________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा
॥ मूलम् ॥–धम्मे हरए बंभे संतितित्थे । अणाविले अत्तपसन्नलेसे ॥ जहिंसि पहाओ विRIमलो विसुद्धो । सुसीयभूओ पजहामि दोसं ॥४६ ॥ व्याख्या-भो ब्राह्मणाः! धर्मो हिंसाविरमणो ॥४२०॥
दयाविनयमूलो हृदो वर्तते, कर्ममलापहारकत्वात्. ब्रह्मचर्य मैथुनत्यागः शांतितीर्थं, तस्य तीर्थस्य सेवनात् सर्वपापमूलं रागद्वेषौ निवारितावेव, यदुक्तं ब्रह्मचर्येण सत्येन । तपसा संयमेन च ॥ मातंगर्षिर्गतः शुद्धिं । न शुद्धिस्तीर्थयात्रया ॥१॥ कीदृशे ब्रह्मचर्यतीर्थे ? अनाविले निर्मले, पुनः कीदृशे ब्रह्मचर्यतीर्थे ? आत्मप्रसन्नलेश्ये, आत्मनःप्रसन्ना निर्मलत्वकारणं लेश्या यस्मिन् स आत्मसप्रन्न
लेश्यस्तस्मिन् , आत्मनिर्मलत्वकारणं तेजःपद्मशुक्लादिलेश्यात्रयं, तेन सहिते इत्यर्थः.यत्र यस्मिन् ब्रह्म18चर्यतीर्थे स्नातोऽहं विमलो भावमलरहितो विशुद्धो गतकलंकः सुशीतीभूतो रागद्वेषादिरहितः सन् | दोषं कर्म ज्ञानावरणीयादिकमष्टप्रकारकं प्रकर्षेण जहामि त्यजामि. ॥४६॥
॥ मूलम् ॥-एयं सिणाणं कुसलेहि दिटुं । महासिणाणं इसिणं पसत्थं ॥ जहिं सिण्हाया विमला विसुद्धा । महारिसी मुत्तमं ठाणं पत्तेत्तिबेमि ॥४७॥ व्याख्या-पूर्वमुक्तं कर्मरजोविनाशक
00000000@@evo-6000
॥४२०।
For Private And Personal Use Only