________________
Shri Mahavir Jain Aadhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोर्क
१०९६
COMXMORE
॥ मृलम् ॥-एमेव सदंमि गओ पओसं । उवेइ दुक्खोहपरंपराओ॥ पदुद्दचित्तो य चिणाइ कम्मं । जं से पुणो होइ दुहं विवागे ॥४६॥ व्याख्या-एवमनेन प्रकारेणैव, यथा मनोज्ञशब्दोपरि रागमुपगतस्तथाऽमनोज्ञशब्दे प्रद्वेषं गतो जीवो दुःखौघपरंपरामुपैति. ततः प्रदुष्टचित्तो द्वेषोपहतचित्तः कर्माष्टविधं चिनोति. कर्मबंधं करोति. यत्कर्म तस्य प्रदुष्टचित्तस्य पुरुषस्य विपाके दुःखं दुःखदायि भवति. ॥ ४६॥
॥ मूलम् ॥-सद्दे विरत्तो मणुओ विसोगो । एएण दुक्खाहपरंपरेण ॥ न लिप्पइ भवमझे | वसंतो। जलेण वा पुक्खरिणीपलासं ॥४७॥ व्याख्या-यो मनुष्यः शब्दे विरक्तो भवति, स विशोकः शोकरहितः सन् भवमध्ये वसन्नप्येतया पूर्वोक्तदुःखौघपरंपरया न लिप्यते. किमिव? जले | 8
वसदपि पुष्करिणीपत्रमिव. ॥४७॥ अथ घाणेन्द्रियमाश्रित्याहदा ॥ मूलम् ||-घाणस्स गंधं गहणं वयंति । तं रागहेउं समणुन्नमाहु ॥ तं दोसहेउं अमणुन्न-॥१०९६॥
माहु। समो य जो तेसु स वोयरागो ॥४८॥ व्याख्या-तीर्थकरा घ्राणस्य नासिकाया ग्रहणं है
For Private And Personal Use Only