________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
总是会 ॥ अथ सप्तविंशमध्ययनं प्रारभ्यते ॥
॥९३४॥
सामाचार्यशठेन पाल्यते, तेन शठस्य विपक्षभूताया अशठतायाः कथनेनाऽशठत्वज्ञापनार्थ * खलंकाख्यमध्ययनं कथ्यते
॥ मूलम् ॥-थेरे गणहरे गग्गे । मुणी आसि विसारए ॥ आइन्ने गणिभावंमि । समाहिं | पडिसिंधए ॥ १॥ व्याख्या-गाग्यों नाम गणधरो मुनिः स्थविर आसीत् , गणस्य गच्छस्य धारकत्वाद्गणधरः, धर्मे स्थिरीकरणत्वात्स्थविरः, गर्गगोत्रोत्पन्नत्वाद्गार्यः, मनुते सर्वसावधविरमणस्य प्रतिज्ञां कुरुते इति मुनिः. पुनः कीदृशो गार्यः? विशारदः सर्वशास्त्रनिपुणः. पुनः कीदृशः सः? आकीर्ण आचार्यगुणैर्याप्तः. पुनः कीदृशः सः? गणिभावे आचार्यत्वे स्थितः. पुनः स गाग्यों गणधरः समाधि धत्ते, कुशिष्यैस्त्रोटितं ज्ञानदर्शनचारित्राणां समाधि प्रतिसंधयतीत्यर्थः ॥१॥
॥९३४॥
For Private And Personal Use Only