SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie उत्तरा सटोकं २९० 900000000000000000000 | रहितस्य. ॥१५॥ ॥ मूलम् ॥-बहुं खु मुणिणो भई । अणगारस्स भिक्खुणो ॥ सबओ विप्पमुक्कस्स । एगं तमणुपस्सओ ॥ १६ ॥ व्याख्या-खु इति निश्चयेन मुनेः साधोबहुभद्रं प्रचुरं सुखं वर्तते, कथंभूतस्य मुनेः ? अनगारस्य नियतवासरहितस्य, पुनः कीदृशस्य मुनेः? भिक्षया गृहीताहारस्य, किं कुर्वतो मुनेः? एकांतमनुपश्यतः एक एवाहमित्यतो निश्चय एकांतस्तं निश्चयं विचारयत एकत्वभावनां कथयतः, पुनः कीदृशस्य मुनेः? सर्वतः परिग्रहाद्विप्रमुक्तस्य. ॥ १६ ॥ ॥मूलम् ॥-एयमह निसामित्ता। हेऊकारणचोइओ॥ तओ नमि रायरिसिं । देविंदो इणमन्ववी ॥१७॥ व्याख्या-इति नमिराजर्वचनं श्रुत्वा देवेंद्रः पुनर्नमिराजर्षिप्रतीदमब्रवीत्. ॥१७॥ ॥ मूलम् ॥-पागारं कारयित्ताणं । गोपुरद्वालगाणि य ॥ उसूलगसयग्घीओ। तओ गच्छसि खत्तिया ॥ १८ ॥ व्याख्या हे क्षत्रिय ! ततः पश्चात्त्वं गच्छसि, दीक्षार्थं गच्छेत्यर्थः, किं कृत्वा? | पूर्व नगरस्य रक्षार्थं प्राकारं कोई कारयित्वा, पुनस्तस्य प्राकारस्य गोपुराणि प्रतोलीद्वाराणि कार 000000000000000000000 ॥२९ ॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy