________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
१०९१॥
द्रियं द्वेषस्य हेतुमाहुः ॥ ३६॥
मूलम्स द्देसु जो गिद्धिमुवेइ तिवं । अकालियं पावइ से विणासं ॥ रागाउरे हरिणमिगेव मुद्धे । सद्दे अतत्ते समुवेइ मच्चुं ॥ ३७ ॥ व्याख्या-यः पुरुषः शब्देषु तीत्रामधिकां गृद्धिं मूर्छामुपैति, स शब्देऽतृप्तो मनोज्ञशब्देऽसंतुष्टो रागातुरः सन् मुग्धो मूढोऽकालिकमायुः स्थितेरागेव सोपक्रमायुष्कत्वान्मृत्योरवसरं विनैव विनाशं मरणं प्राप्नोति. स मूढः क इव मृत्युं समुपैति? शब्देऽतृप्तो मुग्धो हरिण इव मृग इव हरिणपशुरिव. अत्र मृगशब्दः पशुपर्यायवाचकः, हरिणश्चासो मृगश्च हरिणमृगः ॥ ३७॥
॥ मृलम् ॥-जेआवि दोसं समुवेइ तिवं । तसिं खणे से उ उवेइ दुक्खं ॥ दुदंतदोसेण सएण | जंतू । न किंचि सदं अवरज्झइ से ॥ ३८ ॥ व्याख्या-यश्चापि जंतु वो यस्मिन् क्षणेऽमनोज्ञे
शब्दे तोत्रं द्वेषं समुपैति, स जंतुस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दातदोषेण, दुर्दातं श्रोत्रंद्रियं, तदेव दोषोऽथवा तस्य दोषस्तेन दुःखमुपैति प्राप्नोति, स जंतुः खकोयश्रोत्रंद्रियदोषेण दुःखोक्रियते. परंतु
॥१०९१॥
For Private And Personal Use Only