________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
उत्तरा
। मूलम् ॥-गंधाणुगासाणुगए य जीवे । चराचरे हिंसइणेगरूवे ॥ चित्तेहिं ते परितावेई
बाले । पीलेइ अत्तगुरु किलि ॥ ५३ ॥ व्याख्या-बालोऽज्ञानी जीवो गंधानुगाशानुगतो मनो॥१०९९॥
ज्ञगंधोपेतपुष्पकपुरकस्तूरिकादिद्रव्यसुरभिग्रहणाशासहितश्चित्रैर्विविधशस्त्राद्युपायैः कृत्वा चराचरा
ननेकरूपान् जोवान् हिनस्ति, परितापयति, पीडयति. कीदृशः सः? आत्मार्थगुरुः स्वार्थपरायणः, है| पुनः कोदृशः ? संक्लिष्टो रागाद्युपहतचित्तः. ॥ ५३ ॥
॥ मूलम् ॥-गंधाणुवाएण परिग्गहेण । उप्पायणे रक्खणसंनिओगे । वए विओगे य कहिं सुहं से । संभोगकाले य अतत्तलाभो ॥५४॥ व्याख्या-गंधानुरक्तस्य जोवस्य कुतः सुखं भवति? कुतोऽपि सुखं न स्यादित्यर्थः. तथैव दर्शयति-पूर्व तु गंधानुवादेन सुरभिगंधद्रव्यानुरागेण, सुरभिगंधद्र| व्यानुरागे सति वा परिग्रहेण मूर्छारूपेण दुःखं स्यात्, ततस्तस्योत्पादने दुःखं स्यात, ततो रक्षणे | दुःखं, ततः संनियोगे स्वपरप्रयोजने सम्यग्व्यापारेण दुःखं, ततो व्यये तस्य न्यूनतायां दुःखं, ततो
4॥१०९९॥ वियोगे विनाशे दुःख भवति. एवं कष्टेन संप्राप्ते सुगंधवस्तुनि संभोगकाले प्यतृप्तिलाभः, स च दुःखं,
ACARECARमन
For Private And Personal Use Only