlam ||-mhjNtesu ucchva / ArasaMto subheravaM // pIliomi sakammehiM / pAvakammo aNaMtaso // 54 // vyAkhyA-he pitarau ! punarahaM pApakarmA, pApaM karma yasya sa pApakarmA pApaH. anaMtazo bahavAraM svakarmabhirmahAyaMtreSu pIDito'smi. ka iva? IkSuriva, yatheArmahAyaMtreSu pIDyate. ahaM // 707 // For Private And Personal Use Only Page #1273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 'uttraa|| 708 // www.kobatirth.org kiM kurvan ? subhairavaM sutarAmatyaMtaM bhairavaM bhayAnakaM zabdamArasannAdaM kurvan. // 54 // // mUlam // kuyaMto kolasuNaehiM / sAmehiM sabalehi ya // pADio phAlio chinno / viphuraMto aNegaso // 55 // vyAkhyA - he pitarAvanekazo'nekavAraM zyAmaiH zyAmAbhidhAnaiH ca punaH zabalaiH zabalAbhidhAnaiH paramAdhArmikadevairbhUmau pRthivyAmahaM pAtitaH paramAdhArmikA hi paMcadazavidhAH. aMbe 1 naMti vanaMti ca 1. aMbarIse ceva 2 karISe pacati 2. sAmeya 3 zAtanAM yAtanAM ca durvati 3. saMbalattiya 4 aMtrAdi niSkAzayaMti 4. ruddo 5 kuMtAdau protayaMti 5. avarudda 6 aMgopAMgAni moTayaMti 6. kAle ya 7 tailAdau talayaMti 7. mahAkAle tahAvare 8 svamAMsAni khAdayaMti 8. // 1 // asipatte 9 asipatravanaM vikurvati 9. dhaNU 10 dhanurbANaiti 10. kuMbhe 11 kuMbhipAke pacati 11. vAluyA 12 bhrASTre pacati 12. veyaNatti ya 13 vaitariNyAmavatArayati 13. kharassare 14 zAlmalyAmAropya kharakharAn prakurvati 14. mahAghose 15 nazyato nArakAn milayaMti, mahAzabdena bhApayaMti ca 15. iti paramAdhArmikAH kIdRzaiH zyAmaiH zabalaizca ? kolazunakairvarAha kurkurarUpadhAribhardevaiH punarahaM For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka H708 // Page #1274 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kilosagarsur Gyarmande uttarA saTIka |sphATitaH purAtanavastravadvidAritaH. punarahaM tairvarAhakurkuTaiH sphATito daMtairdaSTrAbhizca vRkSavacchinnazca. punaH kodazo'haM ? kUjannavyaktaM zabdaM kurvan. punaH kodRzo'haM ? visphurannitastatastaDaphaDan. // 55 // // mUlam ||-asiihiN ayasivannAhiM / bhallIhiM piTTisehi ya // chinno bhinno vibhinno ya / uinno pAvakammuNA // 56 // vyAkhyA-he pitarau ! punarahaM pApakarmaNodIrNaH preritaH sannarakeSvasibhiH khaDgaiH, punarbhallIbhiH kuMtaistrizUlairvA, punaH piTTizaiH praharaNavizeSaizchinno dvidhA kRtaH, bhinno vidAritaH, &ca punarvibhinno vizeSeNa sUkSmakhaMDIkRtaH, kathaMbhUtairasibhiH? atasIkusumavarNaiH zyAmavarNarityarthaH // 56 // mUlam ||-avso loharahe jutto / jalaMte samilAjue // coIo tottajuttehiM / rojjhovA |jaha pADio // 57 // vyAkhyA-he pitarau! punarahaM narake loharathe'vazaH paravazaH san paramAdhArmikadevaijvalatyagninA jAjvalyamAne samilAyuge yukto yotritaH. samilA yugaraMdhrakSepaNIyakIlikA. yugastu dhUsaraH. ubhayorapi vahninA pradIptatvaM kathitaM. tatrAgninA jvalamAne rathe'haM yotritastotrayoktrainoMditaH preritaH. totrANi prAjanakAni purANakAdIni. yoktrANi nAsAprotabaddharajjubaMdhanAni, taiH preritaH. I709 // For Private And Personal Use Only Page #1275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 710 // hai| punarahaM rojjhovA iti gavayava iva pAtitaH, yaSTimuSThyAdinA hatvA pAtitaH. vAzabdaH pAdapUraNe, sadoka yathAzabda ivArthe. // 57 // // mUlam ||-ttryaasnne jalaMtaMmi / ciyAsu mahisoviva // dahro pakko ya avso| pAvakammehi pAviyo // 58 // vyAkhyA-he pitaro! pApakarmabhirahaM prAvRto veSTitaH san jvalati hatAzane jAjvalyamAne'gno dagdho bhazmasAtkRtaH. punarahaM pakko tAkAdivadbhaTitrIkRtaH. kIdRzo'haM ! avazaH paravazaH. ahaM ka ivAno dagdhaH pakkazca ? citAsvagniSu mahiSa iva, yathAtra pApAH pazu badhvAgnau prajvAlayaMti bhaTitrIkurvati, tathA tatrAhaM paramAdhArmikadevavakriyaracitAgnau dagdhaH pakkazca. // 58 // // mUlam ||-blaa saMdaMsatuMDehiM / lohatuMDehi pakkhIhiM // vilatto vilavaMtohaM / DhaMkagiddhehiNaMtaso // 59 // vyAkhyA he pitarAvahamanaMtazo bahuvAra DhaMkadvaiTaMkapakSibhidhrapakSibhizca balAdviluptadhuMthitaH, vizeSeNa lupto viluptaH, nAsAnetrAMtrakAleyAdiSu cuMTita ityarthaH. kthNbhuutairttkaiHshc?|||710|| saMdaMzatuMDaiH saMdaMzAkAraM tuMDaM yeSAM te saMdaMzatuMDAH, taiH saMdaMzAkAramukhaiH. punaH kIdRzaiH ? lohatuMDaiohava 4 M For Private And Personal Use Only Page #1276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 711 // www.kobatirth.org kaThoramukhaiH kiM kurvanahaM ? vilapan vilApaM kurvan. // 59 // // mUlam // - tahA kilaMto dhAvaMto / patto veyaraNiM naI // jalaM pihaMti ciMtiMto / khuradhArAhivA io // 60 // vyAkhyA - he pitarau ! punarahaM tRSNAkrAMta stRSAbhivyAto ghAvana vetaraNIM prAptaH san jalaM pivAmIti ciMtayan kSuradhArAbhirvyApAditaH ko'rthaH ? yAvadahaM tRSAkAMto manasi pAnIyaM pibAmIti ciMtayAmi, tAvadvetaraNInadyA UrmibhiH kallolairhato duHkhIkRtaH, vetaraNInadyA jalaM hi kSuradhArAprAyaM galacchedakamastIti bhAvaH // 60 // // mUlam // uNhAbhitatto saMpatto / asipattaM mahAvaNaM // asipattehiM paDatehiM / chinnapubo anaMtaso // 61 // vyAkhyA - he pitaro punarahamuSNAbhitapta AtApapIDitazchAyArthI asipatramahAvanaM prAptaH asivatkhaDgavatpatraM yeSAM te'sipatrAH khaDgapatravRkSAsteSAM mahAvanamasipatramahAvanaM gataH sannasipatraiH patadbhiranaMtazo'nekavAraM chinnapUrvo dvidhA kRtaH // 61 // // mUlam // - muggarehiM musaMDhIhiM / sUlehiM mUsalehi ya // gayAsaMbhaggagattehiM / pattaM dukkhama For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 711 // Page #1277 -------------------------------------------------------------------------- ________________ SARIM Jain Aradhana Ren www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA saToka // 712 // NaMtaso // 62 // vyAkhyA he pitarAvahaM mudgarailohamayairgurajaH ca punarmusaMDhIbhiH zastravizeSailepeTAbhidhAnaiH zastrairvA, tathA zulaitrizUlaizca punarmuzalaiH, punargadAbhirlohamayIbhiryaSTibhiranaMtazo duHkhaM prAptaH | kathaMbhUtairetairmudgarAdibhiH zastraiH? saMbhannagAtrairNitazarIraiH // 62 // Paa ||muulm ||-khurehiN tikkhadhArehiM / chariyAhi kappaNIhi ya // kapio phAlio chinno kA ukitto ya aNegaso // 63 // vyAkhyA-he pitaro! dhurai romamuMDanasAdhanaiH, punastIkSNadhArAbhiH dhurikAbhiH, kalpanIbhiH kartarIbhirahaM kalpito vastravatkhaMDitaH, punaH sphATito vastrabaddha vidAritaH, punazchinnaH zurikAbhiH karkaTIva khaMDitaH. punarutkRtaH zarIrAd dUrIkRtaca tyarthaH. evasanaMtazo vAraM vAraM kadarthitaH // 63 // hA // mUlam ||-paasehiN kUDajAlehiM / miovA avaso ahaM // vAhio baddharuddho ya / nivaso | ceva vivAio // 6 // vyAkhyA-he pitaro! punarahaM bahuzo vAraMvAraM pAzaibaMdhanaistathA kUTajAlaiH ku- | DivAgurAdibhirmaga iva vAhio iti bholavitastathA baddho ruddhazca bAhyapracArAniSiddhaH. yathA mRgaM vaM. CO-OCT-COLOCA-NCATE 712 // For Private And Personal Use Only Page #1278 -------------------------------------------------------------------------- ________________ MEJSANaaranaKend www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka // 713 // |cayitvA pAze nikSipaMti, kUTajAle ca pAtayaMti, tathAhaM vaMcito baddho ruddhazca. ca punareva nizcayenAvazaH paravazaH san vyApAdito mAritaH. // 64 // // mUlam ||-glehiN magarajAlehiM / maccho vA avaso ahaM // ullio phAlio ghio| mArio ya aNaMtaso // 65 // vyAkhyA-he pitarau! punarahaM galairmatsyAnAM pAzairmakarajAlaimatsyajAlaimatsya iva viddhagalo'bhUvaM, punargRhIto makararUpadhAribhiH paramAdhArmikaibalAdupAdattaH. punarullio iti ullikhitazcIritaH. punaH sphATitaH kASTavadvidAritaH, punaranaMtazo mArito gardabha iva kuttttitH.|| ||muulm ||-vidNsehiN jAlehiM / leppAhi sauNoviva // gahio laggo ya baddho ya / mArio ya aNaMtaso // 66 // vyAkhyA-he pitaro! punarahaM zakuniriva pakSIva vizeSeNa daMzaMtIti vidaMzakAH zyenAdayastairjAlastAhagbaMdhanaiH pakSibaMdhanavizeSevalAdgRhItaH. 'videzo mRgapakSiNAM' iti haimaH. punarahaM jAlaigahItaH, punarlepyAbhiH zirISalepanakriyAbhirlagnaH zliSTaH, punarahaM baddhodavarakAdinA caraNagrI 11 // 713 // vAdau niyaMtritaH. punarmAritaH prANairvihInaH kRtaH // 66 // For Private And Personal Use Only Page #1279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie eka saTIka -CO-Car%C uttarA // mUlam ||-kuhaaddprsumaaiihiN / baDhaihiM dumo iva // kuDio phAlio chinno / tacchio ya aNaMtaso // 67 // vyAkhyA-he pitarau ! punarahaM kuThAraiH parkhAdikaiH kaassttsNskrnnsaadhnprhrnnairvaa||714|| bhAIkibhiH kASTavadbhidruma iva kuTTitaH sphATitazchinnazca. yathA kASTavadbhivRkSaH kuThAraiH parkhAdibhiH praha raNaiH kuvyate sphATyate chedyate, tathAhaM paramAdhArmikairvAraMvAraM pIDitaH // 67 // / // mUlam ||-cveddmutttthimaaiihiN / kumArehiM ayaMmiva // tADio kuhio bhinno| cuNio 4ya aNaMtaso // 68 // vyAkhyA-he pitarau! punarahaM paramAdhArmikairdevaizcapeTAbhihastatalaiH, punarmuSTyAdibhirbaddhahastaiH, AdizabdAllAttAjAnukUrparAprahArairanaMtazastADitaH kuhitaH, bhinno bhedaM prApitaH, cUrNitaH, kaiH kamiva ? kumArairlAhakArairaya iva loha iva, yathA lohakAreNa lohaH kuTyate bhedyate cUrNyate zlakSNIhai kriyate. // 68 // | ||muulm ||-tttaaii tNblohaaii| tauyAI sIsagANi ya // pAIo klklNtaaii| ArasaMto subheravaM // 69 // vyAkhyA-he pitarau! punarahaM paramAdhArmikaistaptAni gAlitAni tAmralohAdoni vaiki 714 // CCCC For Private And Personal Use Only Page #1280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 715 // www.kobatirth.org yANi kAni kastIrakANi cAhaM pAyitaH kIdRzAni tAmrAdIni ? kalakalaMtAni kalakalazabdaM kuti, atyaMtamutkalitAnyavyaktaM zabdaM kurvati kIdRzo'haM ? subhairavamatibhISaNaM zabdaM rasan vilapan. // // mUlam // tuhaM piyAI maMsAI / khaMDAI solagANi ya // khAviomi ya maMsAI / aggivaNNAiNegaso // 70 // vyAkhyA - he pitarau ! punaH paramAdhArmikeriti smArayitvA svamAMsAnyahaM khAditaH svamAMsAni bhojitaH kIdRzAni svamAMsAni ? khaMDAni khaMDarUpANi, punaH kIdRzAni ? sollakAni bha TitrIkRtAni svamAMsAnyeva bhaTitrIkRtya zUlIkRtya va khAditAni punaH kIdRzAni ? agnivarNAni jAjvalyamAnAni tAnyapyekavAraM na khAditAni, kiMtvanekavAraM khAditAnIti, kiM smArayitvA ? re nAraka! tava prAgbhave mAMsAni priyANyAsan jIvAnAM hi tvaM mAMsAni khaMDAni sollakAnyAdaH, idAnIM tvaM svamAMsamevAddhi ? ityuktvA pUrvakarma smArayitvA paramAdhArmikaiH svamAMsAni khAditaH, svamAMsaireva bhojita ityarthaH // 70 // // mUlam // tuhaM piyA surA sIhU / mereI ya mahUNi ya // pAiomi jalatIo / basAo For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIkaM // 715 // Page #1281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyanmandir saToka uttarA- ruhirANi ya // 71 // vyAkhyA-he pitaro! punarahaM paramAdhArmikairvasA asthigatarasAn, ca punA rudhi||716|| 4 rANi pAyito'smi. kiM kRtvA ? iti smArayitvetyadhyAhAraH. itIti kiM ? re nAraka! tava prAgbhave surA caMdrahAsAbhidhaM madyaM, sIdhustAlavRkSadugdhodbhavA, mereI iti piSTodbhavA zATitotpannAnnarasA. punarmadhUni puSpodbhavAni madyAni priyANyAsan . iti nirbhartsanApUrvakaM pAyita ityarthaH // 71 // // mUlam ||-niccN bhIeNa tattheNa / duhieNa bahieNa ya // paramA duhasaMbaddhA / veyaNA veIyA mae // 72 // vyAkhyA-he pitarau ! mayA paramotkRSTA vaktumazakyA duHkhasaMbaddhA, etAdRzI vedanA veditA bhuktetyarthaH. kathaMbhUtena mayA? nityaM bhItena, punaH kozena ? trastenodvignena, punaH kIdRzena? trAsavazAdeva duHkhitena. punaH kIdRzena? vyathitena kaMpamAnasarvAMgopAMgena. // 72 // // mUlam ||-nicN cNddppgaaddhaao| ghorAo aidussahA // mahAbhayAo bhImAo / naraesu | veiyA mae // 73 // vyAkhyA-he pitarau! mayA narakeSu vedanA veditA, asAtA'nubhRtA. kathaMbhUtA vedanA? tIvracaMDapragADhA, tIvA cAsau caMDA ca tIvracaMDA, tIvracaMDA cAso pragADhA ca tIvracaMDapragADhA. 716 // For Private And Personal Use Only Page #1282 -------------------------------------------------------------------------- ________________ www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandie saToka uttarA-13 tIvA rasAnubhavAdhikyAt, caMDotkaTA vaktumazakyA, gADhA bahulasthitikA. punaH kIdRzA vedanA? ghorA bhayadA, yasyAM zrutAyAmapi zarIraM kaMpate. punaH kIdRzA? atidussahA'tyaMtaM duradhyAsA, duHkhe||717|| nAnubhUyate, ata eva mahAbhayA. punaH kIdRzA vedanA? bhImA yA zrayamANApi bhayapradA. ekArthikApAzcaite zabdA vedanAdhikyasUcakAH. // 73 // // mulam ||-jaarisaa mANuse loe / tAyA dIsaMti veyaNA // ittonntgunniyaa| naraesu duH| kkhaveyaNA // 74 // vyAkhyA-he tAta! manuSyaloke yAdRzyaH zItoSNAdikA vedanA dRzyaMte, ita| stacchItoSNavedanAbhyo narakeSu duHkhavedanA anaMtaguNA vartate. // 74 // ||muulm ||-svbhvesu asaayaa| veyaNA veiyA mae // nimisaMtaramittaMmi / jaM sAyA natthi veyaNA // 75 // vyAkhyA-he pitaH ! mayA vedanA sarvabhaveSu sthAvaratrasabhaveSvasAtA veditA, zItoSNakSutpipAsAdikA'nubhUtA. he pitaH! nimeSAMtaramAtramapi yatsAtAvedanA sukhAnubhavanaM nAsti, tadA dIkSAyAM kiM duHkhaM ? kathamahaM bhavadbhiH sukhocita ityuktaH? mayA tu sarvatra bhave duHkhamevAnubhUtaM. // 75 // %%Exter-5104545 // 717 // For Private And Personal Use Only Page #1283 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsun Gyarmande Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saToka C. uttarA ||mlm ||-tN biMti ammaapiyro| chaMdeNa putta panvaya // na varaM puNa sAmanne / dukkhaM nippaDi& kammaNA // 73 // vyAkhyA-atha pitaro mRgAputraM brUtaH, he putra! chaMdasA syakoyecchayA pravraja ? dIkSA // 718 // gRhANa? kastvAM niSedhayati? navaraM zabdenAyaM vizeSo'sti. punaH zrAmaNye cAritre etad dukhaM vartate, yanniHpratikarmatAsti, rogotpattau pratIkAro na vidheyaH, nirgatA pratikarmatA niHpratikarmatA, cikitsA na kartavyA, na ciMtanIyApi, sAvadyavaidyakaM na kArayitavyaM. // 76 // // mUlam ||-so biMti ammaapiyrN| evameyaM jahA phuDaM // paDikkama ko kunnii| arapaNe miyapavikhaNaM // 77 // vyAkhyA-tato'naMtaraM mAtApitaroprati sa mRgAputraH kumAro brUte, he pitaro! etadbhavaTrAbhyAmuktamevaM yathA sphuTamavitathaM bhavaduktaM satyamityarthaH. he pitarAvaraNye bhRgANAM pakSiNAM ca kaH pratikarmaNAM kurute? yadA hi mRgA vyAdhipIDitA vane bhavaMti, pakSiNo vA vane rogapIDitA bhavaMti, tadA ko vaidya Agatya rogacikitsAM kurute? na ko'pi kurute ityrthH|| 77 // // mUlam ||-egbhuuo araNe vA / jahA ya caraI mio|| evaM dhamma carissAmi / saMjameNa GA-NCaLCOM * // 71 For Private And Personal Use Only Page #1284 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kalassagersal Gyanmandie uttarA- yi taveNa y||7|| vyAkhyA-he pitarau ! yathA mRgo'raNye'TavyAM, vA iti pAdapUraNe. ekIbhUta ekAkI saToka // 719 // san carati, svecchayA bhramati. evamanena prakAreNa mRgasya dRSTAMtenAhaM saMyamena saptadazavidhena tapasA dvAdazavidhena dharma zrIvItarAgoktaM cariSyAmyaMgokariSyAmi. // 78 // // mUlam // jayA miyassa aayNke| mahAranaMmi jAyai // acchaMtaM rukkhamUlaMmi / ko gaM tAhe |cigicchaI // 79 // vyAkhyA-yadA mahAraNye mahATavyAM mRgasyAtaMko rogo jAyate, tadA taM mRgaM vRkSamUle saMtiSTataM ko vaidyazcikitsate? paricayAM kurute? sevAM kurute? Namiti vAkyAlaMkAre. 