________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥११११॥
॥ मूलम् ॥–फासे अतले य परिग्गहमि । सत्तोवसत्तो ण उवेइ तुहि ॥ अतुठ्ठिदोसेण दुही परस्स ! लोभाविले आय यई अदत्तं ॥ ८१ ॥ व्याख्या स्पर्शेऽतृप्तः पुमान् परिग्रहे मूर्छायां सक्तो भवति, सामान्येन रक्तो भवति. ततश्चोपसक्तोऽत्यंतासक्तो भवति. ततश्च सक्तोपसक्तोऽतृप्तिदोषेण दुःखी सन् परस्यान्यस्य स्पर्शमदत्तमादत्ते गृह्णाति. कीदृशः सः? लोभाविलो लोभमलिनचित्तः. । ॥ मूलम् ॥-तहाभिभ्यस्स अदत्तहारिणो । फासे अतत्तस्स परिग्गहे य॥ मायामुसं वद्द | लोभदोसा । तत्थावि दुक्खा न विमुच्चई से ।। ८२ ॥ व्याख्या-तृष्णाभिभूतस्य मनुष्यस्य पुनर
दत्तहारिणश्च पुनः स्पर्श स्पर्शविषये परिग्रहेऽतृप्तस्य लोभदोषान्मायामृषा वर्धते, तत्रापि मायामृ. | षायामपि दुःखादसंतोषी न विमुच्यते. ॥ ८२ ॥
॥ मूलम् ॥-मोसस्स पच्छा य पुरच्छओ य । पओगकाले य दुही दुरंते ॥ एवं अदत्तानि समायरंतो । फासे अतत्तो दुहिओ अणिस्सो॥ ८३ ॥ व्याख्या-मायामृषाभाषो पुमान् मृषावा
In११११॥ क्यस्य पश्चात्पुरतश्च पुनः प्रयोगकाले भाषणप्रस्तावे दुरंतोऽत्यंतं दुःखी भवति. एवममुना प्रकारे-13
Swarrio r
For Private And Personal Use Only