________________
ॐ
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा-
सटीक
कायोत्सर्ग कुर्यात् , कोदशं कायोत्सर्ग? सर्वदुःखविमोक्षणं, अत्र पुनः सर्वदुःखविमोक्षणमिति विशे. षणेन कायोत्सर्गस्यात्यंतकर्मनिर्जराहेतुत्वं प्रतिपादितं. तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशु. धार्थ कायोत्सर्गवयं ग्राह्य. तत्र तृतीयकायोत्सगें रात्रिकोऽतिचारचिंतनीयः ॥४७॥ एतदेवाये तनगाथायामाह
॥ मूलम् ॥-राईयं च अईयारं । चिंतिज अणुपुश्वसो ॥ नाणंमि दसणंमि । चरितमि तमि य॥४८॥ व्याक्या-रात्रौ भवं रात्रिकं च पादपूरणे, अतीचारं चिंतयेत् , आनुपाऽनुक्रमेण ज्ञाने दर्शने चारित्रे तपसि, चशब्दाद्वीयें, शेषकायोत्सर्गेषु चतुर्विंशतिस्तवचिंत्यतया प्रतोतः साधारणश्चेति नोक्तः ॥४८॥ ततश्च
॥मूलम् ॥-पारियकाउस्सगो । वंदिताण तओ गुरूं॥राईयं तु अईयारं । आलोएज जहकमं॥४९॥ पडिक्कमित्त निसल्लो । वंदित्ताण तओ गुरुं ॥ काउस्सग्गं तओ कुजा । सबदुक्खविमोखणं ॥५०॥ युग्मं ॥ व्याच्या-ततः पारितकायोत्सर्गः सन् साधुर्मुरुं वंदित्वा द्वादशावर्तवदर्म द
SHESH
For Private And Personal Use Only