79 | // mUlam ||-ko vA se osahaM dei / ko vA se pucchaI suhaM // ko vA se bhattapANaM ca / / | AhArittA paNAmae // 8 // vyAkhyA-he pitarau! tasya rogagrastasya mRgasya ka auSadhaM dadAti? vA'thavA tasya mRgasya kazcidAgatya sukhaM pRcchati ? bho mRga! tava samAdhirvartate, iti kaH pRcchati ? vA'thavA tasya mRgasya bhaktapAnamAhArapAnAyamAhRtyAnIya dadAti? // 8 // 1 // 719 // // mUlam ||-jyaa ya se suhI hoi / tayA gacchai goyaraM // bhattapANassa aTTAe / vallarANi For Private And Personal use only Page #1285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassacarsuri Gyanmandir saTIka // 720 // sarANi y||81 // vyAkhyA-he pitarau! yadA pa sa mRgaH sukhI bhavati, svabhAvena rogamukto bhavati, tadA gocaraM gacchati, bhakSyasthAne gacchati, tatra ca bhaktapAnasyArtha vallarANi haritasthalAni, ca punaH sarAMsi jalasthAnAni vilokayatItyadhyAhAraH. // 81 // ||muulm ||-khaayttaa pANiyaM pAuM / vallarehiM sarehiM vA // migacAriyaM carittANaM / gacchaI | migacAriyaM // 82 // vyAkhyA-he pitarau! sa nIrogo mRgo mRgacaryayA mRgabhojanapAnavidhinA cari| tvA vallarebhyo haritapradezebhyaH khAditvA, nijabhakSyaM bhuktvA, tathA sarobhyastaTAkebhyaH pAnIyaM pI-1 tvA mRgo mRgacayA~ gacchati, itastata utplavanAtmikA gatiM prApnotItyarthaH / 82 // ||muulm ||-evN samuDio bhikkhU / evameva annego|| migacariyaM carittAgaM / uddhaM pakkamaI disaM // 83 // vyAkhyA-evamamunA prakAreNa mRgavatsamutthitaH saMyamakriyAnuSThAnaMpratyudyato bhidharmagacaryA caritvAMgIkRtyobhyA dizaM pratikramatepravrajati. tathAvidharogotpattAvapi cikitsAzAbhimukho na bhavati. punaH kIdRzaH sAdhuH? evamevAnenaiva prakAreNa mRgavadanekago'nekasthAne sthito'niyatasthA mRgacaryA gacchati, ita e vameva aNegao // pratyudyato bhi // 720 // For Private And Personal Use Only Page #1286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA saTIka // 721 // navihArI, yathA mRgo vanakhaMDe navIne navIne sthAne viharati, tathA nAnAsthAnavihArItyarthaH. tathAI mRgacaryayAtakasyA'bhAve bhaktapAnAdigaveSaNatayetastato bhramaNena bhaktapAnaM gRhItvA, saMyamAtmAnaM dhRtvA pazcAdRzyoM dizaM, muktirUpAM dizaM pratikramiSyAmi, sarvoparistho bhaviSyAmIti bhAvaH // 83 // mUlam ||-jhaa mie ega aNegacArI / aNegavAse dhuvagoyare ya // evaM muNI goyariyappaviDhe / no holae novi ya khiMsaijjA // 84 // vyAkhyA-yathA mRga eko'sahAyI sannanekacArI bhavati, anekabhaktapAnAcaraNazIlo nAnAvidhabhaktapAnagrahaNatatparaH syAt, punaryathA mRgo'nekavAsaH syAt, punaryathA mRgo dhruvagocaro bhavet, dhruvaH sadA gocaro yasya sa dhruvagocaraH, nizcayena bhramaNAdeva labdhAhAraH syAt. evamamunA prakAreNa mRgadRSTAMtena muniH sAdhurgocayA~ bhikSATanaM praviSTaH san no holayet, aniSTaM nIrasaM labdhvedaM kutsitaM virasamityAdivAkyainaM niMdayet. tathA api nizcayena | punanoM khiMsayeta, AhAre pAnIye vA'labdhe sati kamapi gRhasthaM grAmaM nagaramAtmAnaM vA na niMdeta. // mUlam ||-migcaariyN crissaami| evaM putto jahAsuhaM // ammApiUhiM annunnaao| *454-20 CRECORIANCE-525% // 721 // For Private And Personal Use Only Page #1287 -------------------------------------------------------------------------- ________________ Shri Maha Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka // 722 // tex-CR-MAICTESCANKAJMEXICOREOG jahAi uvahiM to|| 85 // vyAkhyA-yadA mRgAputreNa pitaraupratItyuktaM, he pitarAvahaM mRgacayA~ cariSyAmi, yathA bhavadagre mRgacaryoktA, tAmaMgIkariSyAmi, sAdhumArga grahISyAmi. yadA mRgAputreNebamuktaM tadA mAtApitarau bRtaH, he putra! yadyevaM tadA yathAsukhaM, yathA tava sukhaM syAt, yathA bhavate'bhirucitaM sukhamiti yathAsukhaM tathA kartavyaM, asmAkamAjJAsti. tato mAtApitRbhyAmanujJAto mRgAputraH kumAra upadhiM parigrahaM sacittAcittarUpaM parityajati. // 85 // // mUlam ||-migcaariyN carissAmi / sabadukkhavimokvaNiM // tujjhehiM samaNunnAo / gaccha | putta jahA suhaM // 86 // vyAkhyA sarva parigrahaM tyaktvA punarmUgAputro vadati, he pitarau ! ahaM bhavadbhyAmanujJAtaH san mRgacaryAmaMgIkariSyAmi. kIDazI mRgacayA~ ? sarvaduHkhavimokSaNI, sarvavipattivimocinI. tadA mRgAputraprati pitarau vadataH, he putra ! yathAsukhaM gaccha? dIkSAM gRhANa? // 86 // // mUlam ||-evN so ammaapiyro| aNumANittANa bahuvihaM // mamataM chiMdae tAhe / mahA| nAgoba kaMcukaM // 87 // vyAkhyA-evamamunA prakAreNa sa mRgAputro mAtApitroranujJAM lAtvA, tAhe 72 For Private And Persons Use Only Page #1288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Gyanmandie uttarA // 723 // 4%ACCORRED-15% iti tadA tasmin kAle bahavidhaM mamatvaM chinatti. idaM dhanaM mama, idaM gRhaM mama, idaM kuTuMbaM mameti | saTIka buddhiM tyajatItyarthaH kaH kimiva ? mahAnAgo mahAsarpaH kaMcukamiva, yathA mahAsapoM nimokaM tyajati, tathA mRgAputraH sarvaM mamatvaM tyajatIti bhAvaH // 87 // ||muulm ||-itttthii vitaM ca mite ya / putte dAraM ca nAyao // reNuyaMva paDe laggaM / nidhaPINittANa niggao // 88 // vyAkhyA-mugAputra etatsarva nirdhUya tyaktvA nirgataH, saMsArAda gRhAcca: niHsRtaH, kiM kiM tyaktamityAha-RddhihastyazvAdiH, vittaM dhanadhAnyAdi, ca punarmitrANi sahajasahavardhitasahapAMzukrIDitAni suhRdaH, punaH putrANyaMgajAH, punarAH striyaH, punarjJAtayaH khajanAH kSatriyAH, etatsarva parityajya prabajitaH. kimiva ? paTe lagnaM reNumiva nUtanavastre lagnaM raja iva. yathA kazciccaturo manuSyo vastre lagnaM rajo nirdhanoti, tathA mRgAputro'pItyarthaH // 88 // // mUlam ||-pNcmhtvyjutto| paMcasamio tiguttagutto ya / sbhitrbaahirie| tavokammami in723 // ujjuo // 89 // vyAkhyA-tadA mRgAputro kIdRzo jAtaH? paMcamahAvratayukto jAtaH, punaH paMcasami -car-SCIENCE 4RMnk For Private And Personal Use Only Page #1289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka -CL // 724 // -MOFACANCIA1-CORRC | tisahitaH, IryAbhASaNAdAnanikSepaNoccAraprazravaNakhelajallasaMghANapAriSTApanikAsamitiyuktaH, punastri-| guptigupto manovAkAyaguptisahitaH. punaH sAbhyaMtaravAhyatapaHkarmaNyudyataH. pAyacchitaM vinno| veyA| vaccaM taheva sajjhAo // jhANaM ussaggovi ya / abhiMtarao tavo hoi // 1 // aNasaNamUNoyariAM / vittIsaMkhevaNaM rsccaao|| kAyakileso saMlI-NayA ya bajjho tavo hoi // 2 // dvAdazavidhatapaHkarmaNi sAvadhAno jAtaH. // 89 // // mUlam ||-nimmmo nirhNkaaro| nissaMgo cattagAravo // samo ya sababhUesu / tasesu thAvaresu ya // 9 // vyAkhyA-punaH kIdRzo mRgAputraH? nirmamo vastrapAtrAdiSu mamatvabhAvarahitaH. punaH kIdRzaH nirahaMkAro'haMkArarahitaH. punaH kIdRzaH? nissaMgaH, bAhyAbhyaMtarasaMyogarahitaH, punaH kIdRzaH? tyaktagAravo gAravatrayarahitaH, RddhigAravarasagAravasAtAgArava ityAdigarvatrayarahitaH. punaH kIdRzaH ? sarvabhUteSu samo rAgadveSaparihArAta samasta prANiSu traseSu sthAvareSu ca samastajIveSu sadRzaH. // 9 // // mUlam ||-laabhaalaabhe suhe dukke / jIvie maraNe tahA // samo niMdApasaMsAsu / tahA ECRET // 724 // For Private And Personal Use Only Page #1290 -------------------------------------------------------------------------- ________________ SA Maravir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA saTIka // 725 // ALSARA-SICASSES mANavamANao // 91 // vyAkhyA-tathA punarmUgAputro lAbhe, AhArapAnIyavastrapAlAdInAM prAptau, tathA'lAbhe'prAptau, tathA sukhe tathA duHkhe, tathA punarjIvite maraNe samaH samAnavRttiH. tathA punarnidAsu tathA prazaMsAsu stutiSu, tathA mAne Adare, apamAne'nAdare, mAnazcApamAnazca mAnApamAnau, tayormA-hU nApamAnayoH samaH sadRzaH. kenApyAdare pradatte sati manasi na prahRSTo bhavati, kenApyapamAne pradatte sati manasi dUno na bhavati. // 91 // // mUlam ||-gaarvesu kasAesu / daMDasallabhaesu ya // niyatto haassogaao| aniyANo abaMdhaNo // 92 // vyAkhyA-punaH sa mRgAputraH kIdRzo jAtaH? gAravebhyo nivRttaH, punaH kaSAyebhyaH krodhAdibhyo nivRttaH. ca punadaMDazalyabhayebhyo nivRttaH. daMDatrayaM manovAkAyAnAmasavyApAro daMDa ucyate, tasmAnivRttaH, punaH zalyatrayAnnivRttaH, mAyAzalyaM, nidAnazalyaM, mithyAdarzanazalyaM caitacchalyatrayaM, tato nivRttaH. tathA punaH saptabhayebhyo nivRttaH. sapta bhayAnImAni-ihalokabhayaM 1, paralokabhayaM 2, AdAnabhayaM 3, akasmAdbhayaM 4, maraNabhayaM 5, ayazobhayaM 6, AjIvikAbhayaM 7, ca. evaM OM+Gem-04-0 // 725 // R +31 For Private And Personal Use Only Page #1291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SI saToka E%AC uttarA- saptabhayAni. atra sarvatra prAkRtatvAtpaMcamyAM sasamI. punaH kIdRzo mRgAputraH? hAsyazokAbhyAM nivRttaH. || // 726 // | punaH kIdRzaH? anidAno nidAnarahitaH. punaH kathaMbhUtaH? abaMdhano rAgadveSabaMdhanarahitaH. // 92 // // mUlam ||-annissio ihaM loe / paraloe aNissio // vAsIcaMdaNakappo ya / asaNe aNasaNe tahA // 93 // vyAkhyA-punaH kIdRzaH? anizrito nizrArahitaH, kasyApi sAhAyyaM na vAMchati. tathA punariha loke rAjyAdibhoge, tathA paraloke devalokAdisukhe'nizrito nizrAM na vAMchate. punaH sa mRgAputro vAsIcaMdanakalpaH, yadA kazcidvAsyA parvAnA zarIraM chinatti, kazciccaMdanena zarIramarcayati, tadA tayorupari samAnakalpaH sadRzAcAraH. tathA punarazane AhArakaraNe, tathA'nazane AhArA'karaNe sadRzaH // 93 // mUlam ||-appstthehiN dArehiM / sabao pihiyAsave ||ajjhppjjhaannjogehiN / pstthdmsaasnne||94|| vyAkhyA-punarmagAputro'prazastebhyo dvArebhyaHkopArjanopAyebhyo hiMsAdibhyo nivRtta iti zeSaH. punaH kodRzaH? aprazastadvArebhyo nivartanAdeva sarvataH pihitAzravaH, pihitA niruddhA AzravAH NECRMATICALCHODAICORNS CRH 4-5 // 726 // For Private And Personal Use Only Page #1292 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie uttarA // 727 // AAAAAPANCRE-%A5 pApAgamanadvArANi yena sa pihitAzravaH. puna kIdRzaH? adhyAtmadhyAnayogaiH prazastadamazAsanaH, adhi saTIka Atmani dhyAnayogA adhyAtmadhyAnayogAstairadhyAtmadhyAnayogaimanasi zubhavyApAraH prazaste damazAsane yasya sa prazastadamazAsanaH. dama upazamaH, zAsanaM sarvajJasiddhAMtaH. yasya zubhadhyAnayogairupaza-TU mazrutajJAne zubhe vartete ityarthaH // 94 // // mUlam ||-evN nANeNa caraNeNa / dasaNeNa taveNa ya // bhAvaNAhi ya suddhAhiM / sammaM bhA| vitu appayaM // 95 // bahuyANi ya vAsANi / sAmannamaNupAliyA // mAsieNa u bhatteNaM / siddhiM patto aNutaraM // 96 // yugmaM // vyAkhyA-ubhAbhyAM gAthAbhyAM vadati-tu punamagAputro munirmAsikena bhaktena siddhi prApto mokSaM gataH. mAse bhavaM mAsikaM, tena mAsikena bhaktena mAsopavAsenetyarthaH. kathaMbhRtAM siddhiM ? anuttarAM pradhAnAM, sarvasthAnakebhya utkRSTaM sthAnamityarthaH, janmajarAmRtyUpadravebhyo rahi-6 tatvAt. kiM kRtvA ? evamamunA prakAreNa jJAnena matizrutAdikena, punazcaraNena yathAkhyAtena, punarda Sm727 // rzanena zuddhasamyaktvazraddhArUpeNa, punastapasA dvAdazavidhena, ca punarbhAvanAbhirmahAvratasaMbaMdhinIbhiH For Private And Personal Use Only Page #1293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA CA- saToka // 728 // A CIAMOLICADCALGADHAE%EGORIES paMcaviMzatisaMkhyAbhirbhAvanAbhiH. athavA'nityAdibhidizaprakArAbhirAtmAnaM samyakaprakAreNa bhAvayitvA, nirmalaM kRtvA. kathaMbhUtAbhirbhAvanAbhiH? zuddhAbhirnidAnAdidoSamalarahitAbhiH. punaH kiM kRtvA? | bahUni varSANi zrAmaNyaM yatidharmamanupAlyArAbhya. // 95 // 96 // // mUlam ||-evN karaMti saMbuddhA / paMDiyA ya viyakkhaNA // viNivadRti bhogesu / miyAputte jahAmisI // 97 // vyAkhyA-saMbuddhAH samyagjJAtatatvAH puruSAH, paMDitA heyopAdeyabuddhiyuktAH, ata eva prakarSeNa vicakSaNA avasarajJAH, evaM kurvati bhogebhyo vizeSeNa nivartante. ka iva ? yathAzabda ivAthe, mRgAputrarSiriva. yathA mRgAputrarSibhogebhyo vinivRttastathAnyairapi caturai gebhyo vinivartitavyamiti bhAvaH. atra misIti makAraH prAkRtatvAdalAkSaNikaH // 97 // // mUlam ||-mhppbhaavss mhaajsss| miyAeputtassa nisamma bhAsiyaM // tavappahANaM cariyaM ca uttamaM / gaippahANaM ca tiloyavissuyaM // 98 // viyANiyA dukkhavivaddhaNaM dhaNaM / mamattabaMdhaM ca mahAbhayAvahaM // suhAvahaM dhammadhuraM aNuttaraM / dhAreha nivANaguNAvahaM tibemi // 99 // vyA ROSAD // 728 // 8. 