________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥२९१॥
000000000000000000006
यित्वा प्रतोलीकथनादेवार्गलासहितमहादृढकपाटानि कारयित्वा, पुनस्तस्य प्राकारस्याहालकानि च कारयित्वा, अट्टालकानि हि प्राकारकोष्टकोपरिवर्तीनि मंदराण्युच्यते. बुरजानामुपरिस्थगृहाणि संग्रामस्थानानि कारयित्वा, पुनस्तस्य प्राकारस्योसूलगेति खातिका कारयित्वा, पुनस्तस्य प्राकारे शतघ्नीः कारयित्वा, शतघ्न्यो हि यंत्रविशेषाः, या हि सकृच्चालितापि शतसंख्याकान् भटान् विनाशयति, दूरमारकुहकबाणारावादिपाषाणयंत्रादीन् कारयित्वा पश्चाद् बजेः, अत्र हे क्षत्रियेति संबोधनमुक्तं, तेन क्षत्रियो हि रक्षाकरणे समर्थः स्यात्, क्षतात्प्रहाराद्भयात् त्रायत इति क्षत्रियः, यो हि क्षत्रियः स्यात्स पुररक्षांप्रति क्षमः स्यादिति हेतोः क्षत्रियेति संबोधनमुक्तं. ॥१८॥
॥मूलम् ॥–एयम निसामित्ता। हेऊकारणचोइओ ॥ तओ नमी रायरिसी। देविंदमिणमववी ॥ १९ ॥ व्याख्या-इति देवेन्द्रवचः श्रुत्वा पुनर्नमिरा र्षिदेवेन्द्रप्रतीदमब्रवीत्. ॥ १९ ॥
॥ मूलम् ॥-सद्धिं च नगरं किच्चा । तवसंयममग्गलं ॥ खंतीनिऊणपागारं। तिगुत्तं दुप्पधंसगं ॥२०॥धणुं परिकम किच्चा । जीवं च ईरियं सया ॥ धिइंच केयणं किच्चा। सच्चेणं पलिमंथए ॥२१॥
Tết Tết TTTT
॥२९१॥
FTTH
For Private And Personal Use Only