________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmande
उत्तरा
सटीक
॥९३२॥
SRCRACHARCOACHARAN
त्वा रात्रिकमतीचारमालोचयेत्, यथाक्रमं यथा यथाऽनुक्रमेणातीचाराणि लग्नानि, तथा तथालोचयेदित्यर्थः, आलोचनापाठं पठेत्. ॥४९॥ ततः पश्चात्पदसंपदासहितं प्रतिक्रम्य प्रतिक्रमणसूत्रमुक्त्वा निःशल्यो भूत्वा, ततः पुनर्गुरुं द्वादशावर्तवंदनेन वंदित्वा 'आयरियउवज्झाय' इति गाथात्रयं पठि| त्वा, ततः कायोत्सर्ग कुर्यात्. कथंभृतं कायोत्सग? सर्वदुःखविमोक्षण ॥ ५० ॥ कायोत्सर्ग स्थितः किं चिंतयेदित्याह
॥ मूलम् ॥-किं तवं पडिवजामि । एवं तत्थ विचिंतए ॥ काउस्सगं तु पारिता। वंदई य तओ गुरुं ॥ ५१ ॥ व्याख्या-अद्याहं किं तपो नमस्कारसहितादियावषण्मासोपवासादिकं प्रतिपथे? एवं तत्र कायोत्सर्गे चिंतयेत्. भगवान् श्रीमहावीरः षण्मासं यावन्निरशनो विहृतवान्. तत्किमहमपि स्थातुं समर्थों भवामि? न वेति? एवं पंचमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेत्. ततः कायोत्सर्ग पारयित्वा गुरुं द्वादशावर्तवंदनेन बंदयेत्. ॥ ५१ ॥
॥ मूलम् ॥-पारियकाउस्सग्गो । वंदित्ताण तओ गुरुं॥ तवं संपडिवजिज्जा । करिज सिद्धाण
॥९३२॥
For Private And Personal Use Only