________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटार्क
॥१२७०॥
ACANCHAR
अच्युताश्चारणाच्युताः, इत्यमुना प्रकारेण द्वादशविधाः कल्पोपगताः सुरा ज्ञेयाः. ॥ १३ ॥
॥ मूलम् ॥-कप्पाईया य जे देवा । दुविहा ते वियाहिया ॥ गेविजाणुत्तरा चेव । गेविज्जा | नवविहा तहिं ॥ १४ ॥ व्याख्या-च पुनस्ते कल्पातीता देवास्ते द्विविधा व्याख्याताः, प्रैवेयका | अनुत्तराश्च. तत्र ग्रैवेयका नवविधाः. तत्र ग्रीवा लोकपुरुषस्य त्रयोदशरज्ज्वात्मकस्थानीयप्रदेशः, तत्र ग्रीवायामतीवशोभाकरणहेतव आभरणभूता ग्रेवेया देवावासाः, तत्र भवा देवा अवेयकास्ते नवप्रकारा ज्ञेयाः. ॥१४॥ तेषां ग्रैवेयकाणां नामानि
॥ मूलम् ॥-हिडिमाहिटिमा चेव । हिडिमामज्झिमा तहा। हिहिमोवरिमाचेव । मज्झिमाहिहिमा तहा ॥ १५॥ मज्झिमामज्झिमा चेव । मज्झिमोवरिमा तहा ॥ उवरिमाहिटिमा चेव । उवरिमामज्झिमा तहा ॥ १६ ॥ युग्मं ॥ व्याख्या-उपरितनषटकापेक्षया प्रथमेष्वधस्तना अधस्तनाः, | चैव पदपूरणे, प्रथमग्रैवेयकदेवाः १. अधस्तनाश्च मध्यमाश्चाधस्तनामध्यमा द्वितीयौवेयकदेवाः २. तथाधस्तनोपरितनास्तृतीयप्रैवेयकदेवाः ३. तथा मध्यमाधस्तनी मध्यस्थत्रिकापेक्षयाऽधस्तना
॥१२७०॥
For Private And Personal Use Only