________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सटीक
उत्तरा- 11 गंधोपेतां कांचिदौषधीमाप्राय पश्चात्तद्गधाकृष्टो बिलान्निर्गच्छन् म्रियते, जनैर्मार्यते. चंदनगंधाक|र्षितश्च चंदनमालिंग्य तिष्टन् म्रियते मार्यते. गंधलुब्धो नरो हि सपोपमो ज्ञेयः. ॥ ५० ॥
॥ मूलम् ||-जेआदि दोसं समुवेइ तिव्वं । तसिं खणे से उ उवेइ दुक्खं ॥ दुइंतदोसेण सएण जंतू । न किचि गंधं अवरज्झई से ॥ ५१ ॥ व्याख्या-यश्चापि जंतुर्यस्मिन् क्षणेऽमनोज्ञगंधमाघाय ती द्वेषं समुपैति, स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दातघ्राणेंद्रियदोषेण दुःखमुपैति, परंतु तस्य गंधग्राहकस्य पुरुषस्य गंधः किमपि नापराध्यति, गंधस्य न कश्चिद्दोषः, तस्य प्राणेंद्रि| यस्यैव दोषोऽस्ति. ॥ ५१॥ | ॥ मूलम् ।।-एगंतरत्तो रुइरंमि गंधे । अतालिसे से कुणई पओसं ॥ दुक्खस्स संपीलमुवेइ बाले । न लिप्पई तेण मुणी विरागे ॥ ५२ ॥ व्याख्या-यो मनुष्यो रुचिरे मनोज्ञे गंधे एकांतरक्तोऽत्यंतं रागवान् भवति, स तादृशेऽमनोज्ञे गंधे प्रद्वेषं करोति, तदास बालो दुःखस्य पीडां दुःखसंबंधिनी पीडामसातामुपैति. तेन कारणेन विरागी मुनिस्तेन दुःखेन रागद्वेषोद्भवेन कष्टेन न लिप्यते.
PRECAPCOMICROCOMORRSCORM
द॥१०९८॥
For Private And Personal Use Only