________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
उत्तरा
सटोक
॥११२४॥
| मए' इत्युद्यच्छते उद्यम कुरुते. ॥ ५॥
॥ मूलम् ॥-विरजमाणस्स य इंदियत्था । सदाइया तावइयप्पगारा ॥ न तस्स सब्वेवि मणुनयं वा । निवतयंति अमणुन्नयं वा ॥६॥ व्याख्या-तावत्प्रकारास्तावंतः प्रकारा भेदा येषां ते तावत्प्रकाराः खरमृदादिभेदाः शब्दरूपरसगंधस्पर्शाः सर्वेऽपींद्रियार्थास्तस्य पूर्वोक्तस्य विरज्यमानस्य विरागिणो रागद्वेषरहितस्य पुरुषस्य मनोज्ञत्वं वाऽमनोज्ञत्वं च न निवर्तयंति नोत्पादयंति. रागद्वेषाभ्यां विषयेषु मनोज्ञत्वममनोज्ञत्वं चोत्पाद्यते. यो हि रागद्वेषाभ्यां रहितस्तस्य विषयाः किं | कुर्वतीति भावः. ॥६॥
॥ मृलम् ॥-एवं ससंकप्पविकप्पणासु । संजायइ समत्तमुवट्टियस्स ॥ अत्ये य संकप्पयओ तओ से । पहोयए कामगुणेसु तह्ना ॥७॥ व्याख्या-एवममुना प्रकारेण स्वसंकल्पविकल्पनासूपस्थितस्य पुरुषस्य तथार्थान् (इंद्रियार्थान् ) संकल्पयतः पुरुषस्य च समत्वं संजायते. स्वस्यात्मनः संकल्पा रागद्वेषमोहास्तेषां विकल्पनाः स्वरूपदोषहेतुविचारणाः संकल्पविकल्पनास्तासुपस्थितस्यो
॥११२४॥
For Private And Personal Use Only