________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
द सटोकं
॥१०९०॥
श्रित्य दूषणान्याह
॥ मूलम् ॥-सोयरस सदं गहणं वयंति | तं रागहेउं तु मणुन्नमाहु ॥ तं दोसहेउं अमणुन्नमाह । समो य जो तेसु स वीयरागो ॥ ३५॥ व्याख्या-तीर्थकराः श्रोत्रंद्रियस्य ग्रहणं विषयं शब्दं वदंति. शब्दग्राहकं श्रोत्रमिति श्रोत्रंद्रियस्य लक्षणं. शब्दः श्रोत्रेणैव गृह्यते, तं शब्दं मनोज्ञं स्त्रीगीतादिकं रागहेतुकमाइः, वीतरागाः कथयंति. तमेव शब्दममनोज्ञं खरवायसादिप्रोक्तं कर्कशं द्वेषहेतुकमाहुः. यस्तु मनोज्ञामनोज्ञयोः शब्दयोर्विषये समो रागद्वेषरहितः स वीतराग उच्यते. ॥
॥ मूलम् ॥—सदस्स सोयं गहणं वयंति । सोयस्स सदं गहणं वयंति ॥ रागस्स हेउं समणुन्नमाहु । दोसस्स हेउं अमणुन्नमाहु ॥३६॥ व्याख्या-तीर्थकराः 'सोय' इति श्रोत्रंद्रियं शब्दस्य ग्रहणं ग्राहकं वदंति. गृह्णातीति ग्रहणं. पुनस्तीर्थकराः शब्दं विषयं श्रोत्रस्य श्रोत्रंद्रियस्य ग्रहणं, गृह्यते इति ग्रहणं ग्राह्यं वदंति. शब्दः श्रोत्रेण ग्राह्यः, तस्माच्छब्दश्रोत्रयोाह्यग्राहकभावसंबंध उक्तः. तत्समनोज्ञं सुंदरशब्दविषयग्राहकं रोगस्य हेतुकमाहुः. पुनरमनोज्ञमसुंदरं शब्दविषयग्राहकं श्रोत्रं.
+CIOLOG
C॥१०९०॥
For Private And Personal Use Only