________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा
| विषयं गंधं वदंति. तं मनोज्ञं गंधं रागहेतुमाहुः. पुनस्तं गंधममनोज्ञं द्वेषहेतुमाहुः. तेषु मनोज्ञाम
18| नोज्ञेषु गंधेषु यः समस्तुल्यवृत्तिः स वीतरागो ज्ञेयः ॥ ४८ ।। ॥१०९७॥
॥ मूलम् ॥-गंधस्स घाणं गहणं वयंति । घाणस्स गधं गहणं वयंति ॥ रागस्स हेउं समगुन्नमाहु । दोसस्स हेडं अमान्नमाहु ॥ ४२ ॥ व्याख्या-तीर्थकरा गंधस्य सुरभ्यसुरभिपुद्गलस्य | ग्रहणं ग्राहकं घाणं वदंति. तथा घाणस्य नासिकाया गंधं सुरभ्यसुरभिपुद्गलं ग्रहणं ग्राह्यं वदंति. एवं गंधणयोर्ग्राह्यग्राहकभाव उक्तः. तन्मनोखं मनोज्ञगंधविषयसहितं घ्राणं रागहेतुमाहुः, एवममनोज्ञगंधविषयसहितं घाणं द्वेषस्य हेतुमाहुः ॥ ४२ ॥
॥ मूलम् ।।—गंधेसु जो तिवमुवेइ गिद्धिं । अकालियं पावई से विणासं ॥ रागाउरे ओसहिगंधगिद्धे । सप्पे बिलाओविव निक्खमंतो॥ ५० ॥ व्याख्या-यो मनुष्यो गंधेषु तीवामुत्कटां गृद्धिमुपैति,स मनुष्यो रागातुरः सन्नकालिकं विनाशं प्राप्नोति.सक इव? बिलान्निःक्रमन सर्प इव, यथा बिलान्निस्सरन् सर्प औषधिगंधगृद्धोऽकालिकं विनाशं प्राप्नोति. सों हि नागदमन्यादिकां सुरभि
मानस
२,पमा
॥१०९७॥
For Private And Personal Use Only