5% For Private And Personal Use Only Page #1294 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir uttarA saTIka // 729 // ACCORPHILO khyA-punargAthAyugmena saMbaMdhaH. bho bhavyA anuttarAM sarvotkRSTAM dharmadhuraM dharmarathasya bhAraM dhArayadhvaM ? kathaMbhUtAM dharmadhuraM ? sukhAvahAM sukhaprAptihetubhUtAM. punaH kIdRzAM dhurmadhuraM ? nirvANaguNAvahAM, nirvANasya guNA nirvANaguNA mokSaguNAH, anaMtajJAnadarzanAnaMtasukhAnaMtAyuranaMtavIryarUpAsteSAmAvahA pUrakA nirvANaguNAvahA, tAM nirvANaguNAvahAM. kiM kRtvA dharmadhuraM dhArayadhvaM ? dhanaM duHkhavivardhanaM vijJAya, ca punamamatvaM baMdhamiva saMsArasya baMdhanaM vijJAya. kIdRzaM dhanaM mamatvaM ca ? mahAbhayAvahaM mahAbhayadAyakaM, corAgninRpAdibhyaH kaSTapradaM. punaH kiM kRtvA ? ca punarmUgAyA rADyAH putrasya mRgAputrasyottama pradhAnaM caritaM caritraM cAritravRttAMtaM, tathA tasya mRgAputrasya bhASitaM, mAtApitRbhyAM saMsArasyAnityatopadezadAnaM nizamya hRdi dhRtvA. kIdRzaM mRgAputrasya caritraM? tavappahANaM tapaHpradhAnaM, punaH kIdRzaM mRgAputrasya caritraM? gaippahANaM gatyA pradhAnaM, gatimokSalakSaNA, tayA pradhAnaM zreSTaM, mokSagamanAha. punaH kIdRzaM / mRgAputrasya caritraM? trilokavizrutaM trilokaprasiddhaM. kIdRzasya mRgAputrasya ? mahAprabhAvasya, rogAdonAmabhAvena duHkarapratijJApratimArUpAbhigrahANAM pAlanena mahAmahimAnvitasya. punaH kIdRzasya mRgA As+OADNEPALI // 729 // For Private And Personal Use Only Page #1295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 730 // www.kobatirth.org putrasya ? mahAyazasaH mahadyazo yasya sa mahAyazAstasya mahAyazasaH, sarvadigvyApikIrteH ityahaM mRgAputrasya caritaM tavAgre bravImIti sudharmAsvAmI jaMbUsvAminaMpratyAha // 99 // iti mRgAputrayamekonaviMzatitamamadhyayanamarthataH saMpUrNa // 19 // itizrImaduttarAdhyayana sUtrArthadIpikAyAM zrIlakSmIkIrtigaNiziSyalakSmIvallabhagaNiviracitAyAme konaviMzatitamaM mRgAputrIyamadhyayanamarthataH saMpUrNa. // 19 // zrIrastu // SOS NSXi Xi Xi Xi Xi Xi Xi Xi Xi Xi Xi Sheng Jiu Dian Jiu // atha viMzatitamamadhyayanaM prArabhyate // pUrvasminnadhyayane sAdhUnAM niHpratikarmatoktA, rogAdAvutpanne sati cikitsA na kartavyA, na kArayitavyA, nAnumaMtavyetyuktaM. atha viMze'dhyayane sA niHpratikarmatA mahAnigraMthasya hitA, atonAthatvaparibhAvanayA setyucyate For Private And Personal Use Only 62 Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 730 // Page #1296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie RECEO uttarA saTIka // mUlam ||-siddhaannN Namo kiccA / saMjayANaM ca bhAvao // atthadhammagaI tatthaM / aNusiDiM suNeha me // 1 // vyAkhyA-bho ziSyAH! me mamAnuziSTiM zikSA yUyaM zRNuta? kiM kRtvA? siddhAn paMcadazaprakArAnnamaskRtya, ca punarbhAvato bhaktitaH saMyatAn saadhuunaacaaryopaadhyaayaadisrvsaadhuu-| namaskRtya. kIdRzIM me'nuziSTiM? arthadharmagati, arthyate prArthyate dharmAtmabhiH puruSairityarthaH, sa cAso dharmazcArthadharmastasya gatirjJAnaM yasyAM sA'rthadharmagatistAM. dravyavadyo duHprApyo dharmastasya dharmasya prAptikArikAM. yayA zikSayA mama durlabhadharmasya prAptiH syAditi bhAvaH. punaH kIdRzIM me'nuziSTiM ? tathyAM satyAM, athavA tatvaM tattvarUpAM vA. // 1 // // mUlam // pabhUyarayaNo raayaa| seNio magahAhivo // vihaarjnnnijaao| maMDikacchisi ceie // 2 // vyAkhyA-zreNiko nAma rAjA, * ekadA maMDitakukSinAmni caitye udyAne vihArayAtrayodyAnakrIDayA niryAtaH, nagarAt krIDA) maMDitakukSivane gata ityarthaH. kIdRzaH zreNiko rAjA? magadhAdhipo magadhAnAM dezAnAmadhipo magadhAdhipaH. punaH kIdRzaH? prabhUtaratnaH pracurapradhAnagajA dharmasya prAptiH sthA vyavadyo duHprApyo puruparityarthaH, sacA -CAPSICOLASHRS CARALX For Private And Personal Use Only Page #1297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie uttarA saToka // 732 // CO-OPALGAOSAUCHAR zvamaNipramukhapadArthadhArI. // 2 // // mUlam ||-naannaadumlyaainnN / nANApakkhiniseviyaM // nANAkusumasaMchannaM / ujANaM naMdaNovamaM // 3 // vyAkhyA-atha maMDitakukSinAmodyAnaM kodRzaM vartate? tadAha-kIdRzaM tadvanaM? nAnAdrumalatAkINa vividhavRkSavallIbhiryApta. punaH kIdRzaM? nAnApakSiniSevitaM, vividhavihaMgairatizayenAzritaM. punaH kIdRzaM? nAnAkusumasaMchannaM bahuvarNapuSpaiApta. punaH kIdRzaM tadudyAnaM? nAgarikajanAnAM krIDAsthAnaM. nagarasamIpasthaM vanamudyAnamucyate. punaH kIdRzaM? naMdanopamaM, naMdanaM devavanaM taduparma. // 3 // // mUlam // tattha so pAsaI sAhuM / saMjayaM susamAhiyaM // nisaNaM rukkhmuulNmi| sukumAlaM suhoiyaM // 4 // vyAkhyA-tatra bane sa zreNiko rAjA sAdhuM pazyati. kIdRzaM sAdhuM? saMyataM samyaka prakAreNa yataM yatnaM kurvataM. punaH kIdRzaM? susamAdhitaM, sutarAmatizayena samAdhiyuktaM. punaH kIdRzaM? vRkSamule niSaNNaM sthitaM. punaH kIdRzaM? sukumAlaM. punaH kIdRzaM ? sukhocitaM sukhayogya. // 4 // // mUlam ||-tss rUvaM tu pAsittA / rAiNo taMmi saMjae // accaMtaparamo AsI / aulo // 73 // For Private And Personal Use Only Page #1298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTIka // 733 // RECORDCRACOLOR ruuvvimho||5|| vyAkhyA-rAjJaH zreNikasya tasmin saMyate sAdhAvatyaMtaparamo'dhikotkRSTo'tulo | nirupamo rUpavismayo rUpAzcaryamAsIt. kiM kRtvA? tasya sAdho rUpaM dRSTvA. tushbdo'lNkaare.|| 5 // | // mUlam ||-aho vanno aho rUvaM / aho ajassa somayA // aho khaMto aho muttI / ahora bhoge asaMgayA // 6 // vyAkhyA-tadA rAjA manasi ciMtayati, aho ityAzcayeM, AzcaryakAryasya zarIrasya varNo gauratvAdiH. aho AzcaryakRdasya sAdho rUpaM lAvaNyasahitaM. aho AzcaryakAriNyasyAryasya saumyatA, caMdravannetrapriyatA. aho! AzcaryakAriNI asya zAMtiH kSamA. aho! AzcaryakAriNI cAsya muktirnirlobhatA. aho! AzcaryakAriNyasya bhoge'saMgatA, viSaye niHspRhatA. // 6 // // mUlam // tassa pAe u vaMdittA / kAUNa ya payAhiNaM // nAidUramaNAsanne / paMjalI paDipucchaI // 7 // vyAkhyA-tasya sAdhoH pAdau vaMditvA, punaH pradakSiNAM kRtvA, rAjA nAtidUraM, nAtyAsannaH, nAtidUravartI, nAtinikaTavartI san , prAMjalipuTo baddhAMjaliH pRcchati praznaM kroti.||7|| // mUlam ||-trunnosi ajo pvio| bhogakAlaMmi saMjayA // uvaDiosi sAmanne / eya CA 72 For Private And Personal Use Only Page #1299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saToka // 734 // 83450-A-HARA9- 15EOSREG mahaM suNAmi te // 8 // vyAkhyA-tadA zreNikaH kiM pRcchati? he Arya! he sAdho! tvaM taruNo'si | yuvAsi, he saMyata! he sAdho! tasmAdbhogakAle bhogasamaye pravajito gRhItadIkSaH, tAruNyaM hi bhoga| sya samayo'sti, na tu dIkSAyAH samayaH. he saMyata! tAruNye bhogayogyakAle tvaM zrAmaNye dIkSAyAmupasthito'si, Adarasahito'si. etadarthametannimittaM tvattaH zRNomi, kiM dIkSAyAH kAraNaM? kasmAnimittAdIkSA tvayA gRhItA? tatkAraNaM tvanmukhAt zrotumicchAmItyarthaH // 8 // // mUlam ||-annaahomi mahArAya / nAho maja na vijaI // aNukaMpayaM suhiyaM vAvi / kiMci NAbhisamemahaM // 9 // vyAkhyA-idAnIM sa sAdhurvadati. he mahArAja! ahamanAtho'smi, na vidyate nAtho yogakSemavidhAtA yasya so'nAthaH, niHsvAmiko'smi, mama nAtho na vidyate ityarthaH. punarahaM kaMcitkamapyanukaMpakaM kRpAciMtakaM suhitaM suhRdaM mitraM vA nAbhisamemi na saMprApnomi, kenApi dayAlunA mitreNa vA saMgato'haM na. anenArthena tAruNye'pi prabajita iti bhAvaH // 9 // // mUlam // tao pahasio raayaa| seNio mghaahivo|| evaM te iddvimaMtassa / kahaM nAho 734 // For Private And Personal Use Only Page #1300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 735 // 60 www.kobatirth.org na vijaI // 10 // vyAkhyA - tatastadanaMtaraM zreNiko magadhAdhipo rAjA prahasitaH. he mahAbhAgyavan! te tava Rddhimata Rddhiyuktasya kathaM nAtho na vidyate ? // 10 // // mUlam // -- homi nAho bhayaMtANaM / bhoge bhuMjAhi saMjayA || mittanAIhiM parivuDo / mANussaM khalu dulahaM // 11 // vyAkhyA - he pUjyAH ! ahaM 'bhayaMtANaM' iti bhadaMtAnAM pUjyAnAM yuSmAkaM nAtho bhavAmi yadA bhavatAM ko'pi svAmI nAsti, tadAhaM bhavatAM svAmI bhavAmi yadA'nAthatvAyuSmAbhidIkSA gRhItA, tadAhaM nAtho'smIti bhAvaH. he saMyata ! he sAdho ! bhogAn bhuMkSva ? kodRzaH san ? mijJAtibhiH parivRtaH san. he sAdho ! khalu nizcayena mAnuSyaM durlabhaM vartate tasmAnmanuSyatvaM durlabhaM prApya bhogAn bhuktvA saphalIkuru ? // 11 // atha munirvadati // mUlam // - apaNA hi aNAhosi / seNiyA magahAhiva // appaNA aNAho saMto / kaha nAho bhavissasi // 12 // vyAkhyA - he rAjan zreNika ! magadhAdhipa / tvamAtmanApyanAtho'si, AtmanA'nAthasya satastavApyanAthatvaM tadA tvamaparasya kathaM nAtho bhaviSyasi ? // 12 // For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTIka // 735 // Page #1301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA - // 736 // COLOCALCCA // mUlam ||-evN vutto nariMdo so / susaMbhaMto suvimhio // vayaNaM assuyaM puvaM / sAhuNA saToka vimhayaM nio // 13 // vyAkhyA-sa nareMdraH sAdhunaivamuktaH san vismayaM nItaH, Azcarya prApitaH. kIdRzo nareMdraH? susaMbhrAMto'tyaMtaM vyAkulatAM prAptaH. punaH kIdRzaH? suvismitaH. pUrvameva taddarzanAtsaMjAtAzcaryaH, punarapi tadvacanazravaNAdvismayavAn jAtaH. yato hi tadvacanamazrutapUrva, zreNikAya anA-8 tho'si tvamiti vacanaM pUrva kenApi no zrAvitaM. // 13 // // mUlam ||-assaa hatthI maNussA me / puraM aMteuraM ca me||bhuNjaabhi mANuse bhoe| ANAissariyaM ca me // 14 // erise saMpayaggaMmi / sabakAmasamappie // kahaM aNAho havaI / mA hu bhaMte musaM vae // 15 // yugmaM // vyAkhyA-dvAbhyAM gAthAbhyAM zreNiko vadati, he bhadaMta ! pUjya! ha iti nizcayena mRSA mA brUhi ? asatyaM mA vada ? etAdRze saMpadagye sati saMpatprakarSe satyahaM kathamanAtho | bhavAmi ? kIdRzo'haM? sarvakAmasamarpitaH, sarve ca te kAmAzca sarvakAmAstebhyaH sarvakAmebhyaH samarpitaH // 736 // zubhakarmaNA DhaukitaH. atha rAjA svasaMpatprakarSa varNayati-azvA ghoTakA bahavo mama saMti, punarhasti SC-%DOOGLEBCASH 4 %AE For Private And Personal Use Only Page #1302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandie saToka M4MA5%+- uttarA no'pi pracurAH saMti, tathA punarmanuSyAH subhaTAH sevakA bahavo vidyate. tathA mama puraM nagaramapyasti. ca punameM mamAMtaHpuraM rAjJIvRMda vartate. punarahaM mAnuSyAn bhogAna , manuSyasaMbaMdhino viSayAn bhunajmi. // 737 // ca punarAjJaizvayaM vartate. AjJA apratihatazAsanasvarUpaM, tayAjJaizvayaM prabhutvaM vartate. yato mama rAjye madIyAmAjJAM ko'pi na khaMDayatItyarthaH // 11 // tadA munirAha // mUlam ||-n tumaM jANe aNAhassa / atthaM potthaM ca pacchi vA / jahA aNAho havaI / saNAho vA narAhiva // 15 // vyAkhyA-he pArthiva ! he rAjan ! tvaM aNAhassa anAthasyArthamabhidheyaM, cazabdaH punararthe, ca punaranAthasya protyAM na jAnAsi, prakarSeNotthAnaM mUlotpattiH protthA, tAM protthAM, kenAbhiprAyeNAyamanAthazabdaH prokta ityevaMrUpAM na jAnAsi. he rAjan! yathA'nAtho'thavA sanAtho bhavati, tathA na jAnAsi. kathamanAtho bhavati? kathaM ca sanAtho bhavati? // 16 // // mUlam ||-sunneh me mhaaraay| avakhitteNa ceyasA // jahA aNAho havaI / jahA me ya hai pavattiyaM // 17 // vyAkhyA-he mahArAja! me mama kathayataH satastvamavyAkSiptena sthireNa cetasA RECEMCHAP-REL*5453 +CRICA // 737 // For Private And Personal Use Only Page #1303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsuri Gyanmandir uttarA // 738 // CAMOHOCACAASHALOESC zRNu ? yathA'nAtho nAtharahito bhavati, yathA me mamAnAthatvaM pravartitaM, athavA meya iti etadanAthatvaM || saToka pravartitaM, tathA tvaM zruNu ? ityanena khakathAyA uddaGkaH kRtaH // 17 // - // mUlam ||-kosNbiinnaam NayarI / purANapurabheiNI // tattha AsI piyA majjhaM / pbhuuydhnnsNco|| 18 // vyAkhyA-he rAjan ! kauzAMbInAmnI nagaryAsIt. kIdRzI kauzAMbI? purANapurabhedinI, jIrNanagarabhedinI. yAdRzAni jIrNanagarANi bhavaMti, tebhyo'dhikazobhAvatI. kauzAMbI hi jIrNapurI vartate. jIrNapurasthA hi lokAH prAyazazcaturA dhanavaMtazca bahujJA vivekavaMtazca bhavaMtIti hAda. tatra tasyAM kauzAMbyAM mama pitAsIt. kIdRzo mama pitA? prabhUtadhanasaMcayaH, nAmnApi dhanasaMcayaH, guNenApi bahuladhanasaMcaya iti vRddhasaMpradAyaH. // 18 // // mUlam ||-pddhmev mahArAyaM / aulA asthiveyaNA // ahotthA viulA daaho| savagattesa patthivA // 19 // vyAkhyA-he mahArAja! prathame vayasi yauvane ekadA'tulotkRSTA'sthivedanA'sthi // 738 // pIDA' ahotthA' ityabhRt. athavA' acchiveyaNA' iti pAThe akSivedanA netrapIDA'bhUt. tatazca For Private And Personal Use Only Page #1304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra uttarA // 739 // www.kobatirth.org he pArthiva ! he rAjan ! sarvagAtreSu vipulo dAho'bhUt // 19 // // mUlam // satthaM jahA paramatikkhaM / sarIravivaraMtare // pavIlijjai arI kuddhe / eva me atthiveyaNA // 20 // vyAkhyA - he rAjan ! yathA kazcidariH kruddhaH san zarIravivarAMtare nAsAkarNacakSuHpramukharaMdhrANAM madhye paramatIkSNaM zastraM prapIDayed gADhamavagAhayet, evaM me mamAsthivedanAbhRt // 20 // // mUlam // - tiyaM me aMtaricchaM ca / uttamaMgaM ca pIDaI // iMdAsaNisamaM ghorA / veyaNA paramadAruNA // 21 // vyAkhyA - he rAjan ! sA paramadAruNA vedanA me mama trikaM kaTipRSTavibhAgaM ca punaraMtaricchAM, aMtarmadhye icchA aMtaricchA, tAmaMtaricchAM bhojanapAnaramaNAbhilASarUpAM ca punaruttamAMgaM mastakaM pIDayati. kIdRzI vedanA ? iMdrAzanisamA ghorA, iMdrasyAzanirvajraM tatsamA, atidAhotpAdakatvAttattulyA ghorA bhayadA // 21 // // // mUlam // - uDiyA me AyariyA / vijjAmaMtatigacchagA | adhIyA satthakusalA / maMtamUlavisArayA // 22 // vyAkhyA - he rAjan ! tadetyadhyAhAraH AcAryAH prANAcAryA vaidyazAstrAbhyAsakA For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saTokaM // 739 // Page #1305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttarA saTokaM // 740 // DXNCAMPHICAIRCRORS-%ACHAR rakA me mamopasthitAzcikitsAM kartuM lagnAH. kodRzA AcAryAH? vidyAmaMtravicikitsakAH, vidyayA maMtreNa ca cikitsaMti cikitsAM kurvatIti vidyAmaMtracikitsakAH, pratikriyAkartAraH. punaH kIdRzA AcAryAH? adhItAH samyak paThitAH. ' abIyA' iti pAThe na vidyate'nyo dvitIyo yebhyaste'dvitIyAH, asAdhAraNAH. punaH kIdRzAste? zAstrakuzalAH zAstreSu vicakSaNAH. punaH kIdRzAste? maMtramUlavizAradAH, maMtrANi devAdhiSTitAni, malAni jaTikArUpANi, tatra vicakSaNAMH, maMtramalikAnAM guNajJAH . // 22 // ||muulm ||-te me tigacchaM kuvNti| cAuppAyaM jahA hiyaM // na ya dukkhA vimoyaMti / esA majjha aNAyA // 23 // vyAkhyA-te vaidyAcAryA me mama caikitsyaM rogapratikriyAM yathA hitaM bhavettathA kurvati. kIdRzaM caikitsyaM? cAtuHpAda, catvAraH padAH prakArA yasya taccatuHpadaM tasya bhAvaH cAtuHpAda, cAturvidhyamityarthaH. vaidya 1 auSadha 2 rogi 3 praticAraka 4 rUpaM. athavA vamana 1 virecana 2 maIna 3 svedana 4 rUpaM. athavA aMjana 1 baMdhana 2 lepana 3 maInarUpaM 4. zAstroktaM gurupAraM Rat-SHAHR // 740 // For Private And Personal Use Only Page #1306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www both arg Acharya Shri Kailassagarsur Gyanmandie je 3.6k For Private And Personal Use Only