SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटार्क ॥१२७०॥ ACANCHAR अच्युताश्चारणाच्युताः, इत्यमुना प्रकारेण द्वादशविधाः कल्पोपगताः सुरा ज्ञेयाः. ॥ १३ ॥ ॥ मूलम् ॥-कप्पाईया य जे देवा । दुविहा ते वियाहिया ॥ गेविजाणुत्तरा चेव । गेविज्जा | नवविहा तहिं ॥ १४ ॥ व्याख्या-च पुनस्ते कल्पातीता देवास्ते द्विविधा व्याख्याताः, प्रैवेयका | अनुत्तराश्च. तत्र ग्रैवेयका नवविधाः. तत्र ग्रीवा लोकपुरुषस्य त्रयोदशरज्ज्वात्मकस्थानीयप्रदेशः, तत्र ग्रीवायामतीवशोभाकरणहेतव आभरणभूता ग्रेवेया देवावासाः, तत्र भवा देवा अवेयकास्ते नवप्रकारा ज्ञेयाः. ॥१४॥ तेषां ग्रैवेयकाणां नामानि ॥ मूलम् ॥-हिडिमाहिटिमा चेव । हिडिमामज्झिमा तहा। हिहिमोवरिमाचेव । मज्झिमाहिहिमा तहा ॥ १५॥ मज्झिमामज्झिमा चेव । मज्झिमोवरिमा तहा ॥ उवरिमाहिटिमा चेव । उवरिमामज्झिमा तहा ॥ १६ ॥ युग्मं ॥ व्याख्या-उपरितनषटकापेक्षया प्रथमेष्वधस्तना अधस्तनाः, | चैव पदपूरणे, प्रथमग्रैवेयकदेवाः १. अधस्तनाश्च मध्यमाश्चाधस्तनामध्यमा द्वितीयौवेयकदेवाः २. तथाधस्तनोपरितनास्तृतीयप्रैवेयकदेवाः ३. तथा मध्यमाधस्तनी मध्यस्थत्रिकापेक्षयाऽधस्तना ॥१२७०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy