________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥९३३॥
संथवं ॥ ५२ ॥ व्याख्या-ततः पारितकायोत्सर्गः सन् गुरुं वंदित्वा, द्वादशावर्तवंदनेन वंदित्वा तपः संप्रतिपद्य यथाशक्त्युपवासादिकमंगीकृत्य सिद्धानां संस्तवं दैवसिकप्रतिक्रमणवत्प्रांते वर्धमानस्तुतित्रयरूपं पाठं कुर्यात्. तदनु चैत्यसद्भावे तद्वंदनं कार्य शक्रस्तवपाठेन, पश्चात्सर्वा क्रिया यथायोग्य कर्तव्या. ॥ ५२ ॥ अथाध्ययनोपसंहारमाह
॥मूलम् ॥ एसा सामाचारी । समासेण .वियाहिया ॥ जं चरित्ता बहुजीवा । तिण्णा संसारसागरं तिबेमि ॥ ५३ ॥ व्याख्या-एषा भगवदुक्ता दशविधसामाचारी समासेन संक्षेपेण — विया| हिया' व्याख्याता. याः सामाचारीश्चरित्वांगीकृत्य बहवो जीवाः संसारसागरं तीर्णाः, इत्यहं ब्रवीमि, | इति सुधर्मास्वामी जंबूस्वामिनंप्रत्याहं ॥ ५३॥ इति सामाचार्याख्यं षडविंशतितममध्ययनं संप्रणं. २६. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां सामाचार्याख्यं षविंशतितममध्ययनं संपूर्ण ॥ श्रीरस्तु ॥
&॥९३३॥
For Private And Personal Use Only