________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा-
॥८४४॥
R-CAECCARALASACH
डोकृत्य, पुनः समृालेका मूलसहितामुग्धृत्योत्पाव्य यथान्यायं साधुमार्गे विहरामि. ततोऽहं विषभक्ष
सटार्क णाद्विषोपमफलाहारान्मुक्तोऽस्मि. ॥ ४६॥
॥ मूलम् ॥–लया इइ का वुत्ता । केसी गोयममववी ॥ तओ केसी वुवंतं तु । गोयमो इणमबवी ॥४७॥ व्याख्या-हे गौतम! लता इति का उक्ता? इति पृष्टे सति, इति ब्रुवंतं केशीमुनि गौतम इदमब्रवीत्. ॥४७॥
॥ मूलम् ॥-भवतण्हा लया वुत्ता । भीमा भीमफलोदया॥ तमुद्धित्तु जहानायं । विहरामिद महामुणी ॥४८॥ व्याख्या-हे केशीमुने! भवे संसारे तृष्णा लोभप्रकृतिलता वल्ल्युक्ता, कोदशी सा? भीमा भयदायिनी, पुनः कीदृशी? भीमफलोदया, भीमो दुःखकारणानां फलानां दुष्टकर्मणामुदयो विपाको यस्याः सा भीमफलोदया, दुःखदायककर्मफलहेतुभूता, लोभमूलानि पापानीत्युक्तत्वात्. तां तृष्णावल्ली यथान्यायमुध्धृत्याहं विहारं करोमि. ॥१८॥
॥८४४॥ ॥ मूलम् ॥-साह गोयम पन्ना ते । छिन्नो मे संसओ इमो॥ अन्नोवि संसओ मज्झं । तं
E-%BRANCRECE940
For Private And Personal Use Only