________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥२०१॥
00000000000000000006
स च स्निग्धतनुतयाबहिःप्रदेशे शरीरे रेणुभिरवगुंठ्यते, अंतश्च मृत्तिकामेवाभाति, ततश्च मृत्तिकातो बहिनिस्सरन् सूर्यकिरणैःशुष्यन् क्लिश्यति, विनिश्यति, विनश्य च मृत्तिकाया एव वृद्धिं कुरुते, तथा सोऽपि मलं कर्ममलं वर्धयति, कर्मणेवोत्पद्यते, पुनः कर्ममलवृद्धिं करोतीत्यर्थः ॥१०॥
॥ मूलम् ॥-तओ पुट्ठो आयंकेण। गिलाणो परितप्पइ ॥ पभीओ परलोगस्स । कम्मागुप्पेहि अप्पणो ॥ ११ ॥ व्याख्या-ततोऽष्टकर्ममलसंचयादनंतरमातंकेन रोगेण स्पृष्टः सन् ग्लानः all ग्लानिं प्राप्तः परितप्यते परिखिद्यते परलोकात्प्रभीतः, कथंभूतः सः ? आत्मनः कर्मानुपेक्षी यदा
रोगादिग्रस्तो भवति तदा स्वयं जानाति मम कर्मणां विपाको जातः, मया पुरा यान्यशुभानि कमाणि कृतानि तस्मादहं परलोकेऽपि दुःखी भविष्यामि, इति वकृतकर्मापेक्षी स्वकृतकर्मविचारक इत्यर्थः ॥ ११ ॥
॥ मूलम् ॥ सुया मे नरए ठाणा । असीलाणं च जा गई ॥ बालाणं कुरकम्माणं । पगाढा | जत्थ वेयणा ॥१२॥ व्याख्या-मे मया नरके स्थानानि श्रुतानि, या गतिर्नरकादिः, अशोलानां
B0000000000000000000६
॥२०१॥
For Private And Personal Use